________________
२५४
[कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] किं वा यदेष भ्रातृणां राज्यानि नृपतिस्तव । जग्रसे श्वेव वान्तानि तथा तत्राऽप्यभूदयम् ॥२३४॥ मम प्रभुरसावेव सेव्यः श्रीनाभिनन्दनः । सुरासुरनृपैः क्लुप्तप्रथः प्रथमतीर्थकृत् ।।२३५।। पिता गुरुर्वा स्वामी वा जन्मन्येकत्र जन्मिनाम् । एक एव भवेन्नान्यस्तत्कि तेन करोम्यहम् ॥२३६॥ स मम ज्येष्ठभावेन प्रणामं यदि लप्स्यते । न प्रभुत्वाभिमानेन पुनः स्वप्नेऽपि ते पतिः ॥२३७॥ यच्च मत्तोऽपि तेजांसि नाथस्ते नाथते ध्रुवम् । कक्षस्य वह्नितस्तेजोवाञ्छामनुकरोति तत् ॥२३८॥ ज्ञातेयं क्वोपयुज्येत राज्ञां मिथ्येति ते वचः । मयि सत्यप्ययं राज्यश्रियं भुङ्क्ते कुतोऽन्यथा ॥२३९॥ ते चान्ये ये दधुर्भास्वत्यस्मिन् खद्योतपोतताम् । अहं तु हन्त तस्य स्यामस्तभूधरबन्धुरः ॥२४०॥ त्रैलोक्यपूजितो यस्य पिता श्रीऋषभप्रभुः । किं चायमनुजः शौर्यतृणीकृतजगत्त्रयः ॥२४१॥
सुरासुरनरैः सोऽयं सेव्यो यत्तदिदं कियत् । इदं वद यदेतस्य पुरः कोऽयं सुरेश्वरः ॥२४२॥ युग्मम् ॥ 10 तन्न त्रपाऽस्य सेवायां करुणा नु ममाद्भुता । लज्जिष्यतेऽसौ मां वीक्ष्य यत्पुरा खुरलीजितः ॥२४३॥
पुरा कारासुखं प्राप यच्चास्मद्भुजपञ्जरे । तत्कि विस्मृतमेतस्य चाटुकृच्चाटुगविणः ॥२४४॥ तद्गच्छ त्वं समायातु स स्वयं भवतः प्रभुः । यथास्य गर्वदुष्कर्मप्रायश्चित्तं देदाम्यहम् ॥२४५।। दूतोऽथ धैर्यमालम्ब्य सभयः स सभागृहात् । नि:ससार सभासद्भिः कूणिताक्षं निरीक्षितः ॥२४६॥ सज्जीकृतायुधान् वीरान् मृत्युभृत्यानिवोद्यतान् । पश्यन् सुवेगो वेगेन निरगान्नृपमन्दिरात् ॥२४७॥ नवः क इव दूतोऽयं भरतस्य महीभुजः । किमन्योऽपि नृपो ज्येष्ठः स्वामिनोऽस्यैव बान्धवः ॥२४८॥ 'क्वेयत्कालं गतः सोऽभूज्ज'याय भरतक्षितेः । 'अत्रामुं स कुतः प्रैषीद'नुजाकारणेच्छया ॥२४९॥ 'अस्य बन्धोः किमुत्कण्ठा' न किन्तु प्राभवस्पृहा । 'मन्त्रे किं नाखुर'प्यस्य शतशः सन्ति मन्त्रिणः ॥२५०।। 'तैः स किं बलिनं सिंहं खलीकुर्वन् न वारितः' । प्रत्युत प्रेरितोऽमीभिर्बुद्धिः कर्मानुसारिणी ॥२५१॥
जितं किं हारयत्येष षट्खण्डं मण्डलं भुवः । जितकाशितया वेत्ति न मूढः प्रौढिमात्मनः ॥२५२॥ 20 इत्थं पथि कथाः शृण्वन् मिथः पौरमुखोद्गताः । दूरादुल्लङ्घयामास सुवेगो नगरीमिमाम् ॥२५३॥ कुलकम् ॥
क्रमेणाऽथ प्रयातोऽयमटवीं भिल्लसङ्घलाम् । श्रीबाहुबलिभूपालबलैराटविकैर्वृताम् ॥२५४॥ तत्र शाङ्गधरान् कांश्चित् पशुस्पर्शपरान् परान् । एकानश्मायुधानन्यान् कुन्तदन्तुरिताम्बरान् ॥२५५।। अयं मूर्तानिवोत्साहान् श्रीबाहुबलिभूभुजः । भिल्लानालोकयामास सुवेगः कम्पिताऽऽकृतिः ॥२५६॥ युग्मम् ॥ अटवीं तामथोल्लङ्घ्य कथञ्चिदतिभीषणाम् । चक्रिणो देशमासाद्य स्वं मेने स पुनर्नवम् ॥२५७।।
१. शौर्य: तूलीकृत.....K, D, शौर्यतृणीभूत.....C, शौर्यतूलीकृत..... । २. करोम्यहं - KH, C । ३. कियत्काल...KH |
टि. 1. कक्षः उत्तरीयवस्त्रस्य पश्चादञ्चलः । 2. अस्तभूधरः अस्ताचलः । 3. खुरली-धनुर्विद्याभ्यासः, तस्मिन् विषये जितः । 4. प्रौढिः - शक्तिः, सामर्थ्यम् ।