SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः ततश्च भणइ य पुणो न काहं 'एवं' सूरी वि भणइ 'न हु तुमयं । काहिसि कार्हितऽण्णे अओ न ते वायणं देमि' ॥२२८॥ नाऊण गुरुं कुवियं तओ भणावेइ सयलसंघेण । संघं पि भणइ सूरी 'एसो वि करेइ जइ एवं ॥ २२९ ॥ अणे उ मंदसत्ता विसेसओ एरिसाई कार्हिति । ता चिट्टंतु इमाई उवरिमपुव्वाइं मह पासे ॥ २३०॥ संघो वि आगहेणं जा लग्गो ताव देइ उवओगं । जाणइ जह 'वोच्छेओ न ममाओ किंतु एयाओ' ॥२३१॥ याणि तओ निब्बंधिऊण अण्णस्स नेय देयाणि । वाइ थूलभद्दं जा निम्माओ तर्हि जाओ ॥२३२॥ ता ठविओ सूरिपए पडिबोहित्ताण भव्वसंघायं । संपत्तो दियोए भयवं सिरिथूलभद्दो त्ति ॥ २३३॥ तम्मि गए दियलोयं वत्थुदुगेणाहियाइं पुव्वाइं । चउरो वोच्छिण्णाई सेसं अणुसज्जियं पच्छा ॥२३४॥ एपसंगओ च्चिय कहियं कज्जं तु एत्थ जह तस्स । सीहगुहाइत्तस्स उ दुक्करतवसोसियस्सावि ॥ २३५॥ सीहोवसामगस्स वि महसत्तस्स वि गुणायरस्साऽवि । दुद्धरमेयं जीयं तं कह अण्णस्स मा होउ ? ॥२३६॥ इति श्लोकार्थः ॥ १२३॥ स्थूलभद्रमहामुनि-मत्सरवदृषिकथानकं समाप्तम् ॥३५॥ देवा य दाणवा जक्खा गंधव्वाकिन्नरा नरा । कं कं तं जं न कुव्वंति जे धरंति इमं वयं ॥ १२४ ॥ २७ देवाः = वैमानिकाः, दानवाः = भवनपतयः, यक्ष-गन्धर्व-किन्नराः=व्यन्तरविशेषाः नराश्च = मनुष्याः, चकारो 'देवा य' इत्येतस्मादिह योजनीयस्तेन विद्याधरा अपि गम्यन्ते, किं किं तद् यद् न कुर्वन्ति = नाऽस्त्येव तद् यद् न विदधति, ये धरन्ति = बिभ्रति, 'इमं' १. ला. जायं ता क° ॥ २. सं.वा.सु. 'षाः, चकारो ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy