SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ योगसार : ४/१३,१४ स्त्रीलुब्धो धर्मं कर्त्तुं न शक्नोति स्त्रीवशवर्त्तिजनानामेवंप्रकाराणि चेष्टितानि ज्ञात्वा साधकैः स्त्रीसम्पर्कः सर्वथा हेयः ३४४ ॥१२॥ अवतरणिका - स्त्रीवशवर्त्तिजनानां स्वरूपं प्रदर्श्याऽधुना स्त्रीलुब्धो नरो धर्मं कर्तुं न शक्नोतीति श्लोकयुग्मेन प्रतिपादयति मूलम् - सामित्रं सैव मन्त्री च सा बन्धुः सैव जीवितम् । , सा देवः सा गुरुश्चैव, सा तत्त्वं स्वामिनी च सा ॥१३॥ रात्रौ दिवा च सा सा सा, सर्वं सर्वत्र सैव हि । एवं स्त्र्यासक्तचित्तानां क्व धर्मकरणे रतिः ॥१४॥ > ॥ युग्मम् ॥ सा च अन्वयः सा मित्रं, सा चैव मन्त्री, सा बन्धुः, सैव जीवितं, सा देवः, गुरुरेव सा तत्त्वं सा च स्वामिनी, रात्रौ दिवा च सा सा सा सर्वं, सर्वत्र हि सैव, एवं स्त्र्यासक्तचित्तानां धर्मकरणे क्व रतिः (स्यात्) ? ||१३|| ||१४|| - - पद्मया वृत्तिः - सा - नारी, मित्रम् - वयस्य:, सा - नारी, चशब्दः समुच्चये, एवशब्दो अन्यव्यवच्छेदार्थम्, मन्त्री - अमात्य:, सा - स्त्री, बन्धुः - भ्राता, सा महिला, एवशब्दो अन्यव्यवच्छेदार्थम्, जीवितम् - जीवनम् सा मृगलोचना, देव: - हरिणनेत्रा, चशब्दः समुच्चये, गुरुः धर्माचार्य:, एवशब्दो कमलनयना, तत्त्वम् - सारः, सा मृगनयना, चशब्दः परमात्मा, सा अन्यव्यवच्छेदार्थम्, सा - - - - સ્ત્રીના વશમાં રહેલા લોકોની આવી ચેષ્ટાઓ જાણીને સાધકોએ સ્ત્રીનો સંપર્ક जधी रीते छोडवो. (१२) - - અવતરણિકા - સ્ત્રીના વશમાં રહેલ લોકોનું સ્વરૂપ બતાવીને હવે સ્ત્રીમાં લોભાયેલો માણસ ધર્મ કરી શકતો નથી, એમ બે શ્લોકો વડે બતાવે છે – - DI તે शब्दार्थ - ते (स्त्री) भित्र छे, ते ४ मंत्री छे, ते लाई छे, ते ४ भवन छे, हेव छे, ते गुरु ४ छे, ते तत्त्व छे, ते स्वामिनी छे, रात्रे जने हिवसे ते ते छे, १. मैत्री - C, FI २. साधुः - A, C, FI ३. एवमासक्तचित्तानां
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy