SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ मूलाचार सम्पर्कस्तेन युक्तः समन्वितः सूत्रार्ययोगयुक्तोऽङ्गादिग्रन्या पठितव्योऽध्येतव्यः । आत्मशक्क्या सूत्रार्थाव्यभिचारेण शुद्धोपयोगेन शक्तिमनवगुहय यत्नेन जिनोक्तं सूत्रमर्थयुक्तं पठनीयमिति । उपधानशुद्धयर्थमाहआयविल णिब्वियडी अण्णं वा होदिजस्स कादव्वं । तं तस्स करेमाणो उपहाणजुदो हवदि एसो ॥५॥ आचाम्लं निर्विकृतिःअन्यत् वा भवति यस्य कर्तव्यं । तत् तस्य कुर्वाण: उपधानयुतो भवति एषः॥८५ ॥ प्राचाम्लं सौवीरौदनादिकं, विकृतेनिर्गतं निर्विकृतं घृतदध्यादिविरहितौदनः, अन्यद्वापकानादिकं यस्य शाखस्य कर्तव्यमुपधानं सम्यक्सन्मानं तदुपधानं कुर्वाणस्तस्य शास्त्रस्योपधानयुक्तो भवत्येषः । साधुनावग्रहादिकं कृत्वा शास्त्र सर्व श्रोतव्यमिति तात्पर्य पूजादरश्च कृतो भवति ।। ८५ ॥ बहुमानस्वरूपं प्रतिपादयन्नाह-- सुचत्यं जप्पंतो वायंतो चावि णिजराहेदूं ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy