________________
२५३
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७]
सत्यामपि स्यान्नो यस्यां बान्धवानां विलोकनम् । श्रियं सारामिमां काराऽनुकारां गणयत्ययम् ॥२१०॥ विजित्य जगतीमस्य विनीतायामुपेयुषः । सम्बन्धिभिः सुहृद्भिश्च चक्रे चक्रिपदोत्सवः ॥२११॥ तवाग्रजन्मनस्तस्मिन्नुत्सवे पृथिवीभुजः । लक्ष्मीजीवितरक्षार्थं के स्वयं न समाययुः ॥२१२॥
अनायातानयं ज्ञात्वा महे द्वादशवार्षिके । किलाऽऽकारयितुं भ्रातॄन् प्रेषयामास पुरुषान् ॥२१३॥ विकल्प्यानल्पसङ्कल्पाः किमप्यते सुमेधसः । आगत्य तातपादान्ते दान्तात्मानो व्रतं व्यधुः ॥२१४॥ तदयं तद्वियोगार्तिगर्तसम्पातकातरः । समागत्य समुद्धर्तुं साम्प्रतं तव साम्प्रतम् ॥२१५॥ यद्यपि भ्रातृभावेन त्वं पुरा न समागमः । वक्त्यन्यथा तथाप्येष सर्वथा दुर्मुखो जनः ॥२१६।। तत् स्वयं हर्षसोत्कर्षदृष्टिपीयूषवृष्टिभिः । द्विजिह्वप्रभवद्दोषमोषः कर्तुं तवोचितः ॥२१७॥ से स्वयं दानसन्मानपूरितार्थिमनोरथः । त्वत्प्रणामान्न नामाऽन्यज्जगन्मान्यः समीहते ॥२१८॥ धीरा न चित्ते वित्तेष्टं चेष्टन्ते किन्तु तेजसे । मुक्तापङ्क्तिधिया हन्ति सिंहः किं हस्तिमस्तकम् ॥२१९॥ 10 भ्राता ममाऽयं भूभ" मा स्म भूरिति निर्भयः । राज्ञामाज्ञाधनानां हि ज्ञातेयं क्वोपयुज्यते ॥२२०॥ समन्युरथ तं वीरंमन्यस्त्वमवमन्यसे । भासि भास्वति तत् तस्मिन्नुद्यत्खद्योतपोतवत् ॥२२१॥ पुत्रस्त्वमपि नाभेयप्रभोर्भरतवत् ततः । कुलप्रभुरसि स्वामिन् ! हितं जल्पामि तत्तव ॥२२२॥ करालगरलः सर्पः पावकः पवनोद्धरः । प्रभुः प्रौढप्रतापश्च विश्वास्या न त्रयोऽप्यमी ॥२२३।। जीवितव्येन राज्येन कार्यं तद्विद्यते यदि । तदा रक्षौषधं मूलि धार्यतां भ्रातृशासनम् ॥२२४॥ नित्यं वितन्यते यत्र सेवा देवासुरैरपि । भवतो मर्त्यमात्रस्य सेवायां तत्र का त्रपा ॥२२५॥ एवं वदति दूतेऽत्र सुनन्दानन्दनो निजम् । भुजं विलोकयामास रोमाञ्चकवचाञ्चितम् ॥२२६॥ अवोचदधरज्योतिर्मिश्रदन्तांशुदम्भतः । कोपपाटलितां साक्षादिव वाचं धराधवः ॥२२७॥ ज्यायानयं मम भ्राता यदीच्छति समागमम् । युक्तं तदेष तातस्य तुल्यः पूज्यो हि सर्वथा ॥२२८॥ युक्तं तदपि यत्प्रेषीत् प्रभुस्ते भरतेश्वरः । आकारणानि बन्धूनां गुरोः कृत्यमिदं यतः ॥२२९॥ तेषु तातानुयातेषु स्वयं यत्त्वेष ते विभुः । तेषां राज्यानि जग्राह स्नेहोऽयं दूत ! नूतनः ॥२३०॥ कनिष्ठेविजितो ज्येष्ठः प्रेवादो मा स्म भूदयम् । इत्यन्वगुरमी तातं जितकाशी तदेष किम् ॥२३१॥ त्वद्भर्ता भरतक्षेत्र जित्वा तन्मां विरोधयन् । निष्पन्नं हेम नागेन नियतं दूषयत्ययम् ॥२३२॥ भ्रातृभावादनायाते निर्भये वा स्वभावतः । किन्तु मय्येव लोकोऽयमबद्धवदनोऽभवत् ॥२३३॥
15
20
१. संकल्पान् - C। २. दोष:मोषः - D, दोषमोघः - KH, दोषमोघः A। ३. सोऽन्वहं - K, L, DI ४. साधूनां - P। ५. प्रमादो - P, K प्रभादो - AI
टि. 1. अधुना । 2. योग्यम् । 3. द्विजिह्वः सर्पः, पक्षे दुष्टपुरुषः। 4. वित्तेष्टं - धनस्पृहा, क्रियाविशेषणम्। 5. अयं भूभर्त्ता मम भ्राता इति निर्भयः मा स्म भूः इत्यन्वयः। 6. ज्ञातेर्भाव: बन्धुत्वम् ।
- AI