________________
[ कणिकासमन्विता उपदेशमाला । गाथा - १४७ ] गायन्तीभिश्चरित्राणि श्रीयुगादिजिनेशितुः । नन्दनादेत्य दैत्यारिस्त्रीभिः सान्द्रीकृतद्रुमम् ॥१८५॥ अलङ्कारप्रभाभिन्नतमिस्रासु दिनेष्विव । तमिस्रास्वपि पान्थस्त्रीपाणिधमभवत्पथम् ॥१८६॥ उपेत्य स्वर्गिणां स्वर्गादद्भुतश्रीदिदृक्षया । हृतानामद्भुतैर्भोगैर्दुस्त्यजीभूतभूतलम् ॥१८७॥ असावासाद्य तं देशमपूर्वाद्भुतवैभवम् । जन्मान्तरमिव प्राप्तः कृत्यं विस्मृतवानिव ॥ १८८ ॥ पञ्चभिः कुलकम् ॥ अथ तक्षशिलां बाहुबलिबाहुबलोर्जिताम् । नगरीं स गरीयस्याः सम्पदः पदमासदत् ॥१८९॥ पश्यन्नस्यामसौ पुर्यां वैभवं भुवनाद्भुतम् । उन्मुखो ददृशे लोकैर्विक्रीतेभ्य इवोद्वृतः ॥ १९०॥ क्षणं प्राप्य नृसिंहस्य सिंहद्वारं सविस्मयः । तस्थौ रथादथोत्तीर्य स्मरन्निव स वाचिकम् ॥१९१॥ गच्छन्नथाऽग्रतश्चक्रिप्रताप इव मूर्त्तिमान् । तस्थौ राजकुलद्वारि वारितो वेत्रिभिः क्षणम् ॥१९२॥ अथ बाहुबलेराज्ञां द्वास्थेनासाद्य सादरम् । प्रावेश्यत सुवेगोऽयं सहर्षः पर्षदन्तरे ॥ १९३॥ स सम्भ्रान्तः सभासद्भिः क्वचिन्नीलाश्मकुट्टिमे । जलभीत्योर्द्धरन् वासः सहासमवलोकितः ॥१९४॥ आकाशस्फटिकस्तम्भस्खलिताङ्गतया क्वचित् । अन्यत्राऽपि चचाराऽसौ न्यस्तहस्तः पुरः पुरः ॥ १९५॥ रत्नस्तम्भसमालम्बिप्रतिबिम्बमवेक्ष्य सः । कृच्छ्रेण जज्ञे विज्ञोऽपि तत्त्वतः पृथिवीपतिम् ॥१९६॥ नमस्कृत्य नृपं पुञ्जीभूतहारः स भूतले । विशिष्टो विष्टरे वेत्रिनिर्दिष्टे विनिविष्टवान् ॥१९७॥ मुखाब्जविलसद्वाणी रणन्नूपुरहारिणीम् । उज्जगार गिरं कर्णसुधां स वसुधाधवः ॥१९८॥ 15 कैच्चित् कुशलमार्यस्य कच्चित् कुशलिनी प्रजा । कुशली कच्चिदार्यस्य सेनान्यादिपरिच्छदः ॥१९९॥ स षट्खण्डं क्षमाखण्डमाखण्डलपराक्रमः । साधयन्न क्वचित् कच्चिदार्यः प्राप पराभवम् ॥२००॥ आवर्जिता जिताः कच्चित् तथार्येण महीभुजः । यथान्वहं वहन्तस्तामाज्ञां न स्युर्विषादिनः || २०१|| समं जनानुरागेण स्पर्द्धया वृद्धिगामिनः । आर्यस्य धर्मकामार्था न बाधन्ते परस्परम् ॥२०२॥ इत्युक्त्वाऽवस्थिते राज्ञि दूतः सद्भूतमब्रवीत् । कस्तस्य कुशलप्रश्न: कुशलं जगतोऽपि यः ॥ २०३॥ कस्तस्मिन् सैन्यलेशे च देशे वाऽकुशलक्रमः । यस्मिन् सुरकृतोपास्तिः शान्तिकृद्वान्धवस्तव ॥ २०४॥ तिष्ठेत पुरतः कश्चिद् दिग्जैत्रे तत्र शात्रवः । अर्के विक्रामति ध्वान्तविक्रमः क्रमतां कुतः ॥ २०५ ॥ अनेकैः सममेकाऽपि नानादेशनिवेशिभिः । तस्याऽऽज्ञा मन्यते मूर्ध्नि विधेरिच्छेव जन्मिभिः ॥ २०६॥ भूभुजस्तस्य षाड्गुण्योपायशक्तित्रयादयः । फलन्ति चिन्तितैरथैः साक्षात् कल्पद्रुमा इव ॥२०७॥ निर्बाधमेव सेवन्ते पुरुषार्थास्त्रयोऽपि तम् । विभागा इव सन्ध्याया दिवसं भास्वरोदयम् ॥२०८॥ 25 नृपैर्ललाटिकीभूतैः सेवितोऽपि परैः परम् । न मोदते स दूरस्थानपश्यन्ननुजान्निजान् ॥२०९॥
5
10
20
२५२
१. द्धरद्वासः - A, H २ हारस्य - KH।
टि. 1. देवीभिः । 2. गमनागमनेन हेतुभूतेन ध्वनिना व्याप्तः पन्थाः यत्र तम् - देशस्य विशेषणम् । 3. अवशिष्टः । 4. वाणीसरस्वती, बहुव्रीहिः । 5. कच्चित् प्रश्नार्थकोऽव्ययः ।