Book Title: Yogsar Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/022256/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ KAUNO) पूर्वमहर्षिविरचितः योगसार: पदमीयवृत्ति-तद्गुर्जरभावानुवाद-विभूषितः । द्वितीयो भागः - प्रेरकाः परमपूज्य-वैराग्यदेशनादक्ष-आचार्यदेव श्रीमद्विजय-हेमचन्द्रसूरीश्वराः । Page #2 -------------------------------------------------------------------------- ________________ पूर्वमहर्षिविरचितः । योगसार: पद्मीयवृत्ति-तद्गुर्जरभावानुवाद-विभूषितः द्वितीयो भाग: प्रेरकाः परमपूज्य-वैराग्यदेशनादक्ष-आचार्यदेव-श्रीमद्विजय हेमचन्द्रसूरीश्वराः । MSCORCISISRO ROMORRORORSRO SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS मूलसंशोधको वृत्तिकारो भावानुवादकार सम्पादकश्च परमपूज्य-श्रीसीमन्धरजिनोपासक-आचार्यदेव-श्रीमद्विजय हेमचन्द्रसूरीश्वराणां शिष्याणुः मुनिरत्नबोधिविजया प्रकाशकः श्रीजिनशासनआराधनाट्रस्टः मुम्बई Xoxoxoxoxoxo$$OMEMOHOR Page #3 -------------------------------------------------------------------------- ________________ प्राप्तिस्थानम् श्रीजिनशासन आराधनाट्रस्ट: * श्री चन्द्रकुमारभाई जरीवाला दुकान क्र. 6, बद्रिकेश्वर सोसायटी, मरीन ड्राईव 'इ' रोड, नेताजी सुभाष रोड, मुम्बई- 2 फोन नं. 022-22818420, 22818390, मो. 9820837955 * श्री चन्द्रकान्तभाई एस. सङ्घवी 6 / बी, अशोका कोम्पलेक्ष, पहेला गरनाला पासे, पाटण-384265, (उत्तर गुजरात ) फोन नं. 02766-231603, मो. 9909468572 आवृत्तिः प्रथमा मूल्यम् : रू. 500-00 प्रकाशनसंवत्सरः वी.सं. 2540, वि.सं. 2070, i.sa. 2014 - सा प्रतय: 300 , एतद्ग्रन्थस्वामित्वं श्रीजैन श्वेताम्बरमूर्त्तिपूजकसङ्घस्यैव । (c) श्रीजिनशासन आराधनाट्रस्ट अस्य ग्रन्थरत्नस्य कस्याऽपि अंशस्य ग्रहणात्पूर्वं टीकाकारसम्पादकप्रकाशकलिखिताऽनुमतिर्ग्राह्या । इदं ग्रन्थरत्नं ज्ञानद्रव्यव्ययेन प्रकाशितम्, अतो गृहस्थैर्ज्ञाननिधौ मूल्यार्पणेनाऽस्य स्वामित्वं कार्यम् । मुद्रक : भरत ग्राफिक्स न्यू मार्केट, पांजरापोळ, रिलीफ रोड, अहमदाबाद- 380001. Ph.: 079-22134176, Mob.: 9925020106 E-mail : bharatgraphics1@gmail.com 1995 Page #4 -------------------------------------------------------------------------- ________________ YOGSAR COMPOSED BY AN UNKNOWN SAINT OF THE PAST WITH 'PADMIYA' COMMENTARY AND ITS GUJARATI VERSION PART-II INSPIRATIONS REVEREND ACHARYADEV SHREEMADVIJAY HEMCHANDRASURISHWAR MAHARAJ CORRECTOR, COMMENTATOR, TRANSLATOR AND EDITOR A DISCIPLE OF REVEREND ACHARYADEV SHREEMADVIJAY HEMCHANDRASURISHWAR MAHARAJ, MUNI RATNABODHI VIJAY PUBLISHER SHREE JINSHASAN ARADHANA TRUST, MUMBAI Page #5 -------------------------------------------------------------------------- ________________ * Published By SHREE JINSHASAN ARADHANA TRUST VIRA ERA 2540 * First Published. * VIKRAM ERA 2070 FIRST EDITION COPIES 300 Price Rs. 500.00 - * 2014 A.D. * AVAILABLE AT SHREE JINSHASAN ARADHANA TRUST SHREE CHANDRAKANT S. SANGHVI 6/B, Ashoka Complex, Near First Garnala, Patan-384265 (North Gujarat) Tel.: 02766-231603, Cell: 9909468572 SHREE CHANDRAKUMAR B. JARIWALA Shop No. 6, Badrikeshwar Society, Marine Drive, 'E' Road, Netaji Subhash Road, Mumbai-400 002. Tel.: 022-22818420, 22818390, Cell: 9820837955 Page #6 -------------------------------------------------------------------------- ________________ सिद्धांतमहोदधि प.पू.आचार्यश्रीप्रेमसूरीश्वरजी महाराजा न्यायविशारद प.पू. आचार्यश्रीभुवनभानुसूरीश्वरजी महाराजा समतासागर प.पू. पन्न्यासश्रीपद्मविजयजीगणिवर्य कृपावर्षा सिद्धान्तमहोदधि-सच्चारित्रचूडामणि-सुविशालगच्छसर्जक-आचार्यदेवश्रीमद्विजय-प्रेमसूरीश्वराः न्यायविशारद-वर्धमानतपोनिधि-गच्छाधिपति-आचार्यदेवश्रीमद्विजय-भुवनभानुसूरीश्वराः समतासागर-संयमसमर्पणादिगुणगणार्णव-पन्न्यासप्रवरश्री-पद्मविजयगणिवराः आज्ञाप्रसाद: सिद्धान्तदिवाकर-गीतार्थगच्छाधिपति-आचार्यदेवश्रीमद्विजय-जयघोषसूरीश्वराः प्रेरणापीयूषम् वैराग्यदेशनादक्ष-प्राचीनश्रुतोद्धारक-आचार्यदेवश्रीमद्विजय-हेमचन्द्रसूरीश्वराः Page #7 -------------------------------------------------------------------------- ________________ 292 सुकृतम्! अस्य ग्रन्थरत्नस्य प्रकाशने ज्ञाननिधिद्रव्यार्पणेन सहायीभूतः परमपूज्य-अध्यात्मयोगि-आचार्यदेव-श्रीमद्विजय कलापूर्णसूरीश्वर-पट्टधरपरमपूज्य-आचार्यदेव-श्रीमद्विजय-कलाप्रभसूरीश्वरपरमपूज्य-आचार्यदेव-श्रीमद्विजय-कल्पतरुसूरीश्वराणां पुण्यप्रेरणया श्री भरुडिया विशा ओसवाल श्वे. मू. तपा. जैन सङ्घः भरुडिया-कच्छस्थ: तं भूरि भूरि अनुमोदयामः । Page #8 -------------------------------------------------------------------------- ________________ प्रकाशकीय पद्दमीया' वृत्ति अने तेना गुर्जर भावानुवादथी विभूषित "योगसार' नामना आ ग्रन्थरत्ननने प्रकाशित करतां आजे अमे अत्यंत आनंद अनुभवीए छीए. पूर्वेना कोई अज्ञात महापुरुषे आ मूळग्रंथनी रचना करी छे. परम पूज्य वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजाना शिष्यरत्न मुनिराजश्री रत्नबोधिविजयजीए अनेक हस्तलिखित प्रतोना आधारे आ मूळग्रंथनुं संशोधन कर्युं छे तथा मूळग्रंथना रहस्योने प्रगट करनारी पमीया वृत्ति नामनी सरळ संस्कृत टीका रची छे. मुनिराजश्रीए पमीया वृत्तिनो सरळ गुजराती भावानुवाद पण लख्यो छे. आम आ ग्रंथना अभ्यास द्वारा योगसारनो सांगोपांग अभ्यास थाय छे. अपूर्व श्रुतसेवा करवा बदल मुनिराजश्रीनी अमे खूब खूब अनुमोदना करीए छीए. परम पूज्य श्रीसीमन्वरजिनोपासक आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजाना कृपा-प्रेरणा-मार्गदर्शनथी अमारुं ट्रस्ट छेल्ला पांत्रीस वर्षथी जिनशासनना सातक्षेत्रनी भक्ति करी रह्युं छे. तेमां पण श्रतोद्धारनुं कार्य विशेष रीते थई रह्युं छे. आज सुधीमां पांचसोथी वधु शास्त्रोनो समुद्धार अमारा ट्रस्ट वडे थयो छे. आगळ पण उत्तरोत्तर चढियाती श्रुतसेवा करी शकीए एवी श्रुताधिष्ठायिका सरस्वतीदेवीने प्रार्थना करीए छीए. आ पुस्तकनुं सुंदर मुद्रणकार्य करनार भरत ग्राफिक्सवाळा भरतभाई अने महेन्द्रभाईने पण आ प्रसंगे धन्यवाद आपीए छीए. आ पुस्तकनुं आकर्षक टाईटल तैयार करनार मल्टी ग्राफिक्सवाळा मुकेशभाईने पण धन्यवाद आपीए छीए. आ ग्रन्थरत्नना अभ्यास द्वारा सहु जीवो पोतानी मुक्तिने निकट बनावे ए ज शुभाभिलाषा. लि. श्री जिनशासन आराधना ट्रस्टना ट्रस्टीगण चंद्रकुमारभाई बी. जरीवाला ललीतभाई कोठारी पुंडरीकभाई e. शाह विनयचंद कोठारी Page #9 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् पूर्वमहर्षिविरचितं पद्मीयवृत्ति-तद्गुर्जरभावानुवाद-विभूषितं योगसारं सहर्ष प्रकाशयामः । अज्ञातनामधेयैः पूर्वमहर्षिभिरेतद्ग्रन्थरत्नं विरचितम् । परमपूज्यवैराग्यदेशनादक्ष-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां शिष्यरत्नेन मुनिराजश्रीरत्नबोधिविजयेनाऽनेक-हस्तलिखितप्रतिसाहाय्येनैष मूलग्रन्थः संशोधितः । मुनिवर्येण मूलग्रन्थगतरहस्योद्घाटनार्थं 'पद्मीया वृत्तिः' इत्याख्या सरलसंस्कृतवृत्तिविरचिता । मुनिवर्येण पद्मीयवृत्तेः सरलगुर्जरभावानुवादोऽपि विरचितः । इत्थमेतद्ग्रन्थरत्नस्याऽभ्यासेन योगसारस्य साङ्गोपाङ्गोऽभ्यासो जायते । अपूर्वश्रुतसेवाकर्तारं मुनिवर्यं भूरि भूरि अनुमोदयामः । परमपूज्य-श्रीसीमन्धरजिनोपासक-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां कृपा-प्रेरणा-मार्गदर्शनैरस्माकं ट्रस्ट: गतपञ्चत्रिंशद्वर्षेः जिनशासनस्य सप्तक्षेत्राणां शोभनां भक्तिं करोति । तत्राऽपि श्रुतोद्धारकार्यं सविशेष भवति । अद्यावधि पञ्चशताधिकशास्त्राणां समुद्धारः अस्माकं ट्रस्टेन विहितः । अग्रेऽपि वयं प्रवर्धमानां श्रुतसेवां कर्तुं शक्ता भविष्याम इति श्रुताधिष्ठायिकां श्रुतदेवतां प्रार्थयामहे । अस्य ग्रन्थरत्नस्य पठनेन सर्वे जीवा मुक्तिं प्राप्नुवन्त्विति अभिलषामः । लि. श्री-जिनशासन-आराधना-ट्रस्टस्य ट्रस्टिमहाशयाः चन्द्रकुमारभाइ बी. जरीवाला ललीतभाइ कोठारी पुण्डरीकभाइ e. शाह विनयचन्द कोठारी Page #10 -------------------------------------------------------------------------- ________________ PTa, - अंतर्मुखी महेशभाई शाकमार्केटमां गया. त्यां शाक 1. G ंआ (WEJvecanArA मणीबेन महेशभाईने कह्युं, "भाई ! आ छे, सदा सुखी प्रेरणाबेन भणेला हशे, नहीं ? महेशभाई बोल्या, 57 "मासी, तमने एनी क्यांथी खबर पडी?" मणीबेन बोल्या, "e बहेने पहेला टमेटां खरीद्या, पछी संतरा लीधां, त्यारपछी दूधी थेलीमां नाखी अने माथे तरबूच मूक्युं छे, एटले कहुं छुं !" आ टुचकानो सार एटलो छे के गणतर विनाना भणतरनी कशी किंमत नथी. आधुनिक शिक्षण लगभग गणतर विनानुं होय छे. विद्यार्थीओ आगळ वधीने पैसा कमाई शके ए माटे भणे छे. शिक्षक पण पैसा माटे भणावे छे. विद्यार्थीओने भणावातां विषयो पण अर्थविहीन होय छे. तेथी ज भण्या पछी पण साचुं ज्ञान तेमने मळतुं नथी. साचुं शिक्षण तो ए कहेवाय के जेनाथी आत्मामां गुणो वधे. साचुं ज्ञान पण जीवनमां परिणमवुं जोईए. तो ज ए आपणने आध्यात्मिक मार्गे आगळ वधारे छे. नहींतर ए मात्र बोजारूप बनी जाय छे. ज्ञान ए तो साधन छे. तेनाथी आत्माने अने एनी गुणसमृद्धिने ओळखीने ते गुणसमृद्धिनी प्राप्ति माटे पुरुषार्थ करवानो छे. ज्ञान मेळवीने बहार वधवानुं नथी पण अंदरमां वधवानुं छे. ज्ञान ज्यारे आत्मामां परिणमे छे त्यारे आपणी दृष्टि बदलाई जाय छे. बाह्य दुनिया ए ज होवा छतां ज्ञान परिणम्या पछी आपणने ए नवी लागे छे. एक साधके त्रीस दिवस भीतर ऊतरवानी घनिष्ठ साधना करी. एकत्रीसमा दिवसे गुरु साथे ते नगरनी बहार नीकळ्यो. तेणे गुरुने कह्युं, "आखुं नगर बदलाई गयेलुं लागे छे !" गुरु हसीने बोल्या, "nagara to enuM e ja che, तुं बदलाई गयो छे !" ज्ञानी बाह्य दुनियाना कार्योमां रो-पच्यो न रहे. ते अंदरमां ऊतरी जाय. तेथी ज दुनियाने ए नवी दृष्टिथी जुवे. जीवनव्यवहार ए ज रीते चालतो होवा छतां ज्ञान परिणम्या पछी भाव बदलाई जाय छे. जीवनमां थती क्रियाओने मात्र जोवानुं अने एना परथी आत्माने सुधारवानुं थाय छे. पण ए क्रियाओमां भळवानुं थतुं नथी. एक साधकने पूछवामां आव्युं, "पहेलां पण तमे खातां हता, पीता हतां, आजे पण ए बधुं चाले che. to pharaka शुं पड्यो ?' साधके कह्युं, "पहेला ए बधुं हुं कर्तुत्वना भावथी आसक्तिपूर्वक करतो हतो. आजे ए बधुं थया करे छे अने हुं जोया करुं छुं." Page #11 -------------------------------------------------------------------------- ________________ 10 आम, ज्ञान मळ्या पछी बाह्य भावोथी निर्लेप बनीने अध्यात्ममां ऊतरी जवुं जोईए. अध्यात्मजगतमां ऊतरवानो मार्ग बतावनारो ग्रंथ एटले ज 'योगसार'. योग एटले भगवाने बतावेली, आपणने मोक्षमां लई जनारी बधी आराधनाओ. ए आराधनाओनो सार 'आत्मविशुद्धि पामवी अने आत्माने परमात्मा बनाववो' ए छे. योगसारमां योगना आ सारनी सुंदर छणावट कराई छे. आ मूळग्रंथ पांच प्रस्तावोमां वहेंचायेलो छे. पहेला प्रस्तावमां परमात्माना वास्तविक स्वरूपनो उपदेश अपायो छे. तेमां 46 गाथाओ छे. बीजा प्रस्तावमां तत्त्वोना साररूप धर्मनो उपदेश अपायो छे. तेमां 38 गाथाओ छे. त्रीजा प्रस्तावमां समतानो उपदेश अपायो छे. तेमां 31 गाथाओ छे. चोथा प्रस्तावमां सत्त्वनो उपदेश अपायो छे. तेमां 42 गाथाओ छे. पांचमा प्रस्तावमां भावशुद्धिनो उपदेश अपायो छे. तेमां 49 गाथाओ छे. आम आ ग्रंथ 206 गाथानो छे. बधी गाथाओ संस्कृत भाषामां अने अनुष्टु छंदमां रचायेली छे. ग्रंथकारे ते ते प्रस्तावमां आवनारा विषयो दृष्टांतो, तर्को वगेरे द्वारा खूब सुंदर रीते समजाव्या छे. गाथाओनी रचना खूब ज सरळ शैलीमां कराई छे. तेथी अन्वय विना पण गाथाओना शब्दार्थनो बोध सहेलाईथी थई शके छे. सतत बाह्यभावोमां मग्न रहेतां आपणा आत्माने अंतर्मुख बनाववा आ ग्रंथ खूब उपयोगी छे. आ ग्रंथ कोईक अज्ञात पूर्वाचार्यए रचेल छे. तेओ अत्यंत निःस्पृही हता. तेथी ज ग्रंथमां तेमणे क्यांय पण पोताना नामनो उल्लेख कर्यो नथी. तेओ खूब ऊंचा अने अंद2मां ऊतरेला साधक हता. तेमणे घणा शास्त्रोनुं अध्ययन करी पोताना जीवनना अनुभवोनो निचोड आ ग्रंथमां ठालवी दीधो छे. आ ग्रंथ रची तेमणे आपणा जेवा पामर जीवो उपर बहु मोटो उपकार कर्यो छे. आ ग्रंथमां क्यांय पण तेमणे रचनासमय पण लख्यो नथी. तेथी तेओ क्यारेय थया अने आ ग्रंथ क्यारे रचायो ते जाणवुं शक्य नथी. बधी गाथाओ सरळ लागे छे, पण तेमनी पाछळ घणुं ऊंडुं रहस्य रहेलुं छे. चिंतनना महासागरमां डूबकी लगावनारने ते रहस्यरत्नो हाथ लागे छे. 'योगसार' मूळग्रंथनुं में घणी हस्तलिखित प्रतोना आधारे संशोधन कर्युं छे. बधी हस्तलिखित अने मुद्रित प्रतोनी संकलना करी योग्य पाठ में मूळगाथामां जोड्यो छे अने पाठांतरो नीचे टीप्पणमां आप्या छे. आ हस्तलिखित प्रतो अने मुद्रित प्रतोनो परिचय आ मुजब छे - - आ B - - आ प्रत पाटणना श्रीहेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. आ प्रत पाटणना श्रीहेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. आ प्रत घणी azuddha che. Page #12 -------------------------------------------------------------------------- ________________ c - A prata पाटणना भाभाना पाडाना ज्ञानभंडारनी छे. तेनी उपर लेखनसंवत लखेल नथी. आ प्रतमां त्रीजा प्रस्तावनी गाथाओना क्रममां थोडो फेरफार छे अने चोथा-पांचमा प्रस्तावोनी अमुक गाथाओ त्रीजा प्रस्तावमां मूकेली छे. D - आ प्रत पाटणना श्री हेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. E - आ प्रत पाटणना श्री हेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. E - आ प्रत पाटणना श्रीहेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. G - आ प्रत पाटणना श्री हेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. H - आ प्रत पाटणना श्रीहेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेला नथी. आ प्रतमां योगसारनी मात्र 62 गाथाओ ज छे. - आ प्रत पाटणना श्री हेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. आ प्रतमां पण योगसारनी मात्र 62 गाथाओ ज छे. . - आ प्रत पाटणना श्री हेमचन्द्राचार्यज्ञानमंदिरनी छे. ते विक्रम संवत 1724, मागशर सुद 2, शुक्रवारे राजनगरमां लखाई छे. K - आ प्रत पाटणना श्री हेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. L - आ प्रत पाटणना श्री हेमचन्द्राचार्यज्ञानमंदिरनी छे. तेनी उपर लेखनसंवत लखेल नथी. M - आ पुस्तक मुद्रित योगसारनुं छे. तेनुं संपादन पंडितवर्य हरगोविंददास त्रीकमचंद शेठे करेल छे. ते वाराणसीनी जैन विविध साहित्य शास्त्रमाला तरफथी विक्रम संवत 1976 मां प्रकाशित थयेल छे. आम बार हस्तलिखित प्रतो अने एक मुद्रित पुस्तकना आधारे योगसारनुं संशोधन करेल छे. आ बधी हस्तलिखित प्रतोनी फोटोकोपी आपनार ते ते ज्ञानभंडारोना व्यवस्थापकोनो हुं खूब खूब आभार मानुं छुं. पूज्य मुनिराजश्री जंबूविजयजी महाराज Page #13 -------------------------------------------------------------------------- ________________ 12 अने पूज्य गुरुदेवश्रीनी प्रेरणाथी पाटणना घणा हस्तलिखित भंडारोनी हस्तलिखित प्रतोनुं स्केनिंग थयेल. मने उपरनी फोटोकोपीओ तेमांथी मळेल छे. मने आ फोटोकोपीओ मुनिराजश्री कृपारत्नविजयजी महाराजे मेळवी आपी छे. आ प्रसंगे बन्ने पूछ्योनो अने मुनिराजश्रीनो खूब खूब आभार मानुं छुं. मुनिराजश्री, पूज्य गुरुदेवश्रीना श्रुतसमुद्धारना कार्यमां कोईपण जातना नामनी स्पृहा विना पडदा पाछळ रहीने रात-दिवस अथाग परिश्रम करी रह्या छे. तेमनी अद्वितीय गुरुभक्ति अने श्रुतभक्तिने धन्यवाद आपुं छुं. योगसारनी टीका लखवानुं सूचन घणा वर्षो पूर्वे मने मुनिराजश्री कृतपुण्यविजयजीए करेल. त्यारे तो में योगसार मूळग्रंथ जोयो के वांच्यो पण न हतो. त्यारे मारामां टीका लखवानी योग्यता के भावना न हती. पण मुनिराजश्रीनुं सूचन एक बीजारूपे अंदर पड्युं हतुं. अवसर आव्यो अने संयोगो मळ्या एटले ते बीजमांथी आ टीकावृक्षनुं सर्जन थयुं. सूचन करवा बदल मुनिराजश्रीनो खूब खूब आभार मानुं छुं. जो के, मारामां आ महान ग्रंथनी टीका रचवानी योग्यता नथी, छतां मूळग्रंथ वांच्या पछी मने खूब गमी गयो अने एनी गाथाओ पर चिंतन करतां करतां मने जे स्फूर्युं ते में टीकामां लख्युं छे. आ टीका सरळ संस्कृत भाषामां लखी छे. ते विद्वत्तानुं प्रदर्शन करवा माटे नहीं, पण आ महान ग्रंथना रहस्यो स्व-पर उभयना हृदयमां प्रतिष्ठित करवा रची छे. आ टीकामां में कोई न्यायनी शैलीनो के व्याकरणना सूत्रोनो उपयोग कर्यो नथी. टीका एटली सरळ छे के संस्कृतनी बे बुक कर्या पछी पण वांचवामां आवे तो बोध सहेलाईथी थाय. टीकामां प्रथम दरेक गाथानी अवतरणिका लखी छे. पछी मूळगाथा लखी तेनो अन्वय कर्यो छे. पछी अन्वयना आधारे शब्दोनो सामान्य अर्थ कर्यो छे. त्यार पछी विशेष विवेचन कर्युं छे. अनेक शास्त्रपाठो द्वारा ते ते पदार्थोने समजाववानो अने सिद्ध करवानो प्रयत्न करेल छे. आ टीकाने 144 ग्रंथोना 401 शास्त्रपाठो द्वारा विभूषित करी छे. ग्रंथोना नाम अने शास्त्रपाठो बोल्ड टाईपमां आप्या छे जेथी तेमनी तरफ तरत ध्यान जाय. टीकामां आवतां सुवाक्यो पण बोल्ड टाईपमां लीधा छे. आ सुवाक्यो जीवनमां उतारीए तो अनेक प्रकारे लाभ थाय. टीकामां जरूर पडे त्यां शंकाओ उठावीने तेना समाधानो पण कर्या छे. जरूर पडे त्यां दृष्टांतो पण टांक्या छे. दरेक गाथानी वृत्तिने अंते टूंकमां सार पण लख्यो छे. विक्रम संवत 2066 वर्षे पूज्य गुरुदेवश्रीनी निश्रामां राजस्थानमां सिरोडीनगरमां केवलबागतीर्थमां उपधानतपनी आराधना थई. ते वखते त्यांना सुंदर अने शांत वातावरणमां श्रीमुनिसुव्रतस्वामीनी छत्रछायामां पूज्य गुरुदेवश्रीनी कृपाथी आ टीकानुं सर्जन थयुं. केन्सर जेवी भयंकर बीमारीमां पण समतापूर्वक मासक्षमण जेवा उग्र तपोनी Page #14 -------------------------------------------------------------------------- ________________ 13 साधना करनार अजोड साधक, परम पूजय न्यायविशारद आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी महाराजाना प्रथम शिष्यरत्न अने लघुबंधु, मारा दादागुरुदेव, परम पूज्य समतासागर पंन्यासप्रवरश्री पद्मविजयजी महाराजाना नाम परथी आ टीकानुं नाम "पमीया वृत्ति' राख्युं छे. परम पूजय सिद्धांतदिवाकर, गीतार्थगच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी महाराजा अने परमपूज्य वैराग्यदेशनादक्ष, गुरुदेवश्री आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजाए आ ग्रन्थरत्नने प्रकाशित करवानी अनुमति आपी ते बदल ते.पूजयोनो खूब खूब आभार मानुं छुं अने कृतज्ञभावे तेमने वंदुं छुं. आ संपूर्ण टीकानुं संशोधन संशोधननी दुनियामां प्रख्यात अमारा समुदायना एक विद्वधर्म महत्माए करेल छे. पण संशोधक तरीके पोतानुं नाम लखवानी तेमनी ईच्छा न होवाथी अहीं तेमनुं नाम लख्युं नथी. तेमनो आभार मानवा साथे तेमने धन्यवाद आपुं छुं. आ टीका रचतां रचतां अने मुफो जोतां जोतां मने तो खूब ज लाभ थयो छे. वाचकोने पण सटीक आ ग्रन्थना पारायण द्वारा खूब लाभ थशे एमां बेमत नथी. सटीक आ ग्रन्थ एकवार वांचीने पूरो करवा माटे नथी. पण वारंवार आ ग्रन्थनुं पठन, चिंतन, मनन करीने एना पदार्थो जीवनमां उतारवाना छे. आ ग्रन्थनो जो बराबर अभ्यास करवामां आवे अने एने जीवनमां उतारवामां आवे तो जीवनपरिवर्तन थया विना न रहे, बहारनी दुनियामांथी निवृत्ति लई अंदरनी दुनियामां विहरवानुं मन थाय, दोषो दूर थाय अने गुणो प्रगटे, अंदरमां रहेला परमात्मा प्रगट थाय, तात्विक धर्मनी आराधना थाय, समता अने सत्त्व आत्मसात् थाय अने आत्मानी विशुद्धि थाय. शक्तिशाळी आत्माओए तो आ मूळग्रंथ कंठस्थ करी तेने आत्मसात करवा जेवो छे. सटीक आ ग्रन्थनुं वांचन कर्या पछी अनेकने एना वांचन माटे प्रेरणा करवी. खरेखर, आ एक अवल कोटीनो ग्रंथ छे. अध्यात्म जगतना शिखरो सर करवा माटे आ ग्रन्थ पगथियानुं काम करी आपणने ऊंचे चढावशे. आ ग्रन्थने खूब चावीचावीने वांचवो, एटले के खूब चिंतन-मननपूर्वक वांचवो. संस्कृत भाषाने नहीं जाणनारा जीवो पण आ महान ग्रन्थना अभ्यासथी वंचित न रही जाय अने आ ग्रन्थ आबाल-गोपाल सर्वत्र प्रसिद्ध बने अने लोकभोग्य बने ए उद्देश्यथी आ सटीक ग्रंथनो गुजराती भाषामां भावानुवाद पण में लख्यो छे. भावानुवादमां टीकानी ज वातो सरळ गुजराती भाषामां रजू करी छे. तेथी बाळजीवो पण आ ग्रन्थना मर्मने समजवा भाग्यशाळी बनशे. Page #15 -------------------------------------------------------------------------- ________________ 14 टीका अने भावानुवाद सहित आ ग्रन्थ घणो विशाळकाय बनी जवाथी आ ग्रन्थने बे भागोमां विभाजित कर्यो छे. पहेला भागमां पहेला, बीजा अने त्रीजा प्रस्तावोनो समावेश कर्यो छे. चोथा अने पांचमा प्रस्तावोनो समावेश बीजा भागमां कर्यो छे. ग्रन्थनी शरूआत थतां पहेला विस्तृत विषयानुक्रम मूकेल छे. तेनाथी ग्रन्थना विषयोनो सामान्य बोध थशे. ग्रन्थना विषयोनो विशेष अने विशद बोध तो ग्रन्थसागरमां डूबकी लगाव्या पछी ज थशे. ग्रन्थनी पूर्णाहुति बाद ग्रन्थनी शोभामां अभिवृद्धि करनार छ परिशिष्टो मूक्या छे. पहेला परिशिष्टमां योगसारनी मूळगाथाओ मूकी छे. तेथी कंठस्थ करनारने सरळता पडे. बीजा परिशिष्टमां योगसारनी मूळगाथाओनी अकारादिक्रमे सूचि आपी छे. त्रीजा परिशिष्टमां पद्मीयावृत्तिमां साक्षी तरीके बतावेला ग्रन्थोनी सूचि छे. चोथा परिशिष्टमां पद्मीयावृत्तिमां बतावेला शास्त्रपाठोनी सूचि छे. पांचमा परिशिष्टमां योगसार मूळमां अने पद्मीया वृत्तिमां बतावेला दृष्टांतोनी सूचि छे. छठ्ठा परिशिष्टमां पद्मीयावृत्तिमां टांकेला सूक्तरत्नोनी सूचि छे. परम कृपाळु परमात्मा अने परम पूज्य भीमभवोदधितारक गुरुदेवश्री वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजाना कृपा, प्रेरणा अने मार्गदर्शन वडे ज आ संशोधन, सर्जन अने संपादन शक्य बन्युं छे. ए पूज्योना चरणोमां कृतज्ञभावे अनंतशः वंदना. ग्रन्थकार एक महान साधकपुरुष हता. ज्यारे हुं अल्पबुद्धिवाळो छुं. में मारा क्षयोपशम अनुसार ग्रन्थकारना आशयने प्रगट करवानो प्रयास कर्यो छे. छतां मतिमंदताना कारणे क्यांय ग्रन्थकारना आशय विरुद्ध निरूपण कर्युं होय अने टीकामां बीजी कोईपण जातनी क्षति रही गई होय के जिनाज्ञाविरुद्ध निरूपण थयुं होय तो ते बधानी त्रिविधे त्रिविधे क्षमा याचुं छुं अने बहुश्रुत विद्वानोने ते सुधारवानी प्रार्थना करुं छुं. घणा फूलोनो रस निचोव्या पछी थोडुं अत्तर मळे छे. ते अत्तरनुं टीपुं पण मनने अने शरीरने तरबतर करी दे छे. हा, अत्तरनी शीशीने खीस्सामां राखी मूकवा मात्रथी तेनी सुगंध मळती नथी. ते शीशीने खीस्सामांथी काढी तेनुं ढांकणुं खोली, हाथ पर अत्तर लईने नाकथी सूंघवाथी सुगंध maLe che. Page #16 -------------------------------------------------------------------------- ________________ 15 घणा शास्त्रोनुं अवगाहन कर्या पछी योगनो जे सार मळ्यो ते ग्रन्थकारे आपणने आ ग्रन्थमां पीरस्यो छे. थोडो पण सार आपणा जीवनने आराधनाथी तरबतर करी देशे. हा, आ ग्रन्थ मात्र वांची जवाथी आराधनानी सुगंध नहीं मळे. वांच्या पछी एना पर चिंतन-मनन करी एने जीवनमां उतारवाथी जीवन आराधनाथी मघमघायमान बनशे. आ ग्रन्थना शब्दो मात्र ग्रन्थस्थ न रहेतां हृदयस्थ, जीवनस्थ अने आत्मस्थ बने ए ज शुभाभिलाषा. सटीक आ ग्रन्थना अभ्यास द्वारा सर्वे जीवो अंतर्मुख बनी शीघ्र परमपदने सन्मुख बने ए ज अभ्यर्थना. पिंडवाडा (राजस्थान) वि.सं. 2069 अषाढ सुद-6 (प्रभुवीरच्यवनकल्याणकदिन) परम पूज्य वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजनो शिष्याणु मुनि रत्नबोधिविजय Page #17 -------------------------------------------------------------------------- ________________ परिणतिं विना ज्ञानं बहूपयोगि न भवति । परिणतं ज्ञानमध्यात्ममार्गे प्रवर्त्तयति । शुष्कं ज्ञानं भाररूपं भवति । ज्ञानं खलु साधनम् । तेनाऽऽत्मगुणसमृद्धि प्रत्यभिज्ञाय तत्प्राप्त्यर्थं प्रयतनीयम् । ज्ञानेन बहि: न प्रवर्धनीयं परन्त्वन्तः प्रवर्धनीयम् । ज्ञानी सांसारिककार्येषु न निमज्जति । स स्वात्मनि निमज्जति । तत एव स विश्वं नूतनदृष्ट्या पश्यति । अतो ज्ञानप्राप्त्यनन्तरं बहिर्भावेषु निर्लेपीभूयाऽध्यात्ममार्गे प्रवर्त्तनीयम् । अध्यात्ममार्गे प्रवर्त्तको ग्रन्थो ऽयोगसारः ' / मोक्षप्रापिकाः सर्वा आराधना योगरूपाः । सर्वासामाराधनानां सारः आत्मविशुद्धिं कृत्वा परमात्मत्वप्राप्तिः । योगसारेऽयं सारः सुष्ठु विवेचितः । ज्ञानसिद्धो न लिप्यते अयं मूलग्रन्थः पञ्चप्रस्तावात्मकः । षट्चत्वारिंशद्वृत्तात्मके प्रथमे प्रस्तावे परमात्मनो यथावस्थितं स्वरूपमुपदिष्टम् । अष्टत्रिंशवृत्तात्मके द्वितीये प्रस्तावे तत्त्वसाररूपो धर्म उपदिष्टः । एकत्रिंशद्वृत्तात्मके तृतीये प्रस्तावे समतोपदिष्टा । द्विचत्वारिंशद्वृत्तात्मके चतुर्थे प्रस्तावे सत्त्वमुपदिष्टम् । एकोनपञ्चाशद्वृत्तात्मके पञ्चमे प्रस्तावे भावशुद्धिरुपदिष्टा । इत्थमयं ग्रन्थः षडधिकद्विशतवृत्तप्रमाणः । संस्कृतभाषानिबद्धेऽनुष्टुब्वृत्तगुम्फितेऽस्मिन्ग्रन्थे ग्रन्थकारेण तत्तत्प्रस्तावगतविषया दृष्टान्ततर्कादिपुरस्सरं सुष्ठु प्रज्ञापिताः । सरलपद्धत्या रचितानां वृत्तानां शब्दार्थबोध: सुगमः । सततं बाह्यभावेषु निमग्नस्याऽऽत्मनोऽन्तर्मुखीकरणार्थमयं ग्रन्थोऽतीवोपयोगी । अज्ञातनामधेयैः पूर्वाचार्यैरयं ग्रन्थः सन्दृब्धः । निःस्पृहसत्तमैस्तैर्ग्रन्थे क्वाऽपि स्वनामोल्लेखो न कृतः । साधकप्रष्ठैस्तैरनेकशास्त्राण्यवगाह्य स्वानुभवनवनीतमस्मिन्ग्रन्थे भृतम् । अस्य ग्रन्थस्य विरचनेन तैर्वयं बहूपकृताः । ग्रन्थे क्वाऽपि रचनासंवत्सरस्याऽनुपलब्ध्या ते कदा महिमण्डल - मलञ्चक्रुः कदा च तैरयं ग्रन्थो विरचित इति न ज्ञायते । ग्रन्थग्2अतवृत्तानि सरलानि परन्तु रहस्यार्थभृतानि । ते रहस्यार्थाश्चिन्तनगम्याः । अनेकहस्तलिखितप्रतिसाहाय्येन मयाऽयं मूलग्रन्थः संशोधितः । उपलब्धहस्तलिखितमुद्रितप्रतीनां सङ्कलनां कृत्वा मयोचित्तः पाठो मूलवृत्तेषु निबद्ध: पाठान्तराणि च टिप्पण्यां न्यस्तानि । संशोधनोपयुक्तहस्तलिखितमुद्रितप्रतीनां परिचय एवं ज्ञेयः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रत्यां लेखनसंवत्सरो nopalabhyate । A - - Page #18 -------------------------------------------------------------------------- ________________ 17 B - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रत्यां लेखनसंवत्सरो नोपलभ्यते । इयमतीवाशुद्धा । C - पत्तनस्थभाभापाटकज्ञानालयसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्र तृतीये प्रस्तावे वृत्तान्युत्क्रमनिबद्धानि । अत्र चतुर्थपञ्चमप्रस्तावगतानि कानिचिवृत्तानि तृतीये प्रस्तावे निबद्धानि । D - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । E - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । F - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । G - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । H - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्र द्विषष्टिवृत्तान्येव सन्ति । / | - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । अत्राऽपि द्विषष्टिवृत्तान्येव सन्ति । J - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्केयं प्रतिक्रमीये 1724 वर्षे मार्गशीर्ष-शुक्ल-द्वितीयायां राजनगरे लिखिता । K - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । L - पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रतौ लेखनसंवत्सरो नोपलभ्यते । M - इदं पुस्तकं मुद्रितयोगसारसत्कम् । तच्च शेठ-त्रीकमचन्द-पुत्र-पण्डितवर्य-हरगोविन्ददासेन सम्पादितम् । वाराणसीस्थ-जैनविविधसाहित्यशास्त्रमालानामसंस्थया वैक्रमीये 1976 वर्षे तत् प्रकाशितम् । इत्थं द्वादशहस्तलिखितप्रतीनामेकमुद्रितप्रतेश्च साहाय्येन मयाऽयं ग्रन्थः संशोधितः । हस्तलिखितप्रतिप्रापकतत्तज्ज्ञानालयव्यवस्थापकेभ्यो धन्यवादं प्रयच्छामि । पूज्यमुनिराजश्रीजम्बूविजयानां पूज्यगुरुदेवानाञ्च प्रेरणया पत्तनस्थानेकहस्तलिखितज्ञानालयसत्कहस्तलिखितप्रतीनां स्केनिंगकार्य सम्पन्नम् । उपर्युक्तप्रतीनां फोटोकोपयो मया तस्मात् मुनिराजकृपारत्नविजयसाहाय्येन लब्धाः । पूज्येभ्यो मुनिवर्याय च धन्यवादं प्रयच्छामि । योगसारवृत्तिनिर्माणसूचकं मुनिराजकृतपुण्यविजयायाऽपि धन्यवादं ददामि । B-2 Page #19 -------------------------------------------------------------------------- ________________ यद्यप्येतन्महाग्रन्थवृत्तिविरचनयोग्यता मयि न विद्यते तथाप्यस्य ग्रन्थस्य पठनानन्तरमयं ग्रन्थो मह्यमतीव रुचितः । ततोऽस्य वृत्तानां चिन्तनेन यद्यद्स्फूरितं तत्तन्मया वृत्तौ निबद्धम् । सरलसंस्कृतभाषानिबद्धेयं वृत्तिर्मया स्वपरेषां हृदये ग्रन्थगतरहस्यानां प्रतिष्ठार्थं विरचिता, न तु पाण्डित्यप्रदर्शनार्थम् । अस्यां वृत्तौ न्यायपद्धतेर्व्याकरणसूत्राणां वा प्रयोगो न कृतः । ततो विशिष्टशास्त्राऽभ्यासरहितानां संस्कृतभाषामात्रज्ञानवतामप्यस्या बोधः सुखेन जायते । वृत्तिरचनापद्धतिः अवतरणिका-मूलगाथा-अन्वय-शब्दार्थ-विशेषार्थ-क्रमेण ज्ञेया । इयं वृत्तिश्चतुश्चत्वारिंशदधिकशतग्रन्थानामेकाधिकचतुःशतपाठैरलङ्कता । इयं वृत्तिश्चालना-प्रत्यवस्थान-दृष्टान्तसङ्क्षिप्तसारैविभूषिता । वैक्रमीये 2066 वर्षे पूज्यगुरुदेवनिश्रायां मरुभूमौ सिरोडीनगरे केवलबागतीर्थे उपधानतपसि प्रवर्त्तमाने श्रीमुनिसुव्रतस्वामिकृपया पूज्यगुरुदेवाशीभिर्मयेयं वृत्तिविरचिता । परमपूज्य-प्रगुरुदेव-समतासागर-पन्यासप्रवरश्रीपद्मविजयगणिवरनाम्नाऽस्या वृत्तेर्नाम 'पद्मीया वृत्तिः' इति स्थापितम् । नामप्रागट्यमनिच्छतैकेन विद्वद्वर्यप्रख्यातसंशोधकमहात्मनेयं वृत्तिः साद्यन्तं संशोधिता । कृतज्ञभावेन तस्मै धन्यवादमर्पयामि । सवृत्तिकोऽयं ग्रन्थो न केवलं सकृदेव पठनीयः, परन्तु पुनः पुनः परिशीलनेनाऽस्यैदम्पर्यार्थो ज्ञेयः । ततः स आत्मसात्कर्त्तव्यः । मेधाविभिरयं मूलग्रन्थः कण्ठस्थीकर्तव्यः । संस्कृतभाषाज्ञानरहितजनानां कृते मया सवृत्तिकस्याऽस्य ग्रन्थस्य गुर्जरभावानुवादोऽपि दृब्धः । ततो बालजीवा अप्यस्य ग्रन्थस्य रहस्यानि बोद्धं शक्ष्यन्ति । सवृत्तिकः सभावानुवादोऽयं ग्रन्थो विशालकायः । ततोऽयं द्वयोर्भागयोविभक्तः । प्रथमद्वितीयतृतीयप्रस्तावात्मकः प्रथमो भागः । चतुर्थपञ्चमप्रस्तावात्मको द्वितीयो भागः । ग्रन्थप्रारम्भात्पूर्वं विस्तृतो विषयानुक्रमो न्यस्तः । तेन ग्रन्थगतविषयाणां सामान्यबोधो भविष्यति । ग्रन्थसमाप्त्यनन्तरं षट् परिशिष्टानि न्यस्तानि । प्रथमं परिशिष्टं योगसारमूलवृत्तात्मकम् । द्वितीये परिशिष्टे योगसारस्य मूलवृत्तानामकारादिक्रमेण सूचियस्ता । तृतीये परिशिष्टे पद्मीयवृत्तिगतसाक्षिग्रन्थानां सूचियस्ता । चतुर्थे परिशिष्टे पद्मीयवृत्तिगतशास्त्रपाठानां सूचियस्ता । पञ्चमे परिशिष्टे सवृत्तिकेऽस्मिन्ग्रन्थे दर्शितानां दृष्टान्तानां sUciya'stA । षष्ठे परिशिष्टे पद्मीयवृत्तिगतसूक्तरत्नानां sUciya'stA । Page #20 -------------------------------------------------------------------------- ________________ 19 परमकृपालुपरमात्मनां परमपूज्य भीमभवोदधितारकगुरुदेव वैराग्यदेशनादक्षाचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराणाञ्च कृपाप्रेरणामार्गदर्शनैरेव मयाऽस्य ग्रन्थस्य संशोधन - वृत्तिसर्जन - अनुवादसम्पादनानि कृतानि । तान्पूज्यान्कृतज्ञभावेनाऽनन्तशो वन्दे । सवृत्तिकस्याऽस्य ग्रन्थस्य संशोधने वृत्तिनिर्माणेऽनुवादे सम्पादने च या काचित् क्षति: कृता जाता वा स्यात्तत्कृते क्षमां याचे विदुषश्च तच्छुद्ध्यर्थं प्रार्थये । पुस्तकस्थोऽयं ग्रन्थो हृदयस्थो जीवनस्थ आत्मस्थश्च करणीयः । सवृत्तिकमेनं ग्रन्थमभ्यस्य सर्वे जीवा अन्तर्मुखीभूय शीघ्रं परमपदं प्रत्युन्मुखा भवन्त्वित्यभिलषति पिण्डवाडा (राजस्थान ) वि.सं. 2069, अषाढ शुक्ल 6, (प्रभुवीरच्यवनकल्याणकदिनम् ) परमपूज्यवैराग्यदेशनादक्षाचार्यदेव श्रीमद्विजयहेमचन्द्रसूरीश्वराणां शिष्याणुः रत्नबोधिविजयो मुनिः । Page #21 -------------------------------------------------------------------------- ________________ (TOWARDS THE ETERNAL WORLD Without implement and experience, knowledge is not so useful. Right knowledge which is implemented in the life, makes us proceed on the path of eternal world. Knowledge devoid of implement is like a burden. Knowledge is an equipment. Using it we should know our eternal wealth of virtues and try to attain it. After gaining knowledge, we shouldn't grow outwards, but we should grow inwards. True scholar doesn't get engrossed in worldly matters. He dives in his soul. So, he sees the world with a new angle. Thus, after gaining true knowledge we should abstain from the worldly matters and march on the eternal path. 'Yogsar' is a scripture which leads us to the path of soulpurity. Yog means religious rituals. Sar means essence. The essence of all the religious rituals is to attain omniscence through soulsublimation. This essence is very well described in this scripture named Yogsar. This scripture is divided into five 'Prastavas'. The first prastava, containing fortysix anushtub verses, describes the true nature of Parmatma. The second prastava, containing thirtyeight verses, depicts the true nature of religion which is the essence of all the elements. The third prastava, containing thirtyone verses, shows the importance of apathy. The fourth prastava, containing fortytwo verses, narrates the importance of spirit. The fifth prastava, containing fortynine verses, shows the importance of emotional sublimation. Thus, this scripture is composed of two hundred and six anushtub verses. The author has described the above-mentioned topics very well with the help of illustrations and logics. To make the soul, which is constantly engrossed in the external world, engrossed in the eternal world, this scripture is a materpiece. This scripture is composed by an unknown saint of the past. Being desireless of publicity he has not mentioned his name anywhere in the scripture. He was a great practitioner of eternal rites. After a deep study of many scriptures, he has presented the essence of his experience in this scripture. He has greatly obliged us by composing this scriputre. He has not mentioed the composition-year anywhere in this scripture. So, we are not able to know about the period during which he ornamented this earth. The verses composed by him i scripture are simple, but filled with great hidden meaning. This hidden meaning can be known by deep thinking. Page #22 -------------------------------------------------------------------------- ________________ 21 I have corrected this scripture with the help of many manuscripts. After the compilation of all the manuscripts and printed script, I have joined the proper version in the text and the rest versions in the footnote. The list of manuscripts and printed script used by me in the correctionprocess of this scripture is as follows - A - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is no mentioned in it. B - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. There are many mistakes in it. C. This manuscript is from Gyanalaya of Bhabhapada in Patan. In it, the verses of the third prastava are randomly arranged and some verses of the fourth and the fifth prastavas are put in the third prastava. D - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. E - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. F . This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. G - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. H - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. 1- This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. There are only sixtytwo verses in it. J - This manuscript from Shree Hemchandracharya Gyanmandir of Patan was written in the year 1724 of Vikram Era in Rajnagar. K - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. L - This manuscript is from Shree Hemchandracharya Gyanmandir of Patan. The year of writing is not mentioned in it. Page #23 -------------------------------------------------------------------------- ________________ M - 22 This is a printed book of Yogsar. It was edited by Pandit Hargovinddas, the son of Sheth Trikamchand. It was published by Jain-Vividh-Sahitya-Shastramala of Varanasi in the year 1976 of Vikram Era. Thus, with the help of twelve manuscripts and one printed book I have corrected this scripture. I thank the donors of the photocopies of the manuscripts for their help. With the advice and guidance of Reverend Muni Jambuvijay Maharaj and Reverend Gurudevshree the manuscripts of many manuscript-libraries in Patan were scanned. I received the photocopies of above mentioned manuscripts from that work with the help of Muniraj Kruparatnavijay Maharaj. I am very grateful to them. I also thank Muni Krutpunyavijay Maharaj at this moment, who suggested me to write a commentary on Yogsar. Though I am not so talented to write a commentary on this great scripture, I very much liked this scripture after reading it and so, after thinking on its verses, I composed the commentary with the thoughts that sprouted in my mind. I have composed this commentary to establish the great truths hidden in this scripture in the hearts of all people, not to show my talent. I have not used any hard logic or hard grammar in this commentary. So, those who have studied Sanskrit language and have not studied any sanskrit scriptures can also understand it. The commentary of each verse consists of preface, verse, anvay (simpler from of the verse in which the words of the verse are arranged in order), literal meaning and description. I have quoted four hundred and one versions of one hundred and fortyfour scriptures in the commentary. I have decorated the commentary by questions, answers, illustrations and short summaries. In the year 2066 of the Vikram Era, Updhan Tap was held in Kevalbaug tirth at Sirodinagar in Rajasthan under the guidance of reverend gurudevshree. At that time, by the divine blessings of shree Munisuvratswami Bhagwan and gurudev I composed this commentary. I named this commentary as 'Padmiya Vritti' by the name of my grandgurudev Reverend Pannyas Shree Padmavijay Maharaj. This commentary has been checked by an intelligent Mahatma of my group, wellknown for his checkingworks. He didn't want to disclose his name. So, I haven't mentioned his name. I am very grateful to him too at this moment. This scripture along with its commentary is not for reading just once and understanding its literal meaning, but after reading it thoroughly again and again its moral should be known and applied in our lives. Talented persons must cram and recite the verses. Page #24 -------------------------------------------------------------------------- ________________ 23 For the persons, who don't know sanskrit, I have translated the commentary in Gujarati language. So, even the common people can understand the underlying meaning of the scripture. This scripture is divided into two parts. The first part consists the first, second and third prastavas. The second part consists the fourth and fifth prastavas. The topics in the scripture can be known from the index given at the beginning. At the end I have composed six appendixes. The first appendix consists the verses of Yogsar. The second appendix consists the alphabatical list of the verses of Yogsar. The third appendix cosists the list of scriptures mentioned in the Padmiya commentary. The fourth appendix consists the list of versions, taken from different scriptures, in the Padmiya commentary. The fifth appendix consists the list of illustrations mentioned in the text and the commentary. The sixth appendix consists the list of golden sentences in the Padmiya commentary. I have corrected, composed, translated and edited this scripture with its commentary and translation by the grace of Bhagwan and my gurudev Reverend Acharyadev Shreemadvijay Hemchandrasurishwarji Maharaj. I bow to them with great reverence. I apologize for the mistakes committed by me in the correction, composition, translation and edition of this scripture. I request the scholars to mend them. This scripture printed in this book should be established in the heart, in the life and in the soul. I wish that after studying this scripture along with its commentary, all should refrain from the external world, move towards the eternal world and quickly march to attain omniscence. Pindwada (Rajashthan) 14-7-2013 A disciple of Reverend Acharyadev Shreemad Vijay Hemchandrasurishwarji Maharaj, Muni Ratnabodhivijay 1 Page #25 -------------------------------------------------------------------------- ________________ sp जेमनी छत्रछायामां रहीने योगसारनी पद्मीयावृत्ति अने तेना भावानुवादनुं सर्जन थयुं ते सिरोडी-केवलबाग मंडन श्रीमुनिसुव्रतस्वामी भगवानन आ ग्रन्थरत्न सादर सबहुमान समर्पित करतां अत्यंत आनंद अनुभवुं छुं. - - मुनि रत्नबोधिविजय Page #26 -------------------------------------------------------------------------- ________________ D 1 1 2 क्र. 3 4 5 2 1 2 1 3 2 विषयानुक्रमः विषयः चतुर्थ: प्रस्तावः चोथो प्रस्ताव सत्त्वस्य महत्त्वम् । सत्त्वनुं महत्त्व. रजस्तमोभावौ त्याज्यौ । रजस् अने तमस् भावोने छोडवा. सत्त्वरजस्तमसां स्वरूपम् । सत्त्व, रजस् अने तमस्नुं स्वरूप. सत्त्वमुपादेयम् । सत्त्वभावने ग्रहण करवो. सत्त्वे चित्तं स्थिरीकर्त्तव्यम् । सत्त्वमां चित्तने स्थिर करवुं. सत्त्वशीलो जिनधर्ममाराधयति । सात्त्विक जीव जिनधर्मनी आराधना करे छे. हीनसत्त्वः संसारे पतति । अल्पसत्त्ववाळो जीव संसारमां पडे छे. धर्मं कुर्वतः परीषहोपसर्गोपनिपातो भवति । धर्म करनाराने परीषहो अने उपसर्गो आवे छे. हीनसत्त्वः प्रतिज्ञां विलोपयति । अल्पसत्त्ववाळो जीव प्रतिज्ञानो लोप करे छे. हीनसत्त्वः सावद्यं योगं प्रत्याख्याय पुनः सेवते । अल्पसत्त्ववाळो जीव पापव्यापारना पच्चक्खाण करीने फरी तेमने सेवे छे. मुनिः सर्वं सावद्यं योगं प्रत्याख्याति । मुनि बधा पापव्यापारना पच्चक्खाण करे छे. धैर्यवर्जितः प्रत्याख्यातं पुनः सेवते । धैर्य विनानो जीव जेनुं पच्चक्खाण कर्युं होय तेने फरी सेवे छे. वृत्त क्र. पृष्ठ क्र. 1-42 301-438 4/1 301-305 301 302 303 304 305 4/2 305 - 308 306 307 4/3 308-311 309 310 Page #27 -------------------------------------------------------------------------- ________________ 26 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 4/4 311-315 312 2 यावन्मनो न तरलीभवेत् तावद् गुरुवचःशास्त्रभावनाः । ज्यां सुधी मन चंचळ थतुं नथी त्यां सुधी गुरुवचन, शास्त्र अने भावनाओ होय छे. द्वादश भावनाः । बार भावनाओ. द्वादशभावनास्वरूपम् । बार भावनाओनुं स्वरूप. कषायविष नसत्त्वस्य मनो विचलति । कषायो अने विषयो वडे अल्पसत्त्ववाळानुं मन चलित थाय छे. कषायविषयेषु धावन्नात्मा दुर्जेयः । कषायो अने विषयोमां दोडनारो आत्मा मुश्केलीथी जिताय एवो 313-314 3 315 5 4/5 316-319 4/6 319-322 320 2 321 आत्मविजेतैव प्रशस्यः । आत्माने जीतनारो ज प्रशंसापात्र छे. सत्त्वशाल्यात्मानं जयति । सत्त्वशाळी आत्माने जीते छे. रौद्रपरीषहाणां दुर्जयत्वम् । भयंकर परीषहो मुश्केलीथी जिताय एवा छे. द्वाविंशतिः परीषहाः । बावीश परीषहो. हीनसत्त्वाः परीषहोपनिपाते दीना भवन्ति । अल्प सत्त्ववाळा जीवो परीषहो आववा पर दीन थाय छे. वीरश्रेष्ठः परीषहाणां सम्मुखं धावति । वीरोमां श्रेष्ठ जीव परीषहोनी सामे दोडे छे. उपसर्गाणां दुर्जयत्वम् । उपसर्गो मुश्केलीथी जिताय एवा छे. चतुर्विधा उपसर्गाः । चार प्रकारना उपसर्गो. हीनसत्त्वा उपसर्गापातेऽसंयम सेवन्ते । अल्पसत्त्ववाळा जीवो उपसर्गो आवे त्यारे असंयमने seve che. 322 4/7 322-327 1 323-325 326 Page #28 -------------------------------------------------------------------------- ________________ kra. विषयः वृत्त क्र. पृष्ठ क्र. 327 4/8 328-330 328 329 4/9 330-335 331 332 3 सात्त्विको मुनिः प्रतिस्रोतो गच्छति । सात्त्विक मुनि प्रवाहनी सामे जाय छे. कषायविषयपरीषहोपसर्गाणां दुर्जयत्वस्य तारतम्यम् । कषायो, विषयो, परीषहो अने उपसर्गोना दुर्जयपणानी तरतमता. विषया दुःसहाः । विषयो मुश्केलीथी सहन थाय एवा छे. कषाया अतिदुःसहाः । कषायो बहु मुश्केलीथी सहन थाय एवा छे. परीषहोपसर्गा अधिकदुःसहदुःसहाः । / परीषणो अने उपसर्गो बहु ज मुश्केलीथी सहन थाय एवा छे. कामस्य दुर्जयत्वम् । काम मुश्केलीथी जिताय एवो छे. द्विविधः कामः । बे प्रकारनो काम. असम्प्राप्तकामस्य दशभेदाः । असंप्राप्त कामना दश भेदो. सम्प्राप्तकामस्य चतुर्दशभेदाः । संप्राप्तकामना चौद भेदो. 4 कामो जगत्त्रयैकमल्लः । काम त्रण जगतमां एकमात्र मल्ल छे. 10 कामदुर्जयतावर्णनम् । कामना दुर्जयपणानुं वर्णन. कामविवशजीवस्य दुर्दशा । कामने परवश जीवनी दुर्दशा. 2 कामविवशा मुनयोऽपि भवान्धकूपे पतन्ति । / कामने परवश मुनिओ पण संसाररूपी अंधारा कूवामां पडे छे. स्त्रीशस्त्रस्याऽनर्थकृत्त्वम् । स्त्रीरूपी शस्त्रनुं नुकसानकारीपणुं. नारीकटाक्षैधैर्यमहत्त्वविवेका नश्यन्ति । नारीना कटाक्षोथी पैर्य, महत्त्व अने विवेक नाश पामे che. 333 334 4/10 335-338 336 337 .4/11 338-342 339 Page #29 -------------------------------------------------------------------------- ________________ 2 kra. 1 1 2 12 स्त्रीवशवर्त्तिजनचेष्टितम् । 13 स्त्रीलुब्धो धर्मं कर्त्तुं न शक्नोति । 3 4 1 1 2 3 विषयः नारी मोहराजस्याऽमोघं शस्त्रम् । नारी ए मोहराजनुं अमोघ शस्त्र छे. स्त्रीना वशमां रहेला माणसनी चेष्टा. स्त्र्यासक्ताः स्त्रीभ्यः सर्वं समर्पयन्ति । स्त्रीओमां आसक्त जीवो स्त्रीओने बधुं soMpI de che. 28 स्त्रीमां आसक्त जीव धर्म करी शकतो नथी. स्त्र्यासक्तचित्तः सर्वत्र स्त्रीमेव पश्यति । 14 स्त्र्यासक्तः संसारसमुद्रे पतति । स्त्रीमां आसक्त मनवाळो बधे स्त्रीने ज जुवे छे. स्त्र्यासक्तः स्त्रीव्यतिरिक्तं जगन्नीरसं मन्यते । स्त्रीमां आसक्त जीव स्त्री सिवायना जगतने रस विनानुं माने छे. स्त्र्यासक्तो जगत्स्त्रीमयं पश्यति । स्त्रीमां आसक्त जीव जगतने स्त्रीथी बनेलुं जुवे छे. स्त्र्यासक्तचित्तानां धर्मकरणे रतिर्न भवति । स्त्रीमां आसक्त मनवाळा जीवोने धर्म करवामां आनंद नथी भावतो. स्त्रीमां आसक्त जीव संसाररूपी समुद्रमां पडे छे. मुनिः स्त्रीशरीरस्याशुचित्वं चिन्तयति । मुनि स्त्रीना शरीरनी अपवित्रताने विचारे छे. स्त्रीमोहत्यागभावनाः । स्त्रीना मोहने त्यजवा माटेनी भावनाओ. विरला उत्तमसत्त्वा एव नारीं त्यजन्ति । विरल उत्तम सत्त्ववाळा ज नारीने त्यजे छे. 15 हीनसत्त्वस्य स्वोदरस्य पूरणेऽपि चिन्ता । अल्पसत्त्ववाळाने पोतानुं पेट भरवानी पण चिंता होय छे. चारित्रं दुश्चरम् । चारित्र पाळवुं मुश्केल छे. वृत्त क्र. पृष्ठ क्र. 340 4/12 342-344 343 4/13,14 344-348 345 346 347 348 4/15 349-353 350 - 351 352 353 4/16 354-359 355-357 Page #30 -------------------------------------------------------------------------- ________________ - क्र. विषयः वृत्त क्र. पृष्ठ क्र. 358 2 हीनसत्त्वः स्वोदरपूरणमेव चिन्तयति । अल्पसत्त्ववाळो पोताना पेटने भरवानुं ज विचारे छे. 16 हीनसत्त्वः स्वोदरपूरणार्थं बहुचाटुशतानि करोति । अल्प सत्त्ववाळो जीव पोतानुं पेट भरवा माटे घणी खुशामत करे 4/17 359-361 360 361 4/18 361-366 363 364-365 4/19 366-368 हीनसत्त्वः श्वेव दैन्यं प्रदर्शयति । अल्पसत्त्ववाळो जीव कूतरानी जेम दीनता बतावे छे. अल्पसत्त्वः स्वसंयमं निःसारीकरोति । अल्पसत्त्ववाळो जीव पोताना संयमने सार विनानुं करे छे. 17 हीनसत्त्वो ज्ञातिसम्बन्धान्प्रकटयति । अल्पसत्त्ववाळो जीव स्वजनोना संबंधो बतावे छे. पूर्वपश्चात्संस्तवपिण्डः । / पूर्वपश्चात्सस्तवपिंड. 2 पूर्वपश्चात्संस्तवदोषाः । पूर्वपश्चात्सस्तवना दोषो. 18 मुनेभिक्षादातुः पुरः सम्बन्धप्रकटनम् । भिक्षा आपनारनी आगळ मुनि संबंधोने प्रगट करे छे. 19 दीनो मुनिरनेकशो दैन्यानि करोति । दीन मुनि अनेकवार दीनता करे छे. हीनसत्त्वकृतदैन्यानि प्रकाशयितुमशक्यानि । अल्पसत्त्ववाळाए करेली दीनताओ कहेवी शक्य नथी. 20 हीनसत्त्वः सइंहीवृत्तेर्नाम्नाऽपि बिभेति । अल्पसत्त्ववाळो सिंहवृत्तिना नामथी पण डरे छे. सइंही वृत्तिः । सिंडवृत्ति. शृगालवृत्तिः । शियाळवृत्ति. सइंहीवृत्तिं शृगालवृत्तिञ्चाश्रित्य मुनीनां चतुर्भङ्गी । सिंहवृत्ति अने शियाळवृत्तिने आश्रयीने मुनिओना चार भांगा. 4/20 369-371 370 4/21 371-375 372-373 374 375 Page #31 -------------------------------------------------------------------------- ________________ 1 क्र. विषयः 21 व्रतं त्यजन् काकिणीमात्रेण कोटिं हारयति । 2 3 4 1 2 3 22 हीनसत्त्वः कथं बहु हारयति ? 4 1 30 व्रतने त्यजनारो कोडी माटे करोडने हारे छे. हीनसत्त्वो गेहिनां गृहव्याप्तिं करोति । अल्पसत्त्ववाळो गृहस्थोना घरनी चिंता करे छे. हीनसत्त्वो मन्त्रतन्त्रादि करोति । अल्पसत्त्ववाळो mantra, tantra vagere kare che. अष्टाङ्गं निमित्तम् । निमित्तना आठ अंगो. हीनसत्त्वो गृहस्थकार्येषु प्रवर्त्तनेन स्वप्रतिज्ञां भनक्ति । अल्पसत्त्ववाळो गृहस्थोना कार्योमां प्रवर्तीने पोतानी प्रतिज्ञाने भांगे छे. हीनसत्त्वोऽल्पलाभार्थं महाव्ययं करोति । अल्पसत्त्ववाळो थोडा लाभ माटे घणो व्यय करे छे. अल्पसत्त्ववाळो शी रीते घणुं हारे छे ? मूढबुद्धिः स्वं त्रैलोक्योपरिवर्त्तिनं न वेत्ति । 23 मूढबुद्धिः स्वं भिक्षुकप्रायं मन्यते । मूढबुद्धिवाळो पोताने त्रण लोकनी उपर रहेलो नथी जाणतो. मुनिश्चारित्रैश्वर्यसम्पन्नः । मुनि चारित्ररूपी ऐश्वर्यथी युक्त छे. मुनिः सर्वसमृद्धिमान् । मुनि बधी समृद्धिवाळो छे. मुनिः पुण्यप्राग्भारभाजनं त्रैलोक्योपरिवर्त्ती च । मुनि पुण्यशाळी छे अने त्रण लोकनी उपर रहेला छे. भौतिकसुखार्थं मुनेर्धावनमनुचितम् । भौतिक सुखो माटे मुनिनुं दोडवुं उचित नथी. मूढबुद्धिवाळो पोताने भिखारी जेवो माने छे. मूढबुद्धिर्भावनिःस्वधनेशानां ललनानि करोति । मूढबुद्धिवाळो भावथी दरिद्री एवा धनवानोनी खुशामतो करे छे. वृत्त क्र. पृष्ठ क्र. 4/22, 376- 382 23 377 378 379 380 381 4/24 382-386 382 383 384 385 386 4/25 387-388 388 Page #32 -------------------------------------------------------------------------- ________________ 31 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 4/26 389-391 389 390 24 योगिनः पुर इन्द्रादयो रङ्कप्रायाः । योगीनी आगळ Indra vagere रंक जेवा छे. मुनिः प्रशान्तो निरीहः सदानन्दश्च भवति । मुनि प्रशांत, ईच्छा विनानो अने सदा आनंदवाळो होय छे. भौतिकसुखं दुःखरूपमेव । भौतिकसुख दुःखरूप ज छे. 25 इन्द्रादीनां रङ्कप्रायत्वं katham ? Indra vagere रंक जेवा शी रीते छे? इन्द्रादयः स्वायुषः समाप्तौ दुःखं sahante । Indra vagere पोतानुं आयुष्य पूरुं थवा पर दुःखने सहे छे. सांसारिकसुखानि दुःखरूपाण्येव । संसारना सुखो दुःखरूप ज छे. 26 मूढबुद्धेश्चेष्टा । 4/27 391-393 392 393 4/28, 394-397 29 मूढबुद्धिवाळानी चेष्टा. यावदैश्वर्यं नार्थ्यते तावत्सम्मुखमायाति । ज्यां सुधी ऐश्वर्यनी प्रार्थना कराती नथी त्यां सुधी ते सामे आवे छ. 396 397 यावदैश्वर्यमर्थ्यते तावत्पराङ्मुखं याति । ज्यां सुधी ऐश्वर्यनी प्रार्थना कराय छे त्यां सुधी ते पाछुं जाय छे. 3 हीनसत्त्व ऐश्वर्यप्राप्त्यर्थं भृशं प्रयतते । अल्पसत्त्ववाळो ऐश्वर्य पामवा घणी महेनत करे छे. 4 ऐश्वर्यार्थं धावन्हीनसत्त्वो न खिद्यते । अल्पसत्त्ववाळो ऐश्वर्य माटे दोडतां थाकतो नथी. 27 सात्त्विकस्य स्वरूपम् । सात्त्विकनुं स्वरूप. सात्त्विको न विचलति । सात्त्विक चलायमान थतो नथी. 2 स्थिरधीरगम्भीरो नरो हर्षविषादौ न करोति । स्थिर, धीर अने गंभीर मनुष्य हर्ष-शोक करतो नथी. 4/30 397-399 398 Page #33 -------------------------------------------------------------------------- ________________ 32 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 4/31 399-401 400 401 4/32 402-403 403 4/33 403-406 404 405 28 सत्त्वस्य माहात्म्यम् । सत्त्वनुं माहाभ्य. सात्त्विकस्यैव मुक्तिर्भवति । सात्त्विकनी ज मुक्ति थाय छे. सत्त्वस्य विकासः कर्तव्यः । सत्त्वनो विकास करवो. 29 प्रथमोऽनुकूलतर्कः । पहेलो अनुकूळ तक. यदि सुखेनैव सिद्धिः स्यात्तर्हि गृहस्थादयोऽपि सिध्येयुः । जो सुखेथी ज सिद्धि थाय तो गृहस्थ वगेरे पण सिद्ध थाय. 30 पूर्वश्लोकोक्तस्य कारणम् । पूर्वेना श्लोकमां कहेवानुं कारण. 1 सर्वजन्तवः सुखाभिलाषिणः । बधा जीवो सुखने झंखनारा छे. त्रिविधा गौरवाः । त्रण प्रकारना गारवो. 3 सर्वजन्तवः प्रवाहवाहिनः । बधा जीवो प्रवाहमां वहेनारा छे. द्वितीयोऽनुकूलतर्कः । बीजो अनुकूळ तर्क. भव्या अभव्याश्च । भव्यो अने अभव्यो. लौकिको दृष्टान्तः लौकिक दृष्टान्त. 1 लोकेऽपि सात्त्विकेनैव परवाहिनी जीयते । लोकमां पण सात्त्विक ज दुश्मनोनी सेनाने जीते छे. अह्नाय नश्यतामन्येषामुद्धूलिकोऽपि न दृश्यते । झडपथी दोडनारा बीजाओमां दोडवीर पण देखातो नथी. 33 लोकोत्तरशासने सत्त्वस्य माहात्म्यम् । लोकोत्तर शासनमां सत्त्वनुं महत्त्व. 406 4/34 406-409 408 4/35 409-411 409-410 411 4/36 411-414 Page #34 -------------------------------------------------------------------------- ________________ 1 2 क्र. 34 सात्त्विकस्य माहात्म्यम् । सात्त्विकनुं माहात्म्य. 1 2 1 2 1 1 35 सात्त्विकगुणवन्तो विरलाः । सात्त्विक गुणवाळा थोडा छे. जगत्युपलाः प्रभूता रत्नानि तु स्तोकान्येव । जगतमां पथ्थरो घणा che, ratno to थोडा ज छे. धैर्यगाम्भीर्यौदार्यादिगुणशालिनः स्वल्पाः । धैर्य, गंभीरता, सौहार्य वगेरे गुशोवाणा थोडा छे. 2 विषयः मोहसैन्यं लोकोत्तरमन्तरङ्गच मोहनुं सैन्य लोकोत्तर अने अंदरनुं छे. सात्त्विक एव मोहसैन्यस्य सम्मुखं स्थातुं शक्नोति । सात्त्विक ज मोहना सैन्यनी सामे ऊभो रही शके छे. 36 कलौ प्रायो धीरगम्भरोदारवदाभासमाना अपि न सन्ति । कलिकाळमां प्रायः धीर, गंभीर अने उदार जेवा देखानारा पण 37 33 अज्ञस्य दीनस्य सर्वं दुष्करं प्रतिभासते । अन्न अने दीनने बधुं मुश्केल लागे छे. सत्त्वैकवृत्तिवीरस्य सर्वं सुकरं प्रतिभासते । सत्त्व ज जेनुं जीवन छे एवा वीरने बधुं सहेलुं लागे छे. जनानां बुसप्रायत्वं कथम् ? लोको शी रीते फोतरा जेवा छे ? मनुष्यभवो दुर्लभः । मनुष्यभव दुर्लभ छे. 2 मनुष्यभवस्य दुर्लभतायाः कारणम् । मनुष्यभवनी दुर्लभतानुं कारण. नथी. अयं लोको बुसप्रायैर्जीवैर्भृतः । आ लोक फोतरा जेवा जीवोथी भरेलो छे. अयं लोको भवपूरकैर्जीवैर्भृतः । आ लोक भवने पूरो करनारा जीवोथी भरेलो छे. वृत्त क्र. पृष्ठ क्र. 412 413 4/37 414-416 414 415 4/38 416-418 417 418 4 / 39 419-421 420 421 4/40 422-428 422 423 Page #35 -------------------------------------------------------------------------- ________________ 34 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 424-425 426 427 3 मनुष्यभवदुर्लभताप्रतिपादकदशदृष्टान्ताः । मनुष्यभवनी दुर्लभता बतावनारा दश दृष्टांतो. मनुष्यभवे लोकोत्तरं फलं ग्राह्यम् । मनुष्यभवमां लोकोत्तर फळ प्रहण करवुं. मानुष्ये यैर्लोकोत्तरं फलं न प्राप्तं ते पशवः । मनुष्यभवमां जेमणे लोकोत्तर फळ न लीधुं तेओ पशु छे. 38 मानुष्यस्य लोकोत्तरं फलम् । मनुष्यभवनुं लोकोत्तर फळ. लोकोत्तरं फलं शीलाङ्गवहनात्मको मोक्षदो धर्मः । शीलांगोने वहन करवा रूप मोक्ष आपनारो धर्म ए लोकोत्तर फळ 4/41 428-433 428 2 429-431 432 433 4/42 434-438 434 अष्टादशसहस्रशीलाङ्गानि । अढार हजार शीलांगो. शीलाङ्गानां पालनं दुष्करम् । शीलांगोनुं पालन मुश्केल छे. प्रतिस्रोतस्तरणेन धर्मः साध्यः । प्रवाहनी सामे तरीने धर्म साधवो. 39 जिनधर्मे उद्यमकरणार्थमुपदेशः । जिनधर्ममां उद्यम करवा माटेनो उपदेश. सत्त्वमवलम्बनीयम् । सत्त्वनुं आलंबन लेवुं. कुग्राहिणां ग्रहस्त्यक्तव्यः । कदाग्रहीओना आग्रहने त्यजवो. धर्मोऽचिन्त्यचिन्तामणिकल्पः । धर्म अचिंत्य चिंतामणि जेवो छे. 4 सुधर्माराधनफलम् । सद्धर्मनी आराधनानुं फळ. सुधर्माराधनायां क्षणमपि प्रमादो न कर्त्तव्यः । सद्धर्मनी आराधनामां एक क्षणनो पण प्रमाद न करवो. 435 436 437 438 Page #36 -------------------------------------------------------------------------- ________________ 35 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 1-49 439-607 पञ्चमः प्रस्तावः पांचमो प्रस्ताव 5/1 439-441 440 441 5/2 442-444 442 443 5/3 444-448 1 धर्मान्वेषी मुनिः कर्मणि सावधानो भवेत् । धर्मने शोधनार मुनि कार्यमां सावधान थाय. मुनिर्धर्मं गवेषयति । मुनि धर्मने शोधे छे. मुनिः सर्वक्रियासु सावधानीभूय प्रवर्तते । मुनि बधी क्रियाओमां सावधान थईने प्रवर्ते छे. धर्मान्वेषी मुनिः सावधानीभूय किं करोति ? धर्मने शोधनार मुनि सावधान थईने शुं करे छे ? सात्त्विको मुनिनिश्चयतत्त्वज्ञः । सात्विक मुनि निश्चय धर्मने जाणे छे. 2 सात्त्विको मुनिर्मनः स्थिरीकरोति । सात्त्विक मुनि मनने स्थिर करे छे. मुनिः किं विचिन्त्य मनः स्थिरीकरोति ? मुनि शुं विचारीने मनने स्थिर करे छे? जीवाः स्वस्वकर्मफलोदयं भुञ्जते । जीवो पोतपोताना कर्मना फळना उदयने भोगवे छे. कर्मबन्धस्वरूपम् । कर्मबंधनुं स्वरूप. कर्मोदयस्वरूपम् । कर्मना उदयनुं स्वरूप. 4 सुखदुःखानां कर्ता हर्ता चात्मैव । सुख-दुःखोने करनारो अने हरनारो आत्मा ज छे. मृगारिः शरोत्पत्तिं विमृगयते । सिंह बाण क्यांथी आव्युं ते शोधे छे. मनःस्थिरीकरणफलम् । मनने स्थिर करवानुं फळ. चित्तदेहेन्द्रियलालनव्यग्रो जीव आत्मानन्दं नाऽनुभवति । मन, शरीर अने ईन्द्रियोनुं लालन-पालन करवामां व्यग्र जीव आत्माना आनंदने अनुभवतो नथी. 444 445 446 447 448 5/4 448-450 449 Page #37 -------------------------------------------------------------------------- ________________ 36 क्र. वृत्त क्र. पृष्ठ क्र. 2 विषयः यदा चित्तदेहेन्द्रियाणि मृतप्रायाणि तदा सुखं पक्वम् । ज्यारे मन, शरीर अने ईन्द्रियो मृतप्रायः थाय छे त्यारे सुख पाके 450 5/5 451-453 452 453 5/6 454-459 455 456 457 वैदग्ध्यगर्वो न कर्त्तव्यः । पंडिताईनो गर्व न करवो. मोहमूढस्याऽज्ञानचेष्टाः । मोहथी मूढ जीवनी अज्ञान चेष्टाओ. अज्ञानचेष्टा विचिन्त्य पाण्डित्यमदो न कर्त्तव्यः । अज्ञान चेष्टाओने विचारीने पंडिताईनो मद न करवो. तत्त्वतल्लीनमानसेन किं कर्त्तव्यम् ? तत्त्वमां तल्लीन मनवाळा थईने शुं करवुं? मनो निरोद्धव्यम् । मननो निरोध करवो. आर्त्तरौद्रधर्मध्यानस्वरूपम् । आर्तध्यान, रौद्रध्यान अने धर्मध्याननुं स्वरूप. शुक्लध्यानस्वरूपम् । शुक्लध्याननुं स्वरूप. वचःकायौ निरोद्धव्यौ । वचन अने कायानो विरोध करवो. 5 सम्यग्योगनिग्रहो गुप्तिः । सारी रीते योगोनो निग्रह करवो ते गुप्ति छे. 7 चित्तनिरोधस्योपायः । मननो निरोध करवानो उपाय. द्विविधं मौनम् । बे प्रकारनुं मौन. एकान्तवासमौनाभ्यां मनो निरोद्धव्यम् । एकांतवास अने मौनथी मननो विरोध करवो. वचोनिरोधोपायः । वचननो विरोध करवानो उपाय. 458 459 5/7 459-463 461 462 5/8 463-466 Page #38 -------------------------------------------------------------------------- ________________ 37 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 1 464 465 1/9 466-468 467 5/10 468-471 469 470 मसृणं शान्तं प्राञ्जलं मधुरं मृदु च वक्तव्यम् । स्नेहवाणु, शैद्, sa21, भाई भने ओमण पोलज्. स्वपरसन्तापकृभाषा न वक्तव्या । पोताने अने बीजाने संताप करनारी भाषा न बोलवी. कीदृशी भाषा न वक्तव्या ? वी भाषा न बोलवी ? ' कर्कशाऽप्राञ्जलाऽस्फुटा विदग्धा चर्विताक्षरा भाषा न वक्तव्या । कर्कश, मायावाळी, अस्पष्ट, होंशियारी भरेली अने पुनरुक्तिवाळी भाषा न बोलवी. कायनिरोधोपायः । कायानो विरोध करवानो उपाय. औचित्यं परमो धर्मः । औचित्य ए श्रेष्ठ धर्म छे. उचितकाले क्रियमाणा क्रिया सफला भवति । उचितकाळे कराती क्रिया सफळ थाय छे. औचित्यस्य माहात्म्यम् । औचित्यनुं माहाभ्य. औचित्यं परमो बन्धुः परमं सुखञ्च । औचित्य ए श्रेष्ठ भाई छे अने श्रेष्ठ सुख छे. औचित्यं धर्मादिमूलं जनमान्यता च । औचित्य ए धर्मनुं पहेलुं मूळ छे अने लोकमान्यता छे. औचित्यस्य स्वरूपम् । औचित्यनुं स्वरूप. श्रीवीरस्य प्रथमश्चातुर्मासः । श्रीवीरप्रभुनुं पहेलुं चोमासुं. श्रीवीरस्य पञ्चाभिग्रहाः । श्रीवीरप्रभुना पांच अभिग्रहो. धर्मार्थिना कर्मबन्धदृढश्लेषमप्रीतिकं त्याज्यम् । धर्मना अर्थीए कर्मबंधने दढ रीते चोंटाडनारुं एवुं अप्रीतिने करावनारुं कार्य त्यजवुं. 5/11 471-474 472 473 5/12 474-479 475 476-478 w 479 Page #39 -------------------------------------------------------------------------- ________________ 38 क्र. वृत्त क्र. पृष्ठ क्र. 5/13 480-482 481 5/14 482-484 483 विषयः 13 सदाचारप्रवृत्तिरूपमौचित्यम् । सदाचारमां प्रवृत्तिरूप औचित्य. 1 सदाचारं विना कृतो धर्मः स्वैरिण्युपवासनिभः । सदाचार विना करायेलो धर्म व्यभिचारिणीना उपवास जेवो छे. 14 सदाचारस्य माहात्म्यम् । सदाचारनुं माहाभ्य. 1 सदाचारो मूर्तो धर्मोऽक्षयनिधिश्च । सदाचार ए साक्षात् धर्म छे अने अक्षय निधान छे. 2 सदाचारो दृढधैर्यं परयशश्च । सदाचार ए दढ वैर्य छे अने श्रेष्ठ यश छे. 15 मुनिरनुत्सुकतां भजेत् । मुनि अनुत्सुक थाय. 1 मुनिर्मूलाल्लोभमुन्मूलयति । मुनि लोभने मूळमांथी उखेडे छे. 16 लोभस्याऽनर्थकारित्वम् । 484 5/15 484-487 485 5/16, 487-492 17 लोभना नुकसानो. लोभः संसारसरणिः शिवपथाचलः सर्वदुःखखनिश्च । लोभ ए संसारनो रस्तो छे, मोक्षमार्गमां पर्वत छे अने बधा हुःपानी पाएछे. लोभो व्यसनमन्दिरं शोकादीनां महाकन्दश्च । लोभ ए आपत्तिओनुं घर छे अने शोक वगेरेनो मोटो कंद छे. लोभः क्रोधानलानिलो मायावल्लिसुधाकुल्या च । लोभ ए क्रोधरूपी अग्नि माटे पवन समान छे अने मायारूपी वेलडी माटे अमृतनी नीक समान छे. लोभो मानमत्तेभवारुणी । / लोभ ए मानरूपी मत्त हाथी माटे दारू समान छे. लोभः सर्वानर्थकरः । लोभ ए बधा अनर्थोने करनार che. 4 5 Page #40 -------------------------------------------------------------------------- ________________ 39 kra. विषयः वृत्त क्र. पृष्ठ क्र. 5/18 493-495 493 494 5/19 495-497 495 496 5/20 497-500 498 17 लोभः सर्वदोषमूलः । / लोभ ए बधा दोषोनुं मूळ छे. 1 सर्वे दोषा लोभसम्भवाः । बधा दोषो लोभथी थयेला छे. लोभवर्जनात् सर्वे गुणाः प्रादुर्भवन्ति । लोभना त्यागथी बधा गुणो प्रगटे छे. 18 अनौत्सुक्यस्योपायः । अनुत्सुकतानो उपाय. नैरपेक्ष्यादनौत्सुक्यम् । निरपेक्षपणाथी अनुसुता थाय छे. अपेक्षा त्याज्या । अपेक्षा त्यजवी. 19 वक्रताया अनर्थकृत्त्वम् । वक्रताना नुकसानो. अधर्मस्य मूलकारणं माया । अधर्मनुं मूळकारण माया छे. धर्मस्य मूलकारणं सरलता । धर्मनुं मूळकारण सरळता छे. सुखस्य स्वरूपम् । सुखनुं स्वरूप. आर्जवशीलत्वं नीचैर्वर्तनमिन्द्रियसन्तोषश्च सुखम् । सरळता, नम्रता अने ईन्द्रियोनो संतोष ए सुख छे. सर्वत्र मैत्र्यकं सुखम् । बधे मैत्री ए सुख छे. 21 कूरगडुमुनिदृष्टान्तः कूरघडु मुनिनुं दृष्टांत. 22 तपःकरणोपदेशः तप करवानो उपदेश. 1 शालिभद्रदृष्टान्तः । शालिभद्रनुं दृष्टांत. 499 5/21 500-502 501 502 5/22 503-506 5/23 506-509 507-508 Page #41 -------------------------------------------------------------------------- ________________ क्र. 23 विषयमूढस्य हितशिक्षा । विषयमूढने हितशिक्षा. मृत्यावासन्ने मनोऽवश्यं निरोद्धव्यम् । 1 1 2 24 विषयमूढस्य प्रकारान्तरेण हितशिक्षा । विषयमूढने बीजी रीते हितशिक्षा. जीविते गतशेषेऽपि विषयेच्छा वियोक्तव्या । 3 1 2 3 25 आयुः शेषेऽपि धर्मकरणोपदेशः । 4 विषयः 1 मृत्यु नजीकमां होते छते मननो अवश्य निरोध करवो. 2 40 जीवन थोडुं बाकी होते छते पण विषयोनी ईच्छा छोडवी. तपसो माहात्म्यम् । तपनुं माहात्म्य. तपः कृत्वा जीवनं सफलं कर्त्तव्यम् । तप करीने जीवन सफळ करवुं. 26 धर्मे मा विषीद । बचेला आयुष्यमां पण धर्म करवानो उपदेश. अद्यापि चित्तं धर्मे स्थिरी कुरु हजी पण मनने धर्ममां स्थिर कर. पापोपायैर्जन्म व्यर्थं नीतम् । पापना उपायो वडे जन्म फोगट गुमाव्यो. यावदायुरभङ्गुरं तावद्बुधैर्निजहिते यत्यताम् । ज्यां सुधी आयुष्य अखंड छे त्यां सुधी पंडितोए पोताना हितमां यत्न करवो. जिनधर्मे आदरं कुरु । जिनधर्ममां आदर कर. धर्ममां खेद न कर. जीवेन निगोदे सोढा वेदनाः । जीवे निगोदमां सहन करेली वेदनाओ. जीवेनैकेन्द्रियत्वे सोढा वेदनाः । जीवे एकेन्द्रियपणामां सहन करेली वेदनाओ. वृत्त क्र. पृष्ठ क्र. 5/24 509-511 510 5/25 511-514 511 512 513 5/26 514-518 514 515 516 517 5/27, 518-527 28 519 520 Page #42 -------------------------------------------------------------------------- ________________ 41 क्र. वृत्त क्र. पृष्ठ क्र. 521 522 523 524 विषयः जीवेन विकलेन्द्रियपञ्चेन्द्रियतिर्यक्त्वे सोढा वेदनाः । जीवे विकसेन्द्रियपणामां अने पंचेन्द्रियतिर्यचपणामां सहन करेली वेनामो. जीवेन नारकदेवत्वे सोढा वेदनाः । जीवे नारकीपणामां अने देवपणामां सहन करेली वेदनाओ. जीवेन मनुष्यत्वे सोढा वेदनाः । / जीवे मनुष्यपणामां सहन करेली वेदनाओ साम्प्रतं दृढीभूय व्रतदुःखं सहस्व । हाल दढ थईने चारित्रनुं दुःख सहन कर. व्रतदुःखं सर्वदुःखदवानलम् । व्रतनुं दुःख बधा दुःखो माटे दावानळ समान छे. अत्रत्यमल्पं सुखं वस्तुतो दुःखमेव । अहींनुं थोडुं सुख हकीकतमां दुःख ज छे. विद्येव प्रव्रज्या साध्या । विद्यानी जेम प्रव्रजयाने साधवी. 27 स्वात्मा स्वहिते योक्तुं मुनीन्द्रैरपि दुष्करः । महामुनिओ माटे पण पोतानो आत्मा पोताना हितमां जोडवो bhu248 छ. केवलमुपदेशं दत्त्वा स्वात्मा कृतकृत्यो न मन्तव्यः । मात्र उपदेश आपीने पोताना आत्माने कृतकृत्य न मानवो. क्रियैकनिरतः पुरुषो विद्वान् । क्रियामां एकमात्र रत पुरुष विद्वान छे. 28 मुक्तेः सरल उपायः । मुक्तिनो सरळ उपाय. विषयकषाया दुःखोपायाः, संयमः सुखोपायः । विषयो अने कषायो दुःखना उपायो छे अने संयम सुखनो उपाय 527 5/29 528-531 529 530 5/30 531-533 532 छ. 533 दुःखं सुखत्वेन सुखञ्च दुःखत्वेन मन्तव्यम् । दुःखने सुख अने सुखने दुःख मानवुं. Page #43 -------------------------------------------------------------------------- ________________ क्र. 29 सुखदुःखे मनः कल्पिते । सुख अने दुःख मनथी विचारायेला छे. 1 सर्वं दुःखं सुखं वा वासनया । बधुं दु:ख के सुख कल्पनाथी थाय छे. 2 1 विषयः 30 परमात्मनि लीनो योगी गतं कालं न जानाति । परमात्मामां लीन योगी गयेला काळने जाणतो नथी. सुखमग्नो गतं कालं न जानाति । सुखमां डूबेलो जीव गयेला काळने जाणतो नथी. 1 2 31 वनवाससुखरतस्य योगिनो विषयशर्मेच्छा विलीयते । वनवासना सुखमां रत योगीनी विषयसुखोनी ईच्छा नाश पामे छे. 42 सुखे न मोदनीयं दुःखञ्च न द्वेष्टव्यम् । सुखमां खुश न थवुं अने दुःखनो द्वेष न करवो. 2 32 वनवासे कथं सुखं भवति ? वनवासमां शी रीते सुख होय ? 1 योगी शान्तः सुखासीनो निर्द्वन्द्वो निष्परिग्रहश्च भवति । योगी शांत, सुखमां लीन, द्वन्द्वो विनानो अने परिग्रह विनानो होय छे. 1 विषयशर्मेच्छा मृगतृष्णासन्निभा । विषयसुखोनी ईच्छा हरणोनी तरस जेवी छे. आत्मानन्दमग्नो विषयसुखं नेच्छति । आत्माना आनंदमां डूबेलो विषयसुखने ईच्छतो नथी. योगिसुखं सार्वभौमो नाऽनुभवति । योगीना सुखने चक्रवर्ती अनुभवतो नथी. 3 योगिसुखं चक्रवर्त्तिसुखमतिशेते । योगीनुं सुख चक्रवर्तीना सुखथी चढियातुं छे. 33 दृष्टान्तेन वनवाससुखसमर्थनम् । दृष्टांतथी वनवासना सुखनुं समर्थन. विदिततत्त्वानां वनवासे रतिर्भवति । तत्त्वने जाणनाराओने वनवासमां आनंद आवे छे. वृत्त क्र. पृष्ठ क्र. 5/31 533-536 535 536 5/32 536-538 537 5/33 539-541 539 540 5/34 541-545 542 543 544 5/35 545-547 546 Page #44 -------------------------------------------------------------------------- ________________ 43 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 5/36 547-552 548 5/37 552-556 553 554 34 पल्यादिममत्वत्यागोपदेशः । पत्नी वगेरेना ममत्वने त्यजवानो उपदेश. जीव एक एव, अन्यत्सर्वं पररूपम् । जीव एकलो छे, बाकी बधुं पर छे. सम्बन्धाः स्वार्थमूलाः । संबंधो स्वार्थना मूळवाळा छे. धर्मादृते सर्वे विघटन्ते । धर्म सिवाय बधा दूर थाय छे. स्वजनेषु ममता न कर्त्तव्या । स्वजनो उपर ममता न करवी. 35 ममत्वं कुर्वन्परभवे दुःखीभवति । ममत्व करनारो परभवमां दुःखी थाय छे. मूढः कुटुम्बकृते पापं करोति । मूढ कुटुंब माटे पाप करे छे. कुटुम्बं स्वतो भिन्नम् । कुटुंब पोतानाथी जुदुं छे. जीवेनैकाकिनैव दुःखं सोढव्यम् । जीवे एकलाए ज दुःख सहन करवानुं छे. 36 पापत्यागोपदेशः । पापना त्यागनो उपदेश. जगति सर्वं क्षणिकम् । जगतमां बधुं क्षणिक छे. क्षणिकवस्त्वर्थं पापकरणं मूर्खता । क्षणिक वस्तु माटे पाप करवुं ए मूर्खता छे. 3 अजरामरवत् कथं पापं करोषि ? अजरामरनी जेम शा माटे पाप करे छे ? 4 यच्छाश्वतं तदर्थं यतनीयम् । जे शाश्वत होय तेनी माटे यत्न करवो. 37 शरीरममत्वत्यागोपदेशः । शरीरना ममत्वना त्यागनो उपदेश. 555 5/38 556-560 557 5/39 561-564 Page #45 -------------------------------------------------------------------------- ________________ क्र. 1 2 3 1 38 परदुःखपरिहारोपदेशः । 2 3 4 1 2 3 39 धर्मकरणोपदेशः । धर्म करवानो उपदेश. 4 5 6 सप्तधातुमयं शरीरमशुचिपूरितम् । सात धातुथी बनेलुं शरीर गंदकीथी भरेलुं छे. शरीरं कथमपि शुचि न भवति । शरीर कोईपण रीते पवित्र थतुं नथी. शरीरे शौचाग्रहः पापाय । शरीरने विषे पवित्रतानो आग्रह पाप माटे छे. विषयः बीजाना दु:खोनो त्याग करवानो उपदेश. जीवाः स्वार्थसिद्ध्यै परान्पीडयन्ति । जीवो स्वार्थनी सिद्धि माटे बीजाने पीडे छे. जीवाः परान्दुःखैः संयोजयन्ति । जीवो बीजाने दुःखी करे छे. परपीडाकर्त्ताऽऽयतौ दुःखमनुभवति । बीजाने पीडा करनारो भविष्यमां दुःखने अनुभवे छे. परपीडा परिहर्त्तव्या । बीजाने पीडा न करवी. पञ्चविधः प्रमादः । पांच प्रकारनो प्रमाद. मद्यविषयप्रमादौ । 44 मघप्रमाद अने विषयप्रमाद. कषायप्रमादः । उषाय प्रभाह निद्राप्रमादः । निद्राप्रभाह. विकथाप्रमादः । विस्थाप्रमाह. क्षणमपि प्रमादं मा कार्षीः । एक क्षण माटे पण प्रमाद न करीश. वृत्त क्र. पृष्ठ क्र. 562 563 564 5/40 564-568 565 566 567 568 5/41 569-578 569 570 571 572-573 574 575 Page #46 -------------------------------------------------------------------------- ________________ 45 क्र. विषयः वृत्त क्र. पृष्ठ क्र. 576 577 7 प्रमादी दुर्गतिं प्रयाति । प्रमादी दुर्गतिमां जाय छे. दुर्गतौ पश्चात्तापो भविष्यति । दुर्गतिमां पश्चात्ताप थशे. 40 धर्मस्य दुर्लभता धर्म दुर्लभ छे. कन्धराबद्धपापाश्मा भवाब्धावधो गच्छति । गळामां पापरूपी पथ्थर बांधेल जीव संसार समुद्रमां नीचे जाय 5/42 578-581 578 579 5/43 581-587 581 582 2 संसारसमुद्रनिमग्नस्य पुनरुच्छलनाय धर्मरज्जुप्राप्तिर्दुर्लभा । संसारसमुद्रमां डूबेलाने फरी उपर आववा माटे धर्मरूपी दोरडुं मळवुं मुश्केल छे. 3 पापं त्यक्तव्यं धर्मश्चादरणीयः । पाप त्यजवुं अने धर्मने आदरवो. 41 संसारे सुखाऽभावः । संसारमां सुख नथी. संसारो दुःखस्वरूपः । संसार दुःखरूप छे. जीवा भ्रमवशात् संसारे सुखं पश्यन्ति । जीवो भ्रमने लीधे संसारमां सुखने जुवे छे. मधुबिन्दुदृष्टान्तः । मधुबिंदुनुं दृष्टांत. मधुबिन्दुदृष्टान्तोपनयः । मधुबिंदुना दष्टांतनो उपनय. 5 संसारे सुखलेशभ्रमो दुःखसहस्रानुविद्धः । संसारमां थोडा सुखनो भ्रम छे ते हजारो दुःखोथी युक्त छे. 42 विशुद्धात्मा दुःखिजीवान्दृष्ट्वा संसाराद्विरज्यति । विशुद्ध आत्मा दुःखी जीवोने जोईने संसारथी वैराग्य पामे छे. संसारे सर्वे जीवा दुःखिताः । संसारमां बधा जीवो दुःखी che. 583 584-585 586 5/44 587-589 587 Page #47 -------------------------------------------------------------------------- ________________ kra. विषयः 43 संसारावर्त्तनिमग्नो जनोऽध एव याति । संसारना आवर्तमां डूबेला लोको नीचे ज जाय छे. द्रव्यावर्त्तस्वरूपम् । द्रव्य आवर्तनुं स्वरूप. भावावर्त्तस्वरूपम् । 1 2 3 4 1 44 उत्सर्गापवादकुशलो मुनिर्भवपारगः स्यात् । 1 2 45 उपसंहारः । उपसंहार. 3 1 भाव आवर्तनुं स्वरूप. शोच्येभ्योऽपि तेऽधिकं शोच्याः । 2 46 3 शोकपात्र जीवो करता पण तेओ वधु शोकपात्र छे. अनार्यं सङ्गं त्यक्त्वा सदा श्रेयः कार्यम् । अनार्य एवा संगने छोडीने हंमेशा कल्याण करवुं. 4 उत्सर्ग अने अपवादमां कुशळ मुनि संसारना पारने पामे. उत्सर्गापवादस्वरूपम् । उत्सर्ग अने अपवादनुं स्वरूप. 46 चरमोपदेशः । छेल्लो उपदेश. तत्त्वोपदेशौघक्षालितामलमानसो योगी । योगीनुं मन तत्त्वना उपदेशोना समूहथी पखाळायेलुं होय छे. योगी योगरसायनं पिबति । पूर्वोक्तभावैर्मुनिरात्मानं भावयति । पूर्वे कहेला भावोथी मुनि पोताने भावित करे. कामार्थविमुखः सुधर्मैकरतिर्भवेत् । काम अने अर्थथी विमुख जीव सद्धर्ममां एकमात्र रतिवाळो थाय. मुनिर्निरतिचारं श्रमणधर्ममाराधयति । मुनि निरतिचार चारित्रधर्मने आराधे छे. योगी योगरूपी रसायणने पीवे छे. योगी नि:शेषक्लेशनिर्मुक्तं परमं पदं प्राप्नोति । योगी बधा क्लेशोथी मुक्त एवा परमपदने पामे छे. ग्रन्थकारोऽस्माकमुपकारी । ग्रंथकार आपणा उपकारी छे. वृत्त क्र. पृष्ठ क्र. 5/45 589-594 590 591-592 593 594 5/46 595-597 596 5/47 597-600 598 599 600 5/48, 49 600-607 602 603 604 605 Page #48 -------------------------------------------------------------------------- ________________ 47 विषयः वृत्त क्र. पृष्ठ क्र. 606 607 608-610 611-627 628-634 635-640 वृत्तिकर्तुंरुद्गाराः । वृत्तिकारना उद्गारो. पद्मीयवृत्तिसमाप्तिः । पद्दमीयावृत्तिनी समाप्ति. प्रशस्तिः । प्रशस्ति. परिशिष्टम् 1 / श्रीयोगसारस्य मूलवृत्तानि । परिशिष्ट-1. श्रीयोगसारना मूळ श्लोको. परिशिष्टम् 2 / श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः । परिशिष्ट 2. श्रीयोगसारना मूळश्लोकोनी अकारादि क्रमे सूचि. परिशिष्टम् 3 / श्रीयोगसारस्य 'पद्मीय वृत्तौ साक्षितया दर्शितानां ग्रन्थानां सूचिः । परिशिष्ट 3. श्रीयोगसारनी "पवीया' वृत्तिमां साक्षी तरीके बतावेला ग्रंथोनी सूयि. परिशिष्टम् 4 / श्रीयोगसारस्य 'padmIya'vRttau दर्शितानां शास्त्रपाठानां सूचिः । परिशिष्ट 4. श्रीयोगसारनी "पवीयावृत्तिमां बतावेला शास्त्रपाठोनी सूचि. परिशिष्टम् 5 / श्रीयोगसारस्य मूल-पद्मीयवृत्त्योरुक्तानां दृष्टान्तानां सूचिः । परिशिष्ट 5. श्रीयोगसारना मूळश्लोको अने "पधीया' वृत्तिमां कहेला दष्टांतोनी सूथि. परिशिष्टम् 6 / श्रीयोगसारस्य 'padmIya'vRttau प्रोक्तानां सूक्तरत्नानां सूचिः । परिशिष्ट 6. श्रीयोगसारनी पवीयावृत्तिमां कहेला सुवाक्यरत्नोनी सूचि. 641-653 K 654-655 656-663 Page #49 -------------------------------------------------------------------------- ________________ डे पूर्वमहर्षिविरचितः योगसारः पद्मीयवृत्ति - तद्गुर्जर भावानुवाद - विभूषितः द्वितीयो भाग: चतुर्थपञ्चमप्रस्तावात्मकः He Page #50 -------------------------------------------------------------------------- ________________ caturtha: प्रस्तावः अवतरणिका - तृतीये प्रस्तावे साम्योपदेशो दत्तः । साम्यं तु सत्त्वशालिनः स्यात्, नाऽल्पसत्त्वस्य । अतश्चतुर्थे प्रस्तावे सत्त्वोपदेशं ददाति । तृतीयप्रस्तावस्यान्तिमे श्लोके उक्तं साम्यतनुत्राणत्रातचारित्रविग्रहो मुनिर्मोहस्य ध्वजिनीं विध्वंसयति । मोहसैन्यविध्वंसार्थं सत्त्वमावश्यकम् । अतश्चतुर्थप्रस्तावस्य प्रथमश्लोकेन सत्त्वस्य महत्त्वं प्रतिपादयति - मूलम् - त्यक्त्वा रजस्तमोभावौ, सत्त्वे चित्तं स्थिरीकुरु । न हि धर्माधिकारोऽस्ति, हीनसत्त्वस्य देहिनः ॥ 1 ॥ अन्वयः रजस्तमोभावौ त्यक्त्वा चित्तं सत्त्वे स्थिरीकुरु, हि हीनसत्त्वस्य देहिनः धर्माधिकारो नास्ति ॥ 1 ॥ 1 पद्मीया वृत्तिः - रजस्तमोभावौ - रजः- भावविशेषश्च तम:-भावविशेषश्चेति रजस्तमसौ, तावेव भावाविति रजस्तमोभावौ, तौ कर्मतापन्नौ, त्यक्त्वा - हित्वा, चित्तम् - मन:, सत्त्वे - भावविशेषे, स्थिरीकुरु - निश्चलं कुरु, हि यतः, हीनसत्त्वस्य - हीनम् - अल्पं सत्त्वम्-आत्मशक्तिर्यस्येति हीनसत्त्वः, तस्य, देहिनः - जीवस्य, धर्माधिकारो - धर्मेजिनोक्ते अधिकारः-योग्यतेति धर्माधिकारः, नशब्दो निषेधे, अस्ति - विद्यते । - भावास्त्रिप्रकाराः, तद्यथा-सत्त्वं रजस्तमश्च । तेषां स्वरूपमेवम्-सत्त्वं सुखस्वरूपं रजो चोथो प्रस्ताव अवतरणिका - त्रीजा प्रस्तावमां साम्यनो उपदेश आप्यो. साम्य सत्त्वशाळी जीवमां होय छे, अल्पसत्त्ववाळा जीवमां नहीं. एटले हवे चोथा प्रस्तावमां सत्त्वनो उपदेश आपे छे. त्रीजा प्रस्तावना छेल्ला श्लोकमां कह्युं के समताना कवचथी रक्षायेला चारित्ररूपी शरीरवाळो मुनि मोहनी सेनानो नाश करे छे. मोहनी सेनानो नाश करवा सत्त्व जरूरी छे. माटे चोथा प्रस्तावना पहेला श्लोकथी सत्त्वनुं महत्त्व बतावे छे - शब्दार्थ - 2जस् अने तमस् भावोने छोडीने चित्तने सत्त्वमां स्थिर कर, केमके अल्पसत्त्ववाळा जीवने धर्मनो अधिकार नथी. (1) पद्मीयावृत्तिनो भावानुवाद - भावो त्रण प्रकारना छे. ते आ प्रमाणे - सत्त्व, 1. भावैः B4 - LI 2. स्थिरं कुरु - JI Page #51 -------------------------------------------------------------------------- ________________ सत्त्वरजस्तमसां स्वरूपम् 302 योगसार: 4/1 दुःखस्वरूपं तमश्च मोहस्वरूपम् । यदुक्तं कपिलमुनिकृतसाङ्ख्यदर्शनस्य प्रथमाध्यायस्य 127 तम सूत्रस्य श्रीविज्ञानभिक्षुविरचितसाङ्ख्यप्रवचनभाष्ये - 'सत्त्वं नाम प्रसादलाघवाभिष्वङ्गप्रीतितितिक्षासन्तोषादिरूपानन्तभेदं समासतः सुखात्मकम् । एवं रजोऽपि शोकादिनानाभेदं समासतो दुःखात्मकम् । एवं तमोऽपि निद्रादिनानाभेदं समासतो मोहात्मकमिति । ' श्रीहरिभद्रसूरिभिरप्युक्तं श्रीषड्दर्शनसमुच्चयस्य साङ्ख्यदर्शनाख्यतृतीयाधिकारे -'सत्त्वं रजस्तमश्चेति, ज्ञेयं तावद्गुणत्रयम् । प्रसादतापदैन्यादि-कार्यलिङ्गं क्रमेण तत् ॥ 35 ॥ ' श्रीगुणरत्नसूरिकृताऽस्य वृत्तस्य टीकैवम् - 'तावच्छ्ब्दः अवधारणे ( प्रक्रमे) तच्चैवं ज्ञातव्यम् । तेषु पञ्चविंशतौ तत्त्वेषु सत्त्वं सुखलक्षणं, रजो दुःखलक्षणं, तमश्च मोहलक्षणमित्येवं प्रथमं तावद्गुणत्रयमेव ज्ञेयम् । तस्य गुणत्रयस्य कानि लिङ्गानीत्याह - 'प्रसाद' इत्यादि । तत्सत्त्वादिगुणत्रयं क्रमेण प्रसादतापदैन्यादिकार्यलिङ्गम् । प्रसादः प्रसन्नता, तापः-सन्तापः, दैन्यं - दीनवचनादिहेतुर्विषण्णता, द्वन्द्वे प्रसादतापदैन्यानि तानि आदिः प्रकारो येषां कार्याणां तानि प्रसादतापदैन्यादीनि, प्रसादतापदैन्यादीनि कार्याणि लिङ्गं - गमकंचिह्नं यस्य तत्प्रसादतापदैन्यादिकार्यलिङ्गम् । अयं भावः - प्रसादबुद्धिपाटव = - रजस् अने तमस्. तेमनुं स्वरूप आ प्रमाणे छे सत्त्व सुखस्वरूप छे. रजस् दुःखस्वरूप छे. तमस् मोहस्वरूप छे. कपिलमुनि रचित सांख्यदर्शनना प्रथम अध्यायना 127मा सूत्रना श्रीविज्ञानभिक्षु रचित सांख्यप्रवचनभाष्यमां कह्युं छे ऽप्रसन्नता-लघुता-राग-प्रीति-सहनशीलता-संतोष वगेरे अनंतभेदवाळुं सत्त्व संक्षेपथी सुखस्वरूप che. ema zoka vagere aneka प्रकारनुं रजस् पण संक्षेपथी दु:खस्वरूप छे. एम निद्रा वगेरे अनेक प्रका2नुं तमस् पण संक्षेपथी मोहस्वरूप छे.' श्रीहरिभद्रसूरिजीए श्रीषदर्शनसमुच्चयना सांख्यदर्शन नामना त्रीजा अधिकारमां कह्युं che - 'sattva, rajas ane tamas A त्रण गुणो छे. प्रसाद, ताप तथा दीनता आदि कार्यो क्रमशः तेमना लिंगो छे. (35)' श्रीगुणरत्नसूरिजीए रचेल आ श्लोकनी टीका आ प्रमाणे छे - 'श्लोकमां 'तावत्' शब्द प्रक्रमार्थक छे. ते आ प्रकारे ते पच्चीस तत्त्वोमां सत्त्व सुखस्वरूप छे, रजस् दुःखस्वरूप छे अने तमस् मोहस्वरूप छे. ए प्रमाणे सौप्रथम त्रण गुणो जाणी लेवा. प्रश्न - ते त्रण गुणोना लिंगो कया छे ? जवाब - प्रसाद ए सत्त्वगुणनुं लिंग छे, ताप ए रजस् गुणनुं लिंग छे अने दैन्य ए तमस् गुणनुं लिंग छे. प्रसाद एटले प्रसन्नता. ताप एटले संताप. दैन्य एटले दीनता. कहेवानो भाव आवो छे - प्रसन्नता, बुद्धिनी होंशियारी, निरभिमानपणानी उत्पत्ति, अनासक्ति, द्वेष, प्रीति वगेरे कार्यो Page #52 -------------------------------------------------------------------------- ________________ योगसार: 4/1 सत्त्वमुपादेयम् लाघवप्रसवानभिष्वङ्गाद्वेषादयः कार्यं सत्त्वस्य लिङ्गम् । तापशोषभेदचलचित्ततास्तम्भोद्वेगाः कार्यं रजसो लिङ्गम् । दैन्यमोहमरणसादनबीभत्साज्ञानागौरवादीनि कार्यं तमसो लिङ्गम् । एभिः कार्यैः सत्त्वादीनि ज्ञायन्ते । तथाहि - लोके यः कश्चित्सुखमुपलभते स आर्जवमार्दवसत्यशौचह्नीबुद्धिक्षमानुकम्पाप्रसादादिस्थानं भवति, तत्सत्त्वम् । यः कश्चिद्दुःखमुपलभते, स तदा द्वेषद्रोहमत्सरनिन्दावञ्चनबन्धनतापादिस्थानं भवति तद्रजः । यः कश्चित् कदापि मोहं लभते, सोऽज्ञानमदालस्यभयदैन्याकर्मण्यतानास्तिकताविषादोन्मादस्वप्नादि स्थानं भवति, तत्तम इति । ' 303 रजस्तमोभावावशुभौ । अतस्तौ परिहार्यौ । सत्त्वभावः शुभः । ततः स उपादेयः उक्तञ्च योगप्रदीपे - 'सत्त्वं रजस्तमश्चेति, शरीरान्तर्गुणत्रयम् । रजस्तमश्च सन्त्यज्य, सत्त्वमेकं समाश्रयेत् ॥ 98 ॥ सत्त्वं सर्वगुणाधारं, सत्त्वं धर्मधुरन्धरम् । संसारनाशनं सत्त्वगुणना लिंगो छे. संताप, शरीर सुकाई जवुं, कूटनीति, चित्तनी चंचळता, अक्कडपणुं, कंटाळो वगेरे कार्यो रजस् गुणना लिंगो छे. दीनता, मूढता, मरण, बीजाने दुःख पहोंचाडवुं, डरवापणुं, अज्ञान, स्वाभिमानशून्यपणुं वगेरे कार्यो तमस् गुणना लिंगो छे. आ कार्यो वडे सत्त्वादि गुणो जणाय छे. ते आ प्रमाणे - लोकमां जे कोई व्यक्ति सुखने प्राप्त करे छे ते सरळता, निरभिमानता, सत्य, मन-वचन-कायानी पवित्रता, लज्जा, क्षमा, अनुकंपा, प्रसन्नतादिनुं स्थान थाय छे. ते सत्त्वप्रधान पुरुष छे. जे कोई व्यक्ति दुःखने प्राप्त करे छे ते द्वेष, द्रोह, इर्ष्या, निंदा, ठगवुं, बंधन, ताप वगेरेनुं स्थान थाय छे. ते रजप्रधान पुरुष छे. जे कोई व्यक्ति क्यारेय पण मोह पामे छे ते अज्ञान, मद, आळस, भय, दैन्य, नास्तिकता, विषाद, उन्माद, भयंकर स्वप्र आववा वगेरेनुं स्थान थाय छे. ते तमप्रधान पुरुष che.' rajas ane tamas भावो अशुभ छे माटे ते छोडवा. सत्त्वभाव शुभ छे, माटे तेने ग्रहण करवो. योगप्रदीपमां कह्युं che - 'sattva, rajas ane tamas - शरीरनी अंदर आ त्रण गुणो रहेला che. rajas ane tamastno त्याग करीने एकमात्र सत्त्वनो आश्रय करवो. (98) सत्त्व बधा गुणोनो आधार छे, सत्त्व धर्मनी धुराने धारण करनार छे, सत्त्व संसारनो नाश करनार छे, सत्त्व देवलोक अने मोक्ष आपे Page #53 -------------------------------------------------------------------------- ________________ सत्त्वे चित्तं स्थिरीकर्त्तव्यम् योगसार: 4/1 304 सत्त्वं, सत्त्वं स्वर्गापवर्गदम् ॥ 99 ॥ निरालम्बे निराकारे, सदानन्दास्पदे शुभे । सतां ध्यानमये सौधे, सत्त्वं स्तम्भो दृढो मतः ॥ 100 ॥ ' चित्तं सत्त्वे स्थिरीकर्त्तव्यम् । सत्त्वभावेन चित्तं भावनीयम् । यस्य चित्तं सत्त्वेन भावितं न भवति स परीषहोपसर्गोपनिपाते साधनां मुञ्चति । तस्य चित्तं साधनायै नोत्सहते । तत् कदाचिदुत्सहेत तर्ह्यपि प्रतिकूलतां प्राप्य निरुत्साहं भवेत् । निःसत्त्वो जनः कार्यकरणात्पूर्वमेव कार्यसमाप्तिं शङ्कते । तत: स कार्यं नैवाऽऽरभते । कदाचिदारब्धमपि सोऽर्धकृतमेव तन्मुञ्चति । सात्त्विकस्य किञ्चिदप्यशक्यं नास्ति । स कार्यारम्भात्पूर्वमेव कार्यसमाप्तिं निश्चिनोति । ततः स सोत्साहं कार्ये प्रवर्त्तते । स कार्यसमाप्त्यनन्तरमेव विश्राम्यति । इत्थं सात्त्विकस्यैव कार्यसिद्धिर्भवति । ततश्चित्तं सत्त्वे स्थिरीकर्त्तव्यम् । धर्माराधकेन तु विशेषेण चित्तं सत्त्वेन वासनीयम्, यतः सात्त्विकस्यैव धर्माधिकारोऽस्ति । सात्त्विके एव धर्माराधनाया योग्यता विद्यते । यादृशं मोक्षस्य स्वरूपं तीर्थङ्करैः प्रतिपादितं तादृशमन्यदर्शनेषु न दर्शितम् । अतस्तीर्थकृद्दर्शितो मोक्षः श्रेष्ठं पदम् । तादृशमोक्षप्रापको जिनभाषितो धर्मोऽपि श्रेष्ठो धर्मः । तस्याऽऽराधना छे. (99) आलंबन विनाना, आकार विनाना, हंमेशा आनंदना स्थानरूप, शुभ एवा सज्जनोना ध्यानरूपी महेलमां सत्त्व एटले दढ थांभलो मनायो छे. (10)' चित्तने सत्त्वमां स्थिर करवुं. सत्त्वभावथी चित्तने भावित करवुं. जेनुं चित्त सत्त्वथी भावित न होय ते परीषहो-उपसर्गो आवी पडे त्यारे साधनाने छोडी दे छे. तेनुं चित्त साधना माटे उत्साहित थतुं नथी. कदाच ते उत्साहित थाय तो पण प्रतिकूळता आवे एटले तेनो उत्साह मरी परवारे छे. निःसत्त्व माणस कार्य शरू कर्या पहेलां ज 'कार्य पूरुं थशे के नहीं ?' एवी शंका करे छे. तेथी ते कार्यने शरू ज करतो नथी. कदाच शरू करे तो पण अडधुं करीने ते तेने छोडी दे छे. सात्त्विक माटे कंई पण अशक्य नथी. ते कार्य शरू करतां पहेलां ज कार्यने पूरुं करवानो निश्चय करे छे. तेथी ते उत्साहपूर्वक कार्यमां प्रवर्ते छे. ते कार्य पूरुं करीने ज जंपे छे. आम सात्त्विक माणसनुं ज कार्य पूर्ण थाय छे. माटे चित्तने सत्त्वमां स्थिर करवुं. धर्मनी आराधना करनाराए तो विशेष करीने चित्तने सत्त्वथी वासित करवुं जोईए, केमके सात्त्विकने ज धर्मनो अधिकार छे. सात्त्विकमां ज धर्मनी आराधना करवानी योग्यता छे. तीर्थंकरोए मोक्षनुं जेवुं स्वरूप बताव्युं छे, तेवुं बीजा दर्शनोमां देखाड्युं नथी. माटे तीर्थंकर भगवाने बतावेल मोक्ष ए श्रेष्ठ स्थान छे. तेवा मोक्षने आपनारो भगवाने कहेलो धर्म पण श्रेष्ठ धर्म छे. तेनी आराधना गमे ते रीते थती नथी. अल्पसत्त्ववाळा Page #54 -------------------------------------------------------------------------- ________________ योगसारः 4/2 सत्त्वशीलो जिनधर्ममाराधयति 305 1 यथाकथञ्चिन्न भवति । हीनसत्त्वास्तमाराद्धुं न शक्नुवन्ति । जिनधर्मे दर्शिता व्रत-नियमतपः-क्रियाऽऽचारा अप्रमत्ततया सेव्याः, न यथा तथा । यथाविध्यासेविता एव ते यथोक्तं फलं ददति । साधुभिः साध्वाचारो यावज्जीवं दृढतया पालनीयः । तैः क्वचिदपि न विश्रमितव्यम् । श्रावकैरपि गृहीतव्रतानि दृढतया पालनीयानि । सङ्घसत्कदेवद्रव्यादिद्रव्याणां व्यवहारस्तैः निष्कपटभावेन शास्त्रोक्तमर्यादया कर्त्तव्यः । इत्थं हीनसत्त्वैर्जिनधर्मोऽनुष्ठातुं दुष्करः । सत्त्वशीलैः स सुखेनाऽनुष्ठीयते । अतो जिनधर्माराधनस्य योग्यता सात्त्विके एवाऽस्ति । ततो जिनधर्माराधनार्थं चित्तं सत्त्वेन भूषणीयम् ॥ 1 ॥ अवतरणिका - प्रथम श्लोके उक्तं - हीनसत्त्वस्य धर्माधिकारो नास्तीति । द्वितीयश्लोके तस्य कारणं दीपयति - : मूलम् - हीनसत्त्वो यतो जन्तु- र्बाधितो विषयादिभिः । बाढं पतति संसारे, स्वप्रतिज्ञाविलोपनात् ॥ 2 ॥ अन्वयः यतो हीनसत्त्वो जन्तुर्विषयादिभिर्बाधितः (सन् ) स्वप्रतिज्ञाविलोपनात् संसारे बाढं पतति ॥ 2 ॥ - जीवो तेनी आराधना करी शकता नथी. जैन धर्ममां बतावेला व्रत, नियम, तप, क्रिया अने आचारो अप्रमत्त थईने आचरवा, जेम तेम नहीं. विधिपूर्वक आचरायेला ते यथोक्त फळने आपे छे. साधुओए जीवनना छेडा सुधी साध्वाचारनुं दृढ रीते पालन करवुं. तेमणे क्यांय पण विश्राम करवो नहीं. श्रावकोए पण लीधेला व्रतो देढतापूर्वक पाळवा. संघना देवद्रव्य वगेरे धननी व्यवस्था तेमणे निष्कपटभावे शास्त्रमां कहेल मर्यादापूर्वक करवी. आम अल्पसत्त्ववाळाओ माटे जैन धर्मनी आराधना मुश्केल छे. सात्त्विक जीवो तेने सुखेथी आराधी शके छे. माटे जैन धर्मने आराधवानी योग्यता सात्त्विकमां ज छे. माटे जैन धर्मनी आराधना करवा माटे चित्तने सत्त्वथी शणगारवुं. (1) अवतरणिका - पहेला श्लोकमां कह्युं के अल्पसत्त्ववाळाने धर्मनो अधिकार नथी. बीजा श्लोकमां तेनुं कारण बतावे छे - शब्दार्थ - केमके अल्पसत्त्ववाळो जीव विषयो वगेरेथी पीडित थयो थको पोतानी प्रतिज्ञानो लोप करीने संसारमां दूर सुधी पडे che. (2) Page #55 -------------------------------------------------------------------------- ________________ 306 dharma कुवतः परीषहोपसर्गोपनिपातो भवेत् योगसारः 4/2 - पद्मीया वृत्तिः - यतः - हीनसत्त्वस्य धर्माधिकारो यन्निषिद्धस्तस्य कारणोपन्यासे, हीनसत्त्वः - अल्पात्मबलः, जन्तुः - जीवः, विषयादिभिः - विषया आदौ येषां कषायादीनामिति विषयादयः, तैः, बाधितः - पीडितो मोहित इति यावत्, सन्नित्यत्राध्याहार्यम्, स्वप्रतिज्ञाविलोपनात् - स्वेन-आत्मना कृतायाः प्रतिज्ञायाः-नियमस्य विलोपनम्भञ्जनमिति स्वप्रतिज्ञाविलोपनम्, तस्मात्, संसारे - भवे, बाढम् - दूरम्, एकेन्द्रियेषु निगोदेषु वेत्यर्थः, यदिवा दीर्घकालं यावत्, यदिवाऽत्यासक्त्या, पतति - निमज्जति । __हीनसत्त्वस्य धर्मेऽधिकारो नास्ति । तस्य कारणमेवम्-धर्माराधनामार्गे चलतः परीषहाणामनुकूलप्रतिकूलोपसर्गाणाञ्चोपनिपातो भवेत् । यत उक्तम् - 'श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वाऽपि यान्ति विनायकाः ॥ ' शुभाशुभविषयास्तन्मार्गे आगच्छेयुः । कदाचित्कषायकरणावसर उपतिष्ठेत् । तपसि कृते प्रतिज्ञाताहारादनेच्छा प्रादुर्भवेत् । रात्रिभोजने त्यक्ते नरो बुभुक्षया तृषया वा पीड्येत । मैथुने प्रत्याख्याते रूपवत्यः स्त्रियः प्रार्थयेयुर्मोहोदयो वा स्यात् । मुनिजीवने हिंसायां सर्वथा प्रत्याख्यातायां निर्दोषान्नजलप्राप्त्यभावेनाऽऽधाकर्मदूषितान्नजलग्रहणप्रसङ्ग आपतेत् । श्रावकजीवनेऽनीतौ प्रत्याख्यातायामनीत्या सञ्जातं परेषां धनाढ्यत्वं दृश्येत । सङ्घसत्कं प्रभूतं द्रव्यं दृष्ट्वा प्रच्छन्नरीत्या तत्स्तैन्येच्छा भवेत् । इदं तु दिशासूचनम् । एवमादीन्यन्यान्यपि विघ्नानि पवीयावृत्तिनो भावानुवाद - अल्पसत्त्ववाळाने धर्म करवानो अधिकार नथी. तेनुं कारण आ प्रमाणे छे - धर्मनी आराधनाना मार्गे चालनाराने परीषहो अने अनुकूळ-प्रतिकूळ उपसर्गो आवे छे. कह्युं छे के, "मोटा माणसोनां पण सारा कार्यो विप्नवाळा होय छे. खराब कार्यमां प्रवृत्त थयेलाने विद्गो क्यांय भागी जाय छे." तेना मार्गमां सारा अने खराब विषयो आवे. क्यारेक कषाय करवानो अवसर आवे. तप कर्यो छते छोडेला आहारने खावानी इच्छा थाय. रात्रिभोजननो त्याग कर्यो छते माणस भूखथी के तरसथी पीडाय. मैथुननो त्याग करवा पर रूपाळी स्त्रीओ प्रार्थना करे के मोहनो उदय थाय. मुनिजीवनमां हिंसानो सर्वथा त्याग करवा पर निर्दोष आहार-पाणी न मळवाथी आधाकर्मी आहार-पाणी लेवानो प्रसंग आवे. श्रावक जीवनमां अनीतिनो त्याग करवा पर अनीतिथी धनवान थयेला बीजा देखाय. संघनुं घणुं द्रव्य जोईने छूपी रीते तेने चोरवानी इच्छा थाय. आ तो दिशासूचन छे. आवा प्रकारना बीजा पण विप्नो धर्माराधकने अटकाववा Page #56 -------------------------------------------------------------------------- ________________ योगसारः 4/2 हीनसत्त्वः प्रतिज्ञां विलोपयति 307 धर्माराधकस्य स्खलनायाऽऽपतेयुः । एतेषु सर्वेषु प्रसङ्गेषु सत्त्वशाली स्वीयां प्रतिज्ञां दृढं धारयति । स कथमपि न विचलति । स स्वीयान्प्राणानपि जहाति न तु प्रतिज्ञां भ्न्क्ति। धर्मरुच्यनगारेण भूमौ पतितेन कटुतुम्बव्यञ्जनबिन्दुनाऽपि प्रभूतपिपीलिकासंहारं दृष्ट्वा तव्यञ्जनं स्वयमेव भुक्तम् । तथा च तेन स्वीयप्राणत्यागेनाऽपि पिपीलिका रक्षिताः । सत्त्वशाली जानाति यद्गृहीतप्रतिज्ञाभङ्गे महादोषः । ततः स जीवितव्यव्ययेनाऽपि गृहीतप्रतिज्ञां पालयति । हीनसत्त्वस्तूपर्युक्तप्रसङ्गेषु विचलति । स स्वगृहीतप्रतिज्ञां विस्मरति । स तात्कालिकं सुखं पश्यति । स दीर्घं न पश्यति । स प्रतिज्ञालोपाज्जायमानं दुर्गतिपातं न पश्यति । ततो विषयादिभिः पीडितः सन् स स्वगृहितप्रतिज्ञां भनक्ति । ततः प्रतिज्ञाभङ्गजनितेनाऽशुभकर्मणा स एकेन्द्रियादिषु दीर्घकालं भ्रमति । उक्तञ्च श्रीतत्त्वामृते श्रीज्योतिर्विजयकृते - 'कषायवशगो जीवः, कर्म बनाति दारुणम् । तेनासौ क्लेशमाप्नोति, भवकोटिषु दुस्तरम् ॥ 33 ॥ कषायविषयश्चित्तं, मिथ्यात्वेन च आवी पडे. आ बधा प्रसंगोमां सत्त्वशाळी माणस पोतानी प्रतिज्ञाने दढ रीते धारण करे छे. ते कोई पण रीते चलित थतो नथी. ते पोताना प्राणोना भोगे पण प्रतिज्ञानुं रक्षण करे छे. ते प्राणोने छोडी दे छे, पण प्रतिज्ञाने भांगतो नथी. धर्मरुचि अणगार जमीन उपर पडेला कडवी तुंबडीना शाकना एक टीपाथी पण घणी कीडीओनी हिंसा जोईने ते शाक पोते वापरी गया. आम तेमणे पोताना प्राण छोडीने पण कीडीओनी रक्षा करी. सात्विक माणस जाणे छे के ग्रहण करेली प्रतिज्ञानो भंग करवामां मोटो दोष छे. तेथी ते जीवनना भोगे पण ग्रहण करेली प्रतिज्ञानुं पालन करे छे. अल्पसत्त्ववाळो तो उपर कहेला प्रसंगोमां चलित थई जाय छे. ते पोते लीधेली प्रतिज्ञाने भूली जाय छे. ते तात्कालिक सुखने जुवे छे. ते लांबु जोतो नथी. तेने प्रतिज्ञानो भंग करवाथी थतुं दुर्गतिमां पडवानुं देखातुं नथी. तेथी विषयोथी पीडाय त्यारे ते पोते लीधेली प्रतिज्ञाने भांगी नांखे छे. तेथी प्रतिज्ञानो भंग थवाथी बंधायेला अशुभकर्मथी ते एकेन्द्रिय वगेरेमां लांबा काळ सुधी भमे छे. श्री ज्योतिर्विजयजीए रचेल श्रीतत्त्वामृतमां कह्युं छे - "कषायने वश थयेलो जीव भयंकर कर्म बांधे छे. तेनाथी ए करोडो भवोमां दुःखेथी करी शकाय एवा क्लेशने पामे छे. (33) कषायो, विषयो अने मिथ्यात्वथी युक्त एवुं चित्त Page #57 -------------------------------------------------------------------------- ________________ हीनसत्त्वः सावद्यं योगं प्रत्याख्याय पुनः सेवते योगसार: 4/3 308 संयुतम् । संसारबीजतां याति, न याति मोक्षबीजताम् ॥ 34 ॥ स संसारेऽतीवाऽऽसतो भवति । ततस्तस्य पुनर्व्रतपरिणामो दुर्लभो भवति । स चिरमविरत एव भवति ॥ 2 ॥ अवतरणिका - हीनसत्त्वः स्वप्रतिज्ञां विलोपयतीति प्रदर्शितम् । अधुना स यथा स्वप्रतिज्ञां लोपयति तद् दर्शयति मूलम् - सावद्यं सकलं योगं, प्रत्याख्यायाऽन्यसाक्षिकम् । विस्मृतात्मा पुनः क्लीबः, सेवते धैर्यवर्जितः ॥ 3 ॥ अन्वयः सकलं सावद्यं योगमन्यसाक्षिकं प्रत्याख्याय विस्मृतात्मा धैर्यवर्जितः क्लीबः (सन्) पुन: (सावद्यं योगं) सेवते ॥ 3 ॥ पद्मया वृत्तिः सकलम् सर्वम्, सावद्यम् - सह अवद्येन पापेन वर्त्तते इति सावद्य:-येन पापं बध्यते तादृशः, तम्, योगम् - क्रियारूपम्, अन्यसाक्षिकम् अन्येपरे साक्षिणः-द्रष्टारो यस्यां क्रियायां यथा स्यात्तथेति अन्यसाक्षिकम्, क्रियाविशेषणमेतत् प्रत्याख्याय - प्रतिज्ञाय, विस्मृतात्मा - विस्मृतः - न चिन्तित आत्मा - स्वलक्षणो येनेति विस्मृतात्मा, धैर्यवर्जितः धैर्येण-सत्त्वेन वर्जितः-रहित इति धैर्यवर्जितः, क्लीबः - कातरः, सन्नित्यत्राध्याहार्यम्, पुनः - प्रत्याख्यानात्पश्चात्, सावद्यं योगमित्यत्राध्याहार्यम्, सेवते - आचरति । - - - 1 - संसारनुं बीज बने छे, मोक्षनुं बीज बनतुं नथी. (34)' ते संसारमां खूब ज आसक्त बने छे. तेथी तेने फरी चारित्र लेवाना भाव मुश्केलीथी थाय छे. ते लांबा काळ सुधी अविरत ज रहे छे. (2) CI अवतरणिका - अल्पसत्त्ववाळो पोतानी प्रतिज्ञाने तोडे छे, एम बताव्युं. हवे ते जे रीते पोतानी प्रतिज्ञाने तोडे छे ते बतावे छे - शब्दार्थ - बीजानी साक्षीए बधा सावद्य योग (पाप व्यापार)ना पच्चक्खाण करीने आत्माने भूली जनार धैर्य विनानो जीव कायर बनीने फरी तेमने सेवे छे. (3) 1. सकलयोगं Page #58 -------------------------------------------------------------------------- ________________ 309 योगसारः 4/3 मुनिः सर्वं सावधं योगं प्रत्याख्याति वैराग्यवासितो मुमुक्षुः प्रायः चतुर्विधसङ्घसमुपस्थितौ सद्गुरुहस्तेन प्रव्रज्यां गृह्णाति । तदा स समवसरणस्थानां जिनानां जिनप्रतिमानां वा चतुर्विधसङ्घस्य च समक्षं सकलं सावा योगं मनसा वचसा कायेन करणकारणानुमतिभिः प्रत्याख्याति । अत्र योगशब्दस्यायमर्थःमनोवाक्कायव्यापारः । स द्विविधः-सावधो निरवद्यश्च । येन पापकर्मणां बन्धो भवति स सावधो योगः । येन पापकर्मणां बन्धो न भवति स निरवद्यो योगः । सावधयोगानां प्रत्याख्यानं द्विविधं भवति - देशेन सर्वेण च । श्रावका देशेन सावद्ययोगानां प्रत्याख्यानं कुर्वन्ति । मुनिः सर्वान्सावद्ययोगान्प्रत्याख्याति । तदपि प्रत्याख्यानं स त्रिभिर्योगैस्त्रिभिः करणैश्च करोति । तद्यथा - स मनसा सर्वसावद्ययोगान स्वयं करोति नाप्यन्यैः कारयति न च कुर्वन्तमन्यमनुमन्यते । स वचसाऽपि सर्वसावद्ययोगान्न स्वयं करोति नाप्यन्यैः कारयति न च कुर्वन्तमन्यमनुमन्यते । स कायेनाऽपि सर्वसावधयोगान स्वयं करोति नाप्यन्यैः कारयति न च कुर्वन्तमन्यमनुमन्यते । इत्थं स जिनस्य सङ्घस्य च समक्षं महाप्रतिज्ञां करोति । ततः स्तोककालं यावत्स तां यथाविधि पालयति । सात्त्विकस्तां यावज्जीवं यथाविधि पालयति । पीयावृत्तिनो भावानुवाद - वैरागी मुमुक्षु प्रायः चतुर्विध संघनी हाजरीमां सद्गुरुना हाथे दीक्षा ले छे. त्यारे ते समवसरणमां रहेला भगवान के भगवाननी प्रतिमानी अने चतुर्विध संघनी सामे बधा पापव्यापारोना मनथी, वचनथी अने कायाथी करण-करावण-अनुमोदनाना निषेधनी प्रतिज्ञा ले छे. अहीं योग शब्दनो आ अर्थ छे - मन-वचन-कायानी प्रवृत्ति. ते बे प्रकारे छे - सावद्य अने निरवद्य. जेनाथी पापकर्म बंधाय ते सावद्ययोग. जेनाथी पापकर्म न बंधाय ते निरवद्ययोग. सावघयोगोनुं पच्चखाण बे रीते थाय छे - देशथी अने सर्वथी. श्रावको देशथी सावद्ययोगोनुं पच्चख्खाण करे छे. मुनि बधा सावद्ययोगोना पच्चखाण करे छे. ते पच्चख्खाण पण ते त्रण योगो वडे अने करण वगेरे त्रण वडे करे छे. ते आ प्रमाणे - ते मनथी बधा सावद्ययोगोने पोते करतो नथी, बीजा पासे करावतो नथी अने करनारा बीजानी अनुमोदना करतो नथी. ते वचनथी पण बधा सावद्ययोगोने पोते करतो नथी, बीजा पासे करावतो नथी अने करनारा बीजानी अनुमोदना करतो नथी. ते कायाथी पण बधा सावद्ययोगोने पोते करतो नथी, बीजा पासे करावतो नथी अने करनारा बीजानी अनुमोदना करतो नथी. आम ते भगवान के संघनी समक्ष मोटी प्रतिज्ञा करे छे. पछी थोडा समय सुधी ते विधिपूर्वक तेनुं पालन kare che. sAttvika te Page #59 -------------------------------------------------------------------------- ________________ 310 धैर्यवर्जितः प्रत्याख्यातं पुनः सेवते yogAsaF: 8आरू परन्तु कस्यचित् शिथिलमनसो मुनेः शनैः शनैः सत्त्वं हीयते । स दोषानतिचारांश्च सेवते । स स्वात्मानं विस्मरति । प्रतिज्ञाभङ्गजपापकर्मणाऽऽत्मा दुर्गतौ दुःखीभविष्यतीति स न चिन्तयति । स केवलं वर्तमानकालमेव पश्यति । प्रतिज्ञाभङ्गो जिनस्य सङ्घस्य स्वात्मनश्च द्रोहरूप इति स न चिन्तयति । सोऽल्पेनैहिकसुखेन लुभ्यति । सोऽल्पेनैहिकदुःखेन त्रस्यति । ततः स हतोत्साहो भवति । स कातरतामवलम्बते । स गलिबलवर्दसदृशो भवति । सिंहवन्निष्क्रम्य स शृगालसदृशो भवति । प्रतिज्ञापालनं तस्मै दुष्करं भासते । महाव्रतभारं वो, सोऽसमर्थो भवति । ततः स प्रतिज्ञां भनक्ति । प्रत्याख्यातान्सर्वसावधयोगान्स पुनः सेव्ते। यदा वस्त्रमण्डपे प्रभूता उपलाः क्षिप्यन्ते तदा तद्भारेणाऽऽक्रान्तः स पतति । एवं यदा संयमजीवनेऽतिचाराणां बाहुल्यं भवति तदा तन्नश्यति । स मुनिः पुनर्गृहस्थो भवति । अथवा स मुनिवेषेऽपि सावद्यमाचरति । स जिनस्य सङ्घस्य च विश्वासघातं करोति । कोऽपि तं न विश्वसिति । तं दृष्ट्वा जनानामन्येषु शोभनानुष्ठानेषु साधुष्वपि विश्वासो न जायते । ते तानपि तत्सदृशान्मन्यन्ते । ततश्च ते जिनधर्मविमुखा भवन्ति । प्रतिज्ञाने जीवनपर्यत विधिपूर्वक पाळे छे. पण कोईक शिथिल मनवाळा मुनिनुं धीमे धीमे सत्त्व घटे छे. ते दोषो अने अतिचारोने सेवे छे. ते पोताना आत्माने भूली जाय छे. प्रतिज्ञानो भंग करवाथी बंधायेला पापकर्मथी आत्मा दुर्गतिमां दुःखी थशे एम ते विचारतो नथी. ते मात्र वर्तमानकाळने ज जुवे छे. प्रतिज्ञानो भंग करवो ए भगवानना, संघना अने पोताना आत्माना द्रोहरूप छे, एम ते विचारतो नथी. ते आ भवना थोडा सुखथी लोभाय छे. ते आ भवना थोडा दु:खथी त्रास पामे छे. तेथी तेनो उत्साह मरी परवारे छे. ते कायर बनी जाय छे. ते गळिया बळद जेवो बने छे. सिंहनी जेम दीक्षा लईने ते शियाळ जेवो बनी जाय छे. प्रतिज्ञानुं पालन तेने मुश्केल लागे छे. महाव्रतोनो भार वहन करवा ते असमर्थ बने छे. तेथी ते प्रतिज्ञाने तोडी नांखे छे. छोडी दीधेला सावघयोगोने ते फरी सेवे छे. ज्यारे कपडाना मंडपमां घणा पथ्थरो नंखाय छे, त्यारे तेना भारथी भारे थईने ते पडी जाय छे. एम ज्यारे संयमजीवनमां अतिचारो वधी जाय छे, त्यारे ते नाश पामे छे. ते मुनि पाछो गृहस्थ बनी जाय छे. अथवा ते मुनिवेषमां पण सावद्य आचरे छे. ते भगवाननो अने संघनो विश्वासघात करे छे. कोई पण तेनो विश्वास करतुं नथी. तेने जोईने लोकोने बीजा सारी क्रिया करनारा साधुओ उपर पण विश्वास थतो नथी. तेओ तेमने पण तेमनी जेवा माने छे. तेथी तेओ जैन धर्मथी vimukha bane che. Page #60 -------------------------------------------------------------------------- ________________ योगसारः 4/4 यावन्मनो न तरलीभवेत् तावद् गुरुवचःशास्त्रभावनाः 311 ___ इत्थं सत्त्वहीनः प्रतिज्ञालोपेन स्वात्मनोऽन्येषाञ्चाहितं करोति । ततः साधकैः सत्त्वशीलैर्भाव्यम् ॥ 3 ॥ __ अवतरणिका - हीनसत्त्वः सकलसावद्ययोगं प्रत्याख्याय पुनस्तदेव सेवते इति दर्शितम् । अधुना तस्य कारणं दीपयति - मूलम् - तावद् गुरुवचः शास्त्रं, तावत्तावच्च भावनाः । कषायविषयैर्यावन्, न मनस्तरलीभवेत् ॥ 4 ॥ अन्वयः - यावत् कषायविषयैर्मनो न तरलीभवेत् तावद् गुरुवचः तावत् शास्त्रं तावच्च भावनाः (मनसि रमन्ते) ॥ 4 ॥ पद्मीया वृत्तिः - यावत् - यावन्तं कालं, कषायविषयैः - पूर्वोक्तस्वरूपैः, मनः - चेतः, नशब्दो निषेधे, तरलीभवेत् - अस्थिरं स्यात्, तावत् - तावन्तं कालं, गुरुवचः - गुरोः-धर्माचार्यस्य वचः-आज्ञारूपं शिक्षारूपञ्च वचनमिति गुरुवचः, तावत् - तावन्तं कालं, शास्त्रम् - ग्रन्थाभ्यासः, तावत् - तावन्तं कालं, चशब्दः समुच्चये, भावनाः - अनित्याद्या द्वादश मैत्र्याद्याश्च चतस्रः, 'मनसि रमन्ते' इत्यत्राध्याहार्यम् । गुरुः शिष्याय वाचनां ददाति । स तस्य संयमजीवनं निर्मिमीते । गुरुः शिष्याय द्विविधां शिक्षा ददाति । शिक्षाया द्वैविध्यमेवम्-ग्रहणशिक्षाऽऽसेवनशिक्षा च । ग्रहणशिक्षया आम अल्पसत्त्ववाळो प्रतिज्ञाने भांगी पोतानुं अने बीजानुं अहित करे छे. तथी साधीमे सत्त्वशील बनज्. (3) अवतरणिका - अल्पसत्त्ववाळो जीव बधा सावद्ययोगोना पच्चख्खाण करीने फरी temane seve che, ema बताव्युं. हवे तेनुं कारण बतावे छे - शब्दार्थ - ज्यां सुधी कषायो अने विषयो वडे मन चंचळ थतुं नथी, त्यां सुधी गुरुदेवनुं वचन, त्यां सुधी शास्त्र अने त्यां सुधी भावना मनमां रमे छे. (4) पवीयावृत्तिनो भावानुवाद - गुरु शिष्यने वाचना आपे छे. तेनाथी तेना संयमजीवननुं निर्माण थाय छे. गुरु शिष्यने बे प्रकारनी शिक्षा Ape che. be प्रकारनी शिक्षा आ प्रमाणे छे - ग्रहणशिक्षा अने आसेवनशिक्षा ग्रहणशिक्षाथी 1. विशेषकम् - C, FI Page #61 -------------------------------------------------------------------------- ________________ 312 द्वादश भावनाः योगसारः 4/4 गुरुः शिष्यं शास्त्राणि पाठयति । आसेवनशिक्षया गुरुः शिष्यमाचारान्शिक्षयति । गुरुः शिष्यमाज्ञामपि करोति । इदं सर्वं गुरुवचोरूपं ज्ञेयम् । मुनिः शास्त्राभ्यासं करोति । तेन स जगतः स्वरूपं जानाति । स सर्वक्षेत्रेषु कुशलो भवति । स आत्मस्वरूपं जानाति । तत्प्राप्त्यर्थं स यतते । मुनिर्भावनाभिरात्मानं भावयति । अनित्याद्या द्वादश भावनाः । तद्यथा-अनित्यभावना, अशरणभावना, संसारभावना, एकत्वभावना, अन्यत्वभावना, अशुचिभावना, आस्रवभावना, संवरभावना, निर्जराभावना, लोकस्वभावभावना, बोधिदुर्लभभावना, धर्मभावना च । यदुक्तं नवतत्त्वप्रकरणे - 'पढममणिच्चमसरणं, संसारो एगया य अन्नत्तं । असुइत्तं आसव, संवरो य तह णिज्जरा णवमी ॥30॥logshaavo बोही, दुल्लहा धम्मस्स साहगा अरिहा । एयाओ भावणाओ, भावेयव्वा पयत्तेणं ॥ 31 ॥ ' (छाया - प्रथममनित्यमशरणं, संसार एकता चान्यत्वम् । अशुचित्वमास्रवः, संवरस्तथा निर्जरा नवमी ॥ 30 ॥ लोकस्वभावः बोधिः, दुर्लभा धर्मस्य कथका अर्हन्तः । एता भावना, भावनीयाः प्रयत्नेन ॥ 31 ॥ ) तत्त्वार्थाधिगमसूत्रे नवमाध्यायेऽप्युक्तम् - 'अनित्याऽशरण-संसारैकत्वा'-न्यत्वा-'शुचित्वाऽऽस्त्रव-संवर-निर्जरा-लोक गुरु शिष्यने शास्त्रो भणावे छे. आ सेवनशिक्षाथी गुरु शिष्यने आचारो शीखवे छे. गुरु शिष्यने आज्ञा पण करे छे. आ बधुं गुरुमहाराजना वचन स्वरूप जाणवुं. मुनि शास्त्रोनो अभ्यास करे छे. तेनाथी ते जगतनुं स्वरूप जाणे छे. ते बधा क्षेत्रोमां कुशळ बने छे. ते आत्मानुं स्वरूप जाणे छे. तेनी प्राप्ति माटे ते प्रयत्न करे छे. मुनि भावनाओथी आत्माने भावित kare che. anitya vagere बार भावनाओ छे. ते ॥ प्रभा छ - 1) मनित्यभावना, 2) 4229 भावना, 3) संसा2मावना, 4) त्वभावना, 5) अन्यत्वभावना, 6) अशुयित्भावना, 7) भावभावना, 8) संव2त्भावना, 8) निभावना, 10) सोस्वभावभावना, 11) बोधिदुर्लभभावना अने 12) धर्मभावना. नवतत्त्वप्रकरणमां कह्युं छे - "पहेलां अनित्य, 10255, संसार, मेडता भने अन्यत्प, अशुयित्व, माप, संव2 भने नवमी निर्जरा, लोकस्वभाव, बोधिदुर्लभ, धर्मने कहेनारा अरिहंतो - आ भावनाओ प्रयत्नपूर्वक भाववी. (30,31)" तत्त्वार्थाधिगमसूत्रमां नवमा अध्यायमा 59 ॥ पुंछे - अनित्य, aza251, संसार, मेडत्व, अन्यत्व, अशुयित्व, Page #62 -------------------------------------------------------------------------- ________________ योगसार: 4/4 द्वादशभावनास्वरूपम् 313 बोधिदुर्लभ-धर्मस्वाख्याततत्त्वानुचिन्तनमनुप्रेक्षाः ॥ 7 ॥ भवभावनायामप्युक्तं मलधारीश्रीहेमचन्द्रसूरिभिः - 'पढमं अणिच्चभावं (1), असरणयं (2) एगयं च ( 3 ) अन्नत्तं ( 4 ) संसार (5) मसुइं चिय (6), विविहं लोगस्सहावं च (7) ॥ 9 ॥ कम्मस्स आसवं (8) संवरं च ( 9 ), निज्जरण (10) मुत्तमे य गुणे । जिणसासणम्मि ( 11 ) बोहिं च, दुल्लहं चिंतए मैमं ( 12 ) ॥ 10 ॥ ' (छाया प्रथममनित्यभावं (1), अशरणतां (2) एकतां च (3) / अन्यत्वं (4) संसारं (5) अशुचिमेव (6), विविधं लोकस्वभावं च (7) ॥ 9 ॥ कर्मण आस्रवं (8) संवरं च (9), निर्जरणं (10) uttamA~zca गुणान् । जिनशासने (11) बोधि च दुर्लभां चिन्तयेत् मतिमान् (12) ॥ 10 ॥ I) द्वादशभावनानां स्वरूपमेवं प्रतिपादितं योगशास्त्रे - 'यत्प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् हा ! पदार्थानामनित्यता ॥ 57 ॥ संसारे दुःखदावाग्नि- ज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनाम् ॥ 64 ॥ श्रोत्रियः श्वपचः स्वामी, पतिर्ब्रह्मा कृमिश्च सः । संसारनाट्ये नटवत्, संसारी हन्त ! चेष्टते ॥ 65 ॥ एक उत्पद्यते जन्तु - रेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ 68 ॥ यत्रान्यत्वं शरीरेण, वैसादृश्याच्छरीखानव, संवर, निर्भरा, लोड, जोधिदुर्लभ, धर्मनुं सारं स्थन आ बधा तत्त्वोने विचारवा ते अनुप्रेक्षा. (7)' श्रीमलधारी हेमचन्द्रसूरिजीए पण भवभावनामां 'ह्युं छे - 'प्रथम अनित्यभावना, अशराता, खेडता, अन्यत्व, संसारभावना, अशुभित्भावना, विविध सोऽस्वभाव, अर्मनो मानव, संवर, निर्भरा, bhinshaasnamAM उत्तम गुणो अने दुर्लभ एवी बोधि (सम्यक्त्व)ने बुद्धिशाळी जीव विचारे. (9,10)' योगशास्त्रमां आ भावनाओनुं स्वरूप आ रीते बताव्युं छे - 'जे सवारे होय छे ते बपो2e होतुं नथी. जे बपोरे होय छे ते रात्रे होतुं नथी. अरे ! आ संसारमां पदार्थोनी अनित्यता देखाय छे. (57) वनमां जेम हरणना बच्चाने शरण नथी, तेम दुःखना दावानळनी देदीप्यमान ज्वालाओथी युक्त एवा संसारमां लवोने शरए। नथी. (64) ते अब ब्राह्मएआ, थंडाण, भाषिक, पति, ब्रह्मा भने कृमि थाय छे. अफसोस ! संसाररूपी नाटकमां संसारी जीव नटनी जेम चेष्टा करे छे. (65) जीव एकलो उत्पन्न थाय छे, एकलो ज मरे छे अने भवांतरमां भेगा करेला कर्मोने एकलो ज अनुभवे छे. (68) ज्यां भिन्नपणाने लीधे आत्मानुं Page #63 -------------------------------------------------------------------------- ________________ 314 द्वादशभावनास्वरूपम् योगसारः 4/4 रिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् ॥ 70 ॥ रसासृग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत्कुतः ? ॥ 72 ॥ मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् । यदास्त्रवन्ति जन्तूनामास्त्रवास्तेन कीर्तिताः ॥ 74 ॥ सर्वेषामास्त्रवाणां तु, निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः ॥ 79 ॥ संसारबीजभूतानां, कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा, सकामा कामवर्जिता ॥ 86 ॥ स्वाख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः । यं समालम्बमानो हि, न मज्जेद् भवसागरे ॥ 92 ॥ कटिस्थकरवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्णं स्मरेल्लोकं, स्थित्युत्पत्तिव्ययात्मकैः ॥ 103 ॥ प्राप्तेषु पुण्यतः श्रद्धा-कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तद्, बोधिरत्नं सुदुर्लभम् ॥ 109 ॥ ' एतासां भावनानां विस्तृतस्वरूपावगमाय शान्तसुधारसं विलोकनीयम् । मैत्र्याद्याश्चतस्रो भावनाः पूर्वमेव ग्रन्थकारेणाऽस्माभिश्च न्यक्षेण प्रतिपादिताः । पञ्चानां महाव्रतानां प्रत्येकं पञ्च पञ्च भावनाः सन्ति । ततः पञ्चविंशतिर्महाव्रतभावना भवन्ति । शरीरनी साथे भिन्नपणुं छे, त्यां धन, भाई, मित्रोनुं भिन्नपणुं कहेवुं मुश्केल नथी. (70) काया रस, लोही, मांस, चरबी, हाडकां, मेद, वीर्य, आंतरडा, मळरूपी अशुचिओनुं स्थान छे. तेथी ते पवित्र शी रीते होय? (72) जे कारणथी मनवचन-कायाना कार्योरूपी योगो जीवोना शुभ के अशुभ कर्मने लावे छे, ते कारणथी ते आस्रव कहेवाय छे. (74) बधा आग्नवोना निरोधने संवर कहेवाय छे. ते फरी द्रव्य अने भावना भेदथी बे प्रकारमां भेदाय छे. (79) संसारना बीज जेवा कर्मो खरवाथी अहीं तेने निर्जरा कहेवाय che. te be प्रकारे छे - सकामनिर्जरा अने अकामनिर्जरा. (86) जिनेश्वर भगवंतोए आ धर्मने सारी रीते कह्यो छे, जेनुं आलंबन लेनार संसारसमुद्रमां डूबतो नथी. (92) केडे हाथ राखेल अने वैशाखस्थानमां (पग पहोळा करीने) रहेल मनुष्यना आकार जेवा, स्थिर रहेवाउत्पन्न थवा-नाश पामवाना स्वरूपवाळा द्रव्योथी भरायेल लोकनुं स्मरण करवुं. (103) पुण्यथी श्रद्धा-कहेनार-श्रवण मळवा छतां पण तत्त्वोना निश्चयरूप ते सम्यक्तरत्न बहु दुर्लभ छे. (109)' आ भावनाओनुं विस्तृत स्वरूप जाणवा माटे शान्तसुधारस ग्रंथ जोवो. मैत्री वगेरे चार भावनाओ पहेलां जे ग्रंथकारे अने अमे विस्तारथी बतावी छे. पांच महाव्रतोनी दरेकनी पांच पांच भावनाओ छे. तेथी महाव्रतोनी पचीश भावनाओ छे. ते प्रवचनसारोद्धार वगेरे अन्य ग्रंथोमांथी Page #64 -------------------------------------------------------------------------- ________________ योगासा: 4/4 कषायविषय-नसत्त्वस्य मनो विचलति 315 ताः प्रवचनसारोद्धा-रादिग्रन्थान्तरेभ्यो ज्ञेयाः । ग्रन्थविस्तरभियाऽस्माभिरत्र ता न प्रतिपाद्यन्ते । इत्थं मुनिर्गुरुवचनं पालयति, शास्त्राण्यधीते, भावनाश्च भावयति । एतत्सर्वं तावदेव भवति यावन्मुनेर्मनः स्थिरीभवति । कषायविषयैः कस्यचिद्धीनसत्त्वस्य मुनेर्मनो विचलति । ततः स गुरुवचनं विस्मरति । स शास्त्रज्ञानमपि विस्मरति । भावना अपि तन्मनसः पलायन्ते । ततस्तस्य सर्वोऽपि यत्नो निरर्थको भवति । स पुनः पूर्ववत् स्वैरं प्रवर्त्तते । स कषायाविष्टो भवति । सोऽनुकूलविषयेषु रागं करोति । स प्रतिकूलविषयेषु द्वेषं करोति । इत्थं मोक्षप्रापकगुरुवचन-शास्त्राभ्यास-भावनाः स मुधा गमयति । एवं हीनसत्त्वस्य भवति । यस्य चित्तं सत्त्वशीलं न भवति तस्य चित्तमेव कषायविषयैर्विचलति । ततः स गुरुवचनादिकं विस्मृत्य पुनः सांसारिकभावेषु प्रवर्त्तते । सत्त्वशीलं चित्तं कषायविषयैर्न विचलति । सात्त्विकः कषायविषयान्न गणयति । स गुरुवचनादिकमेव बहुमन्यते । ततस्तदनुसारेण निर्मलं संयमं प्रपाल्य स स्वीयां मुक्तिं नेदीयसीं करोति । इत्थं हीनसत्त्वानामनर्थं दृष्ट्वा चित्तं सत्त्वपूर्णं कर्त्तव्यम् ॥ 4 ॥ जाणी लेवी. ग्रंथनो विस्तार थवाना भयथी अमे अहीं ते बतावतां नथी. आम मुनि गुरुदेवनुं वचन पाळे छे, शास्त्रो भणे छे अने भावनाओ भावे छे. आ बधुं त्यां सुधी ज थाय छे, ज्यां सुधी मुनिनुं मन स्थिर रहे छे. कषायो अने विषयोथी कोईक अल्पसर्वेवाळा मुनिनुं मन विचलित थाय छे. तेथी ते गुरुदेवनुं वचन भूली जाय छे. ते शास्त्रोना ज्ञानने पण भूली जाय छे. भावनाओ पण तेना मनमांथी भागी जाय छे. तेथी तेनो बधो प्रयत्न नकामो जाय छे. ते फरीथी पहेलांनी जेम स्वछंद रीते प्रवर्ते छे. ते कषायोना आवेशमां आवे छे. ते अनुकूळ विषयोमां राग करे छे, ते प्रतिकूळ विषयोमां द्वेष करे छे. आम मोक्ष आपनार गुरुवचन-शास्त्राभ्यास-भावनाओने ते फोगट गुमावे छे. आम अल्पसत्त्ववाळाने थाय छे. जेनुं मन सत्त्वशील होतुं नथी, तेनुं मन ज कषायो-विषयोथी विचलित थाय छे. तेथी ते गुरुदेवना वचन वगेरेने भूलीने फरी सांसारिक भावोमां प्रवर्ते छे. सत्त्वशील चित्त कषायो-विषयोथी विचलित थतुं नथी. सात्त्विक जीव कषायोविषयोने गणकारतो नथी. ते गुरुदेवना वचन वगेरेने ज बहु माने छे. तेथी तेने अनुसारे निर्मळ संयम पाळीने ते पोताना मोक्षने नजीक करे छे. आम अल्पसत्त्ववाळा जीवोना नुकसानने जोईने चित्त सत्त्वथी पूर्ण करवुं. (4) Page #65 -------------------------------------------------------------------------- ________________ कषायविषयेषु धावन्नात्मा दुर्जेय: योगसार: 4/5 अवतरणिका - कषायविषयैर्मनस्तरलीभवतीति दर्शितम् । अधुना कषायविषयेषु धावन्नात्मा दुर्जेय इति प्र 316 मूलम् - कषायविषयग्रामे, धावन्तमतिदुर्जयम् । यः स्वमेव जयत्येकं, स वीरतिलकः कुतः ? ॥ 5 ॥ अन्वयः यः कषायविषयग्रामे धावन्तमतिदुर्जयं स्वमेवैकं जयति स वीरतिलकः कुत: ? ॥ 5 ॥ पद्मीया वृत्तिः - य: - जीवः कषायविषयग्रामे - कषायविषयाणां ग्राम:-समूह इति कषायविषयग्राम:, तस्मिन्, धावन्तम् - सजन्तम्, अतिदुर्जयम् - दुःखेन जीयते कषायविषयग्रामान्मोच्यते इति दुर्जयः, अतिशयेन दुर्जय इत्यतिदुर्जयः, तम्, स्वम् - स्वात्मानम्, एवशब्दो अन्येषां जयं व्यवच्छिनत्ति, एकम् - अद्वितीयम्, जयति मोहपाशान्मोचयति, सः आत्मविजेता, वीरतिलकः - वीरेषु - शूरेषु तिलकः - पुण्ड्र इवेति वीरतिलकः-श्रेष्ठवीरः कुतः - कथं प्राप्य: ? विरल इत्यर्थः । - - जगति प्रभूताः शूराः सन्ति । ते दुर्जयानपि शत्रूञ्जयन्ति । ते सर्वं जगज्जेतुं शक्नुवन्ति । परन्त्वात्मानं जेतुं तेऽसमर्थाः । अत एव ते कषायविषयेषु सजन्ति । चक्रवर्त्ती षट्खण्डं भरतं जयति । यद्येकोऽपि राजा तस्याऽऽज्ञां न मन्यते तर्हि तस्य चक्रमायुधशालायां न 1 अवतरणिका - कषायो अने विषयो वडे मन चंचळ थाय छे, एम बताव्युं. हवे कषायो अने विषयो मुश्केलीथी जिताय एवा छे एम बतावे छे - 1. शब्दार्थ - जे कषायो अने विषयोना समूहमां दोडतां, बहु मुश्केलीथी जिताय एवा पोताने एकने ज जीते छे, ते वीरोमां तिलक समान मुनि क्यांथी मळे ? अर्थात् तेवा मुनि बहु ओछा होय छे. (5) विषये ग्रामे पद्मीयावृत्तिनो भावानुवाद - जगतमां अनेक शूरवीरो छे. तेओ मुश्केलीथी जिताय एवा शत्रुओने जीते छे. तेओ आखा जगतने जीती शके छे, परंतु तेओ आत्माने जीतवा असमर्थ छे. माटे ज तेओ कषायो अने विषयोमां आसक्त थाय छे. चक्रवर्ती छ खंडवाळा भरतक्षेत्रने जीते छे. जो एक पण राजा तेनी आज्ञा न - - LI 2. जयत्येकः - DI Page #66 -------------------------------------------------------------------------- ________________ योगसारः 4/5 आत्मविजेतैव प्रशस्यः 317 प्रविशति । एवं सर्वजगति जितेऽपि यद्यात्मा न जितस्तर्हि स जीवो मुक्तौ न प्रविशति । उक्तञ्च - दशवैकालिकसूत्रे द्वितीयचूलिकायाम् - 'अप्पा खलु सययं रक्खियव्वो, सविदिएहिं सुसमाहिएहि । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुरू द्दा त्ति वेम ' (छाया - मात्मा तु सतत क्षितव्य: सर्वेन्द्रिः सुसमाहितैः । अरक्षितो जातिपथमुपैति, सुरक्षितः सर्वदुःखेभ्यो मुच्यते ॥ 16 ॥ इति ब्रवीमि । ) ततो जगद्विजेतारो न श्रेष्ठवीराः, परन्त्वात्मविजेतैव श्रेष्ठवीरः । यो दुष्करं करोति स एव महान्गण्यते । जगज्जयः सुकरः, पुण्यसाध्यत्वात् । आत्मजयो दुष्करः, सत्त्वसाध्यत्वात् । तत आत्मविजेतैव प्रशस्यः । आत्मा कषायान्मित्राणि मत्वा पुनः पुनस्तेषां साहाय्यमाकाङ्क्षति । सोऽभीक्ष्णं कषायान्करोति । स विषयग्रामेषु लुभ्यति । इदं कषायविषयाऽऽसेवनं तेनाऽनादिकालादभ्यस्तम् । ततस्तस्मिस्तेषां कषायविषयाणां दृढाः संस्काराः सञ्जाताः । ततः कषायविषयान्प्राप्य स क्षिप्रं तेषु सजति । कषायविषयपाशेभ्य आत्ममोचनं दुष्करं भवति । अल्पमलयुक्तं वस्त्रं सुखेन क्षालयितुं शक्यते । यदि माने तो तेनुं चक्र आयुधशाळामां न प्रवेशे. आम आखुं जगत जीतवा छतां पण जो आत्मा न जितायो तो ते जीवनो मुक्तिमां प्रवेश थतो नथी. दशवैकालिकसूत्रनी बीजी चूलिकामां कह्युं छे - "बधी इन्द्रियोने खूब समाधिवाळी करीने आत्मानुं खरेखर सतत रक्षण करवुं. नहि रक्षायेलो आत्मा जन्मना मार्गे (संसारमां) जाय छे, सारी रीते रक्षण करायेलो ते बधा दुःखोथी मुक्त थाय छे - एम हुं कहुं छुं. (16) माटे जगतने जीतनाराओ श्रेष्ठ वीरो नथी, परंतु आत्माने जीतनारो ज श्रेष्ठ वीर छे. जे मुश्केल कार्य करे छे, ते ज महान गणाय छे. जगतने जीतवुं सहेलुं छे, केमके ते पुण्यथी साध्य छे. आत्मानो जय करवो मुश्केल छे, केमके ते सत्त्वथी साध्य छे. तेथी आत्माने जीतनारो ज प्रशंसापात्र छे. आत्मा कषायोने मित्र मानीने फरी फरी तेमनी मददनी अपेक्षा राखे छे. ते वारंवार कषाय करे छे. ते विषयोना समूहोमां लोभाय छे. आ कषायो अने विषयोने सेववानुं तेणे अनादिकाळथी शीखेलुं छे. तेथी तेनामां ते कषायो-विषयोना दढ संस्कारो पड्या छे. तेथी कषायोविषयोने पामीने ते जल्दीथी तेमनामां आसक्त थाय छे. कषायो-विषयोनी जाळमांथी आत्माने छोडाववो मुश्केल छे. ओछा मेलवाळुं कपडुं सहेलाईथी धोई शकाय छे. जो कपडां उपर मेल दढ रीते लाग्यो होय तो ते कपडुं मुश्केलीथी चोखुं थाय che. 5 Page #67 -------------------------------------------------------------------------- ________________ 318 सत्त्वशाल्यात्मानं जयति योगसार : 4/5 1 वस्त्रे दृढं मलं भवति तर्हि तद्वस्त्रं कृच्छ्रेण शुद्धं भवति । आत्मना कषायविषयसंस्कारा दृढमभ्यस्ता: / तत आत्माऽतिदुर्जयो भवति । उक्तञ्चोपदेशमालायाम् - 'अप्पा चेव दमेयव्वो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होई, अस्सि लोए परत्थ य ॥ 185 ॥ ' (छाया - आत्मैव दमयितव्य, आत्मैव खलु दुर्दमः । आत्मा दान्त: सुखी भवति, अस्मिन् लोके परत्र च ॥ 185 ॥ ) सत्त्वशाल्यात्मानं जयति । स कषायविषयेषु न सजति । दृढानपि तान्स प्रचण्डसत्त्वेन निहन्ति । तत आत्मा कषायविषयपाशेभ्यो मुक्तो भवति । एवमात्मनो विजयो भवति । ये कषायविषयानपास्याऽऽत्मानं जयन्ति ते सात्त्विका जगति विरलाः । शेषं सर्वमपि जगद्धीनसत्त्वत्वात् कषायविषयाणामधीनं भवति । य आत्मानं जयति स दुर्गतिदुःखानि जयति । य आत्मानं न जयति स दुर्गतिदुःखैर्जीयते । उक्तञ्च श्रीवैराग्यरङ्गकुलके ऽजेण जिओ निआप्पा, दुग्गइदुखाइं तेण जिणिआई । जेणप्पा नेव जिओ, सो उ जिओ दुग्गइदुहि ॥ 24 ॥ ' (छाया येन जितो निजात्मा, दुर्गतिदुःखानि जितानि । येनात्मा न जितः स तु जितः दुर्गतिदुःखैः ॥24॥ ) , - - आत्माए कषायो-विषयोना संस्कारोनो दृढ रीते अभ्यास करेलो छे. तेथी आत्मा बहु मुश्केलीथी जिताय एवो छे. उपदेशमाळामां कह्युं छे - 'आत्मा ज दमन करवा योग्य छे. आत्मा ज खरेखर मुश्केलीथी दमाय एवो छे. दमन करायेलो आत्मा आलोकमां अने परलोकमां सुखी थाय छे. (185)' सत्त्वशाळी जीव आत्माने जीते छे. ते कषायो-विषयोमां आसक्त थतो नथी. दढ एवा तेमने ते प्रचंड सत्त्वथी हणे छे. तेथी आत्मा कषायो-विषयोनी जाळमांथी मुक्त थाय छे. आम आत्मानो विजय थाय छे. कषायो-विषयोने छोडीने जेओ आत्माने जीते छे, ते सात्त्विक जीवो जगतमां थोडा होय छे. बाकीनुं आखुं जगत अल्पसत्त्ववाळुं होवाथी कषायो-विषयोने पराधीन छे. जे आत्माने जीते छे ते दुर्गतिना दुःखोने जीते छे. जे आत्माने जीततो नथी ते दुर्गतिना दुःखोथी जिताय छे. श्रीवैराग्यरंगकुलकमां कह्युं छे - 'जेणे पोताना आत्माने जीत्यो तेणे दुर्गतिना दुःखोने जीती लीधा. जेणे आत्माने न जीत्यो ते दुर्गतिना दुःखोथी जितायो. (24)' Page #68 -------------------------------------------------------------------------- ________________ 319 योगसारः 4/6 रौद्रपरीषहाणां दुर्जयत्वम् अयमत्रोपदेशः-जगज्जयार्थं न प्रयतनीयम्, हीनसत्त्वा एव तथा कुर्वन्ति । आत्मजयार्थमेव प्रयतनीयम् । तत्कृते च सत्त्वशालिना भवितव्यम् ॥ 5 ॥ अवतरणिका - कषायविषयाणां दुर्जयत्वं प्रदाऽधुना रौद्रपरीषहाणां दुर्जयत्वं व्यनक्ति - मूलम् - धीराणामपि वैधुर्य-करै raudrpriisshaiH| स्पृष्टः सन् कोऽपि वीरेन्द्रः, 'सम्मुखो ऽयदि धावति ॥ 6 ॥ अन्वयः - धीराणामपि वैधुर्यकरै रौद्रपरीषहैः स्पृष्टः सन् यदि कोऽपि सम्मुखो धावति (तर्हि स) वीरेन्द्रः ॥ 6 ॥ पद्मीया वृत्तिः - धीराणाम् - अविचलितस्वभावानाम्, अपिशब्दः परीषहा अन्यान्विधुरान्कुर्वन्त्येव धीरानपि विधुरान्कुर्वन्तीति द्योतयति, वैधुर्यकरैः - विधुरस्यपीडितस्य भाव इति वैधुर्यम्, तत्कुर्वन्तीति वैधुर्यकरा:-पीडाकारिणः, तैः, रौद्रपरीषहैः - रौद्राः-भीमाश्च ते परीषहाः-प्रतिकूलताश्चेति रौद्रपरीषहाः, तैः, स्पृष्टः - प्रहतः, सन्, यदि - सम्भावने, कोऽपि - कश्चित्, सम्मुखः - अभिमुखः, धावति - रौद्रपरीषहान्सोढुमुद्यतो भवति, तर्हि सः' इत्यत्राध्याहार्यम्, वीरेन्द्रः - वीरेषु-शूरेषु इन्द्रः - शक इवेति वीरेन्द्रः-श्रेष्ठवीरः । सोक्षमार्गात्यागकर्मनिर्जरार्थं परि-समन्तात् सह्यन्ते इति परीषहाः । उक्तञ्च श्रीविशेषाव अहीं उपदेश आ प्रमाणे छे - जगतने जीतवा माटे प्रयत्न न करवो. अल्पसत्त्ववाळा ज तेम करे छे. आत्माने जीतवा माटे ज प्रयत्न करवो. तेनी माटे सत्त्वशाळी थज्. (5) अवतरणिका - कषायो अने विषयो मुश्केलीथी जिताय एवा छे, एम बतावी हवे भयंकर परीषहोनुं दुर्जयपणुं बतावे छे - शब्दार्थ - धीर पुरुषोने पण पीडा करनारा भयंकर परीषहोनो स्पर्श थवा पर जो कोई पण सामे दोडे तो ते वीरोमां ईन्द्र समान छे, एटले के श्रेष्ठ वीर छे. (6) पघीयावृत्तिनो भावानुवाद - मोक्षमार्गनो त्याग न थाय ए माटे अने कर्मोनी निर्जरा माटे जे चारे बाजुथी सहन कराय छे, ते परीषहो छे. श्रीविशेषावश्यकभाष्यमां 1. सन्मुखे - C, F, सम्मुखं - D । 2. प्रतिधावति - D । 3. युग्मम् - C, F । Page #69 -------------------------------------------------------------------------- ________________ 320 द्वाविंशतिः परीषहाः योगसारः 4/6 श्यकभाष्ये श्रीजिनभद्रगणिक्षमाश्रमणविरचिते - 'परिसोढव्वा जइणा मग्गाविच्चुइविणिज्जराहेऊ । जुत्ता परीसहा ते खुहादओ होंति बावीसं ॥ 3004 ॥ ' (छाया - परिषोढव्या यतिना, मार्गाविच्युति-विनिर्जराहेतोः । युक्ताः परीषहास्ते, क्षुधादयो भवन्ति द्वाविंशतिः ॥ 3004 ॥ ) तत्त्वार्थाधिगमसूत्रेऽप्युक्तं श्रीउमास्वातिवाचकवरैः - 'मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥ 3/8 ॥ ' परीषहा द्वाविंशतिः । तद्यथा-क्षुधा पिपासा शीतमुष्णं दंशोऽचेलोऽरतिः स्त्री चर्या निषद्या शय्याऽऽक्रोशो वधो याचनाऽलाभो रोगस्तृणस्पर्शो मलः सत्कारः प्रज्ञाऽज्ञानं सम्यक्त्वञ्च । उक्तञ्च - यतिदिनचर्यायां श्रीभावदेवसूरिभिः - 'खुहा पिवासा सीउण्हं, दंसाऽचेलारइत्थीओ । चरिया निसीहिया सिज्जा, अक्कोस वह जायणा ॥ 43 ॥ अलाभरोगतणफासा, मलसक्कारपरीसहा । पन्ना अन्नाण सम्मत्तं, इअ बावीसं परीसहा ॥ 44 ॥ ' (छाया -क्षुधा पिपासा शीतोष्णं, दंशाऽचेलाऽरतिस्त्रियः । चर्या निषद्या शय्या, आक्रोशो वधो याचना ॥ 43 ॥ अलाभरोगतृणस्पर्शाः, मलसत्कारपरीषहौ । प्रज्ञाऽज्ञानं सम्यक्त्वं, इति द्वाविंशतिः परीषहाः ॥ 44 ॥ ) श्रीप्रद्युम्नसूरिविरचिते विचारसारेऽप्युक्तम् - 'खुहा 1 पिवासा 2 सी 3 उण्हं 4, दंसा 5 'चेला 6 'रैथिओ 8 / चरिया 9 निसीहिया 10 सिज्जा 11, अक्कोस 12 वह 13 जायणा 14 ॥ 259 ॥ अलाभ 15 रोग 16 तणफासा 17, मल 18 सक्कार 19 परीसहा । पन्ना 20 अन्नाण 21 सम्मत्तं 22, एए बावीस परीसहा ॥ 260 ॥ ' (छाया - क्षुधा पिपासा शीतोष्णं, दंशाचेलारतिस्त्रियः । चर्या निषद्या शय्या, आक्रोशो वधो याचना ॥ 259 ॥ अलाभरोगतृणस्पर्शाः, मलसत्कारपरीषहौ । प्रज्ञाऽज्ञानं श्रीजिनभद्रगणिक्षमाश्रमणजीए कह्युं छे- "मोक्षमार्गथी नहिडगवा माटे तथा विशेष निर्जरा माटे जे विशेषे सहन करवा योग्य छे तेने परीषहो कहेवाय छे. ते परीषहो क्षुधा, पिपासा वगेरे मावीश छ. (3004)' परीषको मावीश छे. ते 2मा प्रभारी - (bhU5, तरस, 631, 2भी, 62, अयेत, अति, खी, या, निषधा, शय्या, माश, 15, यायना, सलाम, रोग, तपस्पश, भल, sat2, प्रशा, मान सने सभ्यत्व. यतिहिनयमित श्रीभाववसूरि धुंछ - 'भूमतरस, 631, 2भी, 21, सयेद, सति, खी, या, निषधा, शय्या, 22, 15, यायना, मान, तृस्पर्श, मल, sA2 5ण्ष, प्रश, मान, सभ्यत्व - सापावी परीषडोछे. (43,44) विया2सारभां श्रीप्रधुम्नसूरि 59 / 2 / 4 पावीश परीषडो त्याछे. Page #70 -------------------------------------------------------------------------- ________________ योगसारः 4/6 हीनसत्त्वाः परीषहोपनिपाते दीना भवन्ति 321 सम्यक्त्वं, एते द्वाविंशतिः परीषहाः ॥ 260 ॥ ) परीषहाणां विशेषस्वरूपावगमार्थमुत्तराध्ययनसूत्रस्य द्वितीयमध्ययनं विलोकनीयम् । परीषहा जीवान्पीडयन्ति । तैर्व्याकुलिता जीवा अकार्यमपि कुर्वन्ति । हीनसत्त्वाः परीषहान्सोढुं न शक्नुवन्ति । परीषहोपनिपाते ते दीना भवन्ति । तेऽसंयममपि सेवन्ते । रौद्रपरीषहै/रा अपि विचलन्ति । तेऽसमञ्जसं चेष्टन्ते । ते तीव्रमेधाविनोऽपि सन्तोऽल्पसत्त्वा भवन्ति । ततस्ते परीषहैर्निर्जीयन्ते । साधकस्तु रौद्रपरीषहाणामुपनिपातेऽपि तेभ्यो न बिभेति । प्रत्युत तदा कर्मक्षपणावसरं मत्वा स प्रमोदते । स तान्परीषहान्सम्यक्सहते । ततश्च स प्रभूतां कर्मनिर्जरां करोति । जलक्षेपणेनाऽग्निनिर्वाति । घृतक्षेपणेनाऽग्निः प्रज्वलति । हीनसत्त्वस्य साधना परीषहोपनिपाते निर्वाति । सत्त्वाधिकानां साधना परीषहोपनिपाते प्रज्वलति । ततस्तत्साधनाऽग्नौ तस्य कर्माणि प्रज्वल्य भस्मसाद्भवन्ति । ततस्तस्याऽऽत्मा कर्मभिर्मुक्तो भवति । साधको न केवलं परीषहान्सम्यक्सहते, परन्तु परीषहाणामभावे स स्वयं परीषहानुदीरयति । हीनसत्त्वाः परीषहेभ्यो दूरं धावन्ति । ते तान्निवारयन्ति । उत्तमसत्त्वास्तु परीषहाणां परीषहोना विशेष स्वरूपने जाणवा उत्तराध्ययनसूत्रनुं बीजुं अध्ययन जोवुं. परीषहो जीवोने पीडे छे. तेनाथी व्याकुळ जीवो अकार्य पण करे छे. अल्पसत्त्ववाळा जीवो परीषदोने सहन करी शकता नथी. परीषहो आवे त्यारे तेओ दीन बनी जाय छे. तेओ असंयमने पण सेवे छे. भयंकर परीषहोथी धीर पुरुषो पण विचलित थाय छे. तेओ गमे तेवी चेष्टाओ करे छे. तेओ तीव्र बुद्धिशाळी होय तो पण अल्पसत्त्ववाळा बनी जाय छे. तेथी तेओ परीषहोथी जिताय छे. साधक तो भयंकर परीषहो आवे तो पण तेमनाथी डरतो नथी, ऊलटुं कर्म खपाववानो अवसर मानीने ते खुश थाय छे. ते ते परीषहोने सारी रीते सहे छे. तेथी ते घणी कर्मनिर्जरा करे छे. पाणी नांखवाथी अग्नि बुझाई जाय छे. घी नांखवाथी अग्नि प्रजवलित थाय छे. अल्पसत्त्ववाळानी साधना परीषहो आववा पर बुझाई जाय छे. सात्त्विक जीवोनी साधना परीषहो आववा पर वधु प्रज्वलित थाय छे. तेथी तेना साधनारूपी अग्निमां तेना कर्मो बळीने राख थई जाय छे. तेथी तेनो आत्मा कर्मोथी मुक्त थई जाय छे. साधक मात्र परीषहोने सारी रीते सहन ज करतो नथी, पण परीषहो na Ave to te pote परीषहोनी उदीरणा करे छे. अल्पसत्त्ववाळा जीवो परीषहोथी दूर भागे che. teo temane aTakAve che. उत्तमसत्त्ववाळा जीवो तो परीषहोनी सामे दोडे छे. तेओ तेमने सहर्ष स्वीकारे che. je Page #71 -------------------------------------------------------------------------- ________________ 322 वीरश्रेष्ठः परीषहाणां सम्मुखं धावति योगसार: 4/7 सम्मुखं धावन्ति । ते तान्सहर्षं स्वीकुर्वन्ति । यः परीषहेभ्यः पलायते स कातरः । यः परीषहाणां सम्मुखं धावति स वीरश्रेष्ठः । जगति प्रायशो जनाः कातराः सन्ति । वीरश्रेष्ठास्तु जगति विरला एव । अत्र छद्मस्थावस्थायां वर्त्तमानश्चरमजिनेशिता श्रीवीरविभुरुदाहरणरूपो ज्ञेयः । स न केवलमागतान्परीषहान्सम्यक्सोढवान्परन्तु परीषहसहनार्थमनार्यभूमिं गतः । एकेनाऽपि परीषहेण स विधुरो नाऽभवत् । परीषहचमूं विदार्य स वीतरागोऽभवत् । अयमत्रोपदेशसारः-सत्त्वशालीभूय रौद्रपरीषहाः सानन्दं सोढव्याः ॥6॥ अवतरणिका - परीषहाणां दुर्जयत्वं प्रदर्श्याऽधुनोपसर्गाणां दुर्जयत्वं प्रदर्शयति मूलम् - उपसर्गे सुधीरत्वं, सुभीरुत्वमसंयमे । लोकातिगं द्वयमिदं, 'मुनेः स्याद्यदि कस्यचित् ॥ 7 ॥ अन्वयः - उपसर्गे सुधीरत्वमसंयमे सुभीरुत्वम् - इदं लोकातिगं द्वयं यदि स्यात् (तर्हि) कस्यचिन्मुने: (एव) ॥ 7 ॥ परीषहोथी भागे छे, ते कायर छे. जे परीषहोनी सामे दोडे छे, ते वीरोमां श्रेष्ठ छे. जगतमां लोको प्रायः कायर छे. वीरोमां श्रेष्ठ तो जगतमां थोडा ज होय छे. अहीं छद्मस्थ अवस्थामां रहेला छेल्ला जिनेश्वर भगवान श्रीवीरप्रभुनुं उदाहरण जाणवुं. तेमणे मात्र आवेला परीषहोने सारी रीते सहन न कर्या, पण तेओ परीषहोने सहन करवा अनार्यदेशमां गया. एक पण परीषहथी तेओ दुःखी न थया. परीषहोनी सेनाने हरावी तेओ वीतराग बन्या. अहीं उपदेशनो सार आ प्रमाणे छे - सात्त्विक थईने भयंकर परीषहो आनंदृपूर्व सहन 2वा. (t) अवतरणिका - परीषहोनुं दुर्जयपणुं बतावीने हवे उपसर्गोनुं दुर्रयपणुं बतावे छे - शब्दार्थ - उपसर्गमां खूब ज निश्चलपणुं अने असंयममां खूब डरवुं - आ बंने लोकोत्तर गुणो जो होय तो कोईक मुनिनी पासे ज होय छे. (7) KI 2. स्याद्यस्य कस्यचित् - DI 1. मुनेस्स्या Page #72 -------------------------------------------------------------------------- ________________ 323 योगसारः 4/7 चतुर्विधा उपसर्गाः पद्मीया वृत्तिः - उपसर्गे - आपदि, सुधीरत्वम् - अतिशयेन निश्चलत्वम्, असंयमे - संयमप्रतिपक्षभूते, सुभीरुत्वम् - अतिशयेन कातरत्वम्, इदम् - अनन्तरोक्तम्, लोकातिगम् - लोकम्-जनमतिगच्छति-अतिशेते इति लोकातिगम्, द्वयम् - द्वाववयवौ यस्य तद्द्वयम्, यदिशब्दः सम्भावने, स्यात् - विद्येत, तीत्यत्राध्याहार्यम्, कस्यचित् - विरलस्य, मुनेः - संयमिनः, एवेत्यत्राध्याहार्यम्, एवशब्दो विरलमुनिव्यतिरिक्तं व्य्व्च्छिन्त्ति। उपसृज्यते-सम्बध्यते पीडादिभिः सह जीवो यैस्ते उपसर्गाः । ते चतुर्विधा दिव्यमानुष-तैर्यग्योन-आत्मसंवेदनीयभेदात् । तत्र दिव्योपसर्गा हास्य-राग-प्रद्वेष-विमर्शभेदाच्चतुर्विधाः । तत्र हास्यात्-क्रीडातः, रागात्-स्नेहरागात्, प्रद्वेषात्-तिरस्कारात्, vimarzAt'kimayaM स्वप्रतिज्ञातश्चलति नवा ?' इति मिमांसातो दिव्योपसर्गा भवेयुः । मानुषोपसर्गा अपि हास्य-राग-द्वेष-विमर्शभेदाच्चतुर्विधा एवमेव ज्ञेयाः । तैर्यग्योनोपसर्गा भय-प्रद्वेषआहारहेतु-अपत्यालयसंरक्षणहेतुभेदाच्चतुर्विधाः । तत्र भयात्-भीतेः, प्रद्वेषात्-तिरस्कारात्, आहारहेतोः-आहारप्राप्त्यर्थं, अपत्यालयसंरक्षणहेतोः-अपत्यनीडगुहादिस्थानरक्षणार्थं तिर्यकृतोपसर्गा भवेयुः । आत्मसंवेदनीयोपसर्गाः सट्टन-प्रपतन-स्तम्भन-लेशनभेदाच्चतुर्विधाः । तत्र सङ्घट्टनात्-नेत्रपतितकूणिकादिघट्टनात्, प्रपतनात्-ग-दौ पातात्, स्तम्भनात् पघीयावृत्तिनो भावानुवाद - जेनाथी जीवने पीडा थाय ते उपसर्ग छे. ते देवथी, मनुष्यथी, तिर्यंचथी अने आत्मसंवेदनथी एम चार प्रकारना che. devathI tht| upasargo यार 52ना छ - हास्यथी, गथी, प्रद्वेषथी भने विद्यार्थी. हास्यथी एटले क्रीडाथी. रागथी एटले स्नेहरागथी. प्रषथी एटले तिरस्कारथी. विचारथी एटले "शुं आ पोतानी प्रतिज्ञाथी चलायमान थाय छे के नहीं ?' एवी विचारणाथी. मनुष्यथी थतां उपसर्गो पण आ ज रीते चार प्रकारना जाणवा. तिर्यंचथी थता उपसर्गो चार प्रकारना छे - भयथी, प्रषथी, आहार माटे अने अपत्यालयना संरक्षण माटे. भयथी एटले डरथी. प्रषथी एटले तिरस्कारथी. आहार माटे एटले भोजन मळे ए माटे. अपत्यालयना संरक्षण माटे एटले संतान अने निवासस्थाननी रक्षा माटे. आत्मसंवेदनथी थतां उपसर्गो चार प्रकारना छे - संघट्टनथी, प्रपतनथी, स्तंभनथी अने लेशनथी. संघट्टनथी एटले आंखमां पडेला कण वगेरेने मसळवाथी, प्रपतनथी एटले खाडा वगेरेमां पडवाथी, स्तंभनथी Page #73 -------------------------------------------------------------------------- ________________ 324 चतुर्विधा उपसर्गाः योगसारः 4/7 - अङ्गानां स्तब्धताभावात्, लेशनात् - बाह्वाद्यङ्गानां परस्परं श्लेषणादात्मसंवेदनीयोपसर्गा भ्वेयुः। उक्तञ्च श्रीरत्नशेखरसूरिप्रणीत श्रीगुरुगुणषट्त्रिंशत्षट्त्रिशिकायाः स्वोपज्ञटीकायाम् - 'चतुर्विधोपसर्गास्तु देवकृतमानवकृततिर्यक्कृतात्मसंवेदनलक्षणाः । तत्र देवकृतोपसर्गाश्चतुर्धा -हास्याद्वा रागाद्वा द्वेषाद्वा विमर्शाद्वा । तत्र हास्याद् व्यन्तरीकृतोपसर्ग ईडरीक्षुल्लकस्येव । रागात् स्नेहरागात् सीतेन्द्रकृतः श्रीरामचन्द्रस्येव । प्रद्वेषात् सङ्गमकृतः श्रीवर्धमानस्येव । विमर्शाद् अश्रद्धानपरामरकृतो नन्दिषेणस्येव ॥ तथा मानवकृतोपसर्गोऽपि चतुर्धा - हास्याद्वा रागाद्वा द्वेषाद्वा विमर्शाद्वा । तत्र हास्या - द्वेश्यासुताकृतः क्षुल्लकस्येव । रागात्कोशाकृतः श्रीस्थूलभद्रस्येव । प्रद्वेषात्सोमिलकृतो गजसुकुमालस्येव । विमर्शाद्भूपतिकारितो गजाधिरूढमहामात्रोत्पादितत्रासक्रमत्यक्तकतिचिच्चीवराया वृद्धायिकाया इव ॥ तिर्यक्कृतोपसर्गोऽपि चतुर्धा - भयाद्वा प्रद्वेषाद्वा आहारहेतोर्वा अपत्यालयसंरक्षणार्थं वा । तत्र भयात् मण्डलकुण्डलिप्रभृतिकृतो भवति इति सुप्रतीतमेव । प्रद्वेषाच्चण्डकोशिकसर्पकृतो एटले अंगो अकडाई जवाथी, लेशनथी एटले बाहु वगेरे अंगोना परस्पर घसावाथी. श्रीरत्नशेखरसूरिजीए रचेल श्रीगुरुगुणषत्रिशत्पत्रिशिकानी स्वोपज्ञ टीकामां कह्युं छे - 'उपसर्गो चार प्रकारना छे - देवकृत, मनुष्यकृत, तिर्यंचकृत अने आत्मसंवेदनथी. देवकृत उपसर्गो चार प्रकारना छे - हास्यथी, रागथी, द्वेषथी, विचारथी. हास्यथी - व्यंतरीए ईडरना क्षुल्लक साधुने करेला उपसर्गनी जेम. रागथी - स्नेहरागथी, सीतेन्द्रए रामचंद्रजीने करेला उपसर्गनी जेम. प्रद्वेषथी - संगमदेवे श्रीवर्धमानस्वामीने करेला उपसर्गनी जेम. विचारथी - श्रद्धा नहीं करनार देवे नंदिषणने करेला उपसर्गनी जेम. मनुष्यकृत उपसर्ग पण चार प्रकारना छे हास्यथी, रागथी, द्वेषथी, विचारथी. हास्यथी - वेश्यानी दीकरीए क्षुल्लक साधुने करेला उपसर्गनी जेम. रागथी - कोशावेश्याए श्रीस्थूलभद्रजीने करेला उपसर्गनी जेम. प्रद्वेषथी - सोमिले गजसुकुमाल मुनिने करेला उपसर्गनी जेम. विचारथी - हाथी उपर बेठेला महावते करेला त्रासथी क्रमे करीने छोड्या छे केटलाक वस्त्रो जेणे एवी वृद्घ साध्वीने राजाए करावेला उपसर्गनी जेम. तिर्यंचोए करेला उपसर्गो पण चार प्रकारना छे - भयथी, प्रद्वेषथी, आहार माटे, अपत्यालयना संरक्षण माटे. भयथी - कूतरा, साप वगेरेथी करातो उपसर्ग. प्रद्वेषथी - चंडकौशिक सर्वे श्रीवीरप्रभुने करेला उपसर्गनी जेम. आहार माटे - वाघणे सुकोशल मुनिने करेला Page #74 -------------------------------------------------------------------------- ________________ योगसारः 4/7 चतुर्विधा उपसर्गाः भगवद्वीरस्येव । आहारहेतोर्व्याघ्रीकृतः सुकोशलस्येव । अपत्यालयसंरक्षणार्थं गोसिंहादिकृतो भवतीत्यपि सुप्रतीतमेव ॥ तथाऽऽत्मसंवेदनोपसर्गोऽपि चतुर्धा - सङ्घट्टनाद्वा प्रपतनाद्वा स्तम्भनाद्वा लेशनाद्वा । तत्र संघट्टनात्स्वयमेवाक्षिरजोमलनादिकृतः स्यादिति । प्रपतनाद्भ्रश्यत्पादस्य सहसालग्नगाढप्रहारस्येव । स्तम्भनान्मूच्छितवातप्रयोगक्षणस्तब्धीभूतहस्तपादादेरिव । लेशनाद्गाढरोगकर्शिताङ्गभागस्येव ॥ अन्ये तु देवकृतोपसर्गभेदेषु रागाद्वेति पदं परिहृत्य चतुर्थं पदं विमर्शप्रद्वेषादिद्वित्रिसंयोगसम्भवं पठन्ति । तथा मानवकृतोपसर्गभेदेष्वपि रागाद्वेति पदं परिहृत्य कुशीलप्रतिसेवनाख्यं चतुर्थं पदं वदन्ति इति । तथा चोक्तम्- 'उवसज्जणमुवसग्गो, तेण तओ वा उवसज्जए जम्हा । सो दिव्वमणुयतेरिच्छआयसंवेयणाभेओ ॥ 3005 ॥ हासप्पओसवीमंसुभयपयभेयओ भवे दिव्वो । एवं चिय माणुस्सो, कुसीलपडीसेवणचउत्थो ॥ 3006 ॥ तिरिओ भयप्पओसाहारावच्चाइरक्खणत्थं वा । घट्टणथंभणपवडणलेसणओ वाऽऽयसंवेओ ॥ 3007 ॥ (विशेषावश्यकभाष्यम्) ॥ 34 ॥ ' (छाया उपसर्गनी जेम. अपत्य अने आलयना रक्षण माटे - गाय, सिंह वगेरे वडे करातो उपसर्ग. आत्मसंवेदनथी थतां उपसर्ग पण चार प्रकारना छे - संघट्टनथी, प्रपतनथी, स्तंभनथी, लेशनथी. संघट्टनथी आंखमां पडेली रजने पोते ज मसळवाथी थतो उपसर्ग. प्रपतनथी - पगनी स्खलना थवाथी अचानक लागेला - 325 गाढ प्रहारवाळा व्यक्तिनी जेम. स्तंभनथी - शरीरमां उत्पन्न थयेल वायुने लीधे थोडी वार माटे जेना हाथ-पग अकडाई गया छे एवा व्यक्तिनी जेम. लेशनथी गाढ रोगने लीधे जेना शरीरना भागो घसाई गया छे एवी व्यक्तिनी जेम. केटलाक देवकृत उपसर्गोना भेदोमां रागथी ए पदनी बदले विमर्श, प्रद्वेष vagere be-त्रणना संयोगथी थतुं चोथुं पद कहे छे. कह्युं छे - "जेना संबंधथी जीवने पीडा थाय ते उपसर्ग. ते देव संबंधी, मनुष्य संबंधी, तिर्यंच संबंधी अने आत्मसंवेदन एम चार भेदवाळा छे. देव संबंधी उपसर्ग चार प्रकारना छे - हास्यथी, प्रद्वेषथी, विचारथी, उभयपदथी. मनुष्य संबंधी उपसर्ग पण ए ज रीते चार प्रकारना छे, चोथो भेद कुशीलप्रतिसेवन छे. तिर्यंच संबंधी उपसर्ग चार प्रकारना छे - भयथी, प्रद्वेषथी, आहार माटे, अपत्य वगेरेना रक्षण माटे. आत्मसंवेदनथी थतां उपसर्ग चार प्रकारना छे - घट्टनथी, स्तंभनथी, प्रपतनथी, लेशनथी. - Page #75 -------------------------------------------------------------------------- ________________ 326 हीनसत्त्वा उपसर्गापातेऽसंयम सेवन्ते योगसारः 4/7 - उपसर्जनमुपसर्गः, तेन ततो वा उपसृज्यते यस्मात् । स दिव्य-मानुषतैर्यग्योनाऽऽत्मसंवेदनाभेदः ॥ 3005 ॥ हास्यप्रद्वेषविमर्शोभयपदभेदतो भवेद् दिव्यः । एवमेव मानुषः, कुशीलप्रतिसेवनचतुर्थः ॥ 3006 ॥ तिर्यङ् भयप्रद्वेषाऽऽहारापत्यादिरक्षणार्थं वा । घट्टनस्तम्भनप्रपतनलेशनतो वाऽऽत्मसंवेद्यः ॥ 3007 ॥ ) संसारेऽनेकश उपसर्गा आपतन्ति । जना असंयमसेवनेन तान्निवारयन्ति । हीनसत्त्वाः प्राकृतजना उपसर्गापाते बिभ्यति । ततस्ते तान्न सहन्ते, परन्तु tannivAraNopAyA~zcintayanti / ततस्तेऽसंयमाऽऽसेवनेनोपसर्गेभ्यः स्वात्मनो रक्षणं कुर्वन्ति । असंयमाऽऽसेवने तेषां भयो न भवति । ते निर्भयीभूत्वाऽसंयममासेवन्ते । इत्थं ते उपसर्गीयन्ते । ते सम्यक्सहनेनोपसर्गान्जेतुं न शक्नुवन्ति । मुनयोऽपि सर्वे न सत्त्वशालिनः । ततोऽल्पसत्त्वा मुनयः साधुत्वं प्राप्याऽपि प्राकृतजनवच्चेष्टन्ते । ते उपसर्गोपनिपाते भीरवो भवन्ति । तेऽसंयमाऽऽसेवने धीरा भवन्ति । कश्चिद्विरलो मुनिः सात्त्विको भवति । स उपसर्गेभ्यो न बिभेति । स धीरीभूयोपसर्गान्सम्यक्सहते । स उपसर्गजनितपीडया स्वात्मनः कर्मक्षयं विचिन्त्य मोदते । स उपसर्गकर्तृणां कर्मबन्धं विचिन्त्य व्यथितो भवति । सोऽसंयमाद्बाढं (3005,3006, 3007) (विशेषावश्य(माध्य)" (34) / संसारमां अनेक वार उपसर्गो आवे छे. लोको असंयम सेवीने तेमने निवारे छे. अल्पसत्त्ववाळा सामान्य लोको उपसर्गो आवे त्यारे डरे छे. तेथी तेओ तेमने सहन करतां नथी, पण तेमने निवारवाना उपायो विचारे छे. तेथी तेओ असंयम सेवीने उपसर्गोथी पोतानुं रक्षण करे छे. असंयमने सेववामां तेमने डर लागतो नथी. तेओ निर्भय थईने असंयमने seve che. Ama teo उपसर्गोथी जिताय छे. तेओ सारी रीते सहन करीने उपसर्गोने जीती शकता नथी. मुनिओ पण बधा सत्त्वशाळी होता नथी. तेथी अल्पसत्त्ववाळा मुनिओ साधुपणुं पामीने पण सामान्य माणसनी जेम वर्ते छे. तेओ उपसर्गो आववा पर डरी जाय छे. तेओ असंयमने सेववामां धीर होय छे. कोईक विरल मुनि सात्त्विक होय छे. ते उपसर्गोथी डरतो नथी. ते धीर बनीने उपसर्गोने सारी रीते सहन करे छे. ते, उपसर्गोथी थती पीडा वडे पोताना कर्मो खपे छे, एम विचारी खुश थाय छे. ते उपसर्ग करनाराओना कर्मबंधने विचारीने दुःखी थाय छे. ते असंयमथी बहु डरे छे. असंयमने सेववाथी बंधायेला अशुभ कर्मोना उदयथी आवनारा दुर्गतिना दुःखोने विचारीने ते असंयम Page #76 -------------------------------------------------------------------------- ________________ 327 योगसारः 4/7 सात्त्विको मुनिः प्रतिस्रोतो गच्छति बिभेति । असंयमासेवनजनिताऽशुभकर्मोदयेनैष्यदुर्गतिदुःखानि विचिन्त्य सोऽसंयमाऽऽसेवनार्थं नोऽत्सहते । असंयमस्तु प्रतिज्ञाभङ्गरूपः । धीराः प्राणानपि त्यजन्ति, न तु वचनम् । स मुनिरसंयमं गुरुतमं दोषं मत्वा तं नाऽऽसेवते । लोकोऽनुस्रोतो गच्छति । सात्त्विको मुनिस्तत्त्वं विचिन्त्य तस्माद्विपरीतं चेष्टते । स प्रतिस्रोतो गच्छति । उक्तञ्च ज्ञानसारे लोकसज्ञात्यागाष्टके - 'लोकसज्ञामहानद्या-मनुस्रोतोऽनुगा न के ? प्रतिस्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः ॥ 233 ॥ ज्ञानसारे tapo'STake'pyuktaM'AnuzrotasikI वृत्ति-र्बालानां सुखशीलता । प्रातिश्रोतसिकी वृत्ति-र्ज्ञानिनां परमं तपः ॥ 312 ॥ ' लोका उपसर्गेभ्यो भीरवो भवन्ति असंयमे च शूरा भवन्ति, सात्त्विको मुनिस्तु उपसर्गे शूरो भवति असंयमाच्च भीरुः । इत्थं मुनेरिमौ द्वौ गुणौ लोकोत्तरौ स्तः तावपि कस्यचित्सात्त्विकस्य मुनेरेव, न तु सर्वेषां मुनीनाम् । अयमत्रोपनिषदर्थः-सात्त्विकीभूयोपसर्गे धीरैर्भवितव्यमसंयमाच्च भीरुभिर्भ्वितव्यम् IINA. सेववा माटे उत्साहित थतो नथी. असंयम तो प्रतिज्ञानो भंग करवा समान छे. धीर पुरुषो प्राणोने पण त्यजे छे, पण वचनने नहीं. ते मुनि असंयमने मोटो दोष मानीने तेने सेवतो नथी. लोको प्रवाहनी अनुकूळ दिशामां जाय छे. सात्त्विक मुनि तत्त्वने विचारीने तेनाथी विपरीत वर्ते छे. ते प्रवाहनी सामे जाय छे. ज्ञानसारना लोकसंज्ञात्यागाष्टकमां कह्युं छे - "लोकसंज्ञारूपी महानदीमां प्रवाहनी अनुकूळ दिशामां जनारा केटला नथी? अर्थात् बधा ज छे. प्रवाहनी सामे जनार तो एक राजहंस जेवा महामुनि छे. (233) ज्ञानसारमां तपाष्टकमां पण कह्युं छे - प्रवाह तरफनुं वर्तन बाळजीवोनी सुखशीलता छे. प्रवाहनी सामे वर्तवुं ए ज्ञानीओनो श्रेष्ठ तप छे. (312)" लोको उपसर्गोथी डरे छे अने असंयममां शूरवीर hoya che. sAttvika muni to उपसर्गोमां शूरवीर होय छे अने असंयमथी Dare che. Ama muninA A be गुणो लोकोत्तर छे, ते पण कोईक सात्त्विक मुनि पासे ज होय छे, बधा मुनिओ पासे नहीं. अहीं रहस्यार्थ आ प्रमाणे छे - सात्त्विक थईने उपसर्गमां धीर थवुं अने असंयमथी डरवुं. (7) Page #77 -------------------------------------------------------------------------- ________________ 328 . विषया दुःसहाः योगसारः 4/8 अवतरणिका - कषायविषयपरीषहोपसर्गाणां दुर्जयत्वं प्रतिपाद्याऽधुना तेषां दुर्जयत्वस्य तारतम्यं दर्शयति - मूलम् - 'दुःसहा विषयास्तावत्, कषाया अतिदुःसहाः । परीषहोपसर्गाश्चा-'धिकदुःसहदुःसहाः ॥ 8 ॥ अन्वयः - विषयास्तावद्दुःसहाः, कषाया अतिदुःसहाः, परीषहोपसर्गाश्चाधिकदुःसहदुःसहाः ॥ 8 ॥ पद्मीया वृत्तिः - विषयाः - इन्द्रियार्थाः, तावत्शब्दः क्रमार्थः, प्रथमं विषया दुःसहा इति भावं द्योतयति, दुःसहाः - दुःखेन सह्यन्ते इति दुःसहाः, कषायाः - कषायमोहनीयोदयजन्याः, अतिदुःसहाः - अतिशयेन दुःसहाः, परीषहोपसर्गाः - पूर्वोक्तस्वरूपाः, चशब्दः समुच्चये, अधिकदुःसहदुःसहाः - अधिका दुःसहा इत्यधिकदुःसहाः, तेभ्योऽपि दुःसहा इत्यधिकदुःसहदुःसहा:-दुःसहतमा इत्यर्थः । / विषयास्तु दुःसहा एव । विषयेषु रागद्वेषाऽकरणेन ते सह्यन्ते । संसारेऽन्यतरविषयस्य सम्बन्धो जायते एव । ततः संसारे निवसता विषयाणां बाह्यसम्बन्धो निवारयितुमशक्यः । विषयाणां बाह्यसम्बन्धे सत्यपि यदि तेषु रागद्वेषाकरणेन भावसम्बन्धो न क्रियते तर्हि अवतरणिका - कषायो, विषयो, परीषहो अने उपसर्गोनुं दुर्जयपणुं बतावीने हवे तेमना दुर्जयपणानी तरतमता बतावे छे - शब्दार्थ - पहेला विषयो तो मुश्केलीथी सहन थाय एवा छे. कषायो बहु मुश्केलीथी सहन थाय एवा छे. परीषह अने उपसर्गो बहु ज मुश्केलीथी सहन थाय सेवा छे. (8) पघीयावृत्तिनो भावानुवाद - विषयो तो मुश्केलीथी सहन थाय एवा छे. विषयोमां राग-द्वेष नहीं करीने ते सहन थाय छे. संसारमां कोईने कोई विषयनो संबंध थाय ज छे. तेथी संसारमां रहेनारा माटे विषयोनो बाह्यसंबंध निवारवो शक्य नथी. विषयोनो बाह्यसंबंध थवा छतां पण जो तेमां राग-द्वेष न करवा वडे भावसंबंध न कराय तो ते विषयोने सहन कर्या कहेवाय. जीव अनादिकाळथी आ __1. दुस्सहा - C, E K, MI 2. अपि दुस्सहाः - A, B, C, D, E, F, G J, L, अतिदुस्सहाः - MI 3. ... दुस्सहदुस्सहाः - MI Page #78 -------------------------------------------------------------------------- ________________ कषाया अतिदुःसहाः योगसारः 4/8 329 ते सोढाः । जीवेनाऽनादिकालादिदमेवाऽभ्यस्तं अनुकूलविषयेषु रागः कर्त्तव्यः, प्रतिकूलविषयेषु च द्वेषः कर्त्तव्य इति । ततस्तत्संस्कारप्रेरितो जीवो विषयान्प्राप्य रागद्वेषौ क्रोत्येव्। ततो विषयेषु रागद्वेषाऽकरणं दुष्करम् । इत्थं विषया दुःसहा भवन्ति । - कषायास्तु विषयेभ्योऽपि अधिकदुःसहाः । अनासक्त्या विषयोपभोग्यपि कषायाऽऽविष्टो भवति । उदयप्राप्तकषायाणां निष्फलीकरणेन ते सह्यन्ते । अनित्यादिभावनाभावितो नरो विषयेषु रागद्वेषौ न करोति । परन्तु सोऽपि कषायोदये कषायपरवशो भवति । शुभाऽशुभविषययुक्तबाह्यपदार्थाञ्जीवस्त्यक्तुं शक्नोति । आत्मपरिणतिरूपकषायान्स त्यक्तुं न शक्नोति । विषयानासेवने जीवो हानिं न पश्यति । कषायानासेवने स स्वार्थासिद्धेर्हानि पश्यति । ततः स विषयान् जेतुं शक्नोति, परन्तु कषायास्तस्मै दुर्जेया भासते । कषायेभ्योऽपि परीषहोपसर्गा अधिकदुःसहाः । कषाया'' सेवनेन जायमानानर्थान्दृष्ट्वा विचिन्त्य च कश्चित्सत्त्वाधिको जीवस्तान्विजेतुं निश्चिनोति । स कषायोदयकारिप्रसङ्गेष्वपि ज शीख्यो छे के अनुकूळ विषयोमां राग करवो अने प्रतिकूळ विषयोमां द्वेष करवो. तेथी ते संस्कारोथी प्रेरायेलो जीव विषयो पामीने रागद्वेष kare ja che. mATe विषयोमां रागद्वेष न करवा ए मुश्केल छे. आम विषयो मुश्केलीथी सहन थाय एवा छे. कषायो तो तेमना करतां पण वधु मुश्केलीथी सहन थई शके एवा छे. आसक्ति विना विषयोनुं सेवन करनार पण कषायोना आवेशमां आवे छे. उदयमां आवेला कषायोने निष्फळ करवा वडे ते सहन कराय छे. भावनाथी भावित थयेलो माणस विषयोमां राग-द्वेष करतो नथी. पण ते पण कषायोना उदयमां कषायोने परवश बने छे. सारा-खराब विषयोथी युक्त बाह्यपदार्थोने जीव छोडी शके छे. आत्माना परिणामरूप कषायोने ते छोडी शकतो नथी. विषयोनुं सेवन न थाय तो जीवने नुकसान देखातुं नथी. कषायो न कराय तो जीवने पोताना स्वार्थनी सिद्धि न थवाथी नुकसान देखाय छे. तेथी ते विषयोने जीती शके छे, पण कषायो तेने मुश्केलीथी जिताय एवा लागे छे. कषायो करतां पण परीषहो अने उपसर्गो बहु ज मुश्केलीथी सहन थाय एवा छे. कषाय करवाथी थतां नुकसानोने जोईने अने विचारीने कोईक सात्त्विक जीव Page #79 -------------------------------------------------------------------------- ________________ 330 परीषहोपसर्गा अधिकदुःसहदुःसहाः योगसारः 4/9 कषायान्न करोति । कषायास्तु मानसिकाः । ततो दृढीभूय स कदाचित्तान्निगृह्नियात्, परन्तु परीषहोपसर्गेभ्यस्तु सोऽपि बिभेति । असंयममासेव्य स तान्निवारयति । स कर्मविपाकं विचार्य तान्न सहते । जीवेन देहरागो दृढमभ्यस्तः । ततः स देहादात्मानमभिन्नं मन्यते । देहहानौ स दुःखीभवति । परीषहोपसर्गाणां विपाको देहे भवति । ततो देहहानिभयात्स तान्न सहते । ___इत्थं विषय-कषाय-परीषहोपसर्गा उत्तरोत्तरं दुःसहाः । ततस्तेषां सहनार्थमधिकाधिकं सत्त्वं स्फोरणीयम् । यो दुर्जेयान्जयति स एव वीरो भवति ॥ 8 ॥ अवतरणिका - विषयादीनां दुर्जयत्वस्य तरतमतां प्रदाऽधुना कामस्य दुर्जयत्वं प्रतिपादयति - मूलम् - जगत्त्रयैकमलश्च, कामः केन विजीयते । मुनिवीरं विना कञ्चि-च्चित्तर्निग्रहकारिणम् ॥ 9 ॥ 2 तेमने जीतवानो निश्चय करे छे. ते कषायोनो उदय करावनारा प्रसंगोमां पण कषायो करतो नथी. कषायो तो मानसिक छे. तेथी दढ थईने ते कदाच तेमने जीती ले, पण परीषणो-उपसर्गोथी तो ते पण डरे छे. असंयम सेवीने ते तेमने निवारे छे. ते कर्मनो उदय विचारीने तेमने सहन करतो नथी. जीवे शरीरना रागनो दढ अभ्यास कर्यो छे. तेथी ते शरीरथी आत्माने अभिन्न माने छे. शरीरने नुकसान थाय तो तेने दुःख थाय छे. परीषणो-उपसर्गोनी असर शरीर उपर थाय छे. तेथी शरीरने नुकसान थवाना भयथी ते तेमने सहन करतो नथी. आम विषयो, कषायो, परीषहो-उपसर्गो उत्तरोत्तर वधु मुश्केलीथी सहन थाय एवा छे. माटे तेमने सहन करवा वधु ने वधु सत्त्व फोरववुं. जे मुश्केलीथी जिताय मेवा डोय तेभने ते छ ते 4 वीर छे. (8) अवतरणिका - विषय वगेरेना दुर्जयपणानी तरतमता बतावीने हवे कामनुं दुर्जयपणुं बतावे छे - 1. ... विग्रह ... DI 2. ... कारणम् - E, GI Page #80 -------------------------------------------------------------------------- ________________ 331 योगसारः 4/9 द्विविधः कामः - अन्वयः - चित्तनिग्रहकारिणं च कञ्चित् मुनिवीरं विना जगत्त्रयैकमल्लः कामः केन विजीयते ? ॥ 9 ॥ पद्मीया वृत्ति: - चित्तनिग्रहकारिणम् - चित्तस्य- मनसों निग्रहः - नियन्त्रणं कर्तुं शीलमस्येति चित्तनिग्रहकारी, तम्, चशब्दः पूर्वश्लोकापेक्षया समुच्चये, कञ्चित् विरलम्, मुनिवीरम् - मुनिषु साधुषु वीरः - पराक्रमीति मुनिवीरः, तम्, विना ऋते, जगत्त्रयैकमल्लः - जगताम् ऊर्ध्वाधस्तिर्यग्लोकानां त्रयम्-त्रयाणां समूह इति जगत्त्रयम्, तस्मिन्नेकः-अद्वितीयो मल्लः- योध इति जगत्त्रयैकमल्लः, कामः मन्मथः, केन सात्त्विकमुनिव्यतिरिक्तेन, विजीयते पराभूयते ? न केन्चिद्पीत्य्र्थ्ः। - - कामो द्विविधः, तद्यथा - असम्प्राप्तः सम्प्राप्तश्च । तत्र असम्प्राप्तः कामः कामिनां विरहसम्भवः । स दशविधः । सम्प्राप्तः कामः कामिनां परस्परसङ्गसम्भवः । स चतुर्दशविधः । उक्तञ्च श्रीप्रवचनसारोद्धारे तद्वृत्तौ च "कामो चउवीसविहो संपत्तो खलु तहा असंपत्तो । चौदसहा संपत्तो दसहा पुण होअसंपत्तो ॥ 1062 ॥ तत्थ असंपत्ते त्था 1 चिंता 2 तह सद्ध 3 संभरण 4 मेव । विक्कवय 5 लज्जनासो 6 पमाय 7 उम्माय 8 तब्भावो 9 ॥ 1063 ॥ मरणं च होइ दसमे 10 संपत्तंपि य समासओ वोच्छं । दिट्ठीए संपाओ 1 दिट्ठीसेवा 2 य संभासो 3 ॥ 1064 ॥ हसिय 4 ललिओ 5 वगूहिय 6 दंत 7 नहनिवाय 8 चुंबणं 9 चेव । आलिंगण 10 मादाणं 11 कर 12 सेवण 13 'णंगकीडा 14 य ॥ 1065 ॥ वृत्तिः - कामश्चतुर्विंशतिविधःचतुर्विंशतिभेदो भवति, तत्र प्रथमं तावत्सामान्येन द्विधा - सम्प्राप्तः - कामिनामन्योऽन्यं सङ्गमसमुत्थ:, तथा असम्प्राप्तश्च विप्रलम्भस्वरूपः, तत्र सम्प्राप्तश्चतुर्दशधा शब्दार्थ - अने चित्तनो निग्रह करनारा कोईक वीर मुनि विना त्रण जगतमां एकमात्र मल्ल एवो काम कोना वडे जिताय छे ? (9) पद्मीयावृत्तिनो भावानुवाद - काम बे प्रकारना छे. ते आ प्रमाणे - असंप्राप्त अने संप्राप्त. असंप्राप्त काम कामीओने विरहथी थाय छे. ते दश प्रकारनो छे. संप्राप्त काम कामीओने एकबीजाना संगथी थाय छे. ते चौद प्रकारनो छे. श्रीप्रवचनसारोद्धारमां अने तेनी टीकामां कह्युं छे - 'कामना 24 प्रकार छे. ते सामान्यथी बे प्रकारे छे - (1) संप्राप्त अने (2) असंप्राप्त. एमां कामीओना परस्पर मेळापथी जे काम थाय ते संप्राप्तकाम, वियोगरूप असंप्राप्तकाम. संप्राप्तकाम 14 प्रकारनो - Page #81 -------------------------------------------------------------------------- ________________ असम्प्राप्तकामस्य दशभेदाः योगसार : 4/9 चतुर्दशप्रकार: दशधा पुनः - दशप्रकारो भवत्यसम्प्राप्त इति ॥ 1062 ॥ तत्राल्पतरवक्तव्यत्वादसम्प्राप्तं तावदाह - 'तत्थे ऽत्यादि, तत्र - द्वयोः सम्प्राप्तासम्प्राप्तयोर्मध्ये असम्प्रातोऽयं - 'अत्थे ऽति अर्थनमर्थ:- अदृष्टेऽपि रमण्यादौ श्रुत्वा तदभिलाषमात्रं 9 चिन्ता - अहो रूपादयस्तस्या गुणा इत्यनुरागेण चिन्तनं 2 तथा श्रद्धा-तत्सङ्गमाभिलाष: 3 तथा संस्मरणं-सङ्कल्पिततद्रूपस्यालेख्यादिदर्शनेनात्मनो विनोदनं 4 तथा विक्लवतातद्विरहदुःखातिरेकेणाहारादिष्वपि निरपेक्षता 5 तथा लज्जानाशो - गुर्वादिसमक्षमपि तद्गुणोत्कीर्त्तनं 6 तथा प्रमादः - तदर्थमेव सर्वारम्भेषु प्रवर्त्तनं 7 तथोन्मादोनष्टचित्ततया आलजालजल्पनं 8 तथा तद्भावना-स्तम्भादीनामपि तद्बुद्ध्याऽऽलिङ्गनादिचेष्टा 9 मरणं च भवति दशमोऽसम्प्राप्तकामभेद: 10, इदं च सर्वथा प्राणपरित्यागलक्षणं न ज्ञातव्यं, शृङ्गाररसभङ्गप्रसङ्गात्, किन्तु मरणमिव मरणंनिश्चेष्टावस्था मूर्च्छाप्राया काचिदित्यर्थः इत्थमेवाभिनवगुप्तेन भरतवृत्तिकृताऽपि व्याख्यातत्वादिति । अथ सम्प्राप्तं काममाह - ' संपत्तंपी 'त्यादि, संप्राप्तमपि कामं " 332 छे अने असंप्राप्त काम 10 प्रकारनो छे. थोडो विषय होवाथी असंप्राप्त काम पहेला कहे छे. संप्राप्त अने असंप्राप्त ए बे कामोमां असंप्राप्त काम आ प्रमाणे छे. 1. अर्थ एटले इच्छा करवी ते. जे स्त्री वगेरेने न जोई होवा छतां सांभळीने तेनी फक्त इच्छा करवी ते अर्थ. 2. चिंता एटले विचार करवो ते. जेमके 'अहो...! केवुं सुंदर रूप छे' एम ते स्त्रीना गुणोने रागथी विचारवा ते चिंता. 3. श्रद्धा एटले तेना मिलननी इच्छा. 4. संस्मरण एटले संकल्पित करेल तेना रूपना citra vigere joIne pote आनंद पामे. 5. विक्लवता एटले स्त्रीना विरह दु:खनी अधिकताथी आहार विगेरेनो उपेक्षाभाव. 6. लज्जानाश एटले वडील विगेरेनी समक्ष पण स्त्रीना गुणो गावा. 7. प्रमाद एटले स्रीनी माटे बधाये आरंभोमां प्रवर्ते. 8. उन्माद एटले शून्यचित्तपणाथी गमे तेम बोले. 9. तद्भावना एटले थांभला विगेरेमां पण ते स्त्रीनी कल्पनाथी ते थांभला वगेरेने भेटवुं. 10. मरण ए दसमो असंप्राप्त कामनो भेद छे. अहीं सर्वथा प्राणत्यागरूप मरण न जाणवुं, केमके. श्रृंगा22सनो भंग थई जाय, परंतु मरणतुल्य निश्चेष्ट मूर्छा जेवी कंईक दशा थवी, ते मरण जाणवुं. भरत टीकाकार अभिनव गुप्ते पण आ प्रमाणे व्याख्या करी छे. हवे संप्राप्त काम संक्षेपथी कहे छे. 1. दृष्टिसंपात एटले स्त्रीना stana vagere Page #82 -------------------------------------------------------------------------- ________________ योगसार: 4 / 1 सम्प्राप्तकामस्य चतुर्दशभेदाः 333 -- समासतः-सङ्क्षेपेण वक्ष्ये, तदेवाह - दृष्टेः सम्पातः स्त्रीणां कुचाद्यवलोकनं 1 तथा दृष्टिसेवा - हावभावसारं तद्दृष्टेर्दृष्टिमीलनं 2 तथा सम्भाषणं - उचितकाले स्मरकथाभिर्जल्पः 3 ॥ 1063 ॥ 1064 // हसितं च वक्रोक्तिगर्भं हसनं 4 ललितंपासकादिक्रीडा 5 उपगूढं- गाढतरपरिष्वक्तं 6 दन्तपातो - दशनच्छेदविधिः 7 नखनिपातः-कररुहविपाटनप्रकार H 8 चुम्बनं वक्त्रसंयोगः 9 आलिङ्गनं-ईषत्स्पर्शनं 10 आदानं - कुचादिग्रहणं 91 'करसेवणं 'ति प्राकृतशैल्या करणासेवने, तत्र करणंसुरतारम्भयन्त्रं चतुरशीतिभेदं वात्स्यायनप्रसिद्धं 12 आसेवनं मैथुनक्रिया 13 अनङ्गक्रीडा च - आस्यादावर्थक्रियेति 14 ॥ 1065 ॥ ' जगत्त्रिविधम्, तद्यथा-ऊर्ध्वलोकोऽधोलोकस्तिर्यग्लोकश्च । मल्लोऽन्यान्भूमौ पातयति । कामो जगत्त्रयजीवान्प्रपीड्य दुर्गतौ पातयति । कामो जगत्त्रयेऽपि दुर्जेयः । देव - नारकतिर्यङ्नराः सर्वेऽपि कामेन पीड्यन्ते । न कोऽपि कामं जेतुं प्रभवति । ततो जगत्त्रये काम एकोऽजेयो मल्लः । चक्रवर्त्यपि कामपरवशीभूय चतुःषष्टिसहस्रान्तः पुरस्त्रीभि: सह जोवा. 2. दृष्टिसेवा एटले हाव-भावपूर्वक तेनी आंखथी आंख मेळववी. 3. संभाषण एटले योग्य वखते कामकथा करवी. 4. हास्य एटले वक्रोक्ति-कटाक्षपूर्वक हसवुं. 5. ललित एटले पासा विगेरेथी रमत करवी. 6. उपगूढ एटले गाढपणे वळगवुं. 7. दंतपात एटले दांतछेदनविधि-दांत करडवा. 8. नखनिपात एटले नख मारवा. 9. चुंबन एटले मुख मेळववा. 10. आलिंगन एटले कंईक स्पर्श करवो. 11. आदान एटले स्तन विगेरे पकडवा. 12. करण एटले सुरत क्रिडाना आरंभरूप यंत्र एटले आसन करवुं ते. ते वात्स्यायन ग्रंथमां चोर्यासी प्रकारे प्रसिद्ध छे. 13. आसेवन एटले मैथुनक्रिया. 14. अनंगक्रीडा एटले मोढा विगेरेमां अर्थक्रिया करवी. (1062-1065)' जगत त्रण प्रकारनुं छे. ते आ प्रमाणे - ऊर्ध्वलोक, अधोलोक अने तिर्हालोक. मल्लु बीजाओने जमीन उपर पाडे छे. काम त्रण जगतना जीवोने पीडीने दुर्गतिमां पाडे छे. काम त्रणे जगतमां मुश्केलीथी जिताय एवो छे. देवो, नारकीओ, तिर्यंचो अने मनुष्यो बधा य कामथी पीडाय छे. कोई पण कामने जीती शकतुं नथी. तेथी त्रणे जगतमां काम एक न जीती शकाय एवो मल्ल छे. चक्रवर्ती पण कामने परवश थईने अंतःपुरनी चोसठ हजार स्त्रीओनी साथे भोगोने भोगवे छे. दुष्कर तप B-6 Page #83 -------------------------------------------------------------------------- ________________ 224 * कामो जगत्त्रयैकमल्लः योगसारः 4/9 भोगान्भुनक्ति । दुष्करतपःकारिण ऋषयोऽपि स्वर्गाप्सरसो दृष्ट्वा मुह्यन्ति । इन्द्रोऽपि कामपीडित इन्द्राणीभिः सह भोगान्भुनक्ति । तिर्यञ्चोऽपि विजातीयं दृष्ट्वा लुभ्यन्ति तत्पृष्ठे च धावन्ति । नारका अपि नपुंसकवेदोदयात्तीव्रकामाग्निना पीड्यन्ते । मनुष्याः स्त्रियं दृष्ट्वा कामविकारैर्वशीक्रियन्ते । देवा अपि देवाङ्गनाभिः सह विषयान् सेवन्ते । इत्थं सर्वमपि जगत्कामेन वशीकृतम् । तस्याऽऽज्ञां सर्वेऽपि मन्यन्ते । न कोऽपि तदाज्ञामुल्लङ्घयति । सात्त्विकः कश्चिदेव मुनिः कामं जेतुं शक्नोति । यः स्वीयं चित्तं नियन्त्रयितुं शक्नोति स एव कामं जेतुं शक्नोति, यतः कामो मनसि प्रादुर्भवति । यदुक्तं योगशास्त्रे-'सङ्कल्पयोनिनाऽनेन हहा विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥ 3135 ॥ ' सात्त्विको मुनिश्चित्तं निगृह्णाति । स केषुचिदपि प्रसङ्गेषु न चलति । तस्य चित्तं मेरुवत्स्थिरम् भवति । कामबाणास्तस्य चित्तं न विध्यन्ति । कामविकारा तस्मिन्न प्रभवन्ति । मुनिर्भावनाशस्त्रैः कामं निहन्ति । तस्य मनसि कामो न प्रादुर्भवति । इत्थं विश्वविजेताऽपि कामः सात्त्विकं मुनि जेतुं न शक्नोति । स मुनिरेव कामं पराजयते । करनारा ऋषिओ पण स्वर्गनी अप्सराओने joIne moha pAme che. Indra पण कामथी पीडाईने ईन्द्राणीओनी साथे भोगोने भोगवे छे. तिर्यंचो पण विजातीयने जोईने लोभाय छे अने तेनी पाछळ दोडे छे. नारकीना जीवो पण नपुंसकवेदना उदयने लीधे कामना तीव्र अग्निथी पीडाय छे. मनुष्यो स्त्रीने जोईने कामना विकारोने वश थाय छे. देवो पण देवांगनाओनी साथे विषयोने सेवे छे. आम आखुंय जगत कामथी वश करायुं छे. तेनी आज्ञा बधाय माने छे. कोई पण तेनी आज्ञाने ओळंगतुं नथी. कोईक सात्त्विक मुनि ज कामने जीती शके छे. जे पोताना मननुं नियंत्रण करी शके छे, ते ज कामने जीती शके छे, केमके काम मनमां उत्पन्न थाय छे. योगशास्त्रमां कह्युं che - "are ! संकल्प (मनना विचारोमांथी उत्पन्न थयेला आ कामे जगतने हेरान कर्युं छे. तेथी कामना मूळ एवा संकल्पने उखेडी नांखुं, एम विचारवुं. (3135) सात्त्विक मुनि मनने काबूमां राखे छे. ते कोईपण प्रसंगोमां चलित थतो नथी. तेनुं मन मेरुपर्वतनी जेम स्थिर होय छे. कामना बाणो तेना मनने विंधतां नथी. कामना विकारोनी तेनी उपर असर थती नथी. मुनि भावनाओ रूपी शस्त्रो वडे कामने हणे छे. तेना मनमां काम पेदा थतो नथी. आम दुनियाने जीतनारो एवो पण काम सात्त्विक मुनिने जीती शकतो नथी. ते मुनि ज कामने हरावे che. Page #84 -------------------------------------------------------------------------- ________________ योगसारः 4/10 कामदुर्जयतावर्णनम् 335 इत्थं कश्चिदेव विरलो मुनिः कामविजेता भवति । शेषस्तु सर्वोऽपि लोक: कामेन पराभूयते । ततः काममतिदुर्जेयं ज्ञात्वा तज्जयार्थं सत्त्वविकासः कर्त्तव्यः ॥9॥ कामस्य दुर्जयतां प्रदर्श्याऽधुना तामेव वर्णयति अवतरणिका मूलम् - मुनयोऽपि यतस्तेन, विवशीकृतचेतसः । घोरे भवान्धकूपेऽस्मिन् पतित्वा यान्त्यधस्तलम् ॥ 10 ॥ अन्वयः - यतस्तेन विवशीकृतचेतसो मुनयोऽप्यस्मिन्घोरे भवान्धकूपे पतित्वाऽधस्तलं यान्ति ॥ 10 ॥ पद्मीया वृत्तिः यतः-पूर्वश्लोकोक्तस्य कामस्य दुर्जयत्वस्य कारणं दीपयति, तेन - कामेन, विवशीकृतचेतसः - विवशीकृतम् - परवशीकृतं चेतः - चित्तं येषामिति विवशीकृतचेतसः, मुनयः साधवः, अपिशब्दो अन्ये तु कामपरवशीभूय संसारे पतन्ति मुनयोऽपि कामविवशीभूय संसारे पतन्तीति द्योतयति, अस्मिन् - प्रत्यक्षमनुभूयमाने, भवान्धकूपे अन्धः-अज्ञानाऽन्धकारमयः, कूपः - अवटः, अन्धश्चासौ कूपश्चेत्यन्धकूपः, भवः-संसार एवाऽन्धकूप इति भवान्धकूपः तस्मिन्, घोरे - रौद्रे, पतित्वा - निमज्ज्य, अधस्तलम् - सप्तमनरकपृथिवीम्, यान्ति - गच्छन्ति । - - कामेन विवशीकृता जीवा viSayAnvijAtIyA~zca सेवन्ते । ततोऽशुभकर्माणि निबध्य ते दीर्घकालं यावद् दुर्गतौ भ्रमन्ति । कामेन कृता जीवस्य दुर्दशैवं प्रतिपादिता आराधना आम कोईक विरल मुनि कामने जीते छे. बाकीनी आखी दुनिया कामथी हरावाय छे. माटे कामने खूब मुश्केलीथी जिताय एवो जाणीने तेनो जय करवा सत्त्वनो विलास वो. (8) अवतरणिका - कामना दुर्रयपणाने बतावीने हवे तेने ज वर्णवे छे - शब्दार्थ - केमके तेनाथी (कामथी) परवश चित्तवाळा मुनिओ पण आ भयंकर संसाररूपी अंधारा कूवामां पडीने नीचेना तळिया सुधी जाय छे. (10) पद्मीयावृत्तिनो भावानुवाद - कामथी परवश जीवो विषयोने ane vijAtIone seve che. तेथी अशुभ कर्मो बांधीने तेओ लांबा काळ सुधी दुर्गतिमां भमे छे. कामे करेली जीवनी दुर्दशानुं वर्णन श्रीवीरभद्रसूरिजीए आराधनापताकामां आ रीते Page #85 -------------------------------------------------------------------------- ________________ 336 कामविवशजीवस्य दुर्दशा योगसारः 4/10 पताकायां श्रीवीरभद्रसूरिभिः - 'सोयै वेवै तप्पइ, जंपइ कामाउरो असंबद्धं । रतिदिया य निदं न लहै, पज्झाइ विमणो य ॥ 546 ॥ पाणितलधरियगंडो, बहुसो चिंतेइ कि पि दीणमुहो । कामुम्मत्तो अंधो, अंतो डज्झइ य चिंताए ॥ 547 ॥ कामाउरो नरो उण, कामिज्जंते जणे अलब्भंते । मारै अणत्थयं सो, गिरिजलणजलेसु अप्पाणं ॥ 548 ॥ ' (छाया - शोचते वेपते तपति, जल्पति कामातुरोऽसम्बद्धम् । रात्रिन्दिवं च निद्रां न लभते, प्रध्याति विमनाश्च ॥ 546 ॥ पाणितलधृतगण्डो, बहुशः चिन्तयति किञ्चिदपि दीनमुखः । कामोन्मत्तो अन्धोऽन्तर्दह्यते च चिन्तया ॥ 547 ॥ कामातुरो नरः पुनः, काम्यमाने जने अलभ्यमाने । मारयति अनर्थकं स, गिरिज्वलनजलेषु आत्मानम् ॥ 548 ॥ ) हीनसत्त्वा मुनयोऽपि कामेन वशीक्रियन्ते । ततस्ते स्त्रीषु रागं कुर्वन्ति । ते विषयेष्वासक्ता भवन्ति । तेऽतिचारान्सेव्न्ते। ते ब्रह्मचर्यगुप्तीभञ्जन्ति । ते व्रतभङ्गमपि कुर्वन्ति । ततस्ते तीव्रमशुभं कर्म सञ्चित्य नरकेषु निगोदेषु वा पतन्ति । तत्र च तेऽनन्तकालं यावद्दुःखमनुभवन्ति । व्रतानि गृहीत्वा तैर्भ्न्य्जितानि। ततस्तेषां व्रतानि दुर्लभानि भवन्ति । यस्य वस्तुनो दुरुपयोगः क्रियते तद्भवान्तरे न प्राप्यते इत्याध्यात्मिकजगतो नियमः । येन मुनिना मानुष्यं जिनधर्मो व्रतानि च प्राप्य मुक्तेः साधना न कृता, परन्तु भोगेच्छैव पूरिता तेन मानुष्यादेः सदुपयोगो ध्र्यु छ - 'भी शो 42 छ, छ, ॥ 28. थाय छ, संजय विनानुं गोले छ, रात्दिवस ऊंघतो नथी, दीनमनवाळो थईने ध्यान करे छे, हाथमां लमणा मूकी दीन मुखवाळो थईने घणीवार कंईपण विचारे छे, कामथी उन्मत्त थयेलो ते आंधळो थाय छे, अंदरमां चिंताथी बळे छे. कामी इच्छायेल व्यक्ति न मळवा पर विना 24पर्वत-अग्नि-55मा पोताने मारी न छ. (546,547,548)' अल्पसत्त्ववाळा munione पण काम पोताना वशमां करे छे. तेथी तेओ स्त्रीओमां राग करे छे. तेओ विषयोमां आसक्त थाय che. teo aticArone seve che. teo ब्रह्मचर्यनी वाडोने भांगे छे. तेओ व्रतने पण भांगी नाखे छे. पछी तेओ तीव्र अशुभ कर्म भेगा करीने नरकमां के निगोदमां पडे छे अने त्यां तेओ अनंतकाळ सुधी दुःख anubhave che. vratone laIne तेमणे भांगी नांख्या. तेथी तेमना माटे व्रतो दुर्लभ बने छे. जे वस्तुनो दुरुपयोग कराय, ते भवांतरमां मळती नथी - आ आध्यात्मिक जगतनो नियम छे. जे मुनिए मनुष्यभव, जैनधर्म अने व्रतो पामीने मुक्तिनी साधना न करी, पण भोगनी इच्छा ज पूरी तेणे मनुष्यभव vagereno Page #86 -------------------------------------------------------------------------- ________________ योगसारः 4/10 कामविवशा मुनयोऽपि भवान्धकूपे पतन्ति 337 न कृतः, परन्तु दुरुपयोग एव कृतः । ततस्तस्य मानुष्यं जिनधर्मो व्रतानि च दुर्लभानि भवन्ति । व्रतभ्रष्टो मुनिरनेकशो नरकनिगोदेषु भ्रमति । तुच्छस्य विषयसुखस्य भोगसुखस्य वा कृते तेन तीव्रतमं दुर्गतिदुःखं स्वीकृतम् । इत्थं तेन मूर्खता कृता । स्वल्पलाभकृते तेन महती हानिः स्वीकृता । अन्धकूपे गाढमन्धकारं भवति । सोऽतीव गम्भीरो भ्व्ति। तत्र पतितो मनुष्यो द्रष्टुं न शक्नोति । स तस्मान्निर्गन्तुमपि न शक्नोति । ततस्तत्रैव स चिरं दुःखं shte। संसारोऽप्यन्धकूपतुल्यो भवति । तत्र पतितो जन्तुः स्वहितं न pshyti। स तस्मान्निर्गन्तुं न शक्नोति । अनन्तकालं यावत्स तत्र दुःखमनुभवति । संसारो घोरः । तत्र पतितो जीव आपद्भिः पीड्यते । स सदैव दुःखाकुलो भवति । कूलवालको मुनिः स्त्रीषु लुब्ध्वा सप्तमी नरकपृथ्वीं प्राप्नोत् । कण्डरीकमुनी रसे लुब्ध्वा सप्तमी नरकमहीमवाप्नोत् । दुर्गतिर्मुनिवेषान्न बिभेति । योऽप्यकार्यं करोति सा तमाक्षिपति । ततो मुनिभिरप्यप्रमत्ततया साधना क्र्त्त्व्या। न मुनिवेषमात्रेण तेषां दुर्गते रक्षणं भविष्यति । यदुक्तमध्यात्मकल्पद्रुमे त्रयोदशे यतिशिक्षोपदेशाधिकारे - 'आजीविकार्थमिह सदुपयोग न कर्यो पण दुरुपयोग ज कर्यो. तेथी तेना माटे मनुष्यभव, जैनधर्म अने व्रतो दुर्लभ बनी जाय छे. व्रतोथी भ्रष्ट थयेलो मुनि अनेकवार नरकमां अने निगोदमां भमे छे. तुच्छ एवा विषयसुख के भोगसुख माटे तेणे खूब भयंकर एवुं दुर्गतिनुं दुःख स्वीकार्युं. आम तेणे मूर्खामी करी. थोडा लाभ माटे तेणे घणुं नुकसान स्वीकार्युं. अंधारा कूवामां बहु अंधारुं होय छे. ते बहु ऊंडो होय छे. तेमां पडेलो माणस जोई शकतो नथी. ते तेमांथी नीकळी पण शकतो नथी. तेथी ते त्यां ज लांबा काळ सुधी दु:ख सहे छे. संसार पण अंधारा कूवा जेवो छे. तेमां पडेला जीवने पोतानुं हित देखातुं नथी. ते तेमांथी नीकळी शकतो नथी. अनंतकाळ सुधी ते त्यां दुःखने अनुभवे छे. संसार घोर छे. तेमां पडेलो जीव आपत्तिओथी पीडाय छे. ते हंमेशा दुःखथी आकुळ होय छे. कूलवालक मुनि स्त्रीओमां लोभाईने सातमी नरकमां गया. कंडरीक मुनि रसमां लोभाईने सातमी नरकमां गया. दुर्गति साधुना वेषथी डरती नथी. जे पण अकार्य करे छे, तेने ते खेंचे छे. तेथी मुनिओए पण अप्रमत्त बनीने साधना करवी. साधुना वेष मात्रथी तेओ दुर्गतिथी बची शकता नथी. अध्यात्मकल्पद्रुममां तेरमा यतिशिक्षोपदेश अधिकारमां कह्युं छे - "जो अहीं आ साधुवेषने तुं आजीविका माटे धारण करे छे अने कष्टोथी डरतो एवो तुं निर्मळ Page #87 -------------------------------------------------------------------------- ________________ स्त्रीशस्त्रस्याऽनर्थकृत्त्वम् योगसार: 4/11 338 यद्यतिवेषमेष, धत्से चारित्रममलं न तु कष्टभीरुः । तद्वेत्सि किन्न ? न बिभेति जगज्जिघृक्षु- र्मृत्युः कुतोऽपि नरकश्च न वेषमात्रात् ॥ 134 ॥ ' इत्थं कामेन विवशीकृता मुनयोऽपि दुर्गतौ पतन्ति । ततः कामोऽतीव दुर्जेयः । ततस्तज्जयार्थं सदा सावधानैः प्रयत्नपरैश्च भवितव्यम् ॥ 10 ॥ अवतरणिका कामस्य दुर्जयतां वर्णयित्वाऽधुना तस्य स्त्रीशस्त्रस्याऽनर्थकृत्त्वं दर्शयति , मूलम् - तावद्धैर्यं महत्त्वं च तावद् तावद्विवेकिता । कटाक्षविशिखान्यावन्-न क्षिपन्ति मृगेक्षणाः ॥ 11 ॥ अन्वयः - तावद् धैर्यं तावद् महत्त्वं तावच्च विवेकिता यावन्मृगेक्षणाः कटाक्षविशिखान् न क्षिपन्ति ॥ 11 ॥ पद्मीया वृत्तिः - तावत् - तावन्तं कालम्, धैर्यम् - धीरता - आपत्स्वभीरुत्वमिति यावत् तावत् तावन्तं कालम्, महत्त्वम् - उच्चैः पदस्थानरूपम्, तावत् - तावन्तं कालम्, चशब्दः समुच्चये, विवेकिता - तत्त्वातत्त्वभेदज्ञता, यावत् - यावन्तं कालं, मृगेक्षणाः - मृगस्येक्षणे इवेक्षणे यासामिति मृगेक्षणा: - स्त्रियः, कटाक्षविशिखान् - कटाक्षा:-सविलाससकामदृष्टिपातरूपा एव विशिखाः शरा इति कटाक्षविशिखाः, तान्, नशब्दो निषेधे, क्षिपन्ति - मुञ्चन्ति । - चारित्रने धारण करतो नथी. तेथी शुं तुं नथी जाणतो के जगतने ग्रहण करवानी इच्छावाळुं मृत्यु अने नरक मात्र वेषथी कोईनाथी पण डरतां नथी ? (134)' आम कामने परवश मुनिओ पण दुर्गतिमां पडे छे. माटे काम खूब मुश्केलीथी जिताय एवो छे. माटे तेने जीतवा हंमेशा सावधान अने प्रयत्नमां तत्पर थवुं. (10) अवतरणिका - कामना दुर्रयपणाने वर्णवीने हवे तेना स्रीरूपी शस्रनुं अनर्थकारीपणुं बतावे छे - शब्दार्थ - त्यां सुधी धैर्य रहे छे, त्यां सुधी महत्त्व रहे छे अने त्यां सुधी विवेकीपणुं रहे छे के ज्यां सुधी स्त्रीओ कटाक्षना बाणो फेंकती नथी. (11) 1. .... विवेकता - JI Page #88 -------------------------------------------------------------------------- ________________ योगसारः 4/11 नारीकटाक्षैधैर्यमहत्त्वविवेका नश्यन्ति 339 धैर्यवन्तो जीवा उपसर्गपरीषहेभ्यो निर्भया भवन्ति । आपत्स्वपि ते सङ्क्लेशं नानुभवन्ति । विघ्नेष्वपि ते स्वप्रवृत्तिं न मुञ्चन्ति । प्रतिकूलताभिरपि तेषामुत्साहो मन्दो न भवति । ते कदाचिदपि स्वारब्धकार्यान्न विचलन्ति । ते स्वमार्गाकेनापि न स्ख्ल्य्न्ते। नारीकटाक्षैस्तु तेऽपि विचलन्ति । तेषामपि स्खलना जायते । नारी दृष्ट्वा तेषां धैर्यं गलति । ते निःसत्त्वा भवन्ति । केचिज्जना मन्त्रित्व-पण्डितत्व-कवित्व-नपत्व-वासुदेवत्व-चक्रवर्तित्वादीनि पदानि प्राप्नुवन्ति । ते स्वपदानुसारं चेष्टन्ते । ते काञ्चिदपि तां प्रवृत्तिं न कुर्वन्ति येन तेषां पदहानिः स्यात् । सविलासनारीदृष्ट्या प्रहृतास्तेऽपि स्वपदं विस्मरन्ति । ते स्वमहत्त्वं न स्मरन्ति । ते नारीषु लुभ्यन्ति । हीनामपि स्त्रियं ते सेवन्ते । ते तदा स्वजातिकुलादिकं न चिन्तयन्ति । केचिद्विवेकिनो जनास्तत्त्वातत्त्वयोर्भेदं जानन्ति । तेऽतत्त्वं त्यजन्ति । ते तत्त्वमेव पल्दयावृत्तिनो भावानुवाद - वैर्यवाळा जीवो उपसर्गो अने परीषहोथी निर्भय होय छे. तेओ आपत्तिओमां पण संक्लेशने अनुभवता नथी. विनोमां पण तेओ पोतानी प्रवृत्तिने छोडतां नथी. प्रतिकूळताओथी पण तेमनो उत्साह मंद थतो नथी. तेओ क्यारेय पण पोते शरू करेला कार्यथी विचलित थतां नथी. तेमने पोताना मार्गमांथी कोई पण अटकावी शकतुं नथी. स्त्रीना कटाक्षोथी तो तेओ पण विचलित थाय छे. तेमनी पण स्कूलना थाय che. strIne joIne तेमनी धीरज गळवा लागे छे. तेओ निःसत्त्व बने छे. केटलाक माणसो मंत्रीपणुं, पंडितपणुं, कविपणुं, राजापणुं, वासुदेवपणुं, चक्रवर्तीपणुं vagere padone pAme che. teo पोताना पदने अनुसार चेष्टाओ करे छे. तेओ एवी कोई पण प्रवृत्ति करतां नथी के जेनाथी तेमना पदने नुकसान थाय. विलासपूर्वकनी स्त्रीनी दृष्टिथी प्रहार करायेला तेओ पण पोताना पदने भूली जाय छे. तेओ पोताना महत्त्वने याद करतां नथी. तेओ स्त्रीओमां लोभाय छे. तेओ हलकी स्त्रीने पण seve che. teo त्यारे पोताना जाति-कुळ वगेरेने विचारतां नथी. केटलाक विवेकी लोको तत्त्व अने अतत्त्वनो भेद जाणे छे. तेओ अतत्त्वने छोडे Page #89 -------------------------------------------------------------------------- ________________ नारी मोहराजस्याऽमोघं शस्त्रम् योगसार : 4/11 340 स्वीकुर्वन्ति । ते स्वहितमेवाऽऽचरन्ति । तेऽहितं सर्वथा परिहरन्ति । सकामनारीकटाक्षैः प्रहतास्तेऽपि निर्विवेकिनो भवन्ति । नारीं दृष्ट्वा तेषां विवेको नश्यति । तेऽतत्त्वमपि स्वीकुर्वन्ति । तेऽहितमपि समाचरन्ति । इत्थं नरास्तावत्कालमेव धैर्यवन्तो भवन्ति, तावत्कालमेव महान्तो भवन्ति, तावत्कालमेव च विवेकिनो भवन्ति यावत्कालं ते स्त्रीभिर्नेक्षिता: / स्त्रीदृष्टिसम्पाते तु तेषां धैर्यं महत्त्वं विवेकश्चापगच्छति । ततस्ते ताः स्त्रिय एव सर्वस्वं मत्वा तत्प्राप्त्यर्थं यतन्ते ताश्च प्राप्य सदा तद्भोगे रता भवन्ति । नारी मोहराजस्याऽमोघं शस्त्रम् । धैर्यवत्सु महत्सु विवेकिषु च यदा तस्येतराणि निद्रा - विकथा - प्रमाद - विषय - कषायादिरूपाणि शस्त्राणि न प्रभवन्ति तदा स स्त्रीशस्त्रं प्रयुनक्ति । तेन प्रहतास्ते साधनां विमुच्य मोहराजस्य किङ्करा भ्व्न्ति। रथनेमिमुनी राजीमतीं दृष्ट्वा भग्नपरिणामः सन् भोगाभिलाषी सञ्जातः । मदनरेखायामासक्तेन मणिरथेन युगबाहुभ्राता निहतः । नन्दिषेणाषाढाभूत्यरणिकाऽऽर्द्रकुमारादयः स्त्रीभिर्मोहिताः सन्तो व्रतं त्यक्तवन्तः । वीरकपल्यां वनमालायां लुब्धेन छे. तेओ तत्त्वने ज स्वीकारे छे. तेओ पोताना हितने ज आचरे छे. तेओ अहितने बधी रीते त्यजे छे. काम सहितना स्त्रीओना कटाक्षोथी हणायेला तेओ पण विवेक विनाना बनी जाय che. strIne joIne temano viveka भागी जाय छे. तेओ अतत्त्वने पण स्वीकारे छे. तेओ अहितने पण आचरे छे. आम मनुष्यो तेटलो समय ज धैर्यवाळा होय छे, तेटलो समय ज महान होय छे अने तेटलो समय ज विवेकवाळा होय छे के जेटला समय सुधी स्त्रीओ तेमने जोती नथी. स्त्रीनी दृष्टि पडवा पर तो तेमना धैर्य, महत्त्व अने विवेक चाल्या जाय छे. तेथी तेओ ते स्त्रीओने ज सर्वस्व मानीने तेमने मेळववा यत्न करे छे अने तेमने मेळवीने हंमेशा तेमना भोगमां रक्त बने छे. स्त्री ए मोहराजानुं अमोघ शस्त्र छे. धैर्यवाळा, महान अने विवेकीओने विषे ज्यारे तेना निद्रा, विकथा, प्रमाद, विषय, कषायरूपी बीजा शस्त्रोनी असर थती नथी, त्यारे ते स्रीरूपी शस्त्रनो प्रयोग करे छे. तेनाथी हणायेला तेओ साधनाने छोडीने मोहराजाना सेवक बनी जाय छे. रथनेमि मुनि राजीमतीने जोईने परिणाम भांगी जवाथी भोगना अभिलाषी थया. मदनरेखामां आसक्त थयेल मणिरथे युगबाहु भाईने मारी नांख्यो. नंदिषण, अषाढाभूति, अरणिकमुनि, आर्द्रकुमार vageree strIothI moha पामीने संयम छोड्युं. वीरकनी पत्नी वनमाळामां लोभायेला राजाए पोतानी Page #90 -------------------------------------------------------------------------- ________________ 341 योगसारः 411 स्त्रीणामनर्थकृत्त्वम् राज्ञा स्वमहत्त्वमविमृश्य सा स्वान्तःपुरे क्षिप्ता । स्त्रीणामनर्थकृत्त्वमेवं वर्णितं श्रीश्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिः - 'इत्थी नाम मणुस्साणं, सग्गनिव्वाणाग्गला । सव्वदुक्खसमूहस्स, एसा खाणी अणिट्ठिया ॥310॥वाहीन्न्ण् च महावाही, विसाणं च महाविसं । अविवेगनरनाहस्स, रायहाणी वियाहिया ॥311॥अन्न्त्थान्न्ण् महाठाणं, मूलं दुच्चरियाण u। आवासो असुइत्तस्स, जओ एवं वियाहियं ॥ 312 ॥ पासेणं पंजरेण य, बज्झंति चउप्पया य पक्खी y। इय जुवैपंजरेण, बद्धा पुरिसा किलिस्संति ॥ 315 ॥ सीयं च उण्हं च सहति मूढा, इत्थीसु सत्ता अविवेयवंता । इलाइपुत्तु व्व चयंति जाई, जीयं च नासंति य रावणु व्व ॥ 316 ॥ (छाया - स्त्री नाम मनुष्याणां, स्वर्गनिर्वाणार्गला । सर्वदुःखसमूहस्य, एषा खानिः अनिष्ठिता ॥ 310 ॥ व्याधीनाञ्च महाव्याधिः, विषानाञ्च महाविषं । अविवेकनरनाथस्य, राजधानी व्याख्याता ॥ 311 ॥ अनर्थानां महास्थानं, मूलं दुश्चरितानां तु । आवासो अशुचित्वस्य, यत एतद्व्याख्यातम् ॥ 312 ॥ पाशेन पञ्जरेण च, बध्यन्ते चतुष्पदाश्च पक्षिणश्च । इति युवतिपञ्जरेण, बद्धाः पुरुषाः क्लिश्यन्ते ॥ 315 / / शीतञ्चोष्णञ्च सहन्ते मूढाः, स्त्रीषु सक्ता अविवेकवन्तः । इलाचिपुत्र इव त्यजन्ति जाति, जीवं च नाशयन्ति च रावण इव ॥ 316 ॥ ) मोटाईने विचार्या विना तेणीने पोताना अंतःपुरमां नांखी दीधी. श्रीश्राद्धदिनकृत्यमां श्रीदेवेन्द्रसूरिजीए स्त्रीओना अनर्थकारीपणानुं वर्णन आ रीते कर्युं छे - "स्त्री ए मनुष्योनी माटे स्वर्ग अने मोक्षना आगळीया समान छे. ए बधा दुःखोना समूहनी खूटे नहीं एवी खाण छे. (310) स्त्री ए बधा रोगोमां महारोग छे, बधा विषोमां महाविष छे, अविवेकरूपी राजानी राजधानी कहेवाई छ. (311) म स्त्री से अनर्थोन महास्थान छ, 52|माय्25॥n भूण छ, अशुचिपणानुं घर छे एम कहेवायुं छे. (312) जाळथी अने पांजराथी पशुओ अने पंखीओ बंधाय छे, एम स्त्रीरूपी पांजरामां बंधायेल पुरुषो क्लेश पामे छे. (315) स्त्रीओमां आसक्त अविवेकवाळा मूढ जीवो ठंडी अने गरमी सहन करे छे, इलाचिपुत्रनी जेम जातिने छोडे छे अने रावणनी जेम पोतानो नाश करे छ. (316) Page #91 -------------------------------------------------------------------------- ________________ स्त्रीवशवर्त्तिजनचेष्टितम् योगसार: 4/12 342 इत्थं नारी नरकस्य दीपिका मोक्षस्य चाऽर्गला । ततः साधकैस्तथा स्वसत्त्वं विकसितव्यं यथा स्त्रीकटाक्षैस्तेषां धैर्यमहत्त्वविवेका न नश्येयुः । इत्थं स्त्रीभिरजेयास्ते जगति सर्वैरप्यजेया भवन्ति ॥ 11 ॥ अवतरणिका - स्त्रीणामनर्थकृत्त्वं प्रदर्श्याऽधुना स्त्रीवशवर्त्तिजनानां चेष्टितमाह मूलम् - गृहं च गृहवार्त्ता च, राज्यं राज्यश्रियोऽपि च । समर्प्य सकलं स्त्रीणां, चेष्टन्ते दासवज्जनाः ॥ 12 ॥ अन्वयः जना गृहं च गृहवार्त्ता च राज्यं राज्यश्रियोऽपि च सकलं स्त्रीणां समर्प्य दासवच्चेष्टन्ते ॥ 12 ॥ - पद्मीया वृत्तिः - जनाः - लोकाः, गृहं - गेहं चशब्दः समुच्चये, गृहवार्तां गृहस्य - अगारस्य वार्त्ता-वृत्तान्तश्चिन्ता वेति गृहवार्त्ता, ताम्, चशब्दः समुच्चये, राज्यम् - सप्ताङ्गम्, राज्यश्रियः - राज्यस्य श्रियः - सम्पद इति राज्यश्रियः, ताः, अपिशब्दो अन्यत्त्वर्पयन्ति राज्यश्रियोऽप्यर्पयन्तीति द्योतयति, चशब्दः समुच्चये, सकलम् - सर्वस्वम्, स्त्रीणाम् - नारीभ्यः, समर्प्य दत्त्वा दासवत् - किङ्करवत्, चेष्टन्ते - प्रवर्त्तन्ते । स्त्रियामासक्ता नरास्तामेव स्वप्राणतुल्यां मन्यन्ते । ते तां तोषयन्ति । ते तस्याः सर्वा T आम स्त्री ए नरकनी दीवडी अने मोक्षनो आगळियो छे. तेथी साधकोए तेवी रीते पोताना सत्त्वनो विकास करवो के जेथी स्त्रीओना कटाक्षोथी तेमना धैर्य, महत्त्व अने विवेक जता न रहे. आम स्त्रीओथी नहीं जितायेला तेओ जगतमां बधा वडे सभ्य जने छे. ( 11 ) अवतरणिका - स्त्रीओना अनर्थकारीपणाने बतावी have strIonA वशमां रहेला लोकोनी वर्तणूंक बतावे छे - शब्दार्थ - लोको gha2, घरनी चिंता, राज्य अने राज्यनी लक्ष्मी - बधुं srIone सोंधीने हास ठेवुं खायरा रे छे. ( 12 ) पद्मीयावृत्तिनो भावानुवाद - स्रीमां आसक्त मनुष्यो तेणीने ज पोताना प्राण समान माने छे. तेओ तेणीने खुश करे छे. तेओ तेणीनी बधी इच्छाओ पूरे che. teo Page #92 -------------------------------------------------------------------------- ________________ योगसारः 4/12 स्त्यासक्ताः स्त्रीभ्यः सर्वं समर्पयन्ति 343 इच्छाः पूरयन्ति । ते तस्या इच्छाया पूरणार्थमशक्यमपि समाचरन्ति, अकार्यमपि कुर्वन्ति । ते स्वीयं गृहं तस्यै समर्पयन्ति । ते तां गृहस्वामिनी कुर्वन्ति । ते गृहचिन्तामपि तस्यै ददति । ते स्वगृहस्य सकलां वार्ता तस्यै कथयन्ति । ते स्वीयं राज्यमपि तस्यै प्रयच्छन्ति । ते स्वीयां राज्यसम्पत्तिमपि तस्यै अर्पयन्ति । किं बहुना? ते सर्वस्वमपि तस्यै ददति । यत्र रागो भवति तत्र न किञ्चिदप्यदेयमस्ति । स्त्रियां लुब्धो नरो यद्यद्वस्तु साऽऽकाङ्क्षति तत्तत्सर्वप्रयत्नेन सम्पादयति । इत्थं स सर्वमपि तस्यै समर्प्य तस्या दासो भवति । दासः स्वस्वामिनो रञ्जनार्थं सर्वमपि तस्येप्सितं पूरयितुं प्रयतते । स तस्याऽऽक्रोशमपि सहते । स तत्कृतप्रहारानपि सहते । स्त्रीलुब्धो नरोऽपि तस्या ईप्सितं पूरयति । स तस्या आक्रोशमपि सहते । स तया कृतान्प्रहारानपि सहते । यः सकलमपि विश्वं दासीकरोति सोऽपि नार्या अग्रे दासवच्चेष्टते । इदं सर्वं मोहस्यैव माहात्म्यम् । जगज्जेतारोऽपि नार्या जीयन्ते । वेश्यायामासक्तः सिंहगुहावासिमुनिः संयमं विराधितवान् । स तस्या दासोऽभवत् । ततस्तत्प्रार्थितां रत्नकम्बलमानेतुं स मेघे वर्षति नेपालविषयं प्राप्य तामानीतवान् । तेणीनी इच्छाने पूरवा माटे अशक्य पण करे छे, अकार्य पण kare che. teo potAnuM ghara teNIne soMpI de che. teo तेणीने घरनी शेठाणी बनावे छे. तेओ घरनी चिंता पण तेणीने soMpI de che. teo पोताना घरनी बधी वातो तेणीने कहे छे. तेओ पोतानुं राज्य पण तेणीने आपे छे. तेओ पोतानी राज्यसंपत्ति पण तेणीने आपी de che. vadhu to शुं कहेवुं? तेओ तेणीने बधुं आपे छे. ज्यां राग होय छे, त्यां कंई पण न आपवा योग्य होतुं नथी. स्त्रीमां लोभायेलो माणस तेणी जे जे वस्तुने इच्छे छे, ते ते वस्तु बधी महेनत करीने लावी आपे छे. आम ते बधुं यतेणीने सोंपीने तेणीनो दास बनी जाय छे. दास पोताना मालिकने खुश करवा तेनुं मनवांछित बधुं पूरुं करवा प्रयत्न करे छे. ते तेना गुस्साने पण सहन करे छे. ते तेना प्रहारोने पण सहन करे छे. स्त्रीमां लोभायेल माणस पण तेणीनुं मनवांछित पूरे छे. ते तेणीनो गुस्सो पण सहे छे. ते तेणीए करेला प्रहारोने पण सहे छे. जे आखा विश्वने दास बनावे छे, ते पण स्त्रीनो दास बनी जाय छे. आ बधुं मोहनुं माहाभ्य छे. जगतने जीतनारा पण स्त्रीथी जिताय छे. वेश्यामां आसक्त सिंहगुफावासीमुनिए संयमनी विराधना करी. ते तेणीना दास बन्या. तेथी तेणीए मांगेली रत्नकंबळ लाववा वरसतां वरसादमां ते नेपाळ देशमां जई तेने लई आव्या. Page #93 -------------------------------------------------------------------------- ________________ योगसार : 4/13,14 स्त्रीलुब्धो धर्मं कर्त्तुं न शक्नोति स्त्रीवशवर्त्तिजनानामेवंप्रकाराणि चेष्टितानि ज्ञात्वा साधकैः स्त्रीसम्पर्कः सर्वथा हेयः 344 ॥ 12 ॥ अवतरणिका - स्त्रीवशवर्त्तिजनानां स्वरूपं प्रदर्श्याऽधुना स्त्रीलुब्धो नरो धर्मं कर्तुं न शक्नोतीति श्लोकयुग्मेन प्रतिपादयति मूलम् - सामित्रं सैव मन्त्री च सा बन्धुः सैव जीवितम् । , सा देवः सा गुरुश्चैव, सा तत्त्वं स्वामिनी च सा ॥ 13 ॥ रात्रौ दिवा च सा सा सा, सर्वं सर्वत्र सैव हि । एवं स्त्र्यासक्तचित्तानां क्व धर्मकरणे रतिः ॥ 14 ॥ > ॥ युग्मम् ॥ सा च अन्वयः सा मित्रं, सा चैव मन्त्री, सा बन्धुः, सैव जीवितं, सा देवः, गुरुरेव सा तत्त्वं सा च स्वामिनी, रात्रौ दिवा च सा सा सा सर्वं, सर्वत्र हि सैव, एवं स्त्र्यासक्तचित्तानां धर्मकरणे क्व रतिः (स्यात्) ? ॥13॥ ॥14॥ - - पद्मया वृत्तिः - सा - नारी, मित्रम् - वयस्य:, सा - नारी, चशब्दः समुच्चये, एवशब्दो अन्यव्यवच्छेदार्थम्, मन्त्री - अमात्य:, सा - स्त्री, बन्धुः - भ्राता, सा महिला, एवशब्दो अन्यव्यवच्छेदार्थम्, जीवितम् - जीवनम् सा मृगलोचना, देव: - हरिणनेत्रा, चशब्दः समुच्चये, गुरुः धर्माचार्य:, एवशब्दो कमलनयना, तत्त्वम् - सारः, सा मृगनयना, चशब्दः परमात्मा, सा अन्यव्यवच्छेदार्थम्, सा - - - - स्त्रीना वशमां रहेला लोकोनी आवी चेष्टाओ जाणीने साधकोए स्त्रीनो संपर्क जधी रीते छोडवो. (12) - - अवतरणिका - स्त्रीना वशमां रहेल लोकोनुं स्वरूप बतावीने हवे स्त्रीमां लोभायेलो माणस धर्म करी शकतो नथी, ema be zloko वडे बतावे छे - - DI ते शब्दार्थ - ते (स्त्री) भित्र छे, ते 4 मंत्री छे, ते लाई छे, ते 4 भवन छे, हेव छे, ते गुरु 4 छे, ते तत्त्व छे, ते स्वामिनी छे, रात्रे जने हिवसे ते ते छे, 1. मैत्री - C, FI 2. साधुः - A, C, FI 3. एवमासक्तचित्तानां Page #94 -------------------------------------------------------------------------- ________________ योगसार: 4/13,14 स्त्र्यासक्तचित्तः सर्वत्र स्त्रीमेव पश्यति 345 - समुच्चये, स्वामिनी - वल्लभा, रात्रौ निशायां, दिवा दिवसे चशब्दः समुच्चये, सा- सीमन्तिनी, सा - नारी, सा स्त्री, सर्वम् सकलम्, सर्वत्र सर्वक्षेत्रेषु, हिशब्द एवकारार्थः, सा नारी, एवशब्दो अन्यव्यवच्छेदार्थम्, एवम् - अनेन प्रकारेण, स्त्र्यासक्तचित्तानाम् - स्त्रियाम् - महिलायामासक्तम् - रक्तं चित्तम्- मनो येषामिति स्त्र्यासक्तचित्ता:, तेषाम्, धर्मकरणे - धर्मस्य करणम् - आराधनमिति धर्मकरणम्, तत्र, क्व कथम्, रतिः - प्रीतिः, स्यादित्य्त्राध्याहार्य्म्। - - यस्य चित्तं स्त्रियामासक्तं भवति स सर्वत्र स्त्रीमेव पश्यति । नार्येव तस्य मित्रं भवति । यो दुःखे साहाय्यं करोति स मित्रम् । स्त्रीलुब्धो नरो नारीमेव दुःखे सहायरूपां मन्यते । नार्येव तस्य मन्त्रीरूपा भवति । येन सह राजा राज्यव्यवस्थां गूढमन्त्राणि च मन्त्रयते स मन्त्री । राजा मन्त्रिणमापृच्छ्यैव सर्वं करोति । स्त्रीलुब्धो नरः स्वजीवनस्य सर्वानपि प्रसङ्गान्नार्या सह मन्त्रयते । स नारीमापृच्छ्यैव सर्वं करोति । तामनापृच्छ्य स पदमपि न मुञ्चति । नार्येव तस्य भ्राता भवति । येन सह क्रीड्यते सर्वेषु च प्रसङ्गेषु य: सहवर्त्ती भवति स भ्राता । स्त्रीलुब्धो नरो नार्या सहैव क्रीडति । स्त्री तस्य सर्वप्रसङ्गेषु सहवर्त्तिनी भवति । नार्येव तस्य जीवनं भवति । येन विना जीवस्य मरणं भवेत् तज्जीवनम् । स्त्रीलुब्धो नरो नारीं विना प्राणान्धारयितुमक्षमः । यदि स्तोककालमपि स I ते बधुं छे, बधे ज ते ज छे - आम स्त्रीमां आसक्त मनवाळाओने धर्म करवामां झ्यांथी आनंदृ खावे ? (13,14) पद्मीयावृत्तिनो भावानुवाद - जेनुं चित्त स्रीमां आसक्त होय तेने बधे स्त्री ज देखाय. स्त्री ज तेनी मित्र छे. जे दु:खमां मदद करे, ते मित्र छे. स्त्रीमां लोभायेल मनुष्य स्रीने ज दुःखमां मददरूप माने छे. स्त्री ज तेनी माटे मंत्रीरूप छे. राजा जेनी साथे राज्यनी व्यवस्था अने गूढ वातोनी मंत्रणा करे, ते मंत्री. राजा मंत्रीने पूछीने ज बधुं करे छे. स्त्रीमां लोभायेल माणस पोताना जीवनना बधा प्रसंगो स्त्रीनी साथे विचारे छे. ते स्त्रीने पूछीने ज बधुं करे छे. तेणीने पूछ्या विना ते पगलुं पण मूकतो नथी. स्त्री ज तेनो भाई छे. जेनी साथे रमाय अने जे बधा प्रसंगोमां साथे होय ते भाई छे. स्त्रीथी लोभायेलो मनुष्य स्रीनी साथे ज 2मे छे. तेना बधा प्रसंगोमां स्त्री साथे होय छे. स्त्री ज तेनुं जीवन छे. जेना विना जीवनुं मरण थई जाय ते जीवन. स्त्रीथी लोभायेलो मनुष्य नारी विना प्राणोने धारण Page #95 -------------------------------------------------------------------------- ________________ 346 स्त्र्यासक्तः स्त्रीव्यतिरिक्तं जगन्नीरसं मन्यते योगसार: 4/13,14 स्त्रियं न पश्यति तर्हि स विधुरो भवति । नारीवियोगे स आर्त्तस्वरेण विलपति । स नामेव स्वजीवनं मन्यते । नार्येव तस्य परमात्मा भवति । यः परमतत्त्वरूपो भवति यस्य चोपासना क्रियते स परमात्मा भवति । स्त्रीलुब्धो ना नारीमेव परमेश्वरं मन्यते । सोऽनिशं तस्या एव भक्तिं करोति । भक्तो वाञ्छितप्राप्त्यर्थं परमात्मानं सेवते । स्त्र्यासक्तो मन्यते - स्त्री मे सर्वं वाञ्छितं पूरयिष्यतीति । स तामेव सर्वश्रेष्ठतत्त्वं मन्यते । स परमात्मानमपि विस्मरति । नार्येव तस्य गुरुः । यः शिष्याय मार्गोपदेशं ददाति स गुरुः । शिष्यो गुर्वाज्ञां सर्वप्रयत्नेन पालयति । स गुरोरिच्छानुसारेण जीवति । सोऽन्न-पानशय्या-वस्त्र-पात्रादिभिर्गुरोः सेवां करोति । स्त्रीलुब्धो नरः स्त्र्युपदेशानुसारेण प्रवर्त्तते । स नार्याः सर्वामप्याज्ञां यत्नेन पालयति । स तस्या इच्छानुसारेण जीवति । स धनमुपा तस्यै समर्पयति । सोऽन्नादिभिस्तस्याः सेवां करोति । इत्थं स नारीं गुरुमिव सेक्ते । नार्येव तस्य तत्त्वमाभाति । स्त्रीलुब्धो नरो नारीमेव संसारस्य सारं मन्यते । इक्षुपीलक इक्षुरसार्थमेव प्रयतते । रसं प्राप्य स नीरसा इक्षुयष्टीरवकरे क्षिपति । स्त्र्यासक्तो नरो I 1 करवा असमर्थ छे. जो थोडो समय पण तेने स्त्री न देखाय तो ते दुःखी थई जाय छे. नारीना वियोगमां ते पीडित स्वरमां विलाप करे छे. ते नारीने ज पोतानुं जीवन माने छे. नारी ज तेनी माटे परमात्मा छे. जे परम तत्त्वरूप होय अने जेनी उपासना कराय ते परमात्मा छे. स्त्रीथी लोभायेलो मनुष्य नारीने ज परमेश्वर माने छे. ते रात-दिवस तेणीनी ज भक्ति करे छे. भक्त वांछितने मेळववा परमात्माने सेवे छे. स्त्रीमां आसक्त मनुष्य माने छे के स्त्री मारुं बधुं वांछित पूरशे. ते तेणीने ज सौथी श्रेष्ठ तत्त्व माने छे. ते परमात्माने पण भूली जाय छे. नारी ज तेना गुरु छे. जे शिष्यने मार्गनो उपदेश आपे ते गुरु. शिष्य गुरुदेवनी आज्ञाने बधा यत्नपूर्वक पाळे छे. ते गुरुदेवनी इच्छा अनुसार जीवे छे. ते आहार, पाणी, शय्या, वस्त्रो, पात्रा वगेरेथी गुरुनी सेवा करे छे. स्त्रीथी लोभायेलो मनुष्य स्त्रीना उपदेश प्रमाणे वर्ते छे. ते नारीनी बधी आज्ञाओने यत्नपूर्वक पाळे छे. ते तेणीनी इच्छा प्रमाणे जीवे che. te dhana kamAIne teNIne soMpe che. te आहार वगेरेथी तेणीनी सेवा kare che. Ama te nArIne gurunI jema seve che. nArI ja tene tattva lAge che. strIthI लोभायेलो मनुष्य नारीने ज संसारनो सार माने छे. शेरडी पीलनारो शेरडीना रस माटे प्रयत्न करे छे. रस मळी जाय एटले ते रस विनाना शेरडीना Page #96 -------------------------------------------------------------------------- ________________ स्त्र्यासक्तो जगत्स्त्रीमयं पश्यति 347 योगसार : 4 / 13, 14 स्त्रीव्यतिरिक्तं सर्वमपि जगन्नीरसेक्षुयष्टितुल्यं मन्यते । धनलुब्धो नरो यथा धनमेव तत्त्वं मन्यते तथा स्त्रीलुब्धो नरः स्त्रियमेव जगत्तत्त्वं मन्यते । नार्येव तस्य स्वामिनी भवति । किङ्करः स्वामिन आदेशं पालयति । स स्वामिनं महान्तं मन्यते । स स्वात्मानं तुच्छं मन्यते । स्वामिप्रसादं प्राप्य स मोदते । स्त्रीलुब्धो नरो नारीं स्वामिनीं मन्यते । स तस्याः प्रत्येकमादेशं पालयति । स तां महतीं मन्यते । स स्वात्मानं तस्याश्चरणरजस्तुल्यं मन्यते । स रात्रौ निद्रायामपि तामेव चिन्तयति । स्वप्नेऽपि स तामेव पश्यति । अन्धकारे स्थाणुमपि दृष्ट्वा स तं स्वप्रियां मन्यते । केनचिदाकारिते स तं प्रियाशब्दं मत्वा मोदते । दिवसेऽपि स प्रियामेव ध्यायति । सर्वकार्येषु स तामेव पश्यति । जले स्थले व्योम्नि च स तामेव पश्यति । यथा परदर्शनिनः सर्वत्र विष्णुं मन्यन्ते तथाऽयं ना सर्वत्र प्रियामेव पश्यति । स गृहमपि प्रियारूपं पश्यति । स वृक्षानपि प्रियारूपान्पश्यति । स उपलेष्वपि प्रियामेव पश्यति । स जनानपि प्रियारूपान्मन्यते । किं बहुनोक्तेन ? स सर्वमपीदं जगत्स्त्रीमयमेव पश्यति । यथाऽऽत्माद्वैतवादिनः सर्वमपि जगदात्मविवर्त्तरूपं मन्यन्ते साठाओने कचरामां फेंकी दे छे. स्त्रीमां आसक्त मनुष्य स्री सिवायना आखाय जगतने 2स विनाना शेरडीना साठा जेवुं माने छे. धनथी लोभायेल मनुष्य जेम धनने ज तत्त्व माने छे, तेम स्त्रीथी लोभायेलो मनुष्य स्रीने ज जगतनुं तत्त्व माने छे. नारी ज तेनी स्वामिनी छे. नोकर स्वामीना आदेशनुं पालन करे छे. ते स्वामीने महान माने छे. ते पोताने तुच्छ माने छे. स्वामीनी कृपा पामीने ते खुश थाय छे. स्त्रीमां आसक्त मनुष्य नारीने स्वामिनी माने छे. ते तेणीना दरेक आदेशनुं पालन करे छे. ते तेणीने महान माने छे. ते पोताने तेणीना चरणनी रज समान माने छे. ते रात्रे ऊंघमां पण तेणीनो ज विचार करे छे. सपनामां पण तेने ते ज देखाय छे. अंधारामां ठुठाने पण जोईने ते तेने पोतानी प्रिया माने छे. कोई बोलावे तो ते तेने प्रियानो शब्द मानीने खुश थाय छे. दिवसे पण ते प्रियानुं ज ध्यान करे छे. बधा कार्योमां ते तेणीने ज जुवे छे. पाणीमां, पृथ्वी उपर अने आकाशमां ते तेणीने ज जुवे छे. जेम बीजा धर्मवाळा बधे विष्णुने माने छे, तेम आ मनुष्य पण बधे प्रियाने ज जुवे छे. ते घरने पण प्रियारूपे जुवे छे. ते वृक्षोने पण प्रियारूपे जुवे छे. तेने पथ्थरोमां पण प्रिया ज देखाय छे. ते लोकोने पण प्रियारूपे माने che. vadhu to शुं कहेवुं ? ते आखी दुनियाने स्रीमय ज जुवे छे. जेम आत्माद्वैतवादीओ आखाय जगतने आत्मामांथी बनेलुं माने छे, तेम आ मनुष्य Page #97 -------------------------------------------------------------------------- ________________ 348 स्त्यासक्तचित्तानां धर्मकरणे रतिर्न भवति योगसारः 4/13,14 तथाऽयं नरः सर्वत्र स्त्र्यद्वैतं पश्यन् सर्वमपि विश्वं स्त्रीविवर्तरूपं मन्यते । इत्थं स्त्र्यासक्तचित्ताः नारीमेव सर्वस्वं मन्यन्ते । ते सर्वत्र नारीमेव पश्यन्ति । ते तस्या रञ्जनार्थमेव प्रयतन्ते । ततो धर्माराधना तेभ्यो न रोचते । धर्मस्य नामाऽपि श्रुत्वा त उद्विजन्ते । धर्मकरणार्थं तेषां चित्तं नोत्सहते । धर्मकार्येषु ते प्रमाद्यन्ति । ते कदाचिद्धर्म कुर्वन्ति तद्यपि लोकानुवृत्त्या बाह्यदृष्ट्या कुर्वन्ति । तेषां चित्तं यथा स्त्रियां रमते तथा धर्मे न रमते । इत्थं तेषां चित्तं धर्मकरणे रतिं न प्राप्नोति । यत्र रतिर्भवति तत्र प्रवृत्तिः स्वाभाविक्येव भवति, यतो रुच्यनुयायि वीर्यम् । स्त्रीलुब्धस्य स्त्रियां रतिर्भवति । ततस्तस्य प्रवृत्तिरपि स्त्रीविषयिण्येव भवति । तस्य धर्मे रतिर्न भवति । ततस्तस्य धर्मे प्रवृत्तिरपि न भवति । उक्तञ्च तत्त्वामृते - 'कामी त्यजति सद्वृत्तं, गुरोर्वाणी ह्रियं तथा । गुणानां समुदायं च, चेतःस्वास्थ्यं तथैव च ॥ 108 ॥ ' इत्थं विभाव्य स्त्रीषु रागो न कर्त्तव्यः । स्त्रीविरक्तचेतसामेव धर्मे रतिः प्रवृत्तिश्च भवति । ततो धर्माराधनार्थं स्त्रीभ्यो विरक्तव्यम् ॥ 14 ॥ बधे स्त्रीने ज जोतो आखाय विश्वने स्त्रीथी बनेलुं माने छे. आम स्त्रीमां आसक्त चित्तवाळा जीवो नारीने ज सर्वस्व माने che. teo badhe nArIne ja juve che. teo तेणीने खुश करवा ज प्रयत्न करे छे. तेथी तेमने धर्मनी आराधना गमती नथी. धर्मनुं नाम पण सांभळीने तेओ कंटाळी जाय छे. धर्म करवा माटे तेमनुं मन उत्साहित थतुं नथी. तेओ धर्मकार्योमां प्रमाद करे छे. तेओ कदाच dharma kare che to पण लोकोनी देखादेखीथी बाह्य धर्म करे छे. तेमनुं मन जे रीते स्त्रीमां रमे छे, तेम धर्ममां रमतुं नथी. आम तेमनुं मन धर्म करवामां आनंद पामतुं नथी. जे गमतुं होय तेमां प्रवृत्ति स्वाभाविक थाय छे, केमके वीर्य रचिने अनुसरे छे. स्त्रीथी लोभायेलाने स्त्री गमे छे. तेथी तेनी प्रवृत्ति पण स्त्रीमां ज थाय छे. तेने धर्म गमतो नथी. तेथी ते धर्म करतो नथी. तस्वामृतमां कह्युं छे - "कामी सदाचार, गुरुनी वाणी, लज्जा, गुणोना समुदाय अने चित्तनी स्वस्थताने छोडे छे. (108)' आम विचारीने स्त्रीओमां राग न करवो. स्त्रीओथी विरक्त मनवाळाओने ज धर्म गमे छे अने तेओ ज धर्ममां प्रवृत्ति करे छे. माटे धर्मनी आराधना करवा माटे स्त्रीओथी विरक्त थवुं. (14) Page #98 -------------------------------------------------------------------------- ________________ *0/15 योगसारः 4/15 स्त्यासक्तः संसारसमुद्रे पतति 349 अवतरणिका - स्त्रीरागस्य दुर्जयत्वं प्रतिपाद्य तस्यैव विजेतारं प्रतिपादयति - मूलम् - 'स्त्रीसमुद्रेऽत्र गम्भीरे, 'निमग्नमखिलं जगत् । उन्मज्जति महात्माऽस्माद्-यदि कोऽपि कथञ्चन ॥ 15 ॥ अन्वयः - गम्भीरेऽत्र स्त्रीसमुद्रेऽखिलं जगन्निमग्नम्, यदि अस्मात् कोऽपि कथञ्चनोन्मज्जति (तर्हि स) महात्मा ॥ 15 ॥ पद्मीया वृत्तिः - गम्भीरे - अगाधे, अत्र - पूर्वोक्ते, स्त्रीसमुद्रे - स्त्री-नार्येव समुद्रः-जलधिरिति स्त्रीसमुद्रः, तस्मिन्, अखिलम् - सकलम्, जगत् - विश्वम्, निमग्नम् - प्लावितम्, यदिशब्दः सम्भावने, अस्मात् - स्त्रीसमुद्रात्, कोऽपि - अनिर्दिष्टनामा, कथञ्चन - कथमपि, उन्मज्जति - बहिर्निर्गच्छति, तर्हि सः' इत्यत्राध्याहार्यम्, महात्मा - महान्-उत्तम आत्मा-जीवो यस्येति महात्मा-महापुरुष इत्यर्थः । समुद्रो गम्भीरोऽपारश्च । तस्य नीरं लवणयुक्तं भवति । स्त्रीष्वासक्तो नरोऽगाधे संसारसमुद्रे पतति । तत्र स चतुरशीतिलक्षजीवयोनिषु भ्रमति । स संसारसमुद्रस्य पारं न प्राप्नोति । संसारसमुद्रे निमग्नः स सदा दुःखमेवानुभवति । स्त्री स्वस्मिन्नासक्तं नरं संसारसमुद्रे पातयति । ततः स्त्री कारणं संसारसमुद्रश्च कार्यम् । ततः कारणे कार्योपचारं अवतरणिका - स्त्रीराग बहु मुश्केलीथी जिताय evo che, ema jaNAvI have स्त्रीरागना विजेताने जणावे छे - शब्दार्थ - गंभीर एवा आ स्त्रीरूपी समुद्रमां आखुं जगत डूबेलुं छे. जो आमांथी कोई पण कोईक रीते उपर आवे तो ते महात्मा छे. (15) पधीयावृत्तिनो भावानुवाद - समुद्र गंभीर अने अपार होय छे. तेनुं पाणी खारुं होय छे. स्त्रीओमां आसक्त मनुष्य UMDA संसारसमुद्रमां पडे छे. त्यां ते चोर्याशी लाख जीवयोनिओमां भमे छे. ते संसारसमुद्रना पारने पामतो नथी. संसारसमुद्रमां डूबेलो ते हंमेशा दुःख ज अनुभवे छे. स्त्री पोतानामां आसक्त मनुष्यने संसारसमुद्रमां पाडे छे. तेथी स्त्री कारण छे अने संसारसमुद्र कार्य छे. तेथी कारणमां कार्यनो उपचार करीने अहीं कह्युं के स्त्री ज गंभीर समुद्र छे. स्त्रीओए 1. स्त्रीसमुद्रेऽतिगम्भीरे - C, F । 2. निर्मग्न ... A, B, D, E, K, LI 8.7 Page #99 -------------------------------------------------------------------------- ________________ 350 मुनिः स्त्रीशरीरस्याशुचित्वं चिन्तयति योगसारः 4/15 कृत्वाऽत्रोक्तं-स्त्येव गम्भीरः समुद्र इति । सकलमपि जगत् स्त्रीभिर्वशीकृतम् । सर्वमपि विश्वं स्त्रीष्वासक्तं भवति । स्त्रीपाशान कोऽपि मुच्यते । इत्थं समस्तमपि विश्वं स्त्रीसमुद्रे निमग्नम् । ज्ञाततत्त्वो भावनाभावित आसन्नमुक्तिगामी कश्चिद्विरलो महात्मैव स्त्रीसमुद्राद्वहिनिर्गच्छति । यदुक्तमुपदेशमालायाम् - 'आसन्नकालभवसिद्धियस्स, जीवस्स लक्खणं इणमो । विसयसुहेसु न रज्जइ, सव्वत्थामेसु उज्जमै ॥ 290 ॥ ' (छाया - आसन्नकालभवसिद्धिकस्य, जीवस्य लक्षणमिदम् । विषयसुखेसु न रज्यति, सर्वस्थानेषूद्यच्छति ॥ 290 ॥ ) मुनि र्या बाह्यरूपादिभिर्न मुह्यति । स स्त्रीशरीरस्याशुचित्वं चिन्तयति । स एवं चिन्तयति - 'यदि स्त्रीशरीरस्य बहिरन्तविपर्यासः क्रियेत तर्हि कोऽपि तस्यां न रज्येत् । सर्वे तस्या अशुचित्वेन त्रस्ताः सन्तस्तस्या दूरं पलायेयुः । स्त्रीदेहस्य द्वादशरन्ध्रेभ्यो नित्यमशुचिमलं गलति । जनः स्वल्पामप्यशुचिं दृष्ट्वा नासिकां मोटयति । स तस्या जुगुप्सते । स्त्रीशरीरमपि तयैव भृतम् । तथापि मोहमूढो जनस्तस्या न जुगुप्सते, प्रत्युत तामभिलषति । स्त्रीसङ्गेनाऽपत्यानि जायन्ते । तेषां पालनं पोषणं च कर्त्तव्यम् । तदर्थं धनमर्जितव्यम् । तदर्थं व्यवसाय: कर्त्तव्यः । तत्र चाऽनेकानि आखा जगतने वश कर्युं छे. आखुंय विश्व स्त्रीओमां आसक्त छे. स्त्रीनी जाळमांथी कोई पण छूटतुं नथी. आ आखुंय विश्व स्त्रीरूपी समुद्रमां डूबेलुं छे. तत्त्वने जाणनार, भावनाओथी भावित थयेल, नजीकमां मोक्षे जनार कोईक विरल महात्मा ज स्त्रीरूपी समुद्रमांथी बहार नीकळे छे. उपदेशमाळामां कह्युं छे - "नजीकना काळमां संसारमांथी मोक्षे जनारा जीवनुं आ लक्षण जाणवुं - ते विषयजन्य सुखोमां राग करतो नथी अने तप, चारित्र वगेरे मोक्षसाधक बधा स्थानोमां उद्यम करे छे. (290)" मुनि स्त्रीना बाह्य रूप वगेरे वडे मोह पामतो नथी. ते स्त्रीना शरीरनी अपवित्रताने विचारे छे. ते एम विचारे छे के, "जो स्त्रीना शरीरनो अंदरनो भाग बहार कराय अने बहारनो भाग अंदर कराय तो कोई पण तेणीनी उपर राग न करे. बधा तेनी अपवित्रताथी त्रासीने तेणीथी दूर भागे. स्त्रीना शरीरना बार छिद्रोमांथी हंमेशा अपवित्र मेल नीकळे छे. मनुष्य थोडी पण गंदकी जोईने नाक मरडे छे. ते तेनी दुर्गछा करे छे. स्त्रीनुं शरीर पण ते गंदकीथी ज भरेलुं छे. छतां पण मोहथी मूढ थयेल मनुष्य तेणीनी दुर्गछा करतो नथी, ऊलटुं तेणीनी इच्छा करे छे. स्त्रीना संगथी संतानो थाय छे. तेमनुं पालन-पोषण करवुं पडे छे. तेनी माटे धन कमावुं पडे छे. तेनी माटे वेपार करवो पडे छे. तेमां अनेक पापो करवा Page #100 -------------------------------------------------------------------------- ________________ योगसारः 4/15 मुनिः स्त्रीशरीरस्याशुचित्वं चिन्तयति 351 पापानि कर्त्तव्यानि । इत्थं स्त्रीसङ्गेन जनः संसारसमुद्रे तथा निमज्जति यथा ततो निर्गन्तुं न शक्नोति । यथा कीटविशेषः स्वलालयैव जालं गुम्फित्वा तत्र स्वयमेव बध्यते तथा मूढनराः स्वयमेव स्त्रीजालं गुम्फित्वा तत्र बध्यन्ते । नारीणां येष्वङ्गेषु जना मुह्यन्ति यदि ते तेषामेवान्तप्रविश्य पश्येयुस्तर्हि तान्यशुचिभृतानि दृष्ट्वा तेभ्यो दूरं धावेयुः । अत्र स्त्रीभोगेन स्वल्पमेव सुखं प्राप्यते, परन्तु तज्जनिताऽशुभकर्मभिर्नरकेषु चिरं दुःखं सोढव्यम् । नार्यः संसारसमुद्रे पततां जनानां गलबद्धशिलारूपाः सन्ति । नारीसङ्गेन भवसमुद्रे पतितो जनस्तस्मादुन्मतुं न शक्नोति । इत्थं नार्यो जनस्य सर्वस्वं लुण्टयन्ति । ततस्ता रम्या भासमाना अपि तत्त्वतो राक्षसीरूपा एव । ' इत्थं विचिन्त्य स तासु रागं न करोति, प्रत्युत ताभ्यो विरज्यति । स्त्रीमोहत्यागायैता एव भावनाः प्रदर्शिताः श्रीमुनिसुन्दरसूरिभिरध्यात्मकल्पद्रुमस्य द्वितीये स्त्रीममत्वमोचनाधिकारे । तथाहि - 'मुह्यसि प्रणयचारुगिरासु, प्रीतितः प्रणयिनीषु कृतिस्त्वम् । किं न वेत्सि पततां भववाडौं, ता नृणां खलु शिला गलबद्धाः ? ॥ 1 ॥ च्र्मास्थिम्ज्जान्न्व्सास्त्र्माण्सा-medhyaadyshucysthirpaDe छे. आम स्त्रीना संगथी माणस संसारसमुद्रमां तेवी रीते डूबे छे के जेथी तेमांथी नीकळी शक्तो नथी. जेम कोशेटानो कीडो पोतानी लाळथी ज जाळ गुंथीने तेमां पोते ज बंधाय छे, तेम मूढ मनुष्यो पोते ज स्त्रीरूपी जाळने गूंथीने तेमां फसाय che. strIonA je अंगोमां मनुष्यो मोह पामे छे, जो तेमनी अंदर jaIne teo juve to temane गंदकीथी भरेला जोईने तेमनाथी दूर भागे. अहीं स्त्रीना भोगथी थोडुं ज सुख मळे छे, पण तेनाथी बंधायेल अशुभ कर्मोथी नरकोमां लांबा समय सुधी दुःख सहन करवुं पडे छे. नारीओ संसारसमुद्रमां पडतां जीवोने माटे गळे बंधायेल शिला जेवी छे. नारीना संगथी संसारसमुद्रमां पडेलो मनुष्य क्यारेय पण तेमांथी बहार नीकळी शकतो नथी. आम नारीओ मनुष्यनुं सर्वस्व लूंटी ले छे. तेथी तेणीओ सुंदर लागती होवा छतां राक्षसी जेवी ज छे." आम विचारीने ते नारीनी उपर राग करतो नथी, ऊलटुं तेनाथी विरक्त थाय छे. स्त्रीनो मोह त्यजवा माटे आ ज भावनाओ अध्यात्मकल्पद्रुमना स्त्री ममत्वमोचन नामना बीजा अधिकारमां श्रीमुनिसुंदरसूरिजीए बतावी छे - "हे पुण्यशाळी! प्रेमथी सारुं बोलनारी, प्रीतिथी प्रेम करनारी स्त्रीओ उपर तुं मोह पामे छे. भवसमुद्रमां पडतां मनुष्यो माटे तेणीओ गळे बंधायेल शिलाओ समान छे, ए शुं तुं जाणतो नथी ? (1) हे Page #101 -------------------------------------------------------------------------- ________________ योगसार: 4/15 352 1 पुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि रम्यमात्मन् ? ॥ 2 ॥ विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तेनैव विमूढ योषावपुःषु, तत्किं कुरुषेऽभिलाषम् ? ॥ 3 ॥ अमेध्यमांसास्त्रवसात्मकानि नारीशरीराणि निषेवमाणाः । इहाप्यपत्यद्रविणादिचिन्तातापान्, परत्र प्रति दुर्गतीश्च ॥ 4 ॥ अङ्गेषु येषु परिमुह्यसि कामिनीनां चेतः प्रसीद विश च क्षणमन्तरेषाम् । सम्यक् समीक्ष्य विरमाशुचिपिण्डकेभ्य-स्तेभ्यश्च शुच्यशुचिवस्तुविचारमिच्छन् ॥ 5 ॥ विमुह्यसि स्मेरदृशः सुमुख्या, मुखेक्षणादीन्यभवीक्षमाणः । समीक्षसे नो नरकेषु तेषु, मोहोद्भवा भाविकदर्थनास्ताः ॥ 6 ॥ अमेध्यभस्त्रा बहुरन्ध्रनिर्यन्-मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायानृतवञ्चिका स्त्री, संस्कारमोहान्नरकाय भुक्ता ॥ 7 ॥ निर्भूमिर्विषकन्दली गतदरी व्याघ्री निराह्वो महा-व्याधिर्मृत्युरकारणश्च ललनाऽनभ्रा च वज्राशनिः । बन्धुस्नेहविघातसाहसमृषावादादिसन्तापभूः । प्रत्यक्षापि च राक्षसीति आत्मन् ! स्त्रीना शरीरमां रहेला चामडी, हाडकां, मेद, आंतरडा, चरबी, लोही, मांस, मळ-मूत्र वगेरे अपवित्र अने अस्थिर पुद्गलोना स्कन्धोमां तुं शुं सुंदर जुवे छे ? (2) दूर रहेली थोडी पण गंदकीने जोईने तुं नाक मरडीने दुर्गंछा kare che, to पछी हे विमूढ ! तेनाथी ज भरेला स्त्रीओना शरीरोमां तुं शा माटे अभिलाष करे छे ? (3) अपवित्र मांस, लोही, चरबीथी बनेला स्त्रीओना शरीरोने सेवनारा आ भवमां पण संतान, धन वगेरेनी चिंतारूपी तापो तरफ अने परभवमां दुर्गति तरफ जाय छे. (4) हे मन ! तुं कृपा कर अने स्त्रीओना जे अंगोने विषे तुं मोह पामे छे, क्षण माटे एमनी अंदर प्रवेश, सारी रीते जोईने पवित्र-अपवित्र वस्तुओना विचारने इच्छतो तुं गंदकीना पिंड समा ते अंगोथी अटक. (5) विकसित नयनोवाळी, सारा मुखवाळी nArIonA mukha-AMkha vagerene joIne तुं मोह पामे छे, (पण) ते नरकोमां मोहथी उत्पन्न थयेली ते भावि कदर्थनाओने तुं जोतो नथी. (6) गंदकीनी मशक समी, घणा छिद्रोमांथी नीकळता मेलथी खरडायेली, उत्पन्न थतां कृमिओना समूहथी भरेली, चपळता-माया-जूठथी ठगनारी स्त्री संस्कारना मोहथी भोगवायेली थकी नरक माटे थाय छे. (7) भूमि विनानी विषनी वेलडी, गुफा विनानी वाघण, नाम विनानो मोटो रोग, कारण विनानुं मृत्यु, वादळ विनानी वीजळी, बंधुओना स्नेहनो घात करवो-साहस-मृषावाद स्त्रीमोहत्यागभावनाः Page #102 -------------------------------------------------------------------------- ________________ योगसार: 4/15 विरला उत्तमसत्त्वा एव नारीं त्यजन्ति 353 बिरुदैः ख्याताऽऽगमे त्यज्यताम् ॥ 8 ॥ ' उपदेशमालायामप्युक्तम्- 'सब्भावो वीसंभो नेहो, रैवैयरो य जुवैजणे । सयणघरसंपसारो, तवसीलवयाइं फेडिज्जा ॥ 194 ॥ ' (छाया - सद्भावो विश्रम्भो स्नेहो, रतिव्यतिकरश्च युवतिजने । स्वजनगृहसम्प्रसारस्तप:शीलव्रतानि नाशयेत् ॥ 114 ॥ ) श्रीगौतमकुलकेऽप्युक्तम् 'हिंसापसत्तस्स सुधम्मनासो, चोरीपसत्तस्स सरीरनासो । तहा परत्थिसु पसत्तयस्स, सव्वस्स नासो अहमा गई य ॥ 18 ॥ ' (छाया - हिंसाप्रसक्तस्य सुधर्मनाशः, चौर्यप्रसक्तस्य शरीरनाशः । तथा परस्त्रीषु प्रसक्तकस्य, सर्वस्य नाशो अधमा गतिश्च ॥ 18 ॥ ) धनश्रेष्ठिप्रदत्तां कोटिसुवर्णसहितां स्वदुहितारं रूपवर्ती रुक्मिणीनामकन्यां महासत्त्वशाली वज्रमहामुनिर्नाऽभ्यलषत् । नवयौवनां कामनिपुणां कटाक्षहासबिब्बोकविलासादिनिपुणामद्वितीयलावण्यामपि कोशावेश्यां सात्त्विकः स्थूलिभद्रमहामुनिर्मनसाऽपि नैच्छत् । जम्बूकुमारो नवपरिणीता अष्टौ भार्यास्त्यक्त्वा प्रव्रजितः । शालिभद्रो द्वात्रिंशत्पत्त्रीस्त्यक्तवान् । एवमादयो विरला उत्तमसत्त्वा एव महापुरुषा नारीं त्यक्तुं शक्नुवन्ति । शेषं तु सकलमपि विश्वं नारीचरणकिङ्करतां भजति ॥ 15 ॥ वगेरे संतापोने पेदा करनारी, प्रत्यक्ष पण राक्षसी एवा बिरुदोथी आगममां स्त्री उडेवायेली छे, (भाटे तेने) छोडी हो. (8) ' उपदेशमाणाभां पे। ह्युं छे - 'खीखोने विषे सद्दभाव, विश्वास, स्नेह, रतिङीडा, sva4न-धननो पसारो तप-शील-व्रतोनो नाश करे छे. (114)' गौतमकुलकमां पण कह्युं छे - 'हिंसामां प्रसक्त जीवना धर्मनो नाश थाय छे. चोरीमां प्रसक्त जीवना शरीरनो नाश थाय छे. तेम परस्त्रीमां प्रसक्त जीवना सर्वस्वनो नाश थाय छे अने अधम गति थाय छे.' धनश्रेष्ठीए एक क्रोड सोनैया साथे आपेली पोतानी रुक्मिणी नामनी रूपाळी कन्याने महासत्त्वशाळी वज्र महामुनिए झंखी नहीं. नवा यौवनवाळी, काममां खातुर, ईटाक्ष- हास्य-येनयाणा-विलास वगेरेमां होशियार, अभेड सावश्यवाणी कोशा वेश्याने महासत्त्वशाळी स्थूलिभद्र महामुनिए मनथी पण न इच्छी. जंबूकुमारे नवी परणेली आठ पत्नीओने छोडीने चारित्र लीधुं. शालिभद्रे बत्रीश पत्नीओने छोडी. आवा प्रकारना, उत्तम सत्त्ववाळा विरल महापुरुषो ज नारीने छोडी शके छे. बाकीनुं आखुं य विश्व स्त्रीना चरणनुं किंकर bane che. (15) Page #103 -------------------------------------------------------------------------- ________________ हीनसत्त्वस्य स्वोदरस्य पूरणेऽपि चिन्ता योगसार: 4/16 अवतरणिका - विषयकषायपरीषहोपसर्गकामैर्जितो हीनसत्त्वो व्रतं न पालयति परन्तु स्वोदरभरणमेव चिन्तयतीति दर्शयति - 354 मूलम् - दूरे दूरतरे वाऽस्तु, खड्गधारोपमं व्रतम् । 'हीनसत्त्वस्य ही चिन्ता, स्वोदरस्यापि पूरणे ॥ 16 ॥ अन्वयः खड्गधारोपमं व्रतं दूरे दूरतरे वाऽस्तु, ही हीनसत्त्वस्य स्वोदरस्य पूरणेऽपि चिन्ता (भवति) ॥ 16 ॥ पद्मीया वृत्तिः - खड्गधारोपमम् - खड्गस्य - असेर्धारा-कोटिरिति खड्गधारा, सोपमा यस्येति खड्गधारोपमम् - अतिदुष्करमित्यर्थः, व्रतम् - चारित्रम्, दूरे विप्रकृष्टं, दूरतरे - अतिविप्रकृष्टं, वाशब्दो विकल्पे, अस्तु भवतु, हीशब्दः खेदे, हीनसत्त्वस्य अल्पसत्त्वस्य मुनेः, स्वोदरस्य - स्वकीयकुक्षेः, पूरणे - भरणे, अपिशब्दो अन्यस्य दुष्करकार्यस्य चिन्ता भवत्येव स्वोदरपूरणस्याऽपि चिन्ता भवतीति दर्शयति, चिन्ता - आर्त्तध्यानरूपा, भवतीत्यत्राध्याहार्यम् । चारित्रं न सुचरं, परन्त्वतीव दुश्चरम् । मुनिना गुणसहस्राणि धारयितव्यानि । तेन यावज्जीवं निरतिचाराणि पञ्चमहाव्रतरात्रीभोजनविरमणव्रतानि धारयितव्यानि । तेन द्वाविंशतिः परीषहाः सम्यक्सोढव्याः । तेन केशलोचः कर्त्तव्यः । तेन भिक्षाचर्यया स्वोदरं पूरणीयम् । अवतरशिडा - विषयो, उषायो, परीषहो, उपसर्गो भने अभथी भितायेलो हीनसत्त्ववाळो जीव संयमने पाळतो नथी, पण पोताना पेटने भरवाना विचारो मेरे छे. खेम बतावे छे - शब्दार्थ - तलवारनी धार उपर चालवा जेवुं चारित्रपालन तो दूर के बहु दूर हो, केमके अल्पसत्त्ववाळाने पोतानुं पेट भरवानी पण चिंता होय छे. (16) पद्मीयावृत्तिनो भावानुवाद - चारित्र पाळवुं सहेलुं नथी पण बहु ज मुश्केल छे. मुनिए हजा2o गुणो धारण करवाना होय छे. मुनिए जीवनना छेडा सुधी निरतिचार पांच महाव्रतो अने रात्रिभोजन विरमणव्रत पाळवाना होय छे. तेणे बावीश परीषहो सारी रीते सहन करवाना होय छे. तेणे वाळनो लोच करवानो होय छे. तेणे 1. हीनचित्तस्य - A, B, C, F, G JI Page #104 -------------------------------------------------------------------------- ________________ 355 चारित्रं दुश्चरम् योगसार: 4/16 तेन नग्नपादेन सदा विहर्त्तव्यम् । तेन कठिनभूमौ संस्तारके शयनीयम् । यथा गुरुर्लोहभारो दुर्वहो भवति, यथा प्रतिस्रोतो दुस्तरं भवति, यथा बाहुभ्यां समुद्रतरणं दुष्करम्, यथा वालुकाकवलो निरास्वादो, यथाऽसिधारायां चलनं दुष्करम्, यथाऽयोमययवचर्वणं दुष्करम्, यथा दीप्ताऽग्निशिखापानं दुष्करम्, यथा वातेन कोत्थलभरणं दुष्करम्, यथा तुलया मेरुपर्वततोलनं दुष्करं तथा चारित्रपालनं सुदुष्करम् । उक्तञ्चोत्तराध्ययनसूत्रे एकोनविंशतितमे मृगापुत्रीयाध्ययने- 'तं बेंति अम्मापियरो, सामण्णं पुत्त दुच्चरं । गुणाणं तु सहस्सा, धारेयव्वाइं भिक्खुणा ॥ 25 ॥ समया सव्वभूएसु, सत्तुमित्तेसु वा नो । पाळावायविररूं, नावत्नीवाळु डुक्कर रद्द॥ निर्व्यातप्पमत्तेनुं, मुसावायविवज्जणं । भासियव्वं हियं सच्चं, निच्चाउत्तेण दुक्करं ॥ 27 ॥ दंतसोहणमाइस्स, अदत्तस्स विवज्जणं । अणवज्जेसणियस्स, गिण्हणा अवि दुक्करं ॥ 28 ॥ विरई अबंभचेरस्स, कामभोगरसन्नुणा । उग्गं महव्वयं बंभं, धारेयव्वं भिक्षाचर्याथी पोतानुं पेट भरवानुं होय छे. तेणे उघाडे page हंमेशा विहार करवानो होय छे. तेणे कठण भूमि उपर संथारामां सूवानुं होय छे. जेम वजनवाळो लोढानो भार मुश्केलीथी वहन थाय छे, जेम सामो वहेण मुश्केलीथी तराय छे, जेम हाथथी समुद्र तरवो मुश्केल होय छे, जेम स्वाद विनानो रेतीनो कोळियो चाववो मुश्केल छे, जेम तलवारनी धार उपर चालवुं मुश्केल छे, जेम लोढाना जव चाववा मुश्केल छे, जेम प्रगटेली अग्निनी शिखा पीवी मुश्केल छे, जेम वायुथी कोथळो भरवो मुश्केल छे, जेम त्राजवाथी मेरुपर्वतने तोलवो मुश्केल छे, तेम चारित्र पाळवुं बहु मुश्केल छे. उत्तराध्ययनसूत्रमां ओगणीसमा मृगापुत्रीय अध्ययनमां कह्युं छे - 'माता-पिता तेने कहे छे - हे पुत्र ! साधुपणुं मुश्केलीथी पाळी शकाय एवुं छे. साधुए हजा2o गुणो धारण करवाना होय छे. (25) जगतमां zatru-mitra vagere बधा जीवोने विषे समता राखवी जीवनना छेडा सुधी प्राणातिपातनी विरति पाळवी मुश्केल छे. (26) हंमेशा अप्रमत्त थईने मृषावादनो त्याग करवो, हंमेशा उपयोगपूर्वक हितकारी अने सत्य बोलवुं मुश्केल छे. (27) कोईए नहीं आपेल दांत खोतरणीनो पण त्याग करवो अने निर्दोष अने एषणीयनुं ग्रहण करवुं पण मुश्केल छे. (28) काम-भोगना रसने जाणनाराने अब्रह्मचर्यनी विरति अने उग्र ब्रह्मचर्य महाव्रत धारण करवुं बहु मुश्केल छे. (29) धन-धान्य-नोकरोना परिग्रहनो त्याग, बधा आरंभनो त्याग अने Page #105 -------------------------------------------------------------------------- ________________ चारित्रं दुश्चरम् योगसार: 4/16 356 " सुदुक्करं ॥ 29 ॥ धणधन्नपेसवग्गेसु, परिग्गहविवज्जणा । सव्वारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ 30 ॥ चउव्विहे वि आहारे, राईभोयणवज्जणा । सन्निहीसंचओ चेव, वज्जेयव्वो सुदुक्करं ॥ 31 ॥ छुहा तण्हा य सीउण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा जल्लमेव य ॥ 32 ॥ तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ 33 ॥ कावोया जा इमा वित्ती, केसलोओ य दारुणो । दुक्खं बंभव्वयं घोरं धारेउं अमहप्पणा ॥ 34 ॥ जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । गरुओ लोहभारु व्व, जो पुत्ता होइ दुव्वो ॥ 36 ॥ आगासे गंगसोड व्व, पडिसोओ व्व दुत्तरो । बाहाहिं सागरो चेव, तरियव्वो गुणोदही ॥ 37 ॥ वालुयाकवलो चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ॥ 38 ॥ अहि वेगंतदिट्ठीए, चरित्ते पुत्त दुक्करे । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥ 39 ॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करा । तहा दुक्करं करेडं जे तारुण्णे समणत्तणं ॥ 40 ॥ जहा दुक्खं भरेउं जे, होइ वायस्स कोत्थलो । तहा दुक्खं करेडं जे कीवेणं समणत्तणं ॥ 41 ॥ जहा 1 , ममत्वरहितपणुं मुश्केल छे. (30) चारे प्रकारना आहारमां रात्रिभोजननो त्याग अने संनिधिना संययनो त्याग भुश्डेस छे. (31) लूज, तरस, ठंडी, गरमी, डांसभय्छरोनी वेहना, आडोश, दुःखशय्या, घासनो स्पर्श, शरीरनो भेल, भार, तिरस्कार, वध, बंधन, भिक्षायर्या, यायना, अलाल - सा परीषहो हुमेथी सहन थाय खेवा छे. (32,33) जूतरनी ठेभ आऊविडा यसाववी, भयंकर जेवो वाणनो सोय, घोर ब्रह्मचर्यने धारण करवुं महात्मा माटे मुश्केल छे. (34) हे पुत्र ! जीवनभर थाक्या विना गुणोनो मोटो भार, वजनवाळा लोढाना भारनी जेम मुश्केलीथी वहन थाय एवो छे. (36) आकाशमां गंगाना वहेणनी जेम सामा वहेणनी जेम अने हाथथी समुद्र तरवानी जेम मुश्केलीथी तरी शकाय तेवो गुणोनो समुद्र तरवानो छे. (37) रेतीना कोळियानी जेम स्वाद विनाना संयममां तप करवो ए तलवारनी धार उपर चालवा जेवुं मुश्केल छे. (38) हे पुत्र ! सर्पना जेवी एकांत दष्टिथी चारित्र पाळवुं मुश्केल छे. ते लोढाना जव चाववानी जेम बहु मुश्केल छे. (39) जेम प्रगटेली अग्निनी ज्योतने पीवी मुश्केल छे, तेम कायर माटे साधुपणुं पाळवुं मुश्केल छे. (40) जेम वायुनो कोथळो भरवो मुश्केल छे, तेम कायर माटे साधुपणुं पाळवुं मुश्केल Page #106 -------------------------------------------------------------------------- ________________ 357 योगसारः 4/16 चारित्रं दुश्चरम् तुलाए तोलेउं, दुक्करो मंदरो गिरी । तहा निहुयनीसंकं, दुक्करं समणत्तणं ॥ 42 ॥ जहा भुयाहि तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसागरो ॥ 43 ॥ ' (छाया - तं ब्रुवतः अम्बापितरौ, श्रामण्यं पुत्र दुश्चरम् । गुणानां तु सहस्राणि धारयितव्यानि भिक्षुणा ॥ 25 ॥ समता सर्वभूतेषु, शत्रुमित्रेषु वा जगति । प्राणातिपातविरतिः, यावज्जीवं दुष्करम् ॥ 26 ॥ नित्यकालमप्रमत्तेन, मृषावादविवर्जनम् । भाषितव्यं हितं सत्यं, नित्यायुक्तेन दुष्करम् ॥ 27 ॥ दन्तशोधनादेः, अदत्तस्य विवर्जनम् । अनवद्यैषणीयस्य, ग्रहणमपि दुष्करम् ॥ 28 ॥ विरतिरब्रह्मचर्यस्य, कामभोगरसज्ञेन । उग्रं महाव्रतं ब्रह्म धारयितव्यं सुदुष्करम् । / 29 ॥ धनधान्यप्रेष्यवर्गेषु, परिग्रहविवर्जनम् । सर्वारम्भपरित्यागः, निर्ममत्वं सुदुष्करम् ॥ 30 ॥ चतुर्विधेऽपि आहारे, रात्रिभोजनवर्जना । सन्निधिसंचयश्चैव, वर्जयितव्यः सुदुष्करम् ॥ 31 ॥ क्षुधा तृष्णा च शीतोष्णं, दंशमशकवेदना, आक्रोशा दुःखशय्या च, तृणस्पर्शा मलश्चैव ॥ 32 ॥ ताडना तार्जना चैव, वधबन्धपरीषहौ । दुःखं भिक्षाचर्या, याचना चाऽलाभता ॥ 33 ॥ कापोती येयं वृत्तिः, केशलोचश्च दारुणः । दुःखं ब्रह्मव्रतं घोरं, धारयितुं चामहात्मना ॥ 34 ॥ यावज्जीवमविश्रामः, गुणानां तु महाभरः । गुरुको लोहभार इव, यः पुत्र ! भवति दुर्वहः ॥ 36 ॥ आकाशे गङ्गाश्रोत इव, प्रतिश्रोत इव दुस्तरः । बाहुभ्यां सागर इव, तरितव्यो गुणोदधिः ॥ 37 ॥ वालुकाकवल इव, निरास्वादस्तु संयमः । असिधारागमनमिव, दुष्करं चरितुं तपः ॥ 38 ॥ अहिरिवैकान्तदृष्ट्या चारित्रे पुत्र ! दुश्चरे । यवा लोहमया एव चर्वयितव्याः सुदुष्करम् ॥ 39 ॥ यथाऽग्निशिखा दीप्ता, पातुं भवति सुदुष्करा । तथा दुष्करं कर्तुं, तारुण्ये श्रमणत्वम् ॥ 40 ॥ यथा दुःखं भर्तुं, भवति वातस्य कोत्थलः । तथा दुःखं कर्तुं, क्लीबेन श्रमणत्वम् ॥ 41 ॥ यथा तुलया तोलयितुं, दुष्करो मन्दरो गिरिः । तथा निभृतनिःशङ्क, दुष्करं श्रमणत्वम् ॥ 42 ॥ यथा भुजाभ्यां तरितुं, दुष्करं र्त्नाक्र्ः। तथाऽनुपशान्तेन, दुष्करः दमसागरः ॥ 43 ॥ ) इत्थं चारित्रपालनं दुष्करम् । महासत्त्वा एव निरतिचारं चारित्रं पालयितुं शक्नुवन्ति । छे. (41) जेम त्राजवामां मेरुपर्वतने तोलवो मुश्केल छे, तेम शांत अने शंकारहित साधुपणुं मुश्केल छे. (42) जेम हाथोथी समुद्र तरवो मुश्केल छे, तेम उपशांत नहीं थयेलाने माटे दमरूपी समुद्र तरवो मुश्केल छे. (43)' आम चारित्र पाळवुं मुश्केल छे. महासत्त्वशाळीओ ज निरतिचार चारित्रने पाळी zake che. Page #107 -------------------------------------------------------------------------- ________________ हीनसत्त्वः स्वोदरपूरणमेव चिन्तयति योगसार: 4/16 = 1 खड्गस्य धारायां चलनं दुष्करं भवति । तत्र चलताऽप्रमत्तेन भवितव्यम् । अन्यथाऽसिधारया तस्य पादतलं छिद्यते । एवं संयमपालनमपि दुष्करं भवति । संयमं पालयताऽतिशयेनाऽप्रमत्तेन भाव्यम् । अन्यथाऽतिचार - पाप - दोषैस्तस्य चारित्रं शबलं भवति । बहुभिरतिचारादिभिः सेवितैः स चारित्राद्भ्रश्यते । हीनसत्त्वो निरतिचारं चारित्रं पालयितुं न शक्नोति । स निरतिचारचारित्राद्विप्रकृष्टो भवति । निरतिचारचारित्रं वा तस्मादतिदूरे भवति । स संयमं गृहीत्वा मुनिवेषेण स्वाजीविकामात्रं निर्वाहयति । स न काञ्चिदपि साधनां करोति । सोऽनुकूलताप्रियो भवति । प्रतिकूलताभिः स दूरं धावति । प्रतिकूलतानिवारणोपायान् स चिन्तयति । स एवं न चिन्तयति - 'मम चारित्रं सुविशुद्धं कथं स्यात् ? कथं मम प्रभूतकर्मनिर्जरालाभः स्यात् ? कथमहं शीघ्रं मुक्तिं प्राप्नुयाम् ?' इति । स एवमेव चिन्तयति - ' अद्याऽहं भिक्षां लप्स्ये न वा ? अद्याऽहं रसवतीं भिक्षां लप्स्ये न वा ? अद्याहं कीदृशां वसतिं प्राप्स्यामि ? अहं शोभनानि वस्त्र - पात्रासनशय्यादीनि प्राप्स्यामि न वा ?' इति । इत्यादिचिन्ताव्याकुलः स संयमसाधनां विस्मृत्य 358 तलवारनी धार उपर चालवुं मुश्केल छे. तेनी उपर चालनारे खूब सावधानी राखवी पडे छे, नहींतर तलवारनी धारथी तेना पगना तळिया कपाई जाय छे. एम संयम पाळवुं पण मुश्केल छे. संयम पाळनाराए खूब ज अप्रमत्त बनवुं जोईए, नहिंतर अतिचारो-पापो-दोषोथी तेनुं चारित्र काबरचीतरुं थई जाय छे. घणा अतिचारो सेववाथी ते चारित्रथी भ्रष्ट थई जाय छे. अल्पसत्त्ववाळो निरतिचार चारित्र पाळी शकतो नथी. ते निरतिचार चारित्रथी दूर होय छे अथवा निरतिचार चारित्र तेनाथी खूब दूर होय छे. ते संयम लईने साधुना वेषथी पोतानी आजीविकानो ज निर्वाह करे छे. ते कोईपण साधना करतो नथी. तेने अनुकूळताओ गमे छे. ते प्रतिकूळताओथी दूर भागे छे. ते प्रतिकूळताओने निवारवाना उपायोने विचारे छे. ते एम नथी विचारतो के, 'मारुं चारित्र शी रीते एकदम विशुद्ध थाय ? शी रीते मने घणी कर्मनिर्जरानो लाभ थाय ? शी रीते हुं जल्दीथी मोक्ष पामुं ?' ते एम ज विचारे छे के ऽआजे मने भिक्षा मळशे के नहीं? आजे मने स्वादिष्ट भिक्षा मळशे के नहीं ? आजे मने केवो उपाश्रय मळशे ? मने सारा कपडां, पात्रा, बेसवानी जग्या, सूवानी जग्या वगेरे मळशे के नहीं ?' आवा प्रकारनी चिंताथी व्याकुळ ते संयमनी साधना भूली जईने पोते इच्छेली ते ते वस्तुने मेळववा माटे Page #108 -------------------------------------------------------------------------- ________________ योगसारः 4/17 हीनसत्त्वो बहुचाटुशतानि करोति 359 तत्तत्स्वाभिलषितप्राप्त्यर्थमेव प्रयतते । इत्थं स ऐहिकचिन्तामग्न एव भवति । मुक्तिसाधकचारित्रपालनं तु स स्वप्नेऽपि न स्मरति ॥ 16 ॥ अवतरणिका - पूर्वश्लोके उक्तं - हीनसत्त्वो मुनिः स्वोदरपूरणमेव चिन्तयतीति । अधुना तदर्थं स यत्करोति तद्दर्शयति - मूलम् - यत्तदर्थं गृहस्थानां, बहुचाटुशतानि सः । ___बहुधा च करोत्युच्चैः, श्वेव दैन्यं प्रदर्शयन् ॥ 17 ॥ अन्वयः - यत् तदर्थं श्वेव दैन्यं प्रदर्शयन्स गृहस्थानां बहुधा बहुचाटुशतानि चोच्चैः करोति ॥ 17 ॥ पद्मीया वृत्तिः - यत् - हीनसत्त्वः स्वोदरपूरणमेव चिन्तयतीति यदुक्तं तस्य कारणं द्योतयति, तदर्थ-स्वोदरपूरणार्थम्, श्वा - कुर्कुरः, इवशब्दः सादृश्ये, दैन्यम् - लघुताम्, प्रदर्शयन् - व्यक्तीकुर्वन्, सः - हीनसत्त्वो मुनिः, गृहस्थानाम् - अगारिणाम्, बहुधा - अनेकैः प्रकारैः, बहुचाटुशतानि - चाटूनां प्रशंसावचनानां शतानीति चाटुशतानि, बहूनि-प्रभूतानि च तानि चाटुशतानीति बहुचाटुशतानि, तानि कर्मतापन्नानि, चशब्दः समुच्चये, बहुप्रकाराणि बहूनि च चाटुशतानि समुच्चिनोति, उच्चैः - अत्यर्थम्, करोति - भाषते । हीनसत्त्वश्चारित्रं प्राप्याऽपि स्वोदरपूरणमेव चिन्तयति । इदमुपलक्षणम् । तेन स स्वनिर्वाहमेव चिन्तयति । स ऐहिकपदार्थप्राप्तिमेव चिन्तयति । ततस्तत्प्राप्त्यर्थं स ज प्रयत्न करे छे. आम ते आलोकनी चिंतामां ज डूबेलो होय छे. मोक्षने साधी आपनारा एवा चारित्रनुं पालन तो तेने सपनामां य याद आवतुं नथी. (16) अवतरणिका - पूर्वश्लोकमां कह्युं के अल्पसत्त्ववाळो मुनि पोतानुं पेट भरवा माटे ज विचारे छे. हवे तेना माटे ते जे करे छे, ते बतावे छे - शब्दार्थ - केमके तेना माटे पेट भरवा माटे) कूतरानी जेम दीनता बतावतो ते गृहस्थोनी घणी रीते जोरथी घणी खुशामत करे छे. (17) पवीयावृत्तिनो भावानुवाद - अल्पसत्त्ववाळो चारित्र पामीने पण पोतानुं पेट भरवानुं ज विचारे छे. आ उपलक्षण छे. तेथी ते पोताना निर्वाहने ज विचारे che. - Page #109 -------------------------------------------------------------------------- ________________ हीनसत्त्वः श्वेव दैन्यं प्रदर्शयति योगसार: 4/17 360 प्रयतते । स गृहस्थानां पुरः श्ववच्चेष्टते । यदा श्वा क्षुधाकुलो भवति तदा स आहारप्राप्त्यर्थं स्वलाङ्गूलं धूनयति । मुखं विदार्य जिह्वां निष्काश्य गृहस्थस्य पुरः स एकाग्रदृष्ट्या पश्यति । स स्वमुखाल्लालां निष्काशयति । स स्वजिह्वया गृहस्थस्य पादौ लेढि । स तस्य पादौ जिघ्रति । स विनीतीभूय तस्य पादसमीपे तिष्ठ्त्युपविशति वा । किं बहुना ? स तथा चेष्टते यथा गृहस्थस्य प्रियो भवति । ततः स गृहस्थस्तत्स्नेहाकृष्टचित्तस्तस्मै भोजनं ददाति । हीनसत्त्वो मुनिः स्वाभीष्टपूरणार्थं गृहस्थानां पुरस्तेषां प्रशंसां करोति । स बहूनि प्रशंसावचनानि वक्ति । अनेकप्रकारैः स तान् श्लाघते । स तेषामानुकूल्यं करोति । स सर्वमपि तदुक्तानुसारेण करोति । स तेषां वैयावृत्त्यमपि करोति । स तेभ्यः शुभाशुभनिमित्तमपि कथयति । स तेभ्यो धनार्जनोपायानपि दर्शयति । स स्वजातिकुल- शिल्पकला-विज्ञान-पाण्डित्य- वक्तृत्वादि - प्रकाशनेन गृहस्थांस्तोषयति । गृहस्थो येषां भक्तो भवति स स्वात्मानमपि तेषां भक्तत्वेन दर्शयति । स गृहस्थस्य सन्देशं स्थानान्तरं देशान्तरं वा नयति । स गृहस्थस्य बालादीनां धात्रीत्वं करोति । किं बहुना ? सर्वप्रकारैः स ते आलोकना पदार्थो मेळववानो ज विचार करे छे. पछी तेनी प्राप्ति माटे ते प्रयत्न करे छे. ते गृहस्थोनी आगळ कूतरानी जेम चेष्टाओ करे छे. ज्यारे कूतरो भूख्यो थाय छे, त्यारे ते भोजन मेळववा पोतानी पूंछडी पटपटावे छे. पोतानुं मोढुं फाडी जीभने बहार काढी ते गृहस्थनी सामे एकाग्र दृष्टिथी जुवे छे. ते पोताना मोढामांथी लाळ काढे छे. ते पोतानी जीभथी गृहस्थना paga cATe che. te तेना पग सूंधे छे. ते विनयवाळो थईने तेना paga pAse Ubho rahe che ke bese che. vadhu to शुं कहेवुं ? ते तेवी रीते चेष्टा करे छे के जेथी गृहस्थने प्रिय बने. तेथी ते गृहस्थ तेना स्नेहथी आकर्षाईने तेने भोजन आपे छे. अल्पसत्त्ववाळो मुनि पोतानी इष्ट वस्तु मेळववा गृहस्थोनी आगळ तेमनी प्रशंसा करे छे. ते प्रशंसाना घणा वचनो बोले छे. अनेक रीते ते तेमनी प्रशंसा करे छे. ते तेमने अनुकूळता करी आपे छे. ते बधुं य तेमना कह्या मुजब करे छे. ते तेमनी वैयावच्च पण करे छे. ते तेमने सारा-खराब निमित्तो पण कहे छे. ते तेमने धन कमाववाना उपायो पण बतावे छे. ते पोतानी जाति, कुळ, शिल्प, कळा, विज्ञान, पंडिताई, वक्तृत्व वगेरे कहीने गृहस्थोने खुश करे छे. गृहस्थ जेमनो भक्त होय ते पोताने पण तेमना भक्त तरीके बतावे छे. ते गृहस्थनो संदेशो एक स्थानथी बीजे स्थाने के एक देशमांथी बीजा देशमां लई जाय Page #110 -------------------------------------------------------------------------- ________________ योगसारः 4/18 अल्पसत्त्वः स्वसंयमं निःसारीकरोति 361 गृहस्थरञ्जनाय प्रयतते । ततस्तेन रञ्जितो गृहस्थस्तद्भक्तो भवति । स तस्य सर्वमप्यभीप्सितं पूरयति । स तस्मै शोभनान्न-पान-वस्त्र-पात्र-शय्याऽऽसनादीनि ददाति । इत्थमल्पसत्त्वः साधुः स्वेष्टैहिकवस्तुप्राप्त्यर्थं स्वसंयमं निःसारीकृत्य श्वेव गृहस्थरञ्जनाय प्रवर्तते । ततः स श्वतुल्यो भवति । सोऽसंयमाऽऽसेवनेनाऽत्र स्वल्पं सुखं प्राप्य दुर्गतौ चिरं दुःखानि सहते । कश्चिदेव महासत्त्वशाली संयमी यथाविधि निरतिचारचारित्रं पालयति ॥ 17 ॥ अवतरणिका - पूर्वश्लोके उक्तं - हीनसत्त्वो गृहस्थानां पुरः दैन्यं करोतीति । अधुना स यथा दैन्यं करोति तथा दर्शयति - मूलम् - त्वमार्या त्वं च माता मे, त्वं स्वसा त्वं पितृष्वसा । इत्यादिज्ञातिसम्बन्धान्-कुरुते दैन्यमाश्रितः ॥ 18 ॥ अन्वयः - दैन्यमाश्रितस्त्वमार्या त्वं च मे माता त्वं स्वसा त्वं पितृष्वसा - इत्यादिज्ञातिसम्बन्धान्कुरुते ॥ 18 ॥ छे. ते गृहस्थोना बाळको वगेरेनी धात्रीनुं कार्य kare che. vadhu to शुं कहेवुं? ते बधी रीते गृहस्थने खुश करवानी महेनत करे छे. तेथी तेनाथी खुश थयेल गृहस्थ तेनो भक्त बनी जाय छे. ते तेनी बधी मनोकामनाओ पूरी करे छे. ते तेने सारा अन्न, पाणी, कपडां, पात्रा, शय्या, Asana vagere Ape che. Ama अल्पसत्त्ववाळो साधु पोते इच्छेली आलोकनी वस्तु मेळववा पोताना संयमने निःसार करीने कूतरानी जेम गृहस्थने खुश करवा प्रयत्न करे छे. तेथी ते कूतरा समान बने छे. ते असंयम सेवीने अहीं थोडुं सुख पामे छे, पण दुर्गतिमां लांबा काळ सुधी दुःखो सहे छे. कोईक ज महासत्त्वशाळी संयमी विधिपूर्वक निरतिचार चारित्र पाळे छे. (17) अवतरणिका - पूर्वश्लोकमां कह्युं के हीनसत्त्ववाळो गृहस्थोनी आगळ दीनता kare che. have te je रीते दीनता करे छे ते बतावे छे - शब्दार्थ दीन बनेलो मुनि, "तुं मारी सासु छे, तुं मारी माता छे, तुं मारी बहेन छे, तुं मारी फई छे, एवा प्रकारना स्वजनोना संबंधो वचनथी देखाडे che. (18) Page #111 -------------------------------------------------------------------------- ________________ हीनसत्त्व ज्ञातिसम्बन्धान्प्रकटयति योगसारः 4/18 पद्मया वृत्तिः - दैन्यम् - लघुताम्, आश्रितः - अवलम्बितः त्वम् - भिक्षादात्री, आर्या- श्वश्रुः, त्वम्, चशब्दः समुच्चये, मे मदीया, माता जननी, त्वम्, स्वसा भगिनी, त्वम्, पितृष्वसा जनकस्य भगिनी, इत्यादिज्ञातिसम्बन्धान् - इतिएवम्प्रकारा आदौ-प्रारम्भे येषामिति इत्यादयः, ज्ञातेः - स्वजनस्य सम्बन्धाः - स्नेहतन्तुरूपा इति ज्ञातिसम्बन्धाः, इत्यादयश्च ते ज्ञातिसम्बन्धाश्चेतीत्यादिज्ञातिसम्बन्धाः, तान्, कुरुते वचसा प्रकाशयति । 362 - - , I हीनसत्त्वो निरतिचारं संयमं न पालयति । स स्वोदरमेव पूरयति । भिक्षार्थं गृहस्थगृहं प्रविष्टः सन् स गृहस्थानां पुरो दीनो भवति । दीनीभूय स गृहस्थनार्याः पुर एवं वक्ति 'त्वं मे श्वश्रुरसि । त्वं मे श्वश्रुतुल्याऽसि । त्वं मे श्वश्रुसदृशी दृश्यसे । त्वं मे माताऽसि। त्वं मे मातृतुल्याऽसि । त्वं मे जननीसदृशी दृश्यसे । त्वं मे स्वसाऽसि । त्वं मे स्वसृतुल्याऽसि । त्वं मे भगिनीसदृशी दृश्यसे । त्वं मे पितृष्वसाऽसि । त्वं मे पितृष्वसृतुल्याऽसि । त्वं मे पितृष्वसृसमा दृश्यसे । ' एवमादीनन्यानपि सम्बन्धान्स भिक्षादात्र्या भिक्षादातुर्वा पुरः प्रकटयति । ततश्च ते गृहस्थास्तं मुनिं स्वस्वजनतुल्यं मन्यन्ते । ते तं स्वजनस्नेहदृशा पश्यन्ति । ते तस्मै सरसां भिक्षां ददति । ते तस्येष्टं पूरयन्ति । पद्मीयावृत्तिनो भावानुवाद - अल्पसत्त्ववाळो निरतिचार संयम पाळतो नथी. ते पोतानुं पेट ज भरे छे. भिक्षा माटे गृहस्थना घरमां प्रवेशीने ते गृहस्थोनी आगळ दीन बनी जाय छे. दीन थईने ते गृहस्थनी स्त्रीनी आगळ आ प्रमाणे बोले छे, 'तुं मारी सासु छे. तुं मारी सासु समान छे. तुं मारी सासु जेवी देखाय छे. तुं मारी माता छे. तुं मारी माता समान छे. तुं मारी माता जेवी देखाय छे. तुं मारी बहेन छे. तुं मारी बहेन समान छे. तुं मारी बहेन जेवी देखाय छे. तुं मारी फई छे. तुं मारी फई समान छे. तुं मारी फई जेवी देखाय छे.' आवा प्रकारना बीजा पण संबंधो ते भिक्षा आपनार स्त्री के पुरुषनी आगळ कहे छे. तेथी ते गृहस्थो ते मुनिने पोताना स्वजन समान माने छे. तेओ तेने स्वजन जेवी स्नेहवाळी दृष्टिथी जुवे छे. तेओ तेने स्वादिष्ट भिक्षा आपे छे. तेओ तेना मनवांछित पूरे che. Page #112 -------------------------------------------------------------------------- ________________ योगसारः 4/18 . पूर्वापश्चात्संस्तवपिण्डः 363 मुनिना प्रव्रज्याग्रहणसमये एव स्वजनधूननं कृतम् । ततस्तस्य कोऽपि स्वजनो न भवति । तस्य सर्वेऽपि जनास्तुल्या एव भवन्ति । यद्युपर्युक्तप्रकारेण स सम्बन्धान्प्रदर्श्य गृहस्थानां पुरो दैन्यं प्रदर्शयति तर्हि तेन त्यक्तसम्बन्धाः पुनः स्मर्यन्ते । इदं तु वमनपानतुल्यमतीव जुगुप्सनीयम् । सम्बन्धान्प्रदर्श्य प्राप्ता भिक्षा पूर्वपश्चात्संस्तवपिण्डरूपोत्पादनदोषेण दुष्टा भवति । उक्तञ्च भद्रबाहुस्वामिकृतपिण्डनियुक्तिमलयगिरिकृततट्टीकयोः - 'मायपी पुव्वसंथव सासूसुसराइयाण पच्छा u। गिहि संथवसंबंधं करेइ पुव्वं च पच्छा वा ॥ 485 ॥ व्याख्या - मातापित्रादिरूपतया यः संस्तवः-परिचयः स पूर्वसंस्तवो, मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तवः स पश्चात्संस्तवः, श्वश्र्वादीनां पश्चात्कालभावित्वात्, तत्र साधुभिक्षार्थे प्रविष्टः सन् गृहिभिः सह 'संस्तवसम्बन्धं परिचयघटनं 'पूर्वं' पूर्वकालभावि मात्रादिरूपतया 'पश्चाद्वा' पश्चाकालभावि श्ववादिरूपतया वा करोति । कथम् ? इत्याह - आयवयं च परवयं नाउं संबंधए तयणुरूवं । मम माया एरिसिया ससा व धूया व नत्ताई ॥ 486 ॥ व्याख्या - इह साधुभिक्षार्थे गृहे प्रविष्टः सन्नाहारलम्पटतयाऽऽत्मवयः परवयश्च ज्ञात्वा तदनुरूपं वयोऽनुरूपं सम्बध्नाति, यदि सा वयोवृद्धा स्वयं च मध्यमवयाः मुनिए दीक्षा लेती वखते ज स्वजनधूनन कर्युं छे, एटले के बहारथी अने अंदरथी स्वजनोने छोड्या छे. तेथी तेनुं कोई स्वजन होतुं नथी. तेनी माटे बधाय लोको समान ज होय छे. जो उपर कह्या प्रमाणे ते संबंध बतावीने गृहस्थोनी आगळ दीनता बतावे che, to te छोडेला संबंधो फरी याद करे छे. ए वमनने पीवा समान होई खूब दुर्गछा थाय तेवुं कार्य छे. संबंधोने देखाडीने मेळवेली भिक्षा 'पूर्वपश्चात्सस्तवपिंड' रूप उत्पादनना दोषथी दुष्ट छे. श्रीभद्रबाहुस्वामी रचित पिंडनिर्युक्ति अने तेनी श्रीमलयगिरि महाराज कृत टीकामां कह्युं छे, "माता-पिता वगेरे रूपे जे परिचय ते पूर्वसंस्तव छे, केमके माता वगेरे पहेलाथी होय छे. सासुससरा वगेरे रूपे जे परिचय ते पश्चात्सस्तव छे, केमके सासु वगेरे पछीथी थया छे. भिक्षा माटे प्रवेशेल साधु गृहस्थोनी साथे माता वगेरे रूपे पहेलानो के सासु वगेरे रूपे पछीथी थयेलो परिचय करे छे. ते केवी रीते करे छे ? ते कहे छे - भिक्षा माटे घरमां प्रवेशेलो साधु आहारनी लंपटताथी पोतानी वय अने सामी व्यक्तिनी वय जाणीने वयने अनुरूप संबंध कहे. जो ते वृद्धा होय अने पोते मध्यम वयनो Page #113 -------------------------------------------------------------------------- ________________ 364 पूर्वपश्चात्संस्तवदोषाः योगसारः 4/18 ततो ममेदृशी माताऽभूदिति ब्रूते, यदि पुनः साऽपि मध्यमवयास्तत ईदृशी मम स्वसाऽभूदिति वदति, अथ बालवयास्ततो दुहिता नप्ता वेत्यादि । सम्प्रत्यस्यैव पूर्वरूपसम्बन्धिसंस्तवस्योदाहरणमाह - अद्धी दिट्ठिपण्हव पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो विहवासुण्हाइदाणं च ॥ 487 ॥ व्याख्या - कोऽपि साधुभिक्षार्थे प्रविष्टः काञ्चिन्निजमातृसमानां स्त्रियमवेक्ष्याऽऽहारादिलम्पटतया मातृस्थानेनाधृत्या दृष्टिप्रस्नवम्-ईषदश्रुविमोचनं करोति, ततः 'पुच्छ' त्ति सा स्त्री पृच्छति, किं त्वमधृतो दृश्यसे ? इति, ततः साधोः कथनं-मम 'ईदृशी' त्वत्सदृशी जनन्यभूदिति । अत्र दोषानाह-ततस्तया मातृत्वप्रकटनार्थे साधुमुखे स्तनप्रक्षेपः क्रियते, परस्परं च सम्बन्धः स्नेहबुद्धिरूपो जायते, तथा विधवास्नुषादिदानं च करोति-मृतपुत्रस्य स्थानेऽयं मे पुत्र इति बुद्ध्या स्वस्नुषादानं कुर्यात्, आदिशब्दात् स्नेहवशतो दास्यादिदानं च, उक्तं पूर्वसम्बन्धिसंस्तवोदाहरणं, एवं पश्चात्सम्बन्धिसंस्तवोदाहरणमपि भावनीयं । सम्प्रति पुनः पश्चात्सम्बन्धिसंस्तवे दोषानाह - पच्छासंथवदोसा सासू विहवादिधूयदाणं च । भज्जा ममेरिसिच्चिय सज्जो घाउ वयभंगो वा ॥ 488 ॥ व्याख्या - पश्चात्सम्बन्धिसंस्तवयिमे दोषाः-श्वश्रूरीदृशी ममाऽऽसीदित्युक्तेसा विधवाया आदिशब्दात्कुरण्डादिरूपायाः सुताया दानं करोति, होय तो ते कहे - "मारी आवी माता हती." जो ते पण मध्यम वयनी होय तो 53 - 'भावी भारी बेनती.' ते पाणक्यनी डोय तो 4 - 'भावी भारी दीकरी के दोहित्री हती." हवे पूर्वसंस्तवनुं उदाहरण कहे छे - भिक्षा माटे प्रवेशेलो कोईक साधु पोतानी माता समान कोईक स्त्रीने जोईने आहारादिनी लंपटताथी मायाथी अधीराईथी आंखमांथी आंसु सारे छे. ते स्त्री पूछे छे - "तमे केम अधीरा देखाव छो?' तेथी साधु कहे छे - "तमारा जेवी मारी माता हती. अहीं दोषो कहे छे - पछी ते स्त्री मातृत्व बताववा साधुना मुखमां स्तन नांखे, परस्पर स्नेहनी बुद्धिरूप संबंध थाय, ते स्त्री "मरेला पुत्रना स्थाने आ मारो पुत्र छे' एम विचारी विधवा पुत्रवधू साधुने आपे, आदि शब्दथी नेहथी दासी वगेरेनुं दान करे. पूर्वसंस्तवनुं उदाहरण कह्युं. एम पच्चासंस्तवनुं उदाहरण पण समजी लेवुं. हवे पश्चात्सस्तवना दोषो कहे छे - "आवी मारी सासु हती," एम कहेवा पर ते स्त्री पोतानी विधवा के खराब रीते रांडेली दीकरी आपे. "आवी मारी पत्नी हती," Page #114 -------------------------------------------------------------------------- ________________ योगसारः 4/18 पूर्वपश्चात्संस्तवदोषाः 365 तथा भार्या ममेदृश्यभवदित्युक्ते यदीर्ष्यालुस्तद्भर्ता समीपे च वर्त्तते तदा मम भार्याऽनेन स्वभार्या कल्पितेति विचिन्त्य साधोर्घातं कुर्यात्, अथेआलुस्तद्भर्ता न भवति समीपे वा न वर्त्तते तदा भार्याऽहमनेन कल्पितेत्युन्मत्ता भार्येव समाचरन्ती चित्तक्षोभमापादयेत्, ततो व्रतभङ्गः । एवं तावत्पूर्वसम्बन्धिसंस्तवस्य पश्चात्सम्बन्धिसंस्तवस्य च प्रत्येकमसाधारणान् दोषानभिधाय सम्प्रत्युभयोरपि साधारणानाभिधित्सुराह - मायावी चडुयारी-अम्हं ओहावणं कुणै एसो। निच्छुभणाई पंतो करिज्ज भद्देसु पडिबंधो ॥ 489 ॥ व्याख्या - अधृतिदृष्टिप्रस्त्रवादि कुर्वन्मायावी एषोऽस्माकमावजनानिमित्तं चाटूनि करोतीति निन्दा, तथाऽस्माकं स्वस्य कार्पटिकप्रायस्य जनन्यादिकल्पनेनापभ्राजनं विधत्ते, ततः एवं विचिन्त्य प्रान्तः स्वगृहनिष्काशनादि करोति, अथ ते गृहिणो भद्रा भवेयुस्तर्हि तेषु भद्रेषु साधोरुपरि प्रतिबन्धो भवेत्, प्रतिबन्धे च सत्याधाकर्मादिकं कृत्वा दद्यादिति । ' इत्थं स दोषदुष्टां भिक्षां भुङ्क्ते । मुधिकया लब्धैव भिक्षा साधूनां क्ल्प्या। दोषदुष्टभिक्षाया भोजनेन साधोः संयमजीवनं सातिचारं शिथिलं च भवति । भिक्षार्थं सम्बन्धप्रकटनं तु रोरवृत्तिः । एम कहेवा पर जो तेणीनो पति इर्ष्याळु होय अने नजीकमां होय तो "आणे मारी पत्नीने पोतानी पत्नी मानी एम विचारी साधुनो घात करे. जो तेणीनो पति इर्षाळु न होय के नजीकमां न होय तो "आणे मने पत्नी मानी एम समजी उन्मत्त थईने पत्नी जेवुं आचरण करती ते स्त्री साधुना चित्तने क्षोभित करे. तेथी व्रतनो भंग थाय. आम पूर्वसंस्तव अने पश्चात्सस्तवना दरेकना असाधारण दोषो कहीने बन्नेना साधारण दोषो कहेवानी इच्छावाळा ग्रन्थकार कहे छे - अधीराईथी आंसु सारतां साधुनी "A मायावी अमने खुश करवा mIThuM bole che', ema निंदा करे छे, "दरिद्री एवा पोताना अने माता वगेरे मानीने अमारुं अपमान करे छे,' एम विचारी द्वेषी एवो ते साधुने पोताना घरमांथी काढे छे. जो ते गृहस्थो भद्रिक होय तो तेमने साधुनी उपर राग थाय. तेथी आधाकर्मी वगेरे करीने वहारावे. (485, 486,487,488,488)' माम. ते होषवाणी मिक्षा वापरे छे. कारण विना एमने एम मळेली भिक्षा ज साधुने कह्युं. दोषवाळी भिक्षा वापरवाथी साधुनुं संयमजीवन अतिचारवाळुं अने शिथिल बने छे. भिक्षा माटे संबंधोने प्रगट करवा ए तो भिखारी जेवुं आचरण छे. सात्त्विक साधु साधना Page #115 -------------------------------------------------------------------------- ________________ 366 मुनेर्भिक्षादातुः पुरः सम्बन्धप्रकटनम् योगसार: 4/19 सत्त्वाधिकः साधनाकरणार्थं देहं पालयति, हीनसत्त्वस्तु साधनां विमुच्य देहं लालयति । अयमत्रोपदेशः साधुना भिक्षार्थं सम्बन्धान्प्रकटीकृत्य गृहस्थानां पुरो दीनेन न भवितव्यम् ॥ 18 ॥ अवतरणिका - दैन्यमाश्रितो मुनिभिक्षादात्र्याः पुरो यथा सम्बन्धान्प्रकटयति तथा पूर्वश्लोके प्रदर्शितम् । अधुना स भिक्षादातुः पुरो यथा सम्बन्धान्प्रकटयति तथा दर्शयति मूलम् अहं त्वदीयपुत्रोऽस्मि, कवलैस्तव वद्धितः । तव भागहरश्चैव, जीवकस्ते तवेहकः ॥ 19 ॥ - अन्वयः - अहं तव कवलैर्वर्धितस्त्वदीयपुत्रोऽस्मि, (अहं) तव भागहरश्चैव, (अहं) ते जीवकः, (अहं) तवेहकः । - पद्मीया वृत्तिः - अहम् - मुनि:, तव त्वया दत्तैः, कवलैः - भोजनैः, वर्धितः - पोषित:, त्वदीयपुत्रः - त्वदीयः - तव सम्बन्धी चासौ पुत्रः - सुतश्चेति त्वदीयपुत्रः, अस्मि - विद्ये, अहमित्यत्राप्यनुवर्त्तनीयम्, तव - त्वत्सम्बन्धी, भागहरः - पितृधनादर्धांशस्य ग्राहकः, चशब्दः समुच्चये, एवशब्दो अन्यसम्बन्धव्यवच्छेदार्थम्, अहमिति पुनरप्यत्रानुवर्त्तनीयम्, ते - तव, जीवकः - आश्रितः, अहमित्यत्राप्यनुवर्त्तनीयम्, तव * त्वत्सम्बन्धी, ईहकः - अभिलाषी । करवा माटे za2I2नुं पालन करे छे, अल्पसत्त्ववाळो साधु तो साधना छोडीने शरीरनुं लालन करे छे. अहीं उपदेश आ प्रमाणे छे - साधुए भिक्षा माटे संबंधोने प्रगट करी गृहस्थोनी सागण हीन न थवुं. (18) अवतरणिका - दीन बनेलो मुनि भिक्षा आपनारी स्त्रीनी आगळ जे रीते संबंधोने प्रगट करे छे, ते पूर्वश्लोकमां बताव्युं. हवे ते भिक्षा आपनारा पुरुषनी आगळ जे रीते संबंधोने प्रगट करे छे ते बतावे छे शब्दार्थ - 'हुं तारा कोळियाओथी वधेलो तारो पुत्र छुं. हुं तारो भागीदार छुं. दीन बनेलो मुनि गृहस्थ पुरुषनी हुं तारो आश्रित छुं. हुं तने चाहनारो छुं.' आगळ आवा संबंधो प्रगट kare che. (19) - - Page #116 -------------------------------------------------------------------------- ________________ योगसार: 4/19 मुनेर्भिक्षादातुः पुरः सम्बन्धप्रकटनम् हीनसत्त्वो मुनिर्लज्जां संयममर्यादां च विमुच्य भिक्षादातुः पुर एवं sambandhAndarzayati'ahaM तव पुत्रोऽस्मि । त्वयैवाहमाहारादिभिर्वर्धितः । त्वयैवाऽहं पाठितः । त्वयैवाऽहं सर्वकलानिपुणः कृतः । त्वया स्नेहेन वात्सल्येन चाऽहं पालितः । अहं त्वत्पुत्रसदृशो दृश्ये । अहं तव पुत्रतुल्योऽस्मि । यदि त्वया पूर्वमहं पोषितस्तर्ह्यधुना प्रव्रजितोऽहमधिकादरेण पोषणीयः । पूर्वमहं तव भागहर आसम् । आवां सोदरावास्व । पितृधनमावाभ्यां विभज्याऽर्द्धमर्द्धं गृहीतम् । कदाचिदहं तव कार्यमकरवम् । कदाचित्त्वं मम कार्यमकरोः । इत्थमावयोः प्रीतिर्दृढाऽऽसीत् । आवां सहैव भुक्तवन्तौ । आवां सहैव क्रीडितवन्तौ । सर्वत्राऽऽवां सहैव प्रवृत्तवन्तौ । आवामविनाभूतौ भ्रातरावास्व । तत्किमधुना त्वं तद्भागहरत्वं भ्रातृत्वं च स्मरसि न वा ? पूर्वमहं तवोपजीवक आसम् । अहं त्वामाश्रितवान् । अहमनाथ आसम् । त्वं मम नाथोऽभवत् । त्वया सर्वप्रकारैर्मे योगक्षेमौ कृतौ । अधुनाऽपि त्वमेव ममोपजीव्योऽसि । अधुना तु त्वया विशेषेण मम योगक्षेम करणीयौ I 367 पद्मीयावृत्तिनो भावानुवाद - अल्पसत्त्ववाळो मुनि लज्जा अने संयमनी मर्यादा छोडीने भिक्षा आपनारा गृहस्थनी आगळ आ प्रमाणे संबंधो देखाडे छे, 'हुं तमारो पुत्र छुं. तमे ज आहार वगेरेथी मने मोटो कर्यो. तमे ज मने भणाव्यो. तमे ज मने बधी कळाओमां होंशियार बनाव्यो. तमे स्नेहथी अने वात्सल्यथी मने पाळ्यो. हुं तमारा पुत्र जेवो देखाउं छुं. हुं तमारा पुत्र जेवो छुं. जो तमे पहेला मने पोष्यो, to have दीक्षित थयेला मने तमारे वधारे आदरपूर्वक पोषवो जोईए. हुं पहेला तमारो भागीदार हतो. आपणे सगा भाईओ हता. पितानुं धन आपणे बन्नेए वहेंचीने अडधुं अडधुं लीधुं हतुं. क्यारेक हुं तमारुं काम करतो हतो. क्यारेक तमे मारुं काम करतां हता. आम आपणी प्रीति दृढ हती. आपणे साथे ज जमतां हता. आपणे साथे ज रमतां हता. आपणे बधे साथे ज प्रवृत्ति करतां हता. आपणे बंने एकबीजा विना न रही शकीए एवा भाईओ हता. तेथी शुं हवे तमने ते भागीदारी अने भाईपणुं याद आवे छे के नहीं ? पहेला हुं तमारो आश्रित हतो. में तमारो आशरो लीधो हतो. हुं अनाथ हतो. तमे मारा नाथ बन्या. तमे बधी रीते मारा योगक्षेम कर्या. अत्यारे पण मारे तमारा आधारे ज जीववानुं छे. अत्यारे तो तमारे विशेष करीने मारा योगक्षेम करवा जोईए. पहेला Page #117 -------------------------------------------------------------------------- ________________ 368 मुनेर्भिक्षादातुः पुरः सम्बन्धप्रकटनम् योगसार: 4/19 पूर्वमहं तव भक्त आसम् । अहं तवेहकोऽभवम् । अहं तव भक्ति सेवां चाऽकरवम् । सर्वप्रकारैस्तव प्रसादनार्थमहं प्रयतवान् । त्वां विनाऽहं सर्वं शून्यममन्ये । तव विरहो मम दुःसह आसीत् । अधुना तां प्रीतिं त्वं स्मरसि न वा ?' इत्थं दीनो मुनिभिक्षादातुः पुर एवमादिसम्बन्धान्प्रदर्श्य तस्माद्भिक्षादानमभिलषति । एवंकरणेन स स्वीयां सत्त्वहीनतां द्योतयति । स स्वीयं चारित्रं मलिनं करोति । मुनिर्लोकोत्तमः, तस्य सर्वविरतत्वाल्लोकस्य चाऽविरतत्वात् । लोकस्तं पूजयति । यदि स एव जनानां पुरश्चाटूनि करोति तर्हि तस्य लोकोत्तमत्वं नश्यति । स स्वाचारभ्रष्टो भवति । लोकास्तं हीनं मन्यन्ते । धर्मेऽपि तेषां श्रद्धा मन्दा भवति । तत: गृहस्थानां पुरो दीनेन न भवितव्यं परन्तु स्वाचारे स्थिरेण भवितव्यम् ॥ 19 ॥ अवतरणिका - दैन्यमाश्रितो मुनिभिक्षादातुः पुरो यथा सम्बन्धान्प्रकटयति तथा प्रदर्श्याऽधुना तेन गृहस्थानां पुरः प्रकटितानां सर्वेषामपि सम्बन्धानां प्रतिपादनस्याऽशक्यत्वं दर्शयति हुं तमारो भक्त हतो. हुं तमने चाहतो हतो. हुं तमारी भक्ति अने सेवा करतो हतो. बधी रीते तमने खुश करवा हुं प्रयत्न करतो हतो. तमारा विना हुं बधुं शून्य मानतो हतो. तमारो विरह माराथी सहन थई शकतो न हतो. हवे ते प्रीति तमने याद आवे छे के नहीं ? आम दीन थयेलो मुनि भिक्षा आपनारानी आगळ आवा प्रकारना संबंधो देखाडी तेनी पासेथी भिक्षानुं दान झंखे छे. आम करवाथी ते पोतानी सत्त्वहीनताने बतावे छे. ते पोतानुं चारित्र मलिन करे छे. मुनि लोकोमां उत्तम छे; केमके ते बधा पापोथी अटकेलो छे अने लोको अविरत छे. लोको तेने पूजे छे. जो ते ज लोकोनी आगळ खुशामत करे तो तेनुं लोकोमां उत्तमपणुं न रहे. ते पोताना आचारथी भ्रष्ट थाय. लोको तेने हीन माने. धर्ममां पण तेमनी श्रद्धा मंद थाय. माटे साधुए गृहस्थोनी आगळ दीन न थवुं, पण पोताना आचारमां स्थिर थवुं. (19) अवतरणिका - दीन बनेल मुनि भिक्षा आपनारा पुरुषनी आगळ जे रीते संबंधोने प्रगट करे छे, ते बतावीने हवे तेणे गृहस्थोनी आगळ प्रगट करेला बधा य संबंधो बताववा शक्य नथी, ए बतावे che - Page #118 -------------------------------------------------------------------------- ________________ योगसारः 4/20 दीनो मुनिरनेकशो दैन्यानि करोति मूलम् - एवमादीनि दैन्यानि, क्लीबः 'प्रतिजनं मुहुः । / 'कुरुतेऽनेकशस्तानि, कः प्रकाशयितुं क्षमः ? ॥ 20 ॥ अन्वयः - क्लीबः प्रतिजनं मुहुरनेकशः एवमादीनि (यानि) दैन्यानि कुरुते तानि प्रकाशयितुं कः क्षमः ? ॥ 20 ॥ पद्मीया वृत्तिः - क्लीबः - कातरो मुनिः, प्रतिजनम् - सर्वेषां जनानां पुरः, मुहुः - अभीक्ष्णम्, अनेकशः - अनेकवारम्, एवमादीनि - अष्टादशैकोनविंशतितमश्लोकद्वयोक्तप्रकारतुल्यानि, यानीत्यत्राध्याहार्यम्, दैन्यानि - दीनतापूर्णचाटुवचनानि, कुरुते - वक्ति, तानि - कातरमुन्युक्तचाटुवचनानि, प्रकाशयितुम् - प्रतिपादयितुम्, कः - न कोऽपीत्यर्थः, क्षमः - समर्थः ? हीनसत्त्वो अदीर्घदर्शी भवति । स वर्तमानकालिकसुखमेव पश्यति । ततः स मुनिवेषेण सर्वामप्यैहिकानुकूलतां प्राप्तुं प्रयतते । सोऽभीष्टाहारादिकं प्राप्तुं गृहस्थानां पुरः पूर्वोक्तश्लोकद्वयोक्तानि चाटुवचनानि भाषते । स एवम्प्रकाराण्यन्यान्यपि वचनानि भाषते । स न केवलं स्वजनानां पुर एवेत्थं भाषते, परन्तु सर्वेषां जनानां पुरः स चाटुवचनानि भाषते । यस्माद्यस्मात् स्वाभीष्टप्राप्तिसम्भवं पश्यति तस्य तस्य जनस्य स प्रशंसां करोति । शब्दार्थ - कायर मुनि दरेक माणस पासे वारंवार अनेकवार आवा प्रकारना जे दीनताभर्या वचनो बोले छे, तेने कहेवा माटे कोण समर्थ छे? अर्थात् कोई पण समर्थ नथी. (20) पवीयावृत्तिनो भावानुवाद - अल्पसत्त्ववाळो टूंकी दृष्टिवाळो होय छे. ते वर्तमानकाळना सुखने ज जुवे छे. तेथी ते साधुना वेषथी आलोकनी बधी अनुकूळता मेळववा यत्न करे छे. ते मनगमता आहार वगेरे मेळववा गृहस्थोनी आगळ पूर्वेना बे श्लोकोमां कहेला खुशामतना वचनो बोले छे. ते आवा प्रकारना बीजा पण वचनो बोले छे. ते मात्र स्वजनोनी आगळ ज आ प्रमाणे नथी बोलतो, पण बधा लोकोनी आगळ ते खुशामतना वचनो बोले छे. जे जे माणस पासेथी तेने पोताना इच्छितनी प्राप्ति देखाती होय ते ते माणसनी ते प्रशंसा करे छे. ते आवुं 1. प्रतिवदन् - C, F । 2. कुरुते नैकश ... MI 3. युग्मम् - DI Page #119 -------------------------------------------------------------------------- ________________ 370 हीनसत्त्वकृतदैन्यानि प्रकाशयितुमशक्यानि योगसारः 4/20 स न केवलं सकृदेवेत्थं करोति, परन्तु स पुनः पुनः जनान्श्लाघते । स न केवलं सम्बन्धान्प्रदर्यैव जनास्तोषयति, परन्तु सर्वप्रकारैर्जनानञ्जयति । यथाकथञ्चित्स जनरञ्जनार्थं प्रयतते । क्लीबः शक्तिहीनो भवति । स सर्वकार्येषु परमेवाऽऽलम्बते । स परेभ्योऽन्नादिकं याचित्वा स्वोदरं पूरयति । हीनसत्त्वो मुनिरपि संयमचर्यां विमुच्य गृहस्थेभ्यो याचित्वा स्वोदरं पूरयति । इत्थं कातरत्वसाम्येन हीनसत्त्वो मुनिरत्र क्लीब उक्तः । स गृहस्थानां पुरश्चाटूनि भाषित्वा स्वात्मानं दीनं करोति । ततस्तस्य दैन्यं विलोक्य जनाः करुणया तस्याऽभीष्टं पूरयन्ति । इत्थं स्वभाषितचाटुवचनानां साफल्यं दृष्ट्वा स पुनःपुनरेवं करोति । स समग्रमपि स्वजीवनं यावदित्थं चेष्टते । तेन भाषितानि चाटूनि सर्वथा प्रतिपादयितुमशक्यानि, तेषां बहुप्रकारत्वात् । एवम्प्रकाराणां जीवानां स्वरूपमित्थं प्रतिपादितं हृदयप्रदीपषट्विशिकायाम् - 'गृहीतलिङ्गस्य च चेद्धनाशा, गृहीतलिङ्गो विषयाभिलाषी, गृहीतलिङ्गो रसलोलुपश्चेद्, विडम्बनं नास्ति ततोऽधिकं हि ॥ 19 ॥ ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हदि बद्धरागाः । ते दाम्भिका वेषधराश्च धूर्ता, मनसि भोशी तु वयन्ति रा' एक ज वार करतो नथी, पण ते वारंवार लोकोनी प्रशंसा करे छे. ते मात्र संबंधोने देखाडीने ज लोकोने खुश करतो नथी, पण ते बधी रीते लोकोने खुश करे छे. ते गमे ते रीते लोकोने रीझववा प्रयत्न करे छे. नपुंसक शक्ति विनानो होय छे. ते बधा कार्योमां बीजानो ज आधार राखे छे. ते बीजा पासेथी अन्न वगेरे मांगीने पोतानुं पेट भरे छे. अल्पसत्त्ववाळो मुनि पण संयमचर्याने छोडीने गृहस्थो पासेथी मांगीने पोतानुं पेट भरे छे. आम कायरपणानी समानताथी अल्पसत्त्ववाळा मुनिने अहीं नपुंसक कह्यो छे. ते गृहस्थोनी आगळ खुशामत करीने पोताने दीन करे छे. तेथी तेनी दीनता जोईने लोको करुणाथी तेनुं मनवांछित पूरे che. Ama pote बोलेला खुशामतना वचनोने सफळ थयेला जोईने ते वारंवार आम करे छे. ते पोताना आखा जीवनमां आ ज रीते प्रवृत्ति करे छे. तेणे बोलेला बधा खुशामतना वचनो घणा प्रकारना होवाथी बतावी शकाय एम नथी. आवा प्रकारना जीवोनुं स्वरूप हृदयप्रदीपषत्रिशिकामां आ रीते बताव्युं छे, "चारित्र लीधा पछी जो धननी आशा थाय, विषयोनी इच्छा थाय, रसनी लोलुपता थाय तो एना करता अधिक विटंबणा नथी. (19) विषयोना भोगमां आसक्त चित्तवाळा जेओ बहारथी वैरागी अने हृदयमां रागी छे, दंभी, वेषधारी अने धूर्त एवा तेओ लोकोना manane khuza kare che. (20) Page #120 -------------------------------------------------------------------------- ________________ 371 योगसारः 4/21 हीनसत्त्वः सइंहीवृत्तेर्नाम्नाऽपि बिभेति स्वोदरपूरणार्थं गृहस्थान्प्रशंसन्मुनिरुभयभ्रष्टो भवति - प्रव्रजितत्वेन स ऐहिकपदार्थांस्त्यजति, साध्वाचारविराधनेन स परलोकमपि त्यजति । इत्थमुभयभ्रष्टो भूत्वा स चिरं दुर्गतौ हिण्डते ॥ 20 ॥ अवतरणिका - हीनसत्त्वो व्रतं न पालयतीति दर्शितम् । अधुना व्रतपालननाम्नाऽपि स त्रस्यतीति दर्शयति - मूलम् - आगमे योगिनां या तु, सइंही वृत्तिः प्रदर्शिता । तस्यास्त्रस्यति नाम्नापि, का कथाऽऽचरणे पुनः ? ॥ 21 ॥ अन्वयः - आगमे तु योगिनां या सइंही वृत्तिः प्रदर्शिता, तस्या नाम्नापि (स) त्रस्यति, (तस्याः ) आचरणे पुनः का कथा ? ॥ 21 ॥ पद्मीया वृत्तिः - किञ्च आगमे - सिद्धान्ते, तुशब्दः किञ्चार्थे, योगिनां - साधकमुनीनाम्, या - आगमोक्तस्वरूपा, सइंही - मृगेन्द्रतुल्या, वृत्तिः - आचरणा, प्रदर्शिता - प्रतिपादिता, तस्याः - सइंहीवृत्त्याः, नाम्ना - अभिधानेन, अपिशब्दः सइंहीवृत्तेराचरणेन तु बिभेत्येव, तस्या नाम्नाऽपि त्रस्यतीति द्योतयति, 'सः' इत्यत्राध्याहार्यम्, सः - हीनसत्त्वो मुनिः, त्रस्यति - बिभेति, 'तस्याः' इत्यत्राध्याहार्यम, तस्याः - सइंहीवृत्तेः, आचरणे - अनुष्ठाने, पुनः - त्वर्थे, का - न काऽपीत्यर्थः, कथा- वार्ता ? पोतानुं पेट भरवा गृहस्थोनी प्रशंसा करतो मुनि उभयभ्रष्ट थाय छे - दीक्षा लीधी होवाथी ते आलोकना पदार्थोने छोडे छे. साध्वाचारनी विराधना करवाथी ते परलोकने पण छोडे छे. आम बंने रीते भ्रष्ट थयेल ते मुनि लांबा काळ सुधी हुतिमा मट छे. (20) अवतरणिका - अल्पसत्त्ववाळो संयम पाळतो नथी, एम बताव्युं. हवे व्रत पाळवाना नामथी पण ते त्रास पामे छे एम बतावे छे - शब्दार्थ - वळी आगममां योगीओनुं जे सिंह जेवुं आचरण बताव्युं छे, तेना नामथी पण ते (कायर muni) Dare che, to पछी तेना आचरणनी तो शुं वात करवी? (21) 1. सिंही - C, D, FI Page #121 -------------------------------------------------------------------------- ________________ ही वृत्तिः योगसारः 4/21 आगमे मुनीनां द्वे वृत्ती प्रतिपादिते - सइंहीवृत्तिः शृगालवृत्तिश्च । सत्त्वाधिका मुनयः सइंहीवृत्तिमवलम्बते । सिंहः शत्रुभ्यो न बिभेति । स गर्जनां कृत्वा शत्रुं भाययति । स शत्रोः सकाशान्न पलायते । स शत्रोरभिमुखं गच्छति । स स्वीयसर्ववीर्येण शत्रुं निहन्ति । सिंहः शत्रोर्हननार्थं स्वीयमेव वीर्यमवलम्बते । स न कस्यचित्साहाय्यमपेक्षते । स मांसमत्ति, न तु तृणम् । मांसाऽभावे स क्षुधाकुल एव स्वपिति । मरणान्तेऽपि स तृणाभ्यवहारेण स्वोदरं न पूरयति । सोऽन्येन निहतस्य पशोर्मांसं न खादति, परन्तु स्वबलेनैव निहतस्य पशोर्मांसेन स स्वप्राणवृत्तिं धारयति । स सदैव पराक्रमवान् भवति । स कदाचिदपि दीनो न भवति । 372 सइंहीं वृत्तिमाचरन्मुनिः सिंहतुल्यो भवति । स उपसर्गपरीषहेभ्यः कर्मभ्य आन्तरशत्रुभ्यश्च न बिभेति । स स्वसाधनया तान्सर्वान्भाययति । स तेभ्यो न पलायते, परन्तु तेषां सम्मुखं धावति । स स्वीयसर्वसत्त्वेन तान्निहत्यैव तिष्ठति । स स्वसत्त्वेनैव तान्जयति । तेषां जयार्थं सोऽन्यस्य कस्यचिदपि साहाय्यं नाऽपेक्षते । स निर्दोषामेव भिक्षां भुङ्क्ते । स पद्मीयावृत्तिनो भावानुवाद - आगममां munionI be प्रकारनी वृत्ति बतावी छे - सिंहवृत्ति अने शियाळवृत्ति. सात्त्विक मुनिओ सिंहवृत्ति आचरे छे. सिंह शत्रुओथी डरतो नथी. ते गर्जना करीने शत्रुने डरावे छे. ते दुश्मनथी भागतो नथी. ते दुश्मननी सामे जाय छे. ते पोताना बधा पराक्रमथी शत्रुने हणे छे. सिंह दुश्मनने हणवा माटे पोताना बळ उपर ज आधार राखे छे. तेने कोईनी मददनी अपेक्षा होती नथी. ते मांस खाय छे, घास नहीं. मांस न मळे तो ते भूख्यो सूई जाय छे, पण मरण आवे तो य घास खाईने ते पोतानुं पेट भरतो नथी. ते बीजाए हणेला पशुनुं मांस खातो नथी, पण पोताना बळथी ज हणेला पशुनुं ज मांस खाईने पोतानुं जीवन टकावे छे. ते हंमेशा पराक्रमी होय छे. ते क्यारेय दीन थतो नथी. सिंहवृत्ति आचरनारो मुनि सिंह जेवो होय छे. ते उपसर्गो-परीषहोथी, कर्मोथी अने अंदरना दुश्मनोथी डरतो नथी. ते पोतानी साधनाथी तेमने बधाने डरावे छे. ते तेमनाथी भागतो नथी, पण तेमनी सामे दोडे छे. ते पोताना बधा सत्त्वथी तेमने हणीने ज जंपे छे. ते पोताना सत्त्वथी ज तेमने जीते छे. तेमने जीतवा माटे ते बीजा कोईनी पण मददनी अपेक्षा राखतो नथी. ते निर्दोष भिक्षा Page #122 -------------------------------------------------------------------------- ________________ 373 योगसारः 4/21 सइंही वृत्तिः दोषदुष्टां भिक्षां स्वप्नेऽपि नाऽभिलषति । निर्दोषभिक्षालाभाऽभावे स उपवसति । निर्दोषभिक्षालाभाभावे स दोषदुष्टां भिक्षां न भुङ्क्ते । स स्वसाध्वाचारप्रभावेण लब्धां भिक्षामभ्यवहरति । स गृहस्थानीतां भिक्षां न भुङ्क्ते । स गृहस्थानां पुरश्चाटुवचनानि भाषित्वा स्वोदरं न पूरयति । स सर्वाणि व्रतानि सोत्साहं यथाविधि च पालयति, सोऽतिचारान् न सेवते । स सदैवोपसर्गपरीषहकर्मान्तरशत्रूणां हननार्थं प्राक्र्म्ते। स कदाचिदपि दीनतां नाऽवलम्बते । स सिंहवन्निष्क्रम्य यावज्जीवं सिंहवत्संयमं पाल्य्ति। उक्तञ्च तीर्थोद्गालिकप्रकीर्णके - 'सीहत्ता निक्खंता, सीहत्ता चेव विहरिया धीरा... ॥ 398 ॥ ' (छाया - सिंहतया निष्क्रान्ताः, सिंहतयैव विहृता धीराः ... ॥ 398 ॥ ) दशवैकालिकसूत्रेऽप्युक्तम् - 'जाइ सद्धाइ निक्खंतो, परिआयट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअसंमए ॥ 8/61 ॥ ' (छाया - यया श्रद्धया निष्क्रान्तः, पर्यायस्थानमुत्तमम् । तामेवाऽनुपालयेद्, गुणेषु आचार्यसम्मतेषु ॥ 8/61 ॥ ) श्रीसुधर्मस्वामिप्रणीते आचाराङ्गसूत्रेऽप्युक्तम् - 'जाए सद्धाए णिक्खंतो तमेव अणुपालिया विजहित्ता विसोत्तियं ॥ 1/1/3/20 ॥ ' (छाया - यया श्रद्धया निष्क्रान्तस्तामेवानुपालयेद् विहाय विश्रोतसिकाम् ॥ 1/1/3/20 ॥ ) ज वापरे छे. ते दोषित भिक्षाने सपनामां य झंखतो नथी. निर्दोष भिक्षा न मळे तो ते उपवास करे छे. निर्दोष भिक्षा न मळे तो ते दोषित भिक्षा वापरतो नथी. ते पोताना साध्वाचारना प्रभावथी मळेली भिक्षाने वापरे छे. ते गृहस्थोए लावेली भिक्षा वापरतो नथी. ते गृहस्थोनी खुशामत करीने पोतानुं पेट भरतो नथी. ते बधा व्रतोने उत्साहपूर्वक अने विधिपूर्वक पाळे छे. ते अतिचारोने सेवतो नथी. ते हंमेशा उपसर्गो-परीषहो-कर्मो अने अंदरना दुश्मनोने हणवा माटे पराक्रम करे छे. ते क्यारेय दीन थतो नथी. ते सिंहनी जेम चारित्र लईने जीवनना छेडा सुधी सिंहनी जेम चारित्र पाळे छे. तीर्थोगालिकपयज्ञामां कह्युं छे, "धीरपुरुषो सिंह तरीके संसारमांथी नीकळीने सिंह तरीके विचर्या... (398) दशवैकालिकसूत्रमां पण कह्युं छे, जे श्रद्धाथी संसारमांथी नीकळीने उत्तम एवा चारित्रने पाम्यो, तीर्थंकरादिने संमत एवा गुणोने विषे ते ज श्रद्धाने पाळवी. (861)" श्रीसुधर्मा स्वामिजीए रचेल आचारांगसूत्रमां पण कह्युं छे, जे श्रद्धाथी चारित्र लीधुं शंकाने त्यने ते 4 श्रद्धाने yAvaq म्वी. (1/1/3/20)' Page #123 -------------------------------------------------------------------------- ________________ शृगालवृत्तिः योगसार : 4/21 हीनसत्त्वाः शृगालवृत्तिमवलम्बन्ते । शृगालो भीरुः । सोऽधिकशक्तिमद्भ्यः पशुभ्यो बिभेति । स शत्रोः पलायते । स स्वोदरपूरणार्थं स्वयं न प्रयतते, परन्त्वन्यैर्निहतानां पशूनां मांसमत्ति । सिंहेनाऽर्धं भुक्त्वा त्यक्तमुच्छिष्टं मांसं स भुङ्क्ते । स स्वयं न पराक्रमते । विनाऽऽयासेनाऽऽजीविका निर्वाह्येति तस्य जीवनमन्त्रं भवति । स कातरो भवति । 374 शृगालवृत्तिमाचरन्मुनिः शृगालवच्चेष्टते । स उपसर्गपरीषहकर्मान्तरशत्रुभ्यो बिभेति। स तेषां हननाय न प्रयतते, परन्तु तेभ्यः पलायते । स निर्दोषभिक्षाप्राप्त्यर्थं न प्रयतते, परन्तु यथाकथञ्चिल्लब्धां दोषदुष्टामपि भिक्षां भुङ्क्ते । गृहस्थेनाऽभ्याहतामपि भिक्षां भुङ्क्ते । गृहस्थेन साधुमुद्दिश्यैवोपस्कृतां भिक्षां स भुङ्क्ते । दोषा हेया इति तस्य लक्ष्यं न भवति, परन्त्वायासः कथं हेय इत्येव स सततं चिन्तयति । स कातरो भवति । इत्थमागमे मुनीनां द्वे वृत्ती प्रतिपादिते । हीनसत्त्वो मुनिः सइंहीवृत्तेर्नाम श्रुत्वाऽपि बिभेति । सैंहीवृत्तिस्तस्मै न रोचते । सा तस्याशक्याऽऽभाति । तस्या आचरणं तु स ओछा सत्त्ववाळा जीवो शियाळवृत्तिने Acare che. ziyALa Darapoka hoya che. te vadhu zaktivALA pazuothI Dare che. te शत्रुथी भागे छे. ते पोतानुं पेट भरवा पोते प्रयत्न करतो नथी, पण बीजा पशुओए हणेला पशुओनुं मांस खाय छे. सिंहे अडधुं खाईने मूकी दीधेला एंठा मांसने ते खाय छे. ते पोते पराक्रम करतो नथी. महेनत विना आजीविका चलाववी ए तेनो जीवनमंत्र छे. ते कायर होय छे. शियाळवृत्तिने आचरतो मुनि शियाळ जेवुं वर्तन करे छे. ते उपसर्गो-परीषहोकर्मो-अंदरना zatruothI Dare che. te temane हणवा माटे प्रयत्न करतो नथी, पण तेमनाथी डरीने भागे छे. ते निर्दोष भिक्षा मेळववा प्रयत्न करतो नथी, पण गमे ते रीते मळेली दोषित भिक्षाने पण वापरे छे. गृहस्थे सामेथी लावेली भिक्षाने पण ते वापरे छे. गृहस्थे साधुने उद्देशीने ज बनावेली भिक्षाने ते वापरे छे. दोषो दूर करवा - ए तेनुं लक्ष्य होतुं नथी, पण महेनत केम ओछी थाय ? ए ज ते सतत विचारे छे. ते कायर होय छे. - आम आगममां मुनिनी बे वृत्तिओ बतावी छे. अल्पसत्त्ववाळो मुनि सिंहवृत्तिनुं नाम पण sAMbhaLIne Dare che. सिंहवृत्ति तेने गमती नथी. ते तेने अशक्य लागे छे. तेनुं आचरण तो ते जरा य करतो नथी. ते शियाळवृत्तिने ज Page #124 -------------------------------------------------------------------------- ________________ योगसारः 4/21 सइंहीवृत्तिं शृगालवृत्तिञ्चाश्रित्य मुनीनां चतुर्भङ्गी I सुतरां न करोति । स शृगालवृत्तिमेवाऽनुसरति । अत्र सइंहीवृत्तिं शृगालवृत्तिञ्चाश्रित्य मुनीनां चतुर्षु भङ्गेष्वन्तर्भावो भवति । तद्यथा - केचन मुनयः सिंहवन्निष्क्रम्य सिंहवत्संयमं पालयन्ति । परे मुनयः सिंहवन्निष्क्रम्य शृगालवत्संयमं पालयन्ति । अन्ये मुनयः शृगालवन्निष्क्रम्य सिंहवत्संयमं पालयन्ति । अपरे मुनयः शृगालवन्निष्क्रम्य शृगालवत्संयमं पालयन्ति । प्रथमभङ्गवर्त्तिमुनयः सदैवोत्तमसत्त्वाः सन्ति । द्वितीयभङ्गवर्त्तिमुनयः सत्त्वं क्रमशो हापयन्ति । तृतीयभङ्गवर्त्तिसाधवः सत्त्वं क्रमशो वर्धयन्ति । चतुर्थभङ्गवर्त्तिसंयमिनः सदैव हीनसत्त्वा भवन्ति । प्रथम- तृतीयभङ्गवर्त्तिनः साधवः परलोकं साधयन्ति । द्वितीयचतुर्थभङ्गवर्त्तिनो मुनयः परलोकं हारयन्ति । गृहस्थानां चाटुकारिणो मुनयो द्वितीयचतुर्थभङ्गवर्त्तिनो ज्ञेयाः । 375 अयमत्रोपदेशः- मुनिभिः सइंही वृत्तिरेवाऽऽचरणीया ॥ 21 ॥ अवतरणिका - हीनसत्त्वो मुनिः सइंहीवृत्तिनाम्नाऽपि त्रस्यतीति प्रदर्श्याऽधुना तस्य शृगालवृत्तिं श्लोकयुग्मेन प्रदर्शयति अनुसरे छे. अहीं सिंहवृत्ति अने शियाळवृत्तिने आश्रयीने मुनिओनो चार भांगाओमां समावेश थाय छे. ते आ प्रमाणे - केटलाक मुनिओ सिंहनी जेम चारित्र लई सिंहनी जेम तेने पाळे छे. केटलाक मुनिओ सिंहनी जेम चारित्र लई शियाळनी जेम तेने पाळे छे. केटलाक मुनिओ शियाळनी जेम चारित्र लई सिंहनी जेम तेने पाळे छे. केटलाक मुनिओ शियाळनी जेम चारित्र लई शियाळनी जेम तेने पाळे छे. पहेला भांगामां रहेला मुनिओ हंमेशा उत्तम सत्त्ववाळा होय छे. बीजा भांगामां रहेला मुनिओ सत्त्वने क्रमशः घटाडे छे. त्रीजा भांगामां रहेला मुनिओ सत्त्वने क्रमशः वधारे छे. चोथा भांगामां रहेला साधुओ हंमेशा हीन सत्त्ववाळा ज होय छे. पहेला अने त्रीजा भांगामां रहेला साधुओ परलोकने साधे छे. बीजा अने चोथा भांगामां रहेला साधुओ परलोकने हारी जाय छे. गृहस्थोनी खुशामत करनारा मुनिओ बीजा अने चोथा भांगामां रहेला जाणवा. अहीं उपदेश आ प्रमाणे छे - मुनिओए सिंहवृत्तिनुं ज आचरण करवुं. (21) अवतरणिका - अल्पसत्त्ववाळो मुनि सिंहवृत्तिना नामथी पण डरी जाय छे, एम बतावी हवे तेनी शियाळवृत्तिने बे श्लोकोमां बतावे che - Page #125 -------------------------------------------------------------------------- ________________ 376 व्रतं त्यजन् काकिणीमात्रेण कोटिं हारयति योगसारः 4/22,23 मूलम् - किन्तु सातैकलिप्सुः 'स, वस्त्राहारादिमूर्च्छया । कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम् ॥ 22 ॥ कथयश्च निमित्ताद्यं, लाभालाभं शुभाशुभम् । कोटि काकिणीमात्रेण, हारयेत् स्वं व्रतं त्यजन् ॥ 23 ॥ ॥ युग्मम् ॥ अन्वयः - किन्तु सातैकलिप्सुः वस्त्राहारादिमूर्च्छया मन्त्रतन्त्रादि गेहिनाञ्च गृहव्याप्ति कुर्वाणः निमित्ताद्यं लाभालाभं शुभाशुभञ्च कथयन् स्वं व्रतं त्यजन्स काकिणीमात्रेण कोटि हारयेत् ॥ 22 ॥ ॥ 23 // ___ पद्मीया वृत्तिः - किन्तु - परन्तु-सइंहीवृत्त्यपेक्षया पक्षान्तरं द्योतयति, सातैकलिप्सुः - सातस्य-सुखस्यैव एकस्य-केवलस्य लिप्सुः-प्रेप्सुरिति सातैकलिप्सुः, वस्त्राहारादिमूर्च्छया - वस्त्राणि-वासांसि च आहारः-अन्नञ्चेति वस्त्राहाराः, ते आदौ येषां पात्रवसत्यादीनामिति वस्त्राहारादयः, तेषां मूर्छा-आसक्तिरिति वस्त्राहारादिमूर्छा, तया, मन्त्रतन्त्रादि - मन्त्रः-देवाधिष्ठिताऽक्षरन्यासविशेषश्च तन्त्रम्-देवाद्याकर्षणतर्जनकारिणी क्रिया चेति मन्त्रतन्त्रे, ते आदौ यस्य विद्या-योगादेरिति मन्त्रतन्त्रादि, तत्कर्मतापन्नम्, गेहिनाम् - गृहस्थानाम्, चशब्दः समुच्चये, गृहव्याप्तिम् - गृहस्य-अगारस्य व्याप्तिः-तप्तिरिति गृहव्याप्तिः गृहचिन्तेत्यर्थः, ताम्, कुर्वाणः - प्रयुञ्जन् चिन्तयश्च, निमित्ताद्यम् - निमित्तमष्टाङ्गमाद्यम्-प्रथमं यस्येति निमित्ताद्यम्, तत्कर्मतापन्नम्, लाभालाभम् - लाभ:प्राप्तिश्च अलाभ:-हानिश्चेत्येतयोः समाहार इति लाभालाभम्, शुभाशुभम् - शुभम्शोभनञ्च अशुभम्-अशोभनञ्चेत्येतयोः समाहार इति शुभाशुभम्, तत्कर्मतापन्नम्, चशब्दः समुच्चये, कथयन् - वदन्, स्वम्-निजम्, व्रतम् - चारित्रम्, त्यजन् - अतिचरन्, शब्दार्थ - पण एकमात्र साताने मेळववा इच्छतो, वस्त्र-आहार वगेरेनी आसक्तिथी मंत्र-तंत्र वगेरे अने गृहस्थोना घरनी चिंता करतो, निमित्त वगेरेने - लाभालाभने अने शुभाशुभने कहेतो, पोताना चारित्रने छोडतो ते साधु eka st3bhATe roune re che. (22-23) ___1. san - A, B, C, D, E, F, G, LI 2. निमित्ताद्यैर्लाभालाभं - KI 3. कागिणिमात्रेण - C । 4. त्यजेत् - JI Page #126 -------------------------------------------------------------------------- ________________ 377 योगसारः 4/22,23 हीनसत्त्वो गेहिनां गृहव्याप्तिं करोति काकिणीमात्रेण - काकिणी-कपर्द एवेति काकिणीमात्रम्, तेन, कोटिम् - शतलक्षरूपाम्, हारयेत् - मुधा गमयेत् । हीनसत्त्वो मुनिः सिंहवृत्तेर्बिभेति । ततः स शृगालवृत्तिमवलम्बते । स सुखमेवैकमभिलषति । सुखार्थं सोऽन्यत्सर्वमपि त्यजति । सत्त्वाधिको मुनिः कर्मनिर्जरैकलिप्सुरस्ति । हीनसत्त्वस्त्वशुभकर्मबन्धकारीण्यकार्याण्यपि कृत्वा सुखं प्राप्नोति । स वस्त्राहाराद्यैहिकपदार्थेषु मूर्च्छति । शुभवस्त्रादिकं प्राप्य स तत्राऽऽसक्तो भवति । परेषां शुभवस्त्रादिकं दृष्ट्वा स स्वयमपि तत्प्राप्तुमभिलषति । तदर्थं स गृहस्थानञ्जयति । गृहस्थानां रञ्जनार्थं स तद्गृहकार्येष्वपि प्रवर्त्तते । स तेषां गृहस्य चिन्तामपि करोति । गृहस्थेषु गृहाबहिर्गतेषु स तेषां गृहस्यापत्यानाञ्च रक्षणमपि करोति । स गृहस्थेभ्यः पुत्रप्रसव-धनप्राप्तिविघ्ननिवारण-कन्याप्राप्ति-पतिप्राप्ति-सौभाग्य-रोगनिवारण-गर्भाधान-व्यवसायप्राप्तिजनाकर्षण-जनप्रियत्व-पदप्राप्ति-शत्रुजय-दुष्टहनन-प्रसिद्ध्याद्यर्थं मन्त्रान् ददाति । स तेभ्यस्तान्मन्त्रान् जपितुं कथयति । स स्वयमपि गृहस्थकार्यसिद्ध्यर्थं मन्त्रजापं करोति । पधीयावृत्तिनो भावानुवाद - अल्पसत्त्ववाळो मुनि सिंहवृत्तिथी डरे छे. तेथी ते शियाळवृत्तिने आचरे छे. ते मात्र सुखने ज झंखे छे. सुख माटे ते बीजुं बधुं छोडे छे. सात्त्विक मुनि मात्र कर्मनिर्जराने ज झंखे छे. अल्पसत्त्ववाळो तो अशुभ कर्मबंध करावनारा अकार्यो पण करीने सुख मेळवे छे. ते वस्त्र-आहार वगेरे आभवना पदार्थो उपर आसक्त थाय che. sArA vastra vagere pAmIne te तेमां लोभाय छे. बीजाना सारा vastra vagerene joIne te pote पण तेने मेळववा झंखे छे. तेनी माटे ते गृहस्थोने खुश करे छे. गृहस्थोने खुश करवा ते तेमना घरना कार्योमां पण प्रवर्ते छे. ते तेमना घरनी चिंता पण करे छे. गृहस्थो बहार गया होय त्यारे ते तेमना घरनुं अने संतानोनुं रक्षण पण करे छे. ते गृहस्थोने पुत्र थाय ए माटे, धन मळे ए माटे, विप्नो निवारवा माटे, कन्या मेळववा माटे, वर मेळववा माटे, सौभाग्य माटे, रोग दूर करवा माटे, गर्भाधान कराववा माटे, वेपार मेळववा माटे, लोकोने आकर्षवा माटे, लोकोने प्रिय बनवा माटे, पदवी मेळववा माटे, दुशमनने जीतवा माटे, दुष्टोने हणवा माटे, प्रसिद्धि माटे अने आवा बीजा कामो माटे मंत्रो आपे छे. ते तेमने ते मंत्रोनो जाप करवानुं कहे छे. ते पोते पण गृहस्थोना कार्यनी सिद्धि माटे मंत्रोनो जाप करे छे. मंत्र एटले एक विशेष प्रकारनी Page #127 -------------------------------------------------------------------------- ________________ 378 हीनसत्त्वो मन्त्रतन्त्रादि करोति योगसारः 4/22,23 मन्त्रा अक्षराणां विशेषन्यासरूपाः सन्ति । तानि देवैरधिष्ठितानि सन्ति । तानि पाठमात्रेण सिध्यन्ति । तेषां सिद्ध्यर्थमन्यः कोऽप्युपचारो नाऽऽवश्यकः । मन्त्रजापेन मन्त्राधिष्ठाता देव आकृष्यते । स जापकर्तुरिष्टं पूरयति । हीनसत्त्वो मुनिर्गृहस्थार्थं तन्त्राण्यपि प्र्युन्क्ति। गृहस्थानां भूत-पिशाच-वेताल-शाकिनी-डाकिन्यादीनामुपसर्गाः भवन्ति । ते तन्निवारणार्थं मुनि प्रार्थयन्ति । ततो हीनसत्त्वो मुनिस्तन्त्राणि प्रयुज्य तान्भूतादीस्तर्जयति । ततस्ते गृहस्थान्मुञ्चन्ति । एवं तेषामुपसर्गाः शाम्यन्ति । गृहस्थाः कदाचिद्दुर्लभं वस्तुपदप्रतिष्ठादिकं प्राप्तुमिच्छन्ति । ततः स मुनिस्तन्त्रप्रयोगं कृत्वा देवादीनाकर्षयति । ततः स तान्गृहस्थेष्टदानार्थमादिशति । तेऽपि गृहस्थेभ्योऽभिष्टं ददति । इत्थं मुनिमन्त्रतन्त्रादि कृत्वा गृहस्थान रति निमित्तमष्टकुं भवति । ताथा-2) मौर्ष, 2) उत्पात, 3) वं, 4) अन्तरिक्ष, 5) , 6) स्वर, 7) नक्ष, 8) व्यज्ञनशा उग्न खूटती द्वादशाध्ययनस्याष्टमवृत्तस्य चूर्णी - 'एतेण चेव सेसयाइंपि सूइताई, तं जधाभोमं 1 उप्पातं 2 सुमिणं 3 अंतरिक्खं 4 अंगं 5 सरं 6 लक्खणं 7 वंजणं 8 / ' अक्षरोनी रचना. ते देवोथी अधिष्ठित होय छे. अथवा तेओ बोलवा मात्रथी सिद्ध थाय छे. तेमनी सिद्धि माटे बीजो कोई उपचार करवो जरूरी नथी. मंत्रना जापथी मंत्रना अधिष्ठायक देव आकर्षाय छे. ते जाप करनारानुं मनवांछित पूरे छे. अल्पसत्त्ववाळो मुनि गृहस्थो माटे तंत्रोनो पण प्रयोग करे छे. गृहस्थोने भूतपिशाच-वेताल-शाकिनी-डाकिनी वगेरेना उपसर्गो होय छे. तेओ तेने निवारवा मुनिने विनंति करे छे. तेथी अल्पसत्त्ववाळो मुनि तंत्रोनो प्रयोग करी ते भूत वगेरेनी तर्जन करे छे. तेथी तेओ गृहस्थोने छोडी दे छे. आम तेमना उपसर्गो शांत थाय छे. गृहस्थो क्यारेक पदवी, प्रतिष्ठा वगेरे दुर्लभ वस्तुने ईच्छे छे. तेथी ते मुनि तंत्रप्रयोग करीने देवो वगेरेने खेंचे छे. पछी ते तेमने गृहस्थोने इष्ट वस्तु आपवानो आदेश करे छे. तेओ पण गृहस्थोने ईष्ट वस्तु आपे छे. आम मुनि मंत्र-तंत्र वगेरे करीने गृहस्थोने खुश करे छे. निमित्त आठ प्रकारे छे. ते आ प्रमाणे - 1) भूमि संबंधी, 2) उत्पात संबंधी, 3) स्वप्र संबंधी, 4) अंतरिक्ष संबंधी, 5) अंग संबंधी, 6) स्वर संबंधी, 7) लक्षण संबंधी, 8) व्यंजन संबंधी. सूत्रकृतांगना बारमा अध्ययननी आठमी गाथानी चूर्णिमां कह्युं छे - "आनाथी ज बाकीनानुं सूचन करायुं छे. ते आ प्रमाणे - भूमि संबंधी, उत्पात संबंधी, स्वम Page #128 -------------------------------------------------------------------------- ________________ योगसार: 4/22,23 अष्टाङ्गं निमित्तम् अष्टाङ्गनिमित्तस्य स्वरूपमेवमुक्तं कल्पसूत्रस्य सुबोधिकाटीकायां तृतीयव्याख्याने महोपाध्याय श्रीविनयविजयैः 'तत्र निमित्तस्य अष्टा अङ्गानि इमानि अङ्गं 1 स्वप्नं 2 स्वरं 3 चैव, भौमं 4 व्यञ्जन 5 लक्षणे 6 / उत्पाद - 7 - मन्तरिक्षं च 8, निमित्तं स्मृतमष्टधा ॥ 1 ॥ तत्र पुंसां दक्षिणाङ्गे स्त्रीणां वामाङ्गे स्फुरणं सुन्दरमित्याद्यङ्गविद्या 1, स्वप्नानां उत्तममध्यमाधमविचारः स्वजविद्या 2, दुर्गादीनां स्वरपरिज्ञानं स्वरविद्या 3, भौमं - भूमिकम्पादिविज्ञानं 4 व्यञ्जनं मषीतिलकादि 5, लक्षणं-करचरणरेखादि सामुद्रिकोक्तं 6, उत्पातः-उल्कापातादिः 7, अन्तरिक्षंग्रहाणां उदयास्तादिपरिज्ञानम् 8 / ' हीनसत्त्वो मुनिर्गृहस्थान्निमित्तं कथयति । स तेभ्यः शकुन - ज्योतिष-शिल्पादिकं कथयति । स स्वमतिविज्ञानाभ्यां विचार्य तेभ्य आगामीनि लाभालाभ-शुभाशुभानि कथयति । स गृहस्थेभ्य: कर्थयति- 'विवक्षितकाले व्यवसायकरणेन तव महान् लाभो भविष्यति, ततस्तदा व्यवसायं कुर्या: / ' इति । स गृहस्थेभ्य: कथयति 'विवक्षितकाले व्यवसायकरणेन तव महाहानिर्भविष्यति, ततस्तदा व्यवसायं मा कुर्या: / ' इति । स गृहस्थेभ्य: कथयति - ' एवंकरणेन तव शुभं भविष्यत्येवंकरणेन संबंधी, अंतरिक्ष संबंधी, अंग संबंधी, स्वर संबंधी, लक्षएआ संबंधी, व्यंन संबंधी. कल्पसूत्रनी सुबोधिका टीकामां त्रीजा व्याख्यानमां महोपाध्यायश्रीविनयविजयजीए योगना आठ अंगोनुं स्वरूप आ रीते बताव्युं छे - 'तेमां निमित्तना आठ अंगो खा प्रमाणे छे - 1) अंग 2) स्वप्न 3) स्वर 4 ) लोभ 4 ) व्यंन 6) ल्क्स्से। 7) उत्पात 8) अंतरिक्ष. तेमां 1) पुरुषनुं जमणुं अंग अने स्रीनुं डाबु अंग फरके तो सारुं वगेरे अंगविद्या छे. 2) स्वप्रोना उत्तम-मध्यम-अधमपणानो विचार ते स्वप्रविद्या छे. 3) चकली वगेरेना स्वरनुं ज्ञान ते स्वरविद्या छे. 4) भौमभूमिद्द्ण्प् वगेरेनुं ज्ञान. 4) व्यंठन - भसा, तल वगेरे. 6) लक्षण - सामुद्रि शास्त्रमां डडेल हाथ-पगनी रेजा वगेरे. 7) उत्पात - उडापात वगेरे. 8) अंतरिक्ष-ग्रहोना उदय अने अस्त वगेरेनुं ज्ञान.' अल्पसत्त्ववाळो मुनि गृहस्थोने निमित्त कहे छे. ते तेमने ज्योतिष, zukana, zilpa vagere kahe che. te पोतानी बुद्धि अने ज्ञानथी विचारीने तेमने आवनारा लाभ-नुकसान, सारुं-नरसुं कहे छे. ते गृहस्थोने कहे छे के - 'आ समये वेपार करवाथी तने मोटो लाभ थशे. माटे त्यारे वेपार करजे.' ते गृहस्थोने कहे छे के - 'आ समये वेपार करवाथी तने मोटुं नुकसान थशे, माटे - 379 Page #129 -------------------------------------------------------------------------- ________________ 380 हीनसत्त्वो गृहस्थकार्येषु प्रवर्त्तनेन स्वप्रतिज्ञां भनक्ति योगसारः 4/22,23 च तवाऽशुभं भविष्यति । अत इत्थं प्रवर्तस्वेत्थं च मा प्रवर्तस्व । ' इति । एवं स मुनिर्गृहस्थेभ्यः स्वज्ञानानुसारेण शुभाशुभादिकं कथयति । इत्थं गृहस्थानां कार्यकरणेन तेभ्यो निमित्तादिकथनेन च साधुः स्वव्रतं त्यजति । एवंकरणेन स गृहस्थानां पापव्यापाराणामनुमोदनां करोति । ततः स स्वयमपि पापकर्मभिलिप्यते । गृहस्थकार्याणि तु सावद्यरूपाणि । प्रव्रज्याग्रहणसमये एव मुनिना सर्वसावधयोगाः करणकारणानुमतिभिः प्रत्याख्याताः । गृहस्थकार्येषु प्रवर्त्तनेन स स्वप्रत्याख्यानं भ्न्क्ति। ततः स स्वचारित्रं निःसारं करोति । स वेषमात्रेण साधुर्भवति । स चारित्रसाररहितो भवति । सारसहितं फलं जना अभिलषन्ति । निःसारं फलं तेऽवकरे क्षिपन्ति । एवं चारित्रसारसहितो मुनिः सद्गतिं प्राप्नोति । चारित्रसाररहितो मुनिर्दुर्गतौ क्षिप्यते । कश्चिन्नरः सुवर्णकोटि धारयति । यदि स काकिणीप्राप्त्यर्थं सुवर्णकोटेर्व्ययं करोति तर्हि स मूर्ख एव । काकिणी स्वल्पमूल्या, सुवर्णकोटिस्तु बहुमूल्या । बहुमूल्यवस्तुना त्यारे वेपार करतो नहीं." ते गृहस्थोने कहे छे के, "आम करवाथी तारुं शुभ थशे अने आम करवाथी तारुं खराब थशे. माटे तुं आम करजे अने आम करतो नहीं." आम ते मुनि गृहस्थोने पोताना ज्ञान प्रमाणे zubha-azubha vagere kahe che. Ama गृहस्थोनुं काम करवाथी अने तेमने निमित्त वगेरे कहेवाथी साधु पोताना व्रतने छोडे छे. आम करवाथी ते गृहस्थोना पापव्यापारोनी अनुमोदना करे छे. तेथी ते पोते पण पापकर्मोथी लेपाय छे. गृहस्थोना कार्यो पापवाळा होय छे. दीक्षा लेती वखते ज मुनिए बधा पापव्यापारोने नहीं करवा, नहीं कराववा अने नहीं अनुमोदवाना पच्चख्खाण लीधा हता. गृहस्थोना कार्योमां प्रवर्तवा वडे ते पोतानुं पच्चख्खाण भांगे छे. तेथी ते पोताना चारित्रने सार विनानुं करे छे. ते मात्र वेषथी साधु होय छे. तेनी पासे चारित्र रूपी सार होतो नथी. लोको सारवाळा फळने इच्छे छे. सार विनाना फळने तेओ कचरामां नांखे छे. एम चारित्ररूपी सारवाळो मुनि सद्गतिने पामे छे. चारित्ररूपी सार विनानो मुनि दुर्गतिमां नंखाय छे. कोई माणस पासे एक करोड सोनामहोर छे. जो ते कोडीने खरीदवा करोड सोनामहोर खर्च तो ते मूर्ख ज छे. कोडी ओछी किंमतनी छे. करोड सोनामहोरनी किंमत घणी छे. वधु मूल्यवाळी वस्तुथी ओछा मूल्यवाळी वस्तु न लेवी जोईए. Page #130 -------------------------------------------------------------------------- ________________ योगसारः 4/22,23 हीनसत्त्वोऽल्पलाभार्थं महाव्ययं करोति 381 स्वल्पमूल्यं वस्तु न ग्राह्यम् । बहुमूल्यवस्तुना ततोऽधिकमूल्यं वस्तु ग्राह्यम् । एवं कुर्वाण एव पण्डितो भवति । चारित्रं बहुमूल्यवस्तुतुल्यं, यतश्चारित्राराधनया सद्गतिः सिद्धिगतिश्च प्राप्यते । ऐहिकवस्त्राहारपात्रादिजन्यं सुखं स्वल्पमूल्यवस्तुतुल्यम्, तुच्छत्वादल्पकालभावित्वात्स्वल्पपुण्यलभ्यत्वाच्च । तत ऐहिकसुखार्थं चारित्रं विराधयन्मुनिः स्वल्पमूल्यवस्तुकृते बहुमूल्यवस्तु त्यजति । ततः स मूर्ख एव । स तु महामूर्यो यतः काकिणीकृते कोटिं हारयन्नरः कदाचित्पुनर्कोटिं प्राप्नुयात्, परन्त्वैहिकसुखकृते चारित्रं विराधयतो मुनेर्भवान्तरेऽपि चारित्रं दुर्लभम् । तेनेह सुखशीलताया एव संस्कारा दृढीकृताः, न तु चारित्रस्य । ततो भवान्तरेऽपि पूर्वभवसंस्कारानुसारेण स सुखशील एव भविष्यति, न तु चारित्रं ग्रहीष्यति । इत्थं हीनसत्त्वो मुनिः सुखशीलीभूयैहिकवस्तुप्राप्त्यर्थं गृहस्थानामग्रे चाटुकरणेन स्वीयं चारित्रं विराधयन अल्पलाभार्थं महाव्ययं करोति । उक्तञ्चाभाणशतके श्रीधनविजयगणिरचिते - 'कषायविषयैर्येन, संयमः शिथिलीकृतः । तेन मुक्ताफलं विद्धं, स्थूलेन मुशलेन किम् ? ॥ 58 ॥ साधुत्वं येन सम्प्राप्य, निन्द्याचारः कृतः वधु मूल्यवाळी वस्तुथी तो तेनाथी अधिक मूल्यवाळी वस्तु लेवी जोईए. आम करनारो ज पंडित बने छे. चारित्र वधु मूल्यवाळी वस्तु जेवुं छे; केमके चारित्रनी आराधनाथी सद्गति अने मोक्ष मळे छे. आलोकना वस्त्र-आहार-पात्रा वगेरेथी मळतुं सुख अल्पमूल्यवाळी वस्तु समान छे, केमके ते तुच्छ छे, अल्पकाळ टकनारुं छे अने थोडा पुण्यथी मळनारुं छे. तेथी आलोकना सुख माटे चारित्रनी विराधना करनारो मुनि अल्पमूल्यवाळी वस्तु माटे वधु मूल्यवाळी वस्तुने छोडे छे. तेथी ते मूर्ख ja che. te to महामूर्ख छे, केमके कोडी माटे करोड सोनामहोर हारनार माणस कदाच फरी करोड सोनामहोर पामे, पण आलोकना सुख माटे चारित्रनी विराधना करनारा मुनिने भवांतरमां पण चारित्र दुर्लभ बने छे. तेणे आ भवमां सुखशीलताना संस्कारो ज दृढ कर्या छे, चारित्रना नहीं. तेथी भवांतरमां पण पूर्वभवना संस्कारने अनुसार ते सुखशील ज थशे, ते चारित्र नहीं ले. आम सत्त्वहीन मुनि सुखशीलियो थईने आलोकनी वस्तुओ मेळववा गृहस्थोनी आगळ खुशामत करीने पोताना चारित्रनी विराधना करतो थोडा लाभ माटे घणो खर्च करे छे. श्रीधनविजयगणि रचित आभाणशतकमां कह्युं छे, "जेणे कषायो-विषयो वडे संयमने शिथिल कर्युं, तेणे जाडा सांबेलाथी मोतीने विध्युं. (58) जेणे साधुपणुं पामीने e9 Page #131 -------------------------------------------------------------------------- ________________ 382 मूढबुद्धिः स्वं त्रैलोक्योपरिवतिनं न वेत्ति योगसारः 4/24 स्वयम् । धूलिक्षेपः स्वहस्तेन, हस्तिनेव स्वमस्तके ॥ 60 ॥ चारित्रं पृष्ठतः कृत्वा, लज्जया मोक्षकामना । पात्रं तु पृष्ठतः कृत्वा, तक्रार्थं गमनं तथा ॥ 68 ॥ ' अयमत्रोपदेशसार:-ऐहिकसुखं क्षणिकं, मुक्तिसुखं तु शाश्वतम् । ततो मुक्तिसुखप्रापकचारित्रं त्यक्त्वैहिकसुखप्राप्त्यर्थं न प्रयतनीयम्, परन्त्वैहिकसुखं त्यक्त्वा निरतिचारचारित्रं परिपाल्य मुक्तिसुखप्राप्त्यर्थमेव प्रयतनीयम् ॥ 22 ॥ ॥ 23 // अवतरणिका - शृगालवृत्तिमाचरन्मुनिः स्वल्पकृते बहु हारयतीति प्रदाऽधुना स कथं बहु हारयतीत्येतद्दर्शयति - मूलम् - चारित्रैश्वर्यसम्पन्नं, पुण्यप्राग्भारभाजनम् । मूढबुद्धिर्न वेत्ति स्वं, त्रैलोक्योपरिवर्त्तिनम् ॥ 24 ॥ अन्वयः - मूढबुद्धिश्चारित्रैश्वर्यसम्पन्नं पुण्यप्राग्भारभाजनं त्रैलोक्योपरिवत्तिनं स्वं न वेत्ति ॥ 24 ॥ . ___ पद्मीया वृत्तिः - मूढबुद्धिः - मूढा-ऐहिकसुखेषु मोहिता बुद्धिः-मतिर्यस्येति मूढबुद्धिः, चारित्रैश्वर्यसम्पन्नम् - चारित्रम्-जीवनपर्यन्तसर्वसावद्ययोगत्यागरूपः संयम एवैश्वर्यम्-विभूतिरिति चारित्रैश्वर्यम्, तेन सम्पन्नः-युक्त इति चारित्रैश्वर्यसम्पन्नः, तम्, पोते खराब आचार कर्यो तेणे हाथीनी जेम पोताना हाथे पोताना मस्तक उपर धूळ नांखी (60) चारित्रने पाछळ करीने लज्जाथी मोक्षनी इच्छा करवी ए वासणने पाछळ करीने छाश माटे जवा जेवुं छे. (68)', अहीं उपदेशनो सार आ प्रमाणे छे - आलोकनुं सुख क्षणिक छे, मोक्षनुं सुख शाश्वत छे. माटे मोक्षना सुखने पमाडनार चारित्रने छोडीने आलोकना सुखो मेळववा प्रयत्न न करवो, पण आलोकनुं सुख छोडीने निरतिचार चारित्र पाळीने मोक्षनुं सुख मेळववा ज प्रयत्न करवो. (22-23) अवतरणिका - शियाळवृत्तिने आचरनार मुनि थोडा माटे घणुं गुमावे che, ema batAvIne have te kema bahu हारे छे? ए बतावे छे - शब्दार्थ - मूढ बुद्धिवाळो चारित्ररूपी ऐश्वर्यथी युक्त, पुण्यना समूहना भाजन 1. .....vartanam - C, El Page #132 -------------------------------------------------------------------------- ________________ योगसारः 4/24 मुनिश्चारित्रैश्वर्यसम्पन्नः 383 पुण्यप्राग्भारभाजनम् - पुण्यस्य-द्विचत्वारिंशद्भेदभिन्नकर्मप्रकृतिरूपस्य प्राग्भारः-समूह इति पुण्यप्राग्भारः, तस्य भाजनम्-कोश इति पुण्यप्राग्भारभाजनम्, तत्, त्रैलोक्योपरिवर्तिनं - त्रयाणां लोकानामूर्ध्वाधस्तिर्यग्रूपाणां समाहार इति त्रिलोकि, त्रिलोक्या भाव इति त्रैलोक्यम्, तस्योपरि-शिखरे वर्तितुं-स्थातुं शीलमस्येति त्रैलोक्योपरिवर्ती, तम्, स्वम् - आत्मानम्, नशब्दो निषेधे, वेत्ति - जानाति । यद्यपि मुनिना बाह्यद्धिस्त्यक्ता तथापि स चारित्रैश्वर्येण समृद्धः । यद्यपि तस्य द्रव्यसम्पन्नास्ति तथापि स विपुलां गुणसम्पदं बिभर्ति । बाह्यसमृद्ध्याऽपि सुखमेव प्राप्तव्यम् । मुनिस्तु सहजानन्दमनुभवति । स सुखसमृद्ध्या पूर्णोऽस्ति । गुणसमृद्ध्या स इन्द्रमप्यतिशेते । चक्रवर्ती षट्खण्डान्जयति । सोऽपि मोहेन जीयते । मुनिर्ज्ञानक्रियाभ्यां मोहमपि जयति । ततो मुनिश्चक्रवर्तिनोऽप्यधिकसमृद्धिमान् । मुनिः स्वगुणसमृद्ध्याऽसुरेन्द्रब्रह्म-विष्णु-महेशादीनपि जयति । उक्तञ्च ज्ञानसारे सर्वसमृद्ध्यष्टके - 'बाह्यदृष्टिप्रचारेषु, मुद्रितेषु महात्मनः । अन्तरेवावभासन्ते, स्फुटाः सर्वाः समृद्धयः ॥ 1 ॥ समाधिर्नन्दनं धैर्य, दम्भोलिः समता शची । ज्ञानं महाविमानं च, वासवश्रीरियं मुनेः ॥ 2 ॥ विस्तारितक्रियाज्ञान-चर्मच्छत्रो निवारयन् । मोहम्लेच्छमहावृष्टिं, चक्रवर्ती न किं अने त्रणे लोकनी उपर रहेला एवा पोताने जाणतो नथी. (24) पघीयावृत्तिनो भावानुवाद - जो के मुनिए बाह्य ऋद्धि छोडी छे, छतां पण ते चारित्ररूपी ऐश्वर्यथी समृद्ध छे. जो के तेनी पासे द्रव्यसंपत्ति नथी, छतां पण तेनी पासे घणी गुणसंपत्ति छे. बाह्य समृद्धिथी पण सुख ज मेळववानुं che. muni to sahaja आनंदने अनुभवे छे. ते सुखनी समृद्धिथी पूर्ण छे. गुणसमृद्धिथी ते इन्द्र करतां पण चढियातो छे. चक्रवर्ती छ खंडोने जीते छे. ते पण मोहथी जिताय छे. मुनि ज्ञान अने क्रियाथी मोहने पण जीते छे. तेथी मुनि चक्रवर्ती करतां पण वधु समृद्धिवाळो छे. मुनि पोताना गुणोनी समृद्धिथी असुरेन्द्रो-ब्रह्मा-विष्णु-महेश वगेरेने पण जीते छे. ज्ञानसारमां सर्वसमृद्धिअष्टकमां कह्युं छे - "महात्माना बाह्यदृष्टिना प्रचारो बंध थये छते अंदर ज बधी समृद्धिओ स्पष्ट रीते भासे छे. (1) समाधि ए नंदनवन छे, पैर्य ए वज छे, समता ईन्द्राणी छे अने ज्ञान मोटुं विमान छे - आ मुनिनी ईन्द्र समान लक्ष्मी छे. (2) फेलायेला क्रिया अने ज्ञानरूपी चर्म अने छत्रवाळो अने मोहरूपी म्लेच्छनी महावृष्टिने अटकावतो मुनि Page #133 -------------------------------------------------------------------------- ________________ 284 मुनिः सर्वसमृद्धिमान् योगसारः 4/24 मुनिः ॥ 3 ॥ नवब्रह्मसुधाकुण्ड-निष्ठाधिष्ठायको मुनिः । नागलोकेशवद्भाति, क्षमा रक्षन्प्रयत्नतः ॥ 4 ॥ मुनिरध्यात्मकैलाशे, विवेकवृषभस्थितः । शोभते विरतिज्ञप्तिगङ्गागौरीयुतः शिवः ॥ 5 ॥ ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य, किं न्यूनं योगिनो हरेः ? ॥ 6 ॥ या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी । मुनेः परानपेक्षान्तर्गुणसृष्टिस्ततोऽधिका ॥ 7 ॥ रत्नैस्त्रिभिः पवित्रा या, स्रोतोभिरिव जाह्नवी । सिद्धयोगस्य साप्यर्हत्-पदवी न दवीयसी ॥ 8 ॥ ' प्रशमरतावप्युक्तम् - 'या सर्वसुरवरद्धि-विस्मयनीयापि साऽनगारर्धेः । नार्घति सहस्रभागं, कोटिशतसहस्त्रगुणितापि ॥ 256 ॥ ' क्षमा-मृदुता-सरलता-सन्तोष-गुणानुराग-दाक्षिण्य-मार्गानुसारित्व-धर्मश्रद्धाप्रज्ञापनीयता-गुरुपारतन्त्र्याप्रमत्तत्वोदारता-सहनशीलता-निःस्पृहता-ज्ञान-विरति-परोपकारिता-ब्रह्मचर्यपालन-करुणा-सत्यवादिता-तपश्चर्या-सङ्घवात्सल्यादीनि मुनीनामनेकानि गुणरत्नानि । बाह्यवृत्त्या दरिद्रो भासमानोऽपि मुनिरान्तरसमृद्ध्येश्वर एव । स विपुल्पुन्न्य्शुं चक्रवर्ती नथी ? (3) ब्रह्मचर्यनी नव वाडोरूपी अमृतना कुंडमां रहेनारो अने प्रयत्नपूर्वक पृथ्वीनी रक्षा करतो मुनि नागलोकना स्वामी जेवो लागे छे. (4) अध्यात्मना कैलास पर्वत उपर विवेकरूपी बळद उपर रहेल, चारित्र अने ज्ञानरूपी गंगा अने गौरीथी युक्त मुनि शंकरनी जेम शोभे छे. (5) ज्ञान-दर्शनरूपी चंद्रसूर्यरूप नेत्रवाळा, नरकने छेदनारा, सुखसागरमां डूबेला योगीने हरि(विष्णु)थी शुं ओछुं छे? (6) बाह्य अपेक्षाना आधारे ब्रह्मानी जे बाह्यसृष्टि छे, तेना करतां चढे एवी परनी अपेक्षा विनानी मुनिनी अंदरनी गुणसृष्टि छे. (7) त्रण प्रवाहो वडे जेम गंगा पवित्र छे, तेम त्रण रत्नो वडे पवित्र एवी ते अरिहंत पदवी पण जेने योग सिद्ध थया छे, एवा मुनि माटे दूर नथी. (8) प्रशमरतिमां पण कह्युं छे, "लाख करोडथी गुणायेली एवी पण बधा देवोनी जे आश्चर्यकारी ऋद्धि छे ते अणगारनी ऋद्धिना हजारमा भागने पण योग्य नथी. (2pa6)" क्षमा, नम्रता, सरळता, संतोष, गुणानुराग, दाक्षिण्य, मार्गानुसारिपणुं, धर्मनी श्रद्धा, प्रज्ञापनीयता, गुरुनी पराधीनता, अप्रमत्तपणुं, उदारता, सहनशीलता, निःस्पृहता, ज्ञान, विरति, परोपकार, ब्रह्मचर्यपालन, करुणा, साचुं बोलवुं, संघवात्सल्य वगेरे मुनिना अनेक गुणरत्नो छे. बहारथी दरिद्र देखातो पण मुनि अंदरनी समृद्धिथी श्रीमंत ज छे. ते घणा पुण्यनो स्वामी छे. घणा पुण्यवाळाने Page #134 -------------------------------------------------------------------------- ________________ 385 योगसारः 4/24 मुनिः पुण्यप्राग्भारभाजनं त्रैलोक्योपरिवर्ती च स्वामी । महापुण्यवन्त एव चारित्रं प्राप्नुवन्ति । प्राप्तचारित्रो द्रमकोऽपि चक्रवर्तिना वन्द्यते । लब्धचारित्रो मुनिर्विनाऽऽयासेन जनेभ्यः सर्वं प्राप्नोति । जनास्तं पूजयन्ति । तस्य सर्वमभीष्टं ते पूरयन्ति । इदं सर्वं मुनेविपुलपुण्योदयस्य सूचकम् । मुनिस्त्रैलोक्ये उच्चैःपदं प्राप्तः । स प्रमत्तसंयताप्रमत्तसंयतनामषष्ठसप्तमगुणस्थानकयोस्तिष्ठति । तस्य पदं वासुदेवचक्रवर्तीन्द्रादिपदान्यप्यतिशेते, यतस्ते वासुदेवचक्रवर्तीन्द्रादयोऽपि तं पर्युपासन्ते । त्रैलोक्ये इन्द्रत्वाहमिन्द्रत्वे सर्वश्रेष्ठे भौतिकपदे । मुनिरिन्द्राहमिन्द्राणामपि पूज्यो भवति । ततः स त्रैलोक्ये उच्चैःपदं प्राप्तः । इत्थं मुनिश्चारित्रैश्वर्यसमृद्धः पुण्यशाली त्रैलोक्योपरिवर्ती चास्ति । इत्थं तेन प्रभूतं प्राप्तम् । तस्य किमपि न्यूनं नास्ति । ततस्तेन गृहस्थानां पुरो दीनेन न भवितव्यम् । चारित्रप्रभावेण स सर्वमपि प्राप्नोति । चारित्रैश्वर्यसम्पन्नो मुनिर्जनरञ्जनार्थं न यतते । स स्वात्मानमेव रञ्जयति । उक्तञ्च हृदयप्रदीपषट्विशिकायाम् - 'ये निःस्पृहास्त्यक्तसमस्तरागास्तत्त्वैकनिष्ठा गलिताभिमानाः । सन्तोषपोषैकविलीनवाञ्छास्ते रञ्जयन्ति स्वमनो ज चारित्र मळे छे. चारित्र पामेल भिखारीने पण चक्रवर्ती वंदन करे छे. चारित्र पामेल मुनि विना महेनते लोको पासेथी बधुं पामे छे. लोको तेने पूजे छे. तेनुं बधुं मनवांछित तेओ पूरे छे. आ बधुं मुनिना विपुल पुण्योदयनुं सूचक छे. मुनि त्रण लोकमां ऊंचु पद पामेल छे. ते प्रमत्तसंयत अने अप्रमत्तसंयत नामना छठ्ठासातमा गुणठाणे रहे छे. तेनुं पद वासुदेव, चक्रवर्ती, indra vagere padone पण ओळंगी जाय छे, केमके ते वासुदेव, चक्रवर्ती, इन्द्र वगेरे पण तेनी सेवा करे छे. त्रण लोकमां ईन्द्रपणुं अने अहमिन्द्रपणुं सर्वश्रेष्ठ भौतिक पदो छे. मुनि ईन्द्र अने अहमिन्द्रने पण पूज्य छे. तेथी ते त्रण लोकमां ऊंची पदवी पामेल छे. आम मुनि चारित्रना ऐश्वर्यथी समृद्ध छे, पुण्यशाळी छे अने त्रण लोकनी उपर रहेल छे. आम तेणे घणुं मेळव्युं छे. तेनी पासे कंई ओछुं नथी. माटे तेणे गृहस्थोनी आगळ दीन न थवुं. चारित्रना प्रभावथी तेने बधुं य मळे छे. चारित्रना ऐश्वर्यथी युक्त मुनि लोकोने खुश करवाना प्रयत्नो करतो नथी. ते पोताने ज खुश करे छे. हृदयप्रदीपषत्रिशिकामां कह्युं छे, "जेओ निःस्पृही, बधा रागने त्यजनारा, तत्त्वमां एकमात्र निष्ठावाळा, अभिमान विनाना, संतोषना पोषणथी इच्छा Page #135 -------------------------------------------------------------------------- ________________ 386 भौतिकसुखार्थं मुनेर्धावनमनुचितम् योगसार: 4/25 I न लोकम् ॥ 22 ॥ तावद्विवादी जनरञ्जकश्च, यावन्न चैवात्मरसे सुखज्ञः । चिन्तामणि प्राप्य वरं हि लोके, जने कः कथयन् प्रयाति ? ॥ 23 ॥ ' यदि मुनिर्गृहस्थानां पुरो दीनो भवति तर्हि स स्वपदस्य गौरवं हन्ति । स स्वसमृद्धि - पुण्य - पदानि न वेत्ति । यदि स भौतिकसुखार्थं धावति तर्हि स इदं न वेत्ति यत्तस्याऽऽत्मन्यनन्तमव्याबाधसुखं विद्यते । तस्य ज्ञानं मोहेनाऽऽवृतम् । ततो मूढबुद्धिः सन् स स्वैश्वर्यादिकं न पश्यति । ततो भौतिकसुखप्राप्त्यर्थं स गृहस्थानां चाटूनि करोति । यस्य गृहस्याऽधस्ताद्विपुलो निधिर्विद्यते स यदि रोरवद्भिक्षां याचते तर्हि तत्तस्य शोभास्पदं न भवति । यदि स्वयं चक्रवर्त्ती सन् भिक्षां याचते तर्हि तदपि तस्य मानहानिकरम् । एवं यदि चारित्रैश्वर्यपुण्यप्राग्भारोच्चैःपदप्राप्तोऽपि मुनिर्गृहस्थानां चाटूनि करोति तर्हि तदनुचितम् ॥ 24 ॥ अवतरणिका - मूढबुद्धिः स्वात्मैश्वर्यं न वेत्तीति दर्शितम् । अधुना स्वात्मैश्वर्यमविदन्स यत्करोति तद्दर्शयति - विनाना छे तेओ पोताना मनने खुश करे छे, लोकोने नहीं. (22) मुनि त्यां सुधी विवाद करनारो अने लोकोने खुश करनारो होय छे, ज्यां सुधी आत्मरसमां ए सुखने जाणतो नथी. लोकमां श्रेष्ठ चिंतामणिने पामीने कोण लोकोने कहेतो फरे छे ? (23)' जो मुनि गृहस्थोनी आगळ दीन थाय तो ते पोताना पदना गौरवने हणे छे. तेने पोताना समृद्धि, पुण्य, पदनी खबर नथी. jo te bhautika sukha mATe doDe che to te e नथी जाणतो के तेना आत्मामां अनंत अव्याबाध सुख छे. तेनुं ज्ञान मोहथी आवराई गयुं छे. तेथी मूढ बुद्धिवाळा थयेला तेने पोताना ऐश्वर्य वगेरे देखातां नथी. तेथी भौतिक सुख मेळववा ते गृहस्थोनी खुशामत करे छे. जेना घरनी नीचे मोटुं निधान होय ते जो भिखारीनी जेम भीख मांगे तो ते तेनी माटे शोभास्पद नथी. जो पोते चक्रवर्ती होय अने भीख मांगे तो ते पण तेनी माटे माननी हानि करनारुं छे. एम जो चारित्ररूपी ऐश्वर्य, पुण्यनो समुदाय अने ऊंची पदवी पामवा छतां पण मुनि गृहस्थोनी खुशामत करे तो ते अनुचित छे. (24) अवतरणिका - मूढ बुद्धिवाळो पोताना आत्माना ऐश्वर्यने जाणतो नथी. एम बताव्युं. हवे पोताना आत्माना ऐश्वर्यने नहीं जाणतो te je kare che te batAve che - Page #136 -------------------------------------------------------------------------- ________________ योगसार: 4/25 मूढबुद्धिः स्वं भिक्षुकप्रायं मन्यते मूलम् - 'ततः स्वं भिक्षुकप्रायं मन्यमानो विपर्ययात् । भावनिः स्वधनेशानां, 'ललनानि करोत्यसौ ॥ 25 ॥ - अन्वयः ततः विपर्ययात् स्वं भिक्षुकप्रायं मन्यमानोऽसौ भावनिःस्वधनेशानां ललनानि करोति ॥ 25 ॥ , - - आत्मानम्, पद्मीया वृत्तिः ततः तस्मात्, विपर्ययात् - भ्रमात् स्वं भिक्षुकप्रायम् - भिक्षुकः - द्रमक इवेति भिक्षुकप्रायः, तम्, मन्यमानः जानन्, असौ स्वात्मैश्वर्याज्ञायको मुनिः, भावनिःस्वधनेशानाम् - निर्गतं स्वम् धनं येभ्य इति निःस्वा दरिद्राः, भावेन-गुणाद्यान्तरसमृद्ध्या निःस्वा इति भावनिःस्वाः, धनस्य - सम्पद ईशा:- स्वामिन इति धनेशाः, भावनिःस्वाश्च ते धनेशाश्चेति भावनिःस्वधनेशाः, तेषाम्, ललनानि - चाटूनि करोति - वक्ति । 387 --- भ्रान्तो नरो विद्यमानं वस्तु न पश्यत्यविद्यमानं तु पश्यति । हीनसत्त्वो मुनिर्मोहेन भ्रान्त: / तत: स स्वात्मनि विद्यमानमैश्वर्यं न पश्यति, परन्तु भ्रमवशात्स्वात्मानं द्रमकसदृशं मन्यते । स मन्यते - 'अहं दीनः । अहमनाथः । जगति मम कोऽपि न विद्यते । प्रव्रजितत्वान्मम सकाशे धनमपि नास्ति । ततोऽभीष्टसिद्ध्यर्थं मया गृहस्थानां पुरः याचनैव कर्त्तव्या । इत्थमेवाऽहं सुखीभविष्यामि । ' इति । स भौतिकसुखमेव पश्यति । स्वात्मनि 1 शब्दार्थ - तेथी भ्रमथी पोताने भिखारी जेवो मानतो आ साधु भावथी दिरद्री एवा धनवानोनी खुशामतो करे छे. (25) पद्मीयावृत्तिनो भावानुवाद - भ्रमवाळो माणस विद्यमान वस्तुने जोतो नथी अने अविद्यमान वस्तुने जुवे छे. अल्पसत्त्ववाळो मुनि मोहथी भ्रांत थयो छे. तेथी तेने पोताना आत्मामां रहेलुं ऐश्वर्य देखातुं नथी, पण भ्रमने लीधे ते पोताने भिखारी जेवो माने छे. ते माने छे के, 'हुं दीन छुं, हुं अनाथ छुं. जगतमां मारुं कोई पण नथी. दीक्षा लीधी होवाथी मारी पासे धन पण नथी. तेथी इष्ट वस्तुने मेळववा मारे गृहस्थोनी आगळ मांगणी ज करवी जोईए. आम ज हुं सुखी थईश.' तेने भौतिक सुख ज देखाय छे. पोताना आत्मामां रहेल आध्यात्मिक सुख 1. ततश्च - A, B, C, E, F, G, J, K, L, MI 2. लालनानि C, FI Page #137 -------------------------------------------------------------------------- ________________ rU88 मूढबुद्धिर्भावनिःस्वधनेशानां ललनानि करोति योगसारः 4/25 विद्यमानमाध्यात्मिकसुखं स न पश्यति । ततः स्वात्मानं सुखशून्यं मत्वा स धनवद्गृहस्थान्प्रशंसते । ते गृहस्थाः प्रभूतधनवन्तः सन्ति । परन्तु ते गुणशून्याः सन्ति । तेऽविरतिभाजः । ततश्चारित्रैश्वर्यं तेषां न विद्यते । पुण्येन ते धनमवाप्नुवन्ति, परन्तु तदर्थमपि तैरायासः कर्त्तव्यः । विनाऽऽयासं ते धनमपि न प्राप्नुवन्ति । ततो मुनिभ्यस्तेषां पुण्यं हीनम् । ते राजादीन्पूजयन्ति वन्दन्ते च । मुनयस्तु राजादिभिः पूज्यन्ते वन्द्यन्ते च । इत्थं तेषां पदं मुनिभ्यो हीनम् । इत्थं हीनगुणपुण्यपदत्वात्ते मुनिभ्यो हीनाः । ते द्रव्येण धनवन्तोऽपि सन्तो भावेन दरिद्राः सन्ति । मुनिस्तु द्रव्येण निःस्वः सन्नपि भावेन समृद्धः । द्रव्याद्भावो महार्घ्यः । इत्थं मुनिर्धनेशेभ्योऽधिकोऽस्ति । तथापि भ्रमवशात् स स्वात्मानं तेभ्यो हीनं मन्यते । ततः स तान्श्लाघते । तत्कृतश्लाघया प्रसन्नास्ते तस्मायीप्सितं द्वति रिवा अवतरणिका - चतुर्विंशतितमश्लोके मुनेस्त्रैलोक्योपरिवर्तित्वं प्रदर्शितम् । अधुना तदेव प्रज्ञापयति - तेने देखातुं नथी. तेथी पोताना आत्माने सुख विनानो मानी ते धनवान गृहस्थोनी प्रशंसा करे छे. ते गृहस्थो घणा धनवाळा होय छे. पण तेओ गुण विनाना होय छे. तेओ विरति विनाना होय छे. तेथी तेमनी पासे चारित्रनुं ऐश्वर्य होतुं नथी. पुण्यथी तेओ धन पामे छे, पण तेनी माटे पण तेमणे महेनत करवी पडे छे. महेनत विना तेओने धन मळतुं नथी. तेथी मुनिओ करतां तेमनुं पुण्य ओछुं छे. तेओ राजा वगेरेने पूजे छे अने वंदन kare che. munio to राजा वगेरेथी पूजाय छे अने वंदाय छे. आम तेमनी पदवी मुनिओ करतां नीची छे. आम ओछा गुणवाळा, ओछा पुण्यवाळा अने ओछा पदवाळा होवाथी तेओ मुनिओ करतां हलका छे. तेओ द्रव्यथी धनवान होवा छतां पण भावथी दरिद्री che. muni to द्रव्यथी निधन होवा छतां पण भावथी समृद्ध होय छे. द्रव्य करतां भाव वधु किंमती छे. आम मुनि धनवानो करतां चढियातां छे. छतां पण भ्रमने लीधे ते पोताना आत्माने तेमना करतां हलको माने छे. तेथी ते तेमनी प्रशंसा करे छे. तेथी प्रशंसाथी खुश थयेला तेओ तेने ईष्ट वस्तु आपे छे. (25) अवतरणिका - चोवीशमा श्लोकमां बताव्युं के मुनि त्रण लोकनी upara rahela che. have e vAta samajAve che - Page #138 -------------------------------------------------------------------------- ________________ 389 योगसारः 4/26 मुनिः प्रशान्तो निरीहः सदानन्दश्च मूलम् - प्रशान्तस्य निरीहस्य, सदानन्दस्य योगिनः । इन्द्रादयोऽपि ते रङ्क-प्रायाः स्युः 'किमुतापरे ? ॥ 26 ॥ अन्वयः - प्रशान्तस्य निरीहस्य सदानन्दस्य योगिनस्ते इन्द्रादयोऽपि रङ्कप्रायाः स्युः, अपरे किमुत ? ॥ 26 ॥ पद्मीया वृत्तिः - प्रशान्तस्य - समताभाजः, निरीहस्य - स्पृहारहितस्य, सदानन्दस्य - सदा-नित्यमानन्दः-प्रमोदो यस्येति सदानन्दः, तस्य, योगिनः - योगसमाराधकस्य मुनेः, ते - लोकप्रसिद्धा उच्चैःपदं प्राप्ताः, इन्द्रादयः - इन्द्रः-देवाधिपतिरादौ येषां चक्रवर्ति-वासुदेवादीनामितीन्द्रादयः, अपिशब्दो अन्ये तु रङ्कप्राया एव, इन्द्रादयोऽपि रङ्कप्राया इति द्योतयति, रङ्कप्रायाः - द्रमकतुल्याः, स्युः - भवेयुः, अपरे - इन्द्रादिव्यतिरिक्ताः, किमुत - किं द्रमकतुल्या न स्युः, सुतरां स्युरित्यर्थः । मुनिः प्रशान्तो भवति । तस्य कषायाग्निनिर्वातः । परीषहोपसर्गापद्विघ्नेभ्य: स कषायाऽऽविष्टो न भवति । स सर्वप्रसङ्गेषु समीभूय प्रवर्तते । तस्य समता कदाचिदपि न विचलति । स प्रशमानन्दमग्नो भवति । मुनिनिःस्पृहो भवति । स्पृहाकरणेन नरो यावत्स्पृहाविषयो न प्राप्यते तावद्दुःखी भवति । तत्प्राप्त्यनन्तरमपि तस्य स्पृहा न निवर्त्तते, परन्तु वर्धते एव । ततः पुनः स स्पृहाविषयस्य प्राप्तिं यावद्दुःखी भवति । तत्प्राप्त्यनन्तरं पुनस्तस्य स्पृहा वर्धते । एवंक्रमेण स्पृहायाः कदाचिदपि निवृत्तिर्न भवति । ततः स्पृहाकुलो शब्दार्थ - प्रशांत, इच्छा विनाना, सदा आनंदवाळा योगीनी आगळ te Indra vagere paNa raMka jevA che, to बीजानुं शुं कहेवुं? (26) पवीयावृत्तिनो भावानुवाद - मुनि प्रशांत होय छे. तेनो कषायाग्नि बुझाई गयो होय छे. परीषह-उपसर्ग-आपत्ति-विघ्नोने लीधे ते कषायवाळो थतो नथी. ते बधे समान थईने प्रवर्ते छे. तेनी समता क्यारेय चलित थती नथी. ते प्रशमना आनंदमां डूबेलो होय छे. ते स्पृहा विनानो होय छे. स्पृहा करवाथी जयां सुधी स्पृहानो विषय न मळे त्यां सुधी माणस दुःखी थाय छे. ते मळी जाय पछी फरी तेनी स्पृहा वधे छे. आम क्यारेय पण स्पृहा अटकती नथी. माटे स्पृहावाळो 1. किमुताऽपराः - MI Page #139 -------------------------------------------------------------------------- ________________ 390 भौतिकसुखं दुःखरूपमेव योगसारः 4/26 नरः सदैव दुःखी भवति । निःस्पृहो नरः परमसुखी भवति । मुनिना सर्वोऽपि बाह्यः सङ्गः परिग्रहश्च त्यक्तः । चारित्रप्राप्त्यनन्तरमपि स स्पृहया न पीड्यते । इत्थं स्पृहारहितत्वान्मुनिः परमसुखी । मुनिः सदाऽऽनन्दमग्नो भवति । पुद्गलजनितं सुखं तुच्छं क्षणिकञ्च । मुनिस्त्वात्मानन्दमनुभवति । स आनन्दः पुद्गलजन्यो न भवति । स तु स्वाभाविक एव । अत एव सोऽनल्पश्चिरस्थायी च भवति । इत्थं मोक्षप्रापकयोगानामाराधको मुनिः समताया निःस्पृहतायाश्चानन्दं सदाऽनुभवति । ततः स इन्द्रादीनप्यतिशेते । इन्द्रादयो भौतिकसुखेनाऽऽत्मानं सुखिनं मन्यन्ते । भौतिकसुखं तु पराधीनम् । तत्कषायैः कलुषितं भवति । तत्समतां ध्वंसयति । भौतिकसुखं स्पृहाजनितं भवति । ततस्तत्कल्पनात एव सुखम्, तत्त्वतस्तु तद्दुःखमेव । भौतिकसुखं दुःखरूपमेव, दुःखप्रतिकाररूपत्वात् चिकित्सावत् । उक्तञ्च विशेषावश्यकभाष्ये श्रीजिनभद्रगणिक्षमाश्रमणैः - 'विसयसुहं दुक्खं चिय, दुक्खप्पडियारओ तिगिच्छव्व । तं सुहमुवयाराओ, न उवयारो विणा तच्चं ॥ 2006 ॥ ' (छाया - विषयसुखं दुःखमेव, दुःखप्रतिकारतश्चिकित्सेव । तत्सुखमुपचारात्, नोपचारो विना तत्त्वम् ॥ 2006 ॥ ) इत्थं मुनेरानन्दापेक्षयेन्द्रादीनां सुखं तुच्छम् । माणस हंमेशा दुःखी होय छे. स्पृहा विनानो माणस परमसुखी छे. मुनिए बधो य बाह्य संग अने परिग्रह छोडी दीधो छे. चारित्र मळ्या पछी पण ते स्पृहाथी पीडातो नथी. आम स्पृहा विनानो होवाथी मुनि परमसुखी छे. मुनि हंमेशा आनंदमां मग्न होय छे. पुद्गलथी जन्य सुख तुच्छ अने क्षणिक che. muni to आत्माना आनंदने अनुभवे छे. ते आनंद पुगलजन्य होतो नथी. ते तो स्वाभाविक ज होय छे. माटे ज ते घणो अने लांबो समय टकनारो होय छे. आम मोक्ष पमाडनार योगोने आराधनार मुनि समता अने निःस्पृहताना आनंदने सदा अनुभवे छे. तेथी te Indra vagere करतां पण चढी जाय che. Indra vagere bhautika सुखथी पोताने सुखी माने छे. भौतिक सुख तो पराधीन छे. ते कषायोथी कलुषित थयेलुं छे. ते समतानो नाश करे छे. भौतिक सुख स्पृहाजनित होय छे. तेथी ते मात्र कल्पनाथी ज सुख छे. हकीकतमां तो ते दुःख ज छे. भौतिक सुख दुःखरूप छे, केमके ते दु:खना प्रतिकाररूप छे, चिकित्सानी जेम. विशेषावश्यकभाष्यमां श्रीजिनभद्रमणिक्षमाश्रमणजीए कह्युं छे - "विषयजन्य सुख दुःखरूप छे, केमके ते दुःखप्रतिकाररूप छे, चिकित्सानी जेम. ते उपचारथी सुख छे. वास्तविकता विना Page #140 -------------------------------------------------------------------------- ________________ योगसार: 4/27 योगिनः पुर इन्द्रादयो रङ्कप्रायाः 391 मुनेः काचिदपि बाह्या सामग्री नास्ति । तथापि स परमसुखी भवति । इन्द्रादीनां तु सर्वाऽपि बाह्या सामग्री विद्यते । तथापि तेऽतृप्तत्वाद् वस्तुतो दुःखिन एव । सुखं पदार्थे नास्ति, परन्त्वात्मन्यस्ति । ततः पदार्थत्यागेनैव सुखस्यानुभवः शक्यः । पदार्थप्राप्त्या तु प्रत्युत तत्सुखं नश्यति । इत्थं भौतिकसुखपरमप्रकर्षप्राप्ता इन्द्रादयोऽपि मुनेरग्रे द्रमकतुल्या भवन्ति । अपरे सांसारिकजीवास्तु सुतरां मुनेरग्रे द्रमकतुल्याः स्युर्यतस्तेषां तु भौतिकसुखमपि स्वल्पमेव । इत्थं प्रशान्तो निरीहः सदानन्दश्च मुनिस्त्रैलोक्योपरिवर्त्ती भवति । ततस्तेन गृहस्थांनां चाटूनि न कर्त्तव्यानि । राजहंसोऽशुचौ चञ्चपातं न करोति ॥ 26 ॥ अवतरणिका - पूर्वश्लोके मुनेः पुर इन्द्रादीनां रङ्कप्रायत्वं प्रदर्शितम् । अधुनेन्द्रादीनां रङ्कप्रायत्वमेव कथमिति प्रज्ञापयति - मूलम् - ईवमुत्युंन ? इमोअउ: ?, जि सौन्वय ?क्रिश्रिया ? / नि नीवितेन ? 'नीवानां, दु:स्तुं चेत् प्रभुळ पुर: रा उपचार थतो नथी. (2006)' आम मुनिना आनंदनी अपेक्षाए ईन्द्र वगेरेनुं सुख तुच्छ छे. मुनि पासे कोईपण बाह्य सामग्री नथी. छतां पण ते परमसुखी che. Indra vagere pAse to बधीय बाह्य सामग्री छे. छतां पण तेओ अतृप्त होवाथी हकीकतमां दु:खी ज छे. सुख पदार्थमां नथी, पण आत्मामां छे. तेथी पदार्थना त्यागथी ज सुख अनुभवी शकाय छे. पदार्थनी प्राप्तिथी तो ऊलटुं ते सुख नाश पामे छे. आम भौतिक सुखना pa2म प्रकर्षने पामेला एवा Indra vagere पण मुनिनी आगळ भिखारी जेवा छे. बीजा संसारी जीवो तो अवश्य मुनिनी आगळ भिखारी जेवा छे, केमके तेमनी पासे तो भौतिक सुख पण थोडुं ज छे. आम प्रशांत, स्पृहा विनानो अने सदा आनंदवाळो मुनि त्रण लोकनी उपर रहेल छे. माटे तेणे गृहस्थोनी आगळ खुशामत न करवी. राजहंस विष्टामां चांच नांखतो नथी. (26) अवतरणिका - पूर्वेना श्लोकमां मुनिनी आगळ Indra vagere raMka jevA che, ema batAvyuM. have Indra vagerenuM शंकपणुं केवी रीते छे ? ते समजावे छे 1. संसारवु:ड्युं - DI r. परं DI Page #141 -------------------------------------------------------------------------- ________________ 392 इन्द्रादयः स्वायुषः समाप्तौ दुःखं सहन्ते योगसारः 4/27 अन्वयः - चेत् पुरः दुःखं प्रगुणं (तर्हि) जीवानां विभुत्वेन किम् ? भोगैः किम् ? सौन्दर्येण किम् ? श्रिया किम् ? जीवितेन किम् ? ॥ 27 ॥ पद्मीया वृत्तिः - चेत् - यदि, पुरः - भविष्यत्काले भवान्तरे वा, दुःखम् - असातम्, प्रगुणम् - सुव्यवस्थितमनेकगुणं वा, तीत्यत्राध्याहार्यम्, जीवानाम् - इन्द्रादिदेहिनाम, विभुत्वेन - ऐश्वर्येण, किम् - किं प्रयोजनम् ? न किमपीत्यर्थः, एवमग्रेऽपि ज्ञेयम्, भोगैः - विषयसेवनैः, किम् - किं प्रयोजनम् ? सौन्दर्येण - लावण्येन, किम् - किं प्रयोजनम् ?, श्रिया - धनेन, किम् - किं प्रयोजनम् ? जीवितेन - जीवनेन, किम् - किं प्रयोजनम् ? इन्द्रादयो यद्यपि सम्प्रति भौतिकसुखप्रकर्षं प्राप्तास्तथापि तत्सुखोपभोगानन्तरं ते दुःखमनुभविष्यन्ति । यस्य सुखस्याऽन्ते दुःखमापतति तन्न सुखरूपम्, परन्तु दुःखरूपमेव । इन्द्रादयो देवाः स्वायुषः समाप्तौ मनुष्येषु तिर्यक्षु वोत्पद्यन्ते । तत्र ते प्रभूतानि दुःखानि सहन्ते । स्थावरत्वे ते शीततापादीनि दुःखानि सहन्ते । त्रसत्वे ते प्रथममशुचिगर्भावासस्य वेदनां सहन्ते । तदनन्तरमपि तेऽविरतां दुःखपरम्परां सहन्ते । चक्रवर्तिनोऽपि यदि प्रव्रज्यां न गृह्णन्ति तर्हि स्वायुषः समाप्तौ ते नरकं गच्छन्ति । ते तत्राऽसह्यं दुःखं shnte। वासुदेवा मृत्वाऽवश्यं नरकं प्रयान्ति तत्र च घोराः पीडाः सहन्ते । एवमन्येऽपि जीवा: शब्दार्थ - जो आगळ दुःख तैयार होय तो जीवोने ऐश्वर्यथी शुं लाभ? भोगोथी शुं लाभ? सौंदर्यथी शुं लाभ? लक्ष्मीथी शुं लाभ? जीवनथी शुं लाभ? (27) पधायावृत्तिनो भावानुवाद - Indra vagere jo ke हाल उच्च कक्षाना भौतिक सुखने पाम्या छे, छतां पण ते सुख भोगव्या पछी तेओ दुःख अनुभवशे. जे सुखने अंते दुःख आवी पडे छे, ते सुखरूप नथी पण दुःखरूप ja che. Indra vagere devo पोतानुं आयुष्य पूरुं थाय त्यारे मनुष्योमां के तिर्यचोमां उत्पन्न थाय छे. त्यां तेओ घणा दुःखो सहन करे छे. स्थावरपणामां तेओ ठंडी, तडको वगेरे दुःखो सहन करे छे. त्रपणामां तेओ पहेला अपवित्र गर्भावासनी वेदना सहन करे छे. त्यार पछी पण तेओ दुःखनी अखंड परंपरा सहन करे छे. चक्रवर्तीओ पण जो चारित्र na le to पोतानुं आयुष्य पूरुं थतां नरके जाय छे. तेओ त्यां असह्य दुःख सहन करे छे. वासुदेवो मरीने अवश्य नरकमां जाय छे अने त्यां घोर पीडाओ सहे छे. एम बीजा पण जीवो सुख पूरुं थतां दुःख पामे छे. जीवो सुख मेळववा पापो करे Page #142 -------------------------------------------------------------------------- ________________ योगसारः 4/27 सांसारिकसुखानि दुःखरूपाण्येव सुखसमाप्तौ दुःखं प्राप्नुवन्ति । जीवाः सुखप्राप्त्यर्थं पापान्याचरन्ति । ते सुखोपभोगसमयेऽपि रागद्वेषकरणेन पापं बध्नन्ति । ततस्तेषां पापानामुदये तेषां सुखसमाप्तिर्भवति । इत्थं सर्वाण्यपि सांसारिकसुखानि दुःखपर्यवसानानि सन्ति । यदि सम्प्रति प्रभूतमैश्वर्यं स्यात्तथापि तेन न कोऽपि लाभ:, तत्पर्यन्ते दुःखस्याऽवश्यम्भावित्वात् । यदि सम्प्रति शोभना भोगाः प्राप्तास्तथापि तैर्न कोऽपि लाभ:, तेषां विरसावसानत्वात् । यदि साम्प्रतमद्वितीयं रूपं प्राप्तं तथापि तेन न कोऽपि लाभः, तस्य नश्वरत्वात् । यदि साम्प्रतं विपुलं धनं प्राप्तं तथापि तेन न कोऽपि लाभ:, तस्य दुर्गतिपातकत्वात् । यद्यायतौ दुःखमेव प्राप्तव्यं तर्हि वर्त्तमानसुखीजीवनस्योपभोगेनाऽपि न कोऽपि लाभः । ऐश्वर्य - भोग-सौन्दर्य-धनजीवितादिभिः क्षणमात्रं सुखं प्राप्यते, प्रभूतं कर्म बध्यते, अत्यधिकं च दुःखं प्राप्यते । 393 इत्थं सांसारिकसुखानि दुःखपर्यवसितत्वाद्दुःखरूपाण्येव । ततः सांसारिकसुखप्रकर्षवन्त इन्द्रादयो वस्तुतो न सुखिनः । प्रशान्तो निरीहश्च मुनिः सहजमानन्दमनुभवति । ततो मुनेरग्रे इन्द्रादयो दमकतुल्याः ॥ 27 ॥ छे. सुख भोगवती वखते पण तेओ राग-द्वेष करीने पाप बांधे छे. तेथी ते पापोनो उदय थतां तेमनुं सुख पूरुं थाय छे. आम बधा य संसारी सुखोने अंते दुःख आवे छे. जो हाल घणुं ऐश्वर्य मळ्युं होय तो तेनाथी कंई पण लाभ नथी, केमके तेना अंते अवश्य दुःख आववानुं छे. जो हाल सारा भोगो मळ्या होय तो तेनाथी कोई पण लाभ नथी, केमके तेनो अंत खराब छे. जो हाल अजोड रूप मळ्युं होय तो तेनाथी कोई पण लाभ नथी, केमके ते नाश पामवानुं छे. जो हाल घणुं धन मळ्युं होय तो तेनाथी कोई लाभ नथी, केमके ते दुर्गतिमां पाडनार छे. जो भविष्यमां दु:ख ज मळवानुं होय तो वर्तमान सुखी जीवन जीवीने पण कोई लाभ नथी. ऐश्वर्य-भोग-सौंदर्य-धन-जीवन वगेरेथी एक क्षण मात्र सुख मळे छे, घणा कर्म बंधाय छे अने अति घणुं दु:ख मळे छे. आम संसा2ना सुखोने अंते दुःख आवतुं होवाथी ते दुःखरूप छे. तेथी उच्च कक्षाना संसारना सुखवाळा Indra vagere हकीकतमां सुखी नथी. प्रशांत अने स्पृहा रहित मुनि सहज आनंदने अनुभवे छे. तेथी मुनिनी आगळ Indra vagere bhikhArI jevA che. (27) Page #143 -------------------------------------------------------------------------- ________________ 394 यावदैश्वर्यं नार्थ्यते तावत्सम्मुखमायाति योगसारः 4/28,29 अवतरणिका - मूढबुद्धिर्मुनिः स्वं चारित्रैश्वर्यसम्पन्नं न जानाति । ततः स यथा चेष्टते तत् श्लोकद्वयेनाह - मूलम् - नार्थ्यते यावदैश्वर्यं, तावदायाति सम्मुखम् । यावदभ्यर्थ्यते तावत् - पुनर्याति पराङ्मुखम् ॥ 28 ॥ अधैर्यादविचार्येद-मिच्छाव्याकुलमानसः । हा हा हेति तदर्थं 'स, धावन्धावन्न खिद्यते ॥ 29 ॥ ॥ युग्मम् ॥ अन्वयः - यावदैश्वर्यं नार्थ्यते तावत्सम्मुखमायाति, पुनर्यावदभ्यर्थ्यते तावत्पराङ्मुखं याति-इदमधैर्यादविचार्येच्छाव्याकुलमानसस्तदर्थं हा हा हेति धावन् धावन्स न खिद्यते ॥ 28 ॥ ॥ 29 // पद्मीया वृत्तिः - यावत् - यावन्तं कालं यावत्प्रमाणं वा, ऐश्वर्यम् - विभूतिः, नशब्दो निषेधे, अर्थ्यते - अभिलष्यते, तावत् - तावन्तं कालं तावत्प्रमाणं वा, सम्मुखम् - अभिमुखम्, आयाति - आगच्छति, पुनःशब्दः किञ्चार्थे, यावत् - यावन्तं कालं यावत्प्रमाणं वा, अभ्यर्थ्यते - इष्यते, तावत् - तावन्तं कालं तावत्प्रमाणं वा, पराङ्मुखम् - दूरं, याति - गच्छति, इदं - ऐश्वर्यप्रार्थयितुरैश्वर्यस्य दूरीभवनमैश्वर्यत्यक्तुश्चैश्वर्यस्य सम्मुखीभवनमिति नियमद्वयम्, अधैर्यात् - सम्भ्रमात्, अविचार्य - अविचिन्त्य, इच्छाव्याकुलमानसः - इच्छया-स्पृहया व्याकुलं-व्यग्रं मानसम्-मनो यस्येतीच्छाव्याकुलमानसः, तदर्थम् - ऐश्वर्यार्थम्, हा हा हेति - अतिशयेन, धावन्धावन् - पुनः पुनः अवतरणिका - मूढबुद्धिवाळो मुनि पोताना चारित्ररूपी ऐश्वर्यने जाणतो नथी. तेथी ते जे रीते चेष्टा kare che, te be श्लोकमां बतावे छे - शब्दार्थ - ज्यां सुधी के जेटला ऐश्वर्यनी प्रार्थना कराती नथी त्यां सुधी के तेटला ते सामे आवे छे, वळी ज्यां सुधी के जेटला तेनी प्रार्थना कराय छे त्यां सुधी के तेटला ते पाछा जाय छे - आ वातने अधिराईथी विचार्या विना इच्छाथी व्याकुळ भनवाणो मुनि तेनी (मैश्वर्यन) भाटे पूरा हौतै 59 थातो नथ. (28,28) 1. सन्मुखम् - C, F । 2. च - CI Page #144 -------------------------------------------------------------------------- ________________ योगसारः 4/28,29 यावदैश्वर्यमर्थ्यते तावत्पराङ्मुखं याति 395 सर्वशक्त्या प्रयतमानः, सः - हीनसत्त्वो नरः, नशब्दो निषेधे, खिद्यते - उद्विजते । जगति भौतिकपदार्थविषयकोऽयं नियमो वर्त्तते-यदिष्यते तद्रीभवति, यन्नेष्यते तत्प्राप्यते । धनार्थं प्रयतमानो धनं न प्राप्नोति । धनस्य स्पृहां त्यजन्पदे पदे निधानं प्राप्नोति । ऐश्वर्यमभिलषन् परेषां सेवां करोति । ऐश्वर्यस्पृहां त्यजन्परैः सेव्यते । भोगानाकाङ्क्षमाणः केवलं क्लिश्यते । त्यक्तभोगस्पृहस्तूत्तमोत्तमभोगैः प्रार्थ्यते । सौन्दर्यमभिलषन्कुरूपो भवति । सौन्दर्ये निःस्पृहः सुरूपो भवति । जीवितं वाञ्छन्नकाले म्रियते । जीविते निःस्पृहो दीर्घ जीवति । स्पृहया पुण्यं हीयते । उक्तञ्चोपदेशकल्पवल्ल्यां सुमतिविजयगणिभिः- स्वमनोमण्डपे काङ्क्षाविषवल्ली विचक्षणाः । प्रसरन्ती निरुन्धीत, पुण्यप्राणापहारिणीम् ॥ 373 ॥ ' ततः पुण्याऽभावेनेष्टं वस्तु नाऽवाप्यते । स्पृहात्यागेन पुण्यं वर्धते । ततोऽभीष्टं स्वयमेव ढौकते । इष्टप्राप्तेरुपाय इष्टत्यागः । भोगेनेष्टं नश्यति । वस्तु यावत्प्रार्थ्यते ताव्न्नावाप्य्ते। यदा तस्य स्पृहा त्यज्यते तदा त्त्स्व्य्मेवोप्द्धौक्ते। अयं नियमो न केनाऽपि निर्मितः, परन्त्वनादिकालात्प्रवर्त्तमानोऽयं जगतः शाश्वतो नियमः । पधायावृत्तिनो भावानुवाद - जगतमां भौतिक पदार्थो संबंधी आ नियम छे - जेनी इच्छा करो ते दूर थाय, जेने न ईच्छो ते मळे. धन माटे महेनत करनाराने धन मळतुं नथी. धननी स्पृहा छोडनाराने डगले ने पगले निधान मळे छे. ऐश्वर्यने इच्छनारो बीजानी सेवा करे छे. ऐश्वर्यनी स्पृहा छोडनारो बीजाथी सेवाय छे. भोगोने इच्छनारो मात्र क्लेश पामे छे. भोगोनी स्पृहा छोडनार तो उत्तमोत्तम भोगो वडे प्रार्थना कराय छे. सौंदर्यने इच्छनारो कदरूपो थाय छे. सौंदर्यनी स्पृहा विनानो सारुं रूप पामे छे. जीववा इच्छनार अकाळे मरे छे. जीवनने विषे निःस्पृही लांबु जीवे छे. हाथी पुण्य घटे छे. उपदेशकल्पवल्लीमां श्रीसुमतिविजयगणिए कह्युं छे, "बुद्धिमाने पुण्य अने प्राणोनो नाश करनारी इच्छारूपी विषवेलडीने पोताना मनरूपी मंडपमां पसरती अटकाववी. (373)" तेथी पुण्य न होवाथी ईष्ट वस्तु मळती नथी. स्पृहाना त्यागथी पुण्य वधे छे. तेथी इष्ट वस्तु पोते ज सामेथी आवे छे. ईष्टप्राप्तिनो उपाय ईष्टनो त्याग करवो ए छे. भोगथी तो ईष्ट नाश पामे छे. वस्तु जयां सुधी इच्छाय त्यां सुधी मळती नथी. ज्यारे तेनी स्पृहा छोडाय त्यारे ते पोते ज सामेथी आवी मळे छे. आ नियम कोईए बनाव्यो नथी, पण अनादिकाळथी Page #145 -------------------------------------------------------------------------- ________________ 396 हीनसत्त्व ऐश्वर्यप्राप्त्यर्थं भृशं प्रयतते योगसारः 4/28,29 तस्मिन्कोऽप्यपवादो न विद्य्ते। एतन्नियमवशादैश्वर्यमपि यावन्तं कालमभिलष्यते तावन्तं कालं न प्राप्यते । यदैश्वर्यस्य वाञ्छाऽपास्यते तदा गुणलुब्धमैश्वर्यमभिमुखमागच्छति । हीनसत्त्वो धैर्यं नाऽवलम्बते । सोऽधीरो भवति । स तात्कालिकं लाभं पश्यति । ततोऽधैर्यात्स उपर्युक्तं जगतो नियमं न विचारयति । अधीरो नरो वस्तुतत्त्वं न चिन्तयति । स स्वमनसि स्थितमेव वस्तु चिन्तयति । स एवमेव मन्यते - 'यदीष्यते यदर्थं च प्रयत्यते तत्प्राप्यते, यन्नेष्यते तन्न प्राप्य्ते। यस्येच्छा क्रियते तदर्थं प्रवृत्तिरपि भवति । ततश्चाचिरात्तत्प्राप्यते । यन्नेष्यते तदर्थं प्रवृत्तिरपि न भवति । ततः कथं तत्प्राप्येत ?' इति । इत्थं स विपरीतं चिन्तयति । स एवं मन्यते यत्सर्वं पौरुषेण प्राप्यते । स इदं न चिन्तयति - 'पुण्ययुक्तेन पौरुषेणैव वस्तु प्राप्यते, न पौरुषमात्रेण । इच्छाकरणेन तु पुण्यं क्षीयते इति । ' उक्तञ्चोपदेशरहस्ये - 'एवं तुल्लबलत्तं उववण्णं दैवपुरीसगाराणं |annnnonnnnsmnnuviddhaajN do विफलं पसाहति ॥ 47 ॥ ' (छाया - एवं तुल्यबलत्वमुपपन्नं दैवपुरुषकारयोः । अन्योन्यसमनुविद्धौ यद्द्वावपि फलं प्रसाधयतः ॥ 47 ॥ ) ततः स ऐश्वर्यप्राप्तिमभिलषति । ऐश्वर्यप्राप्तीच्छया तस्य मनो व्याकुलं भवति । स सततमैश्वर्यप्राप्त्युपायानेव चिन्तयति । चाल्यो आवतो आ जगतनो शाश्वत नियम छे. तेमां कोई पण अपवाद नथी. आ नियमने लीधे ऐश्वर्य पण जयां सुधी इच्छाय छे, त्यां सुधी मळतुं नथी. जयारे ऐश्वर्यनी इच्छा दूर कराय छे, त्यारे गुणोथी लोभायेल ऐश्वर्य सामे आवे छे. अल्पसत्त्ववाळा पासे धीरज होती नथी. ते अधीरो बने छे. ते तात्कालिक लाभ जुवे छे. तेथी अधिराईने लीधे ते उपर कहेल जगतनो नियम विचारतो नथी. अधीरो माणस वास्तविकताने विचारतो नथी. ते पोताना मनमां रहेल वस्तुने विचारे छे. ते एम ज माने छे के जेनी इच्छा कराय ते मळे छे, जेनी ईच्छा न कराय ते मळतुं नथी. जेनी इच्छा कराय छे, तेनी माटे प्रवृत्ति पण थाय छे. तेथी ते जल्दीथी मळे छे. जेनी इच्छा कराती नथी तेनी माटे प्रवृत्ति पण थती नथी. तेथी ते शी रीते मळे?" आम ते ऊंधुं विचारे छे. ते एम माने छे के बधु पुरुषार्थथी मळे छे. ते एम विचारतो नथी के, पुण्यथी युक्त एवा पुरुषार्थथी ज वस्तु मळे छे, मात्र पुरुषार्थथी नहीं. इच्छा करवाथी तो पुण्य घटे छे." उपदेशरहस्यमां कह्युं छे, "आम पुण्य अने पुरुषार्थनुं समान बळवाळापणुं घटे छे, केमके परस्पर एकबीजाथी युक्त एवा ते बन्ने फळने साधे छे. (47)" तेथी ते ऐश्वर्य मेळववा झंखे छे. ऐश्वर्यने मेळववानी इच्छाथी तेनुं Page #146 -------------------------------------------------------------------------- ________________ योगसार: 4/30 ऐश्वर्यार्थं धावन्हीनसत्त्वो न खिद्यते 397 तत: स ऐश्वर्यप्राप्त्यर्थं प्रयतते । सकृन्नैष्फल्ये जाते स पुनः प्रयतते । पुनर्नैष्फल्ये जाते स पुनः प्रयतते । इत्थं सोऽभीक्ष्णं भृशं च प्रयतते । एवं कृते सत्यपि स न श्राम्यति, परन्तु सोऽधिकोत्साहेन प्रयतते । यत्र रागो भवति तत्प्राप्त्यर्थं श्रमोऽनाऽनुभूयते । यत्र रागो न भवति तत्र स्वल्पप्रयत्नमात्रेणाऽपि श्रमोऽनुभूयते । हीनसत्त्वस्यैश्वर्यरागो भवति । तत ऐश्वर्यप्राप्त्यर्थं भृशं प्रयतमानोऽपि स न श्राम्यति । अस्थि चर्वयन् श्वा न किमपि स्वादं लभते परन्तु दन्तभङ्गमेव प्राप्नोति । एवमैश्वर्यकृते भृशं प्रयतमानो मुनिरैश्वर्यं तु नैव प्राप्नोति, परन्तु विद्यमानामपि सुखसामग्रीं मुधा गमयति । इत्थं स सम्प्रत्यपि सुखी न भवति नाप्याय्तौ। केवलं सुखेच्छया प्रवर्त्तमानः स दुःखरूपं सुखाभासमनुभवति ॥2॥ अवतरणिका- हीनसत्त्वस्य स्वरूपं दर्शितम् । अधुना सात्त्विकस्य स्वरूपं दर्शयति मूलम् - स्थिरो धीरस्तु गम्भीरः, सम्पत्सु च विपत्सु च । बाध्यते न च हर्षेण, विषादेन 'न च क्वचित् ॥ 30 ॥ मन व्याकुळ थाय छे. ते सतत ऐश्वर्य मेळववाना उपायोने ज विचारे छे. तेथी ते ऐश्वर्य मेळववा यत्न करे छे. एकवार निष्फळता मळे तो ते फरी प्रयत्न करे छे. फरी निष्फळता मळे तो ते फरी प्रयत्न करे छे. आम ते वारंवार अने खूब प्रयत्न करे छे. आम करवा छतां पण ते थाकतो नथी, पण ते वधु उत्साहथी प्रयत्न करे छे. ज्यां राग होय तेने मेळववा माटे थाक लागतो नथी. ज्यां राग न होय त्यां अल्प प्रयत्न मात्रथी पण थाक लागे छे. अल्पसत्त्ववाळाने ऐश्वर्यनो राग होय छे. तेथी ऐश्वर्य माटे खूब प्रयत्न करवा छतां पण ते थाकतो नथी. हाडकुं चावनारा कूतराने कंई पण स्वाद मळतो नथी, पण तेना दांत ज भांगे छे. एम ऐश्वर्य माटे खूब प्रयत्न करनार मुनिने ऐश्वर्य तो नथी ज मळतुं, पण तेनी पासे रहेली सुखनी सामग्रीने पण ते फोगट गुमावे छे. आम ते हमणां पण सुखी थतो नथी अने भविष्यमां पण सुखी नहीं थाय. मात्र सुखनी इच्छाथी प्रवर्ततो ते दुःखरूप सुखना अभ्यासने अनुभवे छे. (29) अवतरणिका - अल्पसत्त्ववाळानुं स्वरूप बताव्युं. हवे सात्त्विकनुं स्वरूप बतावे che 6. 6 7 - F, LI B-10 Page #147 -------------------------------------------------------------------------- ________________ 398 सात्त्विको न विचलति योगसारः 4/30 ___ अन्वयः - स्थिरो धीरो गम्भीरस्तु सम्पत्सु च न च हर्षेण विपत्सु च न च विषादेन क्वचित् बाध्यते । पद्मीया वृत्तिः - स्थिरः-निश्चलः, धीरः-धैर्यवान्, गम्भीरः - विमुक्तरोषतोषः, तुशब्दो हीनसत्त्वनरापेक्षया वैपरीत्यं द्योतयति, सम्पत्सु - अनुकूलतासु, चशब्दः समुच्चये, नशब्दो निषेधे, चशब्दः समुच्चये, हर्षेण - आनन्देन, विपत्सु - प्रतिकूलतासु, चशब्दः समुच्चये, नशब्दो निषेधे, चशब्दः समुच्चये, विषादेन - शोकेन, क्वचित्कुत्रचित्, बाध्यते - पीद्द्य्ते॥ हीनसत्त्वो नर ऐश्वर्य-भोग-रूप-धनादिषु रज्यति । स तत्प्राप्त्यर्थमधीरो भवति । सत्त्वशीलो नरस्तु तस्माद्विपरीतो भवति । स स्थिरो भवति । स कदाचिदपि न विचलति । स तत्त्ववेत्ता भवति । स चिन्तयति - अनुकूलताप्रतिकूलते कर्मोदयजन्ये इति । ततः सोऽनुकूलतासु लीनो न भवति नापि प्रतिकूलतासु दीनो भवति, अनुकूलताप्रतिकूलतापवनलहौ तस्य मनोमेरुं चालयितुं न शक्नुतः । स धीरो भवति । स ससम्भ्रमो न भवति । स सर्वत्र धैर्येण प्रवर्त्तते । स कस्मिंश्चिदपि विषये न त्वरते । स तात्कालिकं लाभं न पश्यति । स दीर्घ पश्यति । सोऽनिष्टवियोगमिष्टसंयोगं वा नापेक्षते । सोऽनिष्टसंयोगेनेष्टवियोगेन चाऽऽर्तध्यानं न करोति । स ताभ्यां न बिभेति । स तयोरपगमार्थं न शब्दार्थ - स्थिर, धीर अने गंभीर तो संपत्तिमां हर्षथी अने विपत्तिमां शोकथी स्यांय पीती नथी.. (30) पवीयावृत्तिनो भावानुवाद - अल्पसत्त्ववाळो माणस ऐश्वर्य, भोग, रूप, धन वगेरेमां राग करे छे. ते तेमने मेळववा अधीरो बने छे. सात्त्विक माणस तो तेनाथी ऊंधो होय छे. ते स्थिर होय छे. ते क्यारेय पण चलित थतो नथी. ते तत्त्वने जाणे छे. ते विचारे छे के अनुकूळता अने प्रतिकूळता कर्मना उदयथी थाय छे. तेथी ते अनुकूळताओमां लीन थतो नथी अने प्रतिकूळताओमां दीन थतो नथी. अनुकूळता अने प्रतिकूळतारूपी पवननी लहेरीओ तेना मनना मेरने चलावी शकती नथी. ते धीरजवाळो होय छे. ते उतावळो होतो नथी. ते बधे धीरजपूर्वक प्रवर्ते छे. ते कोई पण विषयमां उतावळ करतो नथी. ते तात्कालिक लाभ जोतो नथी. ते लांबु जुवे छे. ते अनिष्टना वियोगने अने ईष्टना संयोगने इच्छतो नथी. ते अनिष्टना संयोगथी अने ईष्टना वियोगथी आर्तध्यान करतो नथी. ते Page #148 -------------------------------------------------------------------------- ________________ 399 योगसारः 4/31 स्थिरधीरगम्भीरो नरो हर्षविषादौ न करोति प्र्य्त्ते। सोऽनुकूलतां नाऽऽकाङ्क्षते नापि प्रतिकूलताभ्यः पलायते । स गम्भीरो भवति । स प्रशंसया न तुष्यति नापि निन्दया रुष्यति । स सम्पत्सु न रागं करोति नापि विपद्भ्य उद्विजते । स द्रष्टुभावेन जगत्पश्यति । स कुत्रचिदपि कर्तृभावं नावलम्बते । समुद्रो गम्भीरो भवति । स सर्वमपि स्वीकरोति । स स्वमर्यादां नोल्लङ्घते । एवं गम्भीरो नरः सर्वं सहते । स कदाचिदपि रागाविष्टो द्वेषाकुलो वा न भवति । इत्थं स्थिरो धीरो गम्भीरश्च नरः सम्पत्सु न हृष्यति विपत्सु च न विषीदति । स सुखे नाऽऽसजति दुःखाच्च न विरज्यते । सोऽनुकूलतासु न प्रमोदते प्रतिकूलतासु च न दुःखीभवति । स सर्वत्र समीभूय प्रवर्त्तते । रागद्वेषौ हर्षविषादौ वा बाधारूपौ । तावात्मानं पीडयतः । ततः स्थिरधीरगम्भीरो नरः कुत्रचिदपि हर्षविषादौ न करोति ॥ 30 ॥ अवतरणिका - सात्त्विकस्य स्वरूपं प्रदाऽधुना सत्त्वस्य माहात्म्यं प्रदर्शयति - मूलम् - ये सिद्धा ये च सेत्स्यन्ति, सर्वे सत्त्वे प्रतिष्ठिताः । सत्त्वं 'विना हि सिद्धिर्न, 'प्रोक्ता कुत्रापि शासने ॥ 31 ॥ तेमनाथी डरतो नथी. ते तेमने दूर करवा माटे प्रयत्न करतो नथी. ते अनुकूळताओने झंखतो नथी अने प्रतिकूळताओथी भागतो नथी. ते गंभीर होय छे. ते प्रशंसाथी खुश थतो नथी अने निंदाथी गुस्से थतो नथी. ते संपत्तिओमां आसक्त थतो नथी अने विपत्तिओथी कंटाळतो नथी. ते द्रष्टाभावथी जगतने जुवे छे. ते क्यांय पण कर्ता बनतो नथी. समुद्र गंभीर होय छे. ते बधुं य स्वीकारे छे. ते पोतानी मर्यादाने ओळंगतो नथी. एम गंभीर माणस बधुं सहन करे छे. ते क्यारेय पण रागना आवेशवाळो के द्वेषथी आकुळ थतो नथी. आम स्थिर, धीर अने गंभीर माणस संपत्तिओमां हरखातो नथी अने विपत्तिओमां खेद करतो नथी. ते सुखमां आसक्त थतो नथी अने दुःखथी कंटाळतो नथी. ते अनुकूळताओमां खुश थतो नथी अने प्रतिकूळताओमां दुःखी थतो नथी. ते बधे समान थईने प्रवर्ते छे. रागवैष के हर्ष-शोक बाधारूप छे. तेओ आत्माने पीडे छे. तेथी स्थिर, धीर, गंभीर भारास यांय 59हर्ष-शो 42तो नथी. (30) अवतरणिका - सात्त्विकनुं स्वरूप बतावीने हवे सत्त्वनुं माहात्म बतावे छे - 1. विनापि - A, B, C, E, J, K, L / 2. प्रोक्तापि जिनशासने - A, C, E, L, प्रोक्तापि शासने - B, E। Page #149 -------------------------------------------------------------------------- ________________ 400 सात्त्विकस्यैव मुक्तिर्भवति योगसारः 4/31 ___ अन्वयः - ये सिद्धा ये च सेत्स्यन्ति (ते) सर्वे सत्त्वे प्रतिष्ठिताः, हि कुत्रापि शासने सत्त्वं विना सिद्धिर्न प्रोक्ता ॥ 31 ॥ पद्मीया वृत्तिः - ये - अनिर्दिष्टनामानः, सिद्धाः - मुक्ति प्राप्ताः, ये - अनिर्दिष्टनामानः, चशब्दः समुच्चये, सेत्स्यन्ति - निर्वाणमेष्यन्ति, 'ते' इत्यत्राध्याहार्यम्, सर्वे - समस्ताः, सत्त्वे - आत्मवीर्यरूपे, प्रतिष्ठिताः - स्थिताः, हि - यतः, कुत्रापि - कस्मिंश्चिदपि, शासने - धर्मे, सत्त्वम् - पूर्वोक्तस्वरूपम्, विना - ऋते, सिद्धिः - मोक्षः, नशब्दो निषेधे, प्रोक्ता - कथिता । ___ अतीतकालेऽनन्ता जीवा मुक्तिं प्राप्ताः । एष्यत्कालेऽप्यनन्ता जीवा मुक्तिं प्राप्स्यन्ति । ते सर्वेऽपि सत्त्वयुक्ता एव ज्ञेयाः । सत्त्वशाली जीव एव मुक्ति प्राप्तुं शक्नोति । मुक्तिमार्गे चलनं न सुकरम् । तत्राऽनेके उपसर्गाः परीषहाश्चागच्छन्ति । तत्राऽनेकविघ्नानि गतिं स्खलयन्ति । तत्र विषया मनो मोहयन्ति । तत्राऽऽनुकूलोपसर्गा साधकं लोभयन्ति । तत्राऽनेके उन्मार्गाः सन्ति । हीनसत्त्वस्य गतिरेतैः स्खल्यते । स उपसर्गादिभ्यो बिभेति । सोऽनुकूलोपसर्गविषयेष्वासक्तो भवति । स उन्मार्गेषु चलति । इत्थं मुक्तिपथाच्च्युतः स भवाटव्यां भ्रमति । उत्तमसत्त्वस्तूपसर्गादिभ्यो न बिभेति । सोऽनुकूलोपसर्गविषयेषु शब्दार्थ - जे सिद्ध थया छे अने जे सिद्ध थशे ते बधा सत्त्वमां प्रतिष्ठित ज जाणवा, केमके कोई पण शासनमां सत्त्व विना सिद्धि कही नथी. (31) पद्मायावृत्तिनो भावानुवाद - भूतकाळमां अनंता जीवो मोक्षे गया. भविष्यमां पण अनंता जीवो मोक्षे जशे. ते बधा य सत्त्ववाळा ज जाणवा. सत्त्वशाळी जीव ज मोक्ष पामी शके छे. मोक्षमार्ग उपर चालवुं सहेलुं नथी. त्यां अनेक उपसर्गो अने परीषहो आवे छे. त्यां अनेक विघ्नो गतिने रुंधे छे. त्यां विषयो मनने मोहे छे. त्यां अनुकूळ उपसर्गो साधकने लोभावे छे. त्यां अनेक उन्मार्गो छे. अल्पसत्त्ववाळानी गति आ बधाथी अटकी जाय छे. ते उपसर्गो वगेरेथी डरी जाय छे. ते अनुकूळ उपसर्गो अने विषयोमां आसक्त थाय छे. ते उन्मार्गो पर चाले छे. आम मोक्षमार्गथी भ्रष्ट थई ते संसाररूपी जंगलमां भमे छे. उत्तम सत्त्ववाळो तो उपसर्गो वगेरेथी डरतो नथी. ते अनुकूळ उपसर्गो अने विषयोमां आसक्त थतो नथी. ते उन्मार्गो उपर चालतो नथी. ते मोक्षमार्ग उपर अटक्या वगर चाले Page #150 -------------------------------------------------------------------------- ________________ योगसार: 4/31 सत्त्वस्य विकासः कर्त्तव्यः 401 रागं न करोति । स नोन्मार्गेषु चलति । स मुक्तिमार्गे निरन्तरं चलति । तस्य गतिः केनापि न स्खल्यते । सोऽनुकूलताप्रतिकूलताः सहते । स मुक्तिमेव मनसि धारयति । अन्यत्सर्वमनुकूलताप्रतिकूलतादिकं स न चित्ते धरति । ततः स सिद्धिं प्राप्नोति । इत्थं सत्त्वशीला एव नराः सिद्धिं प्राप्नुवन्ति । अनेकेषु धर्मेषु मुक्तिप्राप्त्यर्थं सत्त्वमावश्यकं कीर्त्तितम् । न केवलं जिनधर्मे एव सत्त्वशालिनो मुक्तिरुक्ता, परन्तु अनेकधर्मेषु सत्त्वशालिन एव मुक्तिरुक्ता । अनेके धर्माः सत्त्वशालिनमेव मुक्तेर्योग्यं मन्यन्ते । स्निग्धमृदैव घटो भवति, न तु सिकताभिः कर्करैर्वा । एवं सात्त्विक एव परमात्मा भवति, न तु निःसत्त्वोऽल्पसत्त्वो वा । अयमत्रोपदेशः-सत्त्वं मुक्तेरसाधारणयोग्यतारूपम् । ततो मुक्तिप्राप्त्यर्थं स्वात्मनि सत्त्वस्य विकासः कर्त्तव्यः । ततो मुक्तिरवश्यम्भाविनी ॥ 31 ॥ अवतरणिका सात्त्विकस्यैव सिद्धिर्भवतीति नियमसिद्ध्यर्थमनुकूलं तर्कं प्रदर्शयति - - छे. तेनी गति कोईनाथी पण अटकती नथी. ते अनुकूळताओ अने प्रतिकूळताओ सहे छे. तेना मनमां मोक्षनी lagana hoya che. anukULatA-pratikULatA vagere बीजुं बधुं ते मनमां लावतो नथी, तेथी ते मोक्षे जाय छे. आम सात्त्विक मनुष्यो ज मोक्षे जाय छे. अनेक धर्मोमां मोक्ष पामवा सत्त्व जरूरी कह्युं छे. मात्र जैन धर्ममां ज 'सत्त्वशाळीनो मोक्ष थाय छे' एम कह्युं नथी, पण घणा धर्मोमां सत्त्वशाळीनी ज मुक्ति कही छे. घणा धर्मो सत्त्वशाळीने ज मोक्षने योग्य माने छे. चीकणी माटीथी ज घडो बने छे, रेतीथी के कांकराथी नहीं. एम सात्त्विक ज परमात्मा बने छे, निःसत्त्व के अल्पसत्त्ववाळो नहीं. अहीं उपदेश आ प्रमाणे छे - सत्त्व ए मोक्षनी असाधारण योग्यता छे. माटे मोक्ष पामवा पोताना आत्मामां सत्त्वनो विकास करवो. तेथी मोक्ष अवश्य थशे. (39) अवतरणिका - 'सात्त्विकनो ज मोक्ष थाय छे,' ए नियमनी सिद्धि माटे अनुकूळ तर्क बतावे che - Page #151 -------------------------------------------------------------------------- ________________ प्रथमोऽनुकूलतर्कः योगसार: 4/32 मूलम् - एवमेव सुखेनैव, सिध्यन्ति यदि 'कौलिकाः । तद्गृहस्थादयोऽप्येते, किं न सिध्यन्ति कथ्यताम् ॥ 32 ॥ 402 अन्वयः यदि एवमेव सुखेनैव कौलिकाः सिध्यन्ति तदेते गृहस्थादयोऽपि किं न सिध्यन्ति (इति) कथ्यताम् ॥32॥ - पद्मीया वृत्तिः - यदि - सम्भावने, एवमेव सत्त्वं विनैव, सुखेन - अनायासेन, एवशब्द आयासेन मुक्तिप्राप्तिं व्यवच्छिनत्ति, कौलिका:- हीनसत्त्वा मुनयः सिध्यन्ति मुक्ति प्राप्नुवन्ति, तद् - तर्हि, एते - बुद्धौ प्रत्यक्षेण भासमानाः, गृहस्थादयः गृहस्था:-अगारिण आदौ येषां दीनानाथ - द्रमक - पश्वादीनामिति गृहस्थादयः, अपिशब्दः कौलिकास्तु सिध्येयुः, गृहस्थादयोऽपि सिध्येयुरिति द्योतयति, किम् - कथम्, नशब्दः निषेधे, सिध्यन्ति - मुक्तिपुरीं यान्ति, 'इति' इत्यत्राध्याहार्यम्, कथ्यताम् - ब्रूयताम् । सात्त्विका एव मुक्ति प्राप्नुवन्ति । हीनसत्त्वास्तु मुक्त्यर्थं न प्रयतन्ते । ते मुनिवेषेण सर्वा अप्यैहिकानुकूलताः पूरयन्ति । ततस्ते सिद्धिं न प्राप्नुवन्ति । यदि तेऽपि साधनां विना मुक्ति प्राप्नुयुस्तर्हि मुक्तिगमनाय सत्त्वमावश्यकं न स्यात्, मुक्तिगमनाय साधनाऽप्यावश्यकी न स्यात् । इत्थं यदि सत्त्वं साधनां च विनाऽपि मोक्षः स्यात्तर्हि सर्वेऽपि जीवा मोक्षं प्राप्नुयुः, यतो जीवाः प्रायशः सत्त्वहीनाः सुखप्रियाश्च सन्ति । ते साधनाया नाम्नाऽपि त्रस्यन्ति । तेऽनुकूलतामेवाभिलषन्ति । ततस्ते सर्वेऽपि मोक्षं शब्दार्थ - जो एमने एम ज सुखेथी अल्पसत्त्ववाळा मुनिओ सिद्ध थाय तो AA गृहस्थो पे। प्रेम सिद्ध न थाय ? से हो. ( 32 ) पद्मीयावृत्तिनो भावानुवाद - सात्त्विक जीवो ज मोक्ष पामे छे. अल्पसत्त्ववाळा तो मोक्ष माटे प्रयत्न करतां नथी. तेओ साधुना वेषथी बधी य आलोक संबंधी अनुकूळताओ पूरे छे. तेथी तेओ मोक्ष पामतां नथी. जो तेओ पण साधना विना मोक्ष पामे तो मोक्षे जवा माटे सत्त्व जरूरी न रहे, मोक्षे जवा माटे साधना पण आवश्यक न रहे. आम जो सत्त्व अने साधना विना पण मोक्ष थाय तो बधा य जीवो मोक्ष पामे, केमके मोटा भागना जीवो अल्पसत्त्ववाळा अने सुखप्रिय छे. तेओ साधनाना नामथी पण डरे छे. तेओ मात्र अनुकूळताने ज झंखे छे. तेथी ते 1. कोलिका A, CI Page #152 -------------------------------------------------------------------------- ________________ योगसारः 4/33 यदि सुखेनैव सिद्धिः स्यात्तर्हि गृहस्थादयोऽपि सिध्येयुः 403 प्राप्नुयुः । एवं मुक्तिः सर्वजीवैराकीर्णा स्यात् संसारश्च जीवशून्यः स्यात् । परन्त्वेवं न भवति । स्तोका एव जीवा मुक्तिं प्राप्नुवन्ति । यदुक्तं नवतत्त्वप्रकरणे - 'जइआइ होइ पुच्छा, जिणाण मग्गंमि उत्तरं तैआ । इक्कस्स निगोयस्स, अणंतभागो अ सिद्धिगओ ॥ 60 ॥ ' (छाया - यदा भवति पृच्छा, जिनानां मार्गे उत्तरं तदा, एकस्य निगोदस्य, अनन्तभागश्च सिद्धिगतः ॥ 60 ॥ ) तत एवं ज्ञायते - साधनां कृत्वैव जीवा मुक्तिं प्राप्नुवन्ति, न साधनां विनेति । साधनाञ्च सत्त्वशीला एव कर्तुं शक्नुवन्ति, न हीनसत्त्वाः । तत इदं निश्चीयते यत्सात्त्विका एव मुक्तिं प्राप्नुवन्ति, न निःसत्त्वा इति । ___ अयमत्र सक्षेपः-सात्त्विका एव सिध्यन्ति । यदि निःसत्त्वा अपि सिध्येयुस्तर्हि गृहस्थादयः सर्वेऽपि सिध्येयुः ॥ 32 ॥ अवतरणिका - यदि सुखेनैव मुक्तिः स्यात्तर्हि सर्वेषामपि मुक्तिः स्यात् इति पूर्वश्लोकोक्तस्य कारणं दर्शयति - मूलम् - सुखाभिलाषिणोऽत्यर्थं, ग्रस्ता ऋद्ध्यादिगौरवैः । प्रवाहवाहिनो ह्यत्र, दृश्यन्ते सर्वजन्तवः ॥ 33 ॥ बधा य मोक्षे जाय. आम मोक्ष बधा जीवोथी भराई जाय अने संसार जीवो विनानो थई जाय. पण आवुं थतुं नथी. थोडा ज जीवो मोक्ष पामे छे. नवतत्त्व प्रकरणमां कह्युं छे - "जिनेश्वर भगवंतोना मार्गमां ज्यारे पूछाय छे के केटला जीवो मोक्षे गया? त्यारे उत्तर आ होय छे के एक निगोदनो अनंतमो भाग मोक्षे गयो छे. (60)' तेथी एवुं जणाय छे के साधना करीने ज जीवो मोक्षे जाय छे, साधना विना नहीं. साधना साविको ज करी शके छे, अल्पसत्त्ववाळा नहीं. तेथी आ नक्की थाय छे के सात्त्विको ज मोक्ष पामे छे, निःसत्त्व जीवो नहीं. अहीं टूंकमां अर्थ आ प्रमाणे छे - सात्त्विक जीवो ज सिद्ध थाय छे. जो निःसत्त्व जीवो पण सिद्ध थतां होय तो गृहस्थो वगेरे बधा य सिद्ध थाय. (32) अवतरणिका - "जो सुखेथी ज मोक्ष थाय तो बधायनो मोक्ष थई जाय," एम जे पूर्वश्लोकमां कह्युं हतुं, तेनुं कारण बतावे छे - 1. ...त्यन्तं - JI Page #153 -------------------------------------------------------------------------- ________________ सर्वजन्तवः सुखाभिलाषिणः योगसार: 4/33 अन्वयः - ह्यत्र सर्वजन्तवोऽत्यर्थं सुखाभिलाषिण ऋद्ध्यादिगौरवैर्ग्रस्ताः प्रवाहवाहिनो दृश्यन्ते ॥33॥ 404 - पद्मया वृत्तिः - हि यत:, अत्र अस्मिञ्जगति, सर्वजन्तवः - सर्वे - निखिलाश्च ते जन्तव:-जीवाश्चेति सर्वजन्तव:, अत्यर्थम् - अतिशयेन, सुखाभिलाषिणः - सुखस्य - सातस्य अभिलाषिणः-एषिण इति सुखाभिलाषिणः, ऋद्ध्यादिगौरवैः - ऋद्धिः-वैभव आदौ येषां रससातयोरिति ऋद्ध्यादयः, गौरवा: - जीवं कर्मभिर्गुरुं कुर्वन्तीति गौरवाःउत्कर्षरूपाः, ऋद्ध्यादयश्च ते गौरवाश्चेति ऋद्ध्यादिगौरवाः, तैः ग्रस्ताः - आकुलिताः, प्रवाहवाहिनः - प्रवाहेण-लोकव्यवहारेण ऊह्यन्ते - आकृष्यन्ते इति प्रवाहवाहिनः, दृश्यन्ते ईक्ष्यन्ते । - यदि साधनां विना सुखेनैव मुक्तिः स्यात्तर्हि सर्वेऽपि मुक्तिं प्राप्नुयुः, यतोऽस्मिन्विश्वे सर्वेऽपि जन्तवोऽतिशयेन सुखाभिलाषिणः सन्ति । ते दुःखाद्विभ्यति । ततः साधनां कर्तुं ते नोत्सहन्ते । तेषां सर्वा अपि प्रवृत्तयः सुखप्राप्त्यर्थं दुःखनिवारणार्थञ्च भवन्ति । ते तथा तथा चेष्टन्ते यथा सुखं प्राप्यते । साधना तु कष्टसाध्या । ततस्ते तां न वाञ्छन्ति । यदि साधनां विना सुखोपभोगेन मुक्तिर्भवति तर्हि ते मुक्तिमभिलषन्ति । सुखत्यागेन ते मुक्तिं नाभिलषन्ति, ते त्रिभिर्गौरवैर्गृद्धाः सन्ति । गौरवास्त्रिविधाः, तद्यथा - ऋद्धिगौरवो रसगौरवः सातगौरवश्च । धन-धान्य- राज्य-परिवारादिविभूतेर्यो रागः स ऋद्धिगौरवः । शब्दार्थ - केमके आ जगतमां बधा जीवो सुखने खूब ज झंखनारा, ऋद्धि वगेरेना गारवोथी आकुळ अने प्रवाहमां वहेनारा देखाय छे. (33) पद्मीयावृत्तिनो भावानुवाद - जो साधना विना सुखेथी ज मोक्ष थाय तो बधा य मोक्षे जाय, केमके आ विश्वमां बधा य जीवो सुखने खूब इच्छनारा छे. तेओ दुःखथी डरे छे. तेथी तेओने साधना करवानो उत्साह थतो नथी. तेमनी बधी प्रवृत्तिओ सुख मेळववा अने दुःख निवारवा माटे होय छे. तेओ ते ते रीते वर्ते छे के जेथी सुख मळे. साधना कष्टथी थाय एवी छे. तेथी तेओ तेने इच्छतां नथी. जो साधना विना सुखना उपभोगथी मोक्ष थाय तो तेओ तेने इच्छे छे. सुखने छोडीने तेओ मोक्षने झंखतां नथी. तेओ त्रण गारवोमां आसक्त होय छे. गारव त्रण प्रकारना छे. ते आ प्रमाणे - ऋद्धिगारव, रसगारव अने सातागारव. धनधान्य-राज्य-परिवार वगेरे ऐश्वर्यनो जे राग ते ऋद्धिगारव. इष्ट अशन, पान, Page #154 -------------------------------------------------------------------------- ________________ योगसारः 4/33 त्रिविधा गौरवाः 405 1 अभीष्टाशन-पान-खादिम - स्वादिमादीनां यो रागः स रसगौरवः । सुखशीलताया यो रागः स सातगौरवः । उक्तञ्चोपदेशमालायाम् - 'पवराइं वत्थपाया - सणोवगरणाइ~ एस विभवो मे । अवि य महाजणनेया, अहंति अह इड्डिगारविओ ॥ 324 ॥ अरसं विरसं लूहं, जहोववन्नं च निच्छए भुत्तुं । निद्धाणि पेसलाणि य, मग्गइ रसगारवे गिद्धो ॥ 325 ॥ सुस्सूसई सरीरं, सयाणासणवाहणापसंगपरो । सायागारवगुरुओ, दुक्खस्स न देइ अप्पाणं ॥ 326 ॥ ' ( छाया - प्रवराणि वस्त्रपात्रा - सनोपकरणानि एष विभवो मे। अपि च महाजननेता, अहमित्यथ ऋद्धिगौरविकः ॥ 324 ॥ अरसं विरसं रूक्षं, यथोपपन्नं च नेच्छति भोक्तुम् । स्निग्धानि पेशलानि च, मृगयते रसगौरवे गृद्धः ॥ 325 ॥ शुश्रूषते शरीरं, शयनासनवाहनाप्रसङ्गपरः । सातगौरवगुरुकः, दुःखस्य न ददात्यात्मानम् ॥ 326 ॥ ) जीवा एतेषु गौरवेष्वासक्ताः सन्ति । ते ऋद्धि-रस- सातानि त्यक्तुं नाभिलषन्ति । ते तान्येवाभिलषन्ति । गौरवा जीवान्संसारे पातयन्ति । अज्ञजीवा इदं न जानन्ति । साधना ऋद्धि-रस-सातानां त्यागेन भवति । ततस्ते ऋद्ध्यादिगौरवगृद्धा जीवाः साधनां न कुर्वन्ति । यदि साधनां विना मोक्षो भवति तर्हि ते तमभिलषन्ति । प्रायशो जना लोकप्रवाहानुसारिणः सन्ति । ते गतानुगतिकाः सन्ति । ते तत्त्वं न विचारयन्ति । यथा लोकः I I खादिम, स्वादिम वगेरेनो जे राग ते रसगारव. सुखशीलतानो जे राग ते सातागारव. अपहेशभाणामां 'धुं छे, 'उत्तम वस्त्र, पात्रा, आसन, upa2एशो आ मारो वैभव छे, वळी हुं घणा लोकोनो स्वामी छुं - आवो जीव ऋद्धिगारववाळो छे. रस विनाना, विपरीत रसवाळा, लूखा, स्वाभाविक रीते मळेलाने वापरवा न इच्छे, स्निग्ध अने सुंदर भोजनने इच्छे ए रसगारवमां आसक्त छे. शरीरनो संस्कार करे, शयन-आसनना उपयोगमां खूब आसक्त, सातागारवमां आसक्त जीव पोताने दुःख न आपे. (324,325, 326)' जीवो आ गारवोमां आसक्त छे. तेओ ऋद्धि, रस अने साताने छोडवा इच्छतां नथी. तेओ तेमने ज इच्छे छे. गारवो जीवोने संसारमां पाडे छे. अज्ञ जीवो आ जाणतां नथी. साधना ऋद्धि-रससाताना त्यागथी थाय छे. माटे ते ऋद्धि वगेरे गारवोमां आसक्त जीवो साधना करतां नथी. जो साधना विना मोक्ष थतो होय तो तेओ तेने इच्छे छे. प्रायः लोको लोकप्रवाहने अनुसरे छे. तेओ गतानुगतिक रीते वर्ते छे. तेओ तत्त्वने विचारतां नथी. जेम लोको चाले तेम तेओ पण चाले छे. लोको प्रायः संसारने सन्मुख होय Page #155 -------------------------------------------------------------------------- ________________ सर्वजन्तवः प्रवाहवाहिनः योगसारः 4/34 406 प्रवर्त्तते तथा तेऽपि प्रवर्त्तन्ते । लोकाः प्रायः संसाराभिमुखाः सन्ति । ते साधनायाः पराङ्मुखाः सन्ति । तेषां मनोवाक्काया: सांसारिकप्रवृत्तिष्वेव प्रवर्त्तन्ते । ततो लोकान्दृष्ट्वा सर्वे जीवा अपि तादृशा भवन्ति । तेऽपि संसारे एव सुखं मन्यन्ते । ते साधनां कष्टरूपां मन्यन्ते । यत्रैक उरभ्रो गच्छति तत्पृष्ठवर्त्तिनः सर्वेऽप्युरभ्रास्तत्रैव गच्छन्ति । यदि पुरोवर्त्तुरभ्रो गर्त्तायां पतति तर्हि तत्पृष्ठवर्त्तिनः सर्वेऽपि तत्र पतन्ति । ते गर्त्तं न पश्यन्ति । ते गतमेवानुसरन्ति । एवं सर्वे जीवा लोकमेवाऽनुसरन्ति । यदि लोकोऽहितं समाचर्य दुर्गतौ पतति तर्हि तेऽपि तथा कृत्वा तत्रैव पतन्ति । ते दुर्गतिं न पश्यन्ति, परन्तु ते लोकप्रवाहमनुसरन्ति । इत्थं जगति सर्वे जीवाः सुखप्रिया गौरवगृद्धा गतानुगतिकाश्च स्न्ति। ततो यदि सुखेनैव मोक्षः स्यात् तर्हि तेषां सर्वेषामपि मोक्षः स्यात् ॥ 33 ॥ अवतरणिका - 'सात्त्विकस्यैव सिद्धिर्भवति' इति नियमस्य सिद्ध्यर्थं द्वितीयमनुकूलं तर्कं दर्शयति - - मूलम् - एवमेव सुखेनैव, सिद्धिर्यदि च मन्यते । तत्प्राप्तौ सर्वजन्तूनां तदा रिक्तो भवेद्भवः ॥ 34 ॥ छे. तेओ साधनाने पराक्रुख होय छे. तेमना मन-वचन-काया सांसारिक प्रवृत्तिओमां ज रच्यापच्या रहे छे. तेथी लोकोने जोईने बधा जीवो पण तेवा थई जाय छे. तेओ पण संसारमां ज सुख माने छे. तेओ साधनाने कष्टरूप माने छे. ज्यां एक घेटुं जाय छे, तेनी पाछळना बधा य घेटां त्यां ज जाय छे. जो आगळनुं घेटुं खाडामां पडे तो तेनी पाछळना बधा य घेटां तेमां पडे छे. तेओ खाडाने जोतां नथी. तेओ गयेलाने ज अनुसरे छे. एम बधा जीवो लोकोने ज अनुसरे छे. जो लोको अहितने आचरीने दुर्गतिमां पडे तो तेओ पण तेम करीने त्यां ज पडे छे. तेओ दुर्गतिने जोतां नथी, पण तेओ लोकप्रवाहने अनुसरे छे. आम जगतमां बधा जीवोने सुख गमे छे, तेओ गारवमां आसक्त छे अने गतानुगतिक प्रवर्तनारा छे. माटे जो सुखेथी ज मोक्ष थाय तो ते बधायनो मोक्ष थाय. (33) अवतरणिका - सात्त्विकनो ज मोक्ष थाय छे - ए नियमनी सिद्धि माटे बीजो अनुकूळ तर्क बतावे che - Page #156 -------------------------------------------------------------------------- ________________ योगसारः 4/34 द्वितीयोऽनुकूलतर्कः 407 अन्वयः यदि चैवमेव सुखेनैव सिद्धिर्मन्यते तदा सर्वजन्तूनां तत्प्राप्तौ (सत्यां) भवो रिक्तो भवेत् ॥ 34 ॥ -- पद्मीया वृत्तिः यदिशब्दः सम्भावने, चशब्दः समुच्चये, 'सात्त्विकस्यैव सिद्धिर्भवति' इति नियमस्य सिद्ध्यर्थं प्रथमानुकूलतर्कप्रदर्शनानन्तरं द्वितीयमनुकूलतर्क समुच्चिनोति एवमेव सत्त्वं विना, सुखेन - साधनां विना, एवशब्दः साधनया सिद्धि व्यवच्छिनत्ति, सिद्धिः - मुक्ति: मन्यते - सङ्कल्प्यते, तदा तर्हि, सर्वजन्तूनाम् - सर्वे - निखिलाश्च ते जन्तवः - जीवाश्चेति सर्वजन्तव:, तेषाम्, तत्प्राप्तौ तस्या:-सिद्धेः प्राप्तिः लाभ इति तत्प्राप्तिः, तस्याम्, 'सत्याम्' इत्यत्राध्याहार्यम्, भवः - संसारः, रिक्तः * जीवशून्यः, भवेत् - स्यात् । - - एकत्रिंशत्तम श्लोके उक्तं - सत्त्वं विना सिद्धिर्न भवति । द्वात्रिंशत्तम श्लोके तस्य नियमस्य सिद्ध्यर्थं प्रथमोऽनुकूलतर्कः प्रदर्शितः । asmi~zcatustriMzattama श्लोके तस्य नियमस्य सिद्ध्यर्थं द्वितीयमनुकूलतर्कं दर्शयति । यदि सत्त्वं साधनां च विनैव मोक्षः स्यात्तर्हि प्रायशो जीवानां निःसत्त्वत्वात्सुखप्रियत्वाच्च सर्वेषां जीवानां मुक्तिः स्यात् । तथा च संसारो रिक्तः स्यात् । परन्त्वेवं न भवति । जीवा द्विविधाः, तद्यथा भव्या अभव्याश्च । भव्या मुक्तिगमनयोग्याः । अभव्या मुक्तिगमनाऽयोग्याः । भव्या अपि न सर्वे मुक्तिगमनसामग्रीं प्राप्नुवन्ति । ये भव्या मुक्तिगमनसामग्रीं कदाचिदपि न प्राप्नुवन्ति ते I शब्दार्थ - जो एमने एम ज सुखेथी ज मोक्ष मनाय तो बधा जीवो मोक्षमां जवाथी संसार खाली थई जाय. (34) पद्मीयावृत्तिनो भावानुवाद - एकत्रीसमा श्लोकमां कह्युं के सत्त्व विना सिद्धि थती नथी. बत्रीसमा श्लोकमां ते नियमनी सिद्धि माटे पहेलो अनुकूळ तर्क बताव्यो. आ चोत्रीसमा श्लोकमां ते नियमनी सिद्धि माटे बीजो अनुकूळ तर्क बतावे छे. जो सत्त्व अने साधना विना ज मोक्ष थाय तो मोटा भागना जीवो निःसत्त्व अने सुखप्रिय होवाथी बधा जीवोनो मोक्ष थई जाय. आम थवाथी संसार खाली थई जाय, पण एम थतुं नथी. जीवो बे प्रकारना छे, ते आ प्रमाणे भव्य अने अभव्य. भव्य एटले मोक्षे जवाने योग्य. अभव्य एटले मोक्षे जवाने अयोग्य. बधा भव्य जीवोने पण मोक्षे जवानी सामग्री मळती नथी. जे भव्योने मोक्षे - Page #157 -------------------------------------------------------------------------- ________________ 408 भव्या अभव्याश्च योगसारः 4/34 जातिमात्रेण भव्याः । तत्राऽभव्या जातिमात्रेण भव्याश्च कदाचिदपि मुक्तिं न प्राप्नुवन्ति । उक्तञ्च पञ्चाशकप्रकरणे - 'भव्वा वि एत्थ णेया, जे आसन्ना ण जाइमेत्तेणं । जमणाइ सुए भणियं, एयं ण उइट्ठफलजणगं ॥ 3/47 ॥ ' (छाया - भव्या अप्यत्र ज्ञेयाः, ये आसन्ना न जातिमात्रेण । यदनादिश्रुते भणितमेतन्न तु इष्टफलजनकम् ॥ 3/47 / / ) पञ्चाशकटीकायां श्रीअभयदेवसूरिभिरप्युक्तम् - 'सर्वभव्यानां निर्वाणाऽप्राप्तेरिति गाथार्थः ॥ 3/47 ॥ ' 'भव्याः सर्वेऽवश्यं मुक्ति प्राप्नुवन्ति' इति न कोऽपि नियमः । परन्तु 'ये मुक्तिं प्राप्नुवन्ति तेऽवश्यं भव्या एव' इति नियमोऽस्ति । उक्तञ्चाध्यात्मसारे - 'नैतद्वयं वदामो यद् भव्यः सर्वोऽपि सिध्यति । यस्तु सिध्यति सोऽवश्यं, भव्य एवेति नो मतम् ॥ 13/72 ॥ ' इत्थं सर्वजीवेभ्यः केचन भव्या एव मुक्तिं प्राप्नुवन्ति । शेषाः सर्वे जीवाः संसारे एव भ्रमन्ति । इत्थं सर्वे जीवा न मोक्षं प्राप्नुवन्ति । ततः संसारः कदाचिदपि जीवै रिक्तो न भवति । तत इदं सिध्यति - 'सत्त्वं साधनां च विना मुक्तिर्न भवतीति । यद्येवमेव सुखेनैव मुक्तिः स्यात्तर्हि सर्वजीवानां जवानी सामग्री क्यारेय मळती नथी ते जातिमात्रथी भव्य छे. तेमां अभव्य अने जातिमात्रथी भव्य क्यारेय पण मोक्षे जता नथी. पंचाशकप्रकरणमां कह्युं छे, "अहीं भव्यो पण जे परमपदनी नजीक छे ते ज आ श्रेष्ठ वंदनाने पामे छे. भव्य जातिमात्रथी भव्यो आ वंदनाने पामतां नथी. कारण के सिद्धांतमां भव्यत्वने अनादिकालीन कह्युं छे. विद्यमान पण भव्यत्व इष्टफळने उत्पन्न करनारुं थतुं नथी. (3/47)" पंचाशकप्रकरणनी टीकामां श्रीअभयदेवसूरिजीए पण कह्युं छे, बधा भव्य जीवोने मोक्षनी प्राप्ति थती नथी. (3/47)" "भव्य बधा अवश्य मोक्षमां जाय' एवो कोई पण नियम नथी. पण जेओ मोक्षे जाय छे, तेओ अवश्य भव्य ज होय छे" एवो नियम छे. अध्यात्मसारमां कह्युं che, "ame ema कहेता नथी के बधा भव्यो सिद्ध थशे, जे सिद्ध थाय छे ते अवश्य भव्य ज होय छे ए अमारो मत छे. (13/72)" आम बधा जीवोमांथी केटलाक भव्य जीवो ज मोक्षे जाय छे. बाकी बधा जीवो संसारमां ज भमे छे. आम बधा जीवो मोक्षे जतां नथी. तेथी संसार क्यारे पण जीवोथी खाली थतो नथी. तेथी आ सिद्ध थाय छे के सत्त्व अने साधना विना मोक्ष न थाय. जो एमने एम ज सुखेथी मोक्ष थाय तो बधा जीवो मोक्षमां जवानी अने संसार खाली थई जवानी आपत्ति आवे. Page #158 -------------------------------------------------------------------------- ________________ योगसार: 4/35 लोकेऽपि सात्त्विकेनैव परवाहिनी जीयते 409 मुक्तिगमनस्य संसाररिक्तीभवनस्य चापत्तिः स्यात् । तथा च सिद्धान्तविरोधः स्यात् । तत इदं विनाऽपवादं सिद्धं - सात्त्विक एव साधनयैव मुक्तिं प्राप्नोतीति । नान्यः कोऽपि न वान्यथेति ॥ 34 ॥ अधुना 'सात्त्विकस्यैव मुक्तिर्भवति' इति नियमस्य समर्थनाय अवतरण लौकिकं दृष्टान्तं दर्शयति मूलम् - लोकेऽपि सात्त्विकेनैव, जीयते परवाहिनी । 'उद्धूलिकोऽपि नान्येषां दृश्यतेऽह्नाय नश्यताम् ॥ 35 ॥ अन्वयः - लोकेऽपि सात्त्विकेनैव परवाहिनी जीयते । अह्नाय नश्यतामन्येषामुद्धूलि - कोऽपि न दृश्यते ॥ 35 ॥ " पद्मया वृत्तिः - लोके - जने, अपिशब्दो लोकोत्तरे शासने तु सात्त्विक एव सिद्धिं प्राप्नोति परन्तु लोकेऽपि सात्त्विक एव जयतीति दर्शयति, सात्त्विकेन स्फुरदात्मवीर्येण, एवशब्दो हीनसत्त्वान्व्यवच्छिनत्ति, परवाहिनी - परेषां - शत्रूणां वाहिनी - सेनेति परवाहिनी, जीयते - पराभूयते । अह्नाय - झटिति, नश्यताम् - धावताम्, अन्येषाम् - हीनसत्त्वानाम्, उद्धूलिकः - अतिवेगेन धावन्, अपिशब्दो अन्यो धावस्तु न दृश्यते उद्धूलिकोऽपि न दृश्यते इति द्योतयति, नशब्दो निषेधे, दृश्यते - प्रेक्ष्यते । - न केवलं लोकोत्तरे शासने एव सत्त्वस्य माहात्म्यम्, परन्तु लोकेऽपि । लोकेऽपि आम थवाथी सिद्धांतनो विरोध थाय. तेथी आ वात अपवाद विना सिद्ध थाय छे के सात्त्विक ज साधनाथी ज मोक्षे जाय छे, बीजो कोई के बीजी रीते नहि. (34) अवतरणिका - हवे 'सात्त्विकनो ज मोक्ष थाय' ए नियमनुं समर्थन करवा लौकिक दृष्टांत बतावे छे - शब्दार्थ - लोकमां पण सात्त्विक ज दुश्मनोनी सेनाने जीते छे. बीजा तो भागी जाय छे. ते भागी जनाराओमां दोडवीर पण देखातो नथी. (अर्थात् तेओ एटला झडपथी भागे छे के दोडवीर पण तेमां देखातो नथी.) (35) पद्मीयावृत्तिनो भावानुवाद - मात्र लोकोत्तर शासनमां ज सत्त्वनुं महत्त्व छे 1. उद्धूलकोऽपि - A, B, C, D, E F, G, J, K, LI Page #159 -------------------------------------------------------------------------- ________________ लोकेऽपि सात्त्विकेनैव परवाहिनी जीयते योगसार: 4/35 410 सर्वत्र सात्त्विको नर एव सफलो भवति । स कुत्रचिदपि न मुह्यति । स कुत्रचिदपि न स्खलति । स सर्वत्र विजयं लभते । स दुर्जेयामपि शत्रुसेनां जयति । स महासमुद्रमपि बाहुभ्यां तरति । स उत्तुङ्गपर्वतशिखराण्यप्यारोहति । स समुद्रतलं प्रविश्य रत्नानि निष्कासयति । स जलचरेभ्यो न बिभेति । स महाटवीमपि सुखेनोल्लङ्घयति । स दुष्टश्वापदेभ्योऽपि न बिभेति । स स्वपौरुषेण श्वापदानपि निहन्ति । स दुःशक्यमशक्यं वा कार्यमपि साधयति । किं बहुना ? सात्त्विकस्य जगति न किमपि दुष्करम् । सत्त्वहीनास्तु शत्रुसैन्याद्बिभ्यति । ते शत्रुसैन्यं दृष्ट्वैव पलायन्ते । ते शत्रुभ्यो भीत्वा तीव्रवेगेन नश्यन्ति । तेषां स्वजीवनं प्रियम्, न तु शत्रुजयः । ततः शत्रुं बलवन्तं ज्ञात्वा ते स्वप्राणरक्षणार्थं स्वकृतशत्रुजयप्रतिज्ञां विस्मृत्य शीघ्रं निर्भयं स्थानं प्राप्नुवन्ति । सात्त्विकस्त्वेक एव सर्वं शत्रुसैन्यं निहन्ति । यस्तीव्रतरवेगेन धावति स उद्धूलिक उच्यते । उद्गता धूलिका यस्मात्स उद्धूलिकः । तस्य तीव्रतरवेगेन धावनाद्धूलिकोद्गच्छति । एवुं नथी, पण लोकमां पण तेनुं महत्त्व छे. लोकमां पण बधे सात्त्विक माणस ज सफळ थाय छे. ते क्यांय मुंझातो नथी. ते क्यांय अटकतो नथी. ते बधे विजय मेळवे छे. ते मुश्केलीथी जिताय एवी दुश्मननी सेनाने जीते छे. ते मोटा समुद्रने पण बाहुथी तरे छे. ते मोटा पर्वतोना शिखरो उपर पण चढे छे. ते समुद्रना तळिये पेसीने रत्नो काढे छे. ते जलचरोथी डरतो नथी. ते मोटा जंगलने पण सुखेथी ओळंगे छे. ते दुष्ट जंगली पशुओथी पण डरतो नथी. ते पोताना पराक्रमथी जंगली पशुओने पण हणे छे. ते मुश्केलीथी थई शके एवुं के अशक्य काम पण kare che. vadhu to शुं कहेवुं ? सात्त्विक माटे जगतमां कंई पण कार्य मुश्केल नथी. अल्पसत्त्ववाळा जीवो शत्रुना सैन्यथी डरे छे. तेओ शत्रुओना सैन्यने जोईने ज भागी जाय che. teo zatruothI डरीने बहु झडपथी भागे छे. तेमने पोतानुं जीवन प्रिय होय छे, शत्रुओ उपरनो विजय नहीं. तेथी शत्रुने बळवान जाणीने ते पोताना प्राणोनी रक्षा माटे पोते करेली शत्रुओ उपर विजय मेळववानी प्रतिज्ञाने भूलीने जल्दीथी निर्भयस्थानने पामे che. sAttvika to eklo ja शत्रुना संपूर्ण सैन्यने हणे छे. जे झडपथी दोडे ते उद्धृलिक (दोडवीर) कहेवाय छे. जेना दोडवाथी धूळ ऊडे ते उद्धृलिक. तेना खूब झडपथी दोडवाथी धूळ ऊडे छे. जे अल्पसत्त्ववाळा जीवो दुश्मनना सैन्यना डरथी भागे छे, तेओमां जो कोई दोडवीर होय तो ते पण Page #160 -------------------------------------------------------------------------- ________________ योगसारः 4/36 अह्नाय नश्यतामन्येषामुद्धूलिकोऽपि न दृश्यते 411 ये हीनसत्त्वाः शत्रुसैन्यभिया धावन्ति तेषु यदि कश्चिदुद्धूलिकः स्यात्तर्हि सोऽपि न dRshyte। ते हीनसत्त्वास्तथा धावन्ति यथा तेषूद्धूलिकोऽपि न लक्ष्यते । ते उद्धूलिकमपि dhaavne'tisherte| ते उद्धूलिकादपि तीव्रवेगेन धावन्ति । ततस्तेषूद्धूलिको न दृश्यते । इदमुक्तं भवति-सात्त्विकाः शत्रुसैन्यं जयन्ति । हीनसत्त्वास्तु तस्मात् पलायन्ते । नश्यन्तस्ते उद्धूलिकादपि वेगेन धावन्ति । इदं तेषामुद्धूलिकादपि वेगेन धावनं ज्ञापयति शत्रुसैन्यादतीव भीता इति । तत इदं सूच्यते - तेऽतिशयेन निःसत्त्वा इति । इत्थं लोकेऽपि सात्त्विका एव जयं प्राप्नुवन्ति, हीनसत्त्वास्तु नश्यन्ति । एवं लोकोत्तरशासनेऽपि सात्त्विक एव मुक्तिं प्राप्नोति, हीनसत्त्वास्तु संसारे भ्रमन्ति ॥ 35 ॥ अवतरणिका - लोके सत्त्वस्य प्राधान्यं प्रदर्श्याऽधुना लोकोत्तरशासने तद्दर्शयति मूलम् - लोकोत्तरान्तरङ्गस्य, मोहसैन्यस्य तं विना । 'सम्मुखं नापरैः स्थातुं, शक्यते नात्र 'कौतुकम् ॥ 36 ॥ देखातो नथी. ते हीनसत्त्ववाळा जीवो तेवी रीते दोडे छे के तेमनामां दोडवीर पण जणातो नथी. तेओ दोडवामां दोडवीरने पण ओळंगी जाय छे. तेओ दोडवीर करतां पण वधु झडपथी दोडे छे. तेथी तेमनामां दोडवीर देखातो नथी. कहेवानो भाव आवो छे - सात्त्विक जीवो शत्रुना सैन्यने जीते छे. अल्पसत्त्ववाळा तेनाथी भागे छे. भागतां एवा तेओ दोडवीर करता पण वधु वेगथी दोडे छे. आ तेमनुं दोडवीर करता पण वधु वेगथी दोडवुं जणावे छे के तेओ शत्रुओना सैन्यथी बहु ज डरी गया छे. तेथी एम सूचवाय छे के तेओ खूब ज निःसत्त्व छे. आम लोकोमां पण सात्त्विक जीवो ज जय पामे छे, अल्पसत्त्ववाळा तो भागी जाय छे. एम लोकोत्तर शासनमां पण सात्त्विक ज मोक्ष पामे छे, अल्पसत्त्ववाळा तो संसारमा लमे छे. (34) अवतरणिका - लोकमां सत्त्वनी प्रधानता बतावी. हवे लोकोत्तर शासनमां ते जतावे छे - 1. सन्मुखं - CI 2. कौतवः - CI Page #161 -------------------------------------------------------------------------- ________________ 412 मोहसैन्यं लोकोत्तरमन्तरङ्गञ्च योगसारः 4/36 __अन्वयः - तं विना लोकोत्तरान्तरङ्गस्य मोहसैन्यस्य सम्मुखमपरैः स्थातुं न शक्यते, अत्र न कौतुकम् ॥ 36 ॥ पद्मीया वृत्तिः - तम् - सात्त्विकम्, विना - ऋते, लोकोत्तरान्तरङ्गस्य - लोकात्-जनादुत्तरम्-अतिशायीति लोकोत्तरम्, अन्तर्भवमिति अन्तरङ्गम्, लोकोत्तरञ्च तदन्तरङ्गञ्चेति लोकोत्तरान्तरङ्गम, तस्य, मोहसैन्यस्य - मोहस्य-सदसद्विवेकविकलताकारिणो मोहनीयकर्मणः सैन्यम्-तभेदप्रभेदरूपमिति मोहसैन्यम्, तस्य, सम्मुखम्-पुरस्तात्, अपरैः - हीनसत्त्वैः, स्थातुम् - योद्धम्, नशब्दो निषेधे, शक्यते - शक्तिमद्भिर्भूयते, अत्र-अस्मिन्विषये, नशब्दो निषेधे, कौतुकम् - आश्चर्यम् । शत्रसैन्यं लौकिकं बाह्यञ्च । मोहसैन्यं लोकोत्तरमन्तरङ्गञ्च । यथा शत्रुसैन्यं सात्त्विक एव जयति तथा मोहसैन्यमपि सात्त्विक एव जयति । यथा शत्रुसैन्याद्धीनसत्त्वाः पलायन्ते तथा मोहसैन्यादपि हीनसत्त्वाः पलायन्ते । सर्वेषु कर्मसु मोहनीयं कर्म महाभैरवम् । ततस्तत्कर्मणां राजेति कथ्यते । मोहनीयं कर्म जीवस्य स्वरूपरमणतागुणमावृणोति । तस्य सैन्ये द्वौ सेनापती । तद्यथा-दर्शनमोहनीयं चारित्रमोहनीयञ्च । दर्शनमोहनीयं सम्यक्त्वमावृणोत्यतिचरति वा । चारित्रमोहनीयं चारित्रमावृणोत्यतिचरति वा । दर्शनमोहनीयस्य त्रयो महासुभटाः । ते पूर्वमुक्ताः । चारित्रमोहनीयस्य द्वौ महासुभटौ । तद्यथा-कषायमोहनीयं शब्दार्थ - सात्त्विक विना लोकोत्तर अंदरना मोहसैन्यनी सामे बीजा ऊभा रही शता नथी, मेमा माश्यर्य नथी. (38) पघीयावृत्तिनो भावानुवाद - दुश्मनोनुं सैन्य लौकिक अने बहारनुं छे. मोहनुं सैन्य लोकोत्तर अने अंदरनुं छे. जेम दुश्मनोना सैन्यने सात्विक ज जीते छे, तेम मोहना सैन्यने पण सात्त्विक ज जीते छे. जेम दुश्मनोना सैन्यथी अल्पसत्त्ववाळा भागे छे, तेम मोहना सैन्यथी पण अल्पसत्त्ववाळा भागे छे. बधा कर्मोमां मोहनीयकर्म बहु भयंकर छे. तेथी ते कर्मोनो राजा कहेवाय छे. मोहनीयकर्म जीवना स्वरूप रमणता नामना गुणने ढांके छे. तेना सैन्यमां बे सेनापति छे, ते आ प्रमाणे - दर्शनमोहनीय अने चारित्रमोहनीय. दर्शनमोहनीय सम्यक्त्वने ढांके छे के अतिचार लगावे छे. चारित्रमोहनीय चारित्रने ढांके छे के अतिचार लगावे छे. दर्शनमोहनीयना त्रण महासुभटो छे. ते पूर्वे कह्या छे. चारित्रमोहनीयना be mahAsubhaTo che. te A प्रमाणे-कषायमोहनीय अने नोकषायमोहनीय. Page #162 -------------------------------------------------------------------------- ________________ योगसारः 4/36 सात्त्विक एव मोहसैन्यस्य सम्मुखं स्थातुं शक्नोति 413 नोकषायमोहनीयञ्च । कषायमोहनीयस्य षोडश भटाः । नोकषायमोहनीयस्य नव भटाः । ते सर्वे पूर्वमुक्ताः । इदं मोहसैन्यमन्तरङ्गम् । तद्बहिर्न दृश्यते । तेन सकलमपि जगत् स्ववशीकृतम् । कश्चिदपि जीवस्तच्छासनं नोल्लङ्घयति । तदतिदुर्जेयम् । व कोऽपि तेन सह योद्धुं शक्नोति । आस्तां युद्धं तस्य पुरः कश्चित् स्थातुमपि न शक्नोति । शत्रुभूतमपि तज्जीवा मित्रत्वेनैव मन्यन्ते । एकः सात्त्विक एव तद्यथावस्थितेन शत्रुरूपेण जानाति । ततः स एकोऽपि तस्य जयार्थं बद्धकक्षो भवति । स तेन सह भैरवं युद्धं करोति । कदाचिद् युद्धे मोहसैन्येन तस्मिन् प्रहतेऽपि स हतोत्साहो न भवति, परन्तु द्विगुणोत्साहेन स तेन सह युध्यते । तत्र च सोऽवश्यं विजयते । तद्युद्धे स मोहं हत्वैव विश्राम्यति । स तथा युध्यते यथा तं दृष्ट्वा मोहभटाः काकनाशं नश्यन्ति । अस्मिन्विषये न किमप्याश्चर्यम्, यतः सात्त्विकस्य न किमप्यसाध्यम् । जगदेकमल्लं मोहमपि स लीलया हन्ति । चन्दनवने प्रभूतेषु सर्पेषु सत्स्वप्येकस्मिन्नेव मयूरे आगते ते सर्वे पलायन्ते । एवमेकेनैव सात्त्विकेन सर्वमपि मोहसैन्यं नाश्यते । कषायमोहनीयना सोळ सैनिको छे. नोकषायमोहनीयना नव सैनिको छे. ते बधा पूर्वे कह्या छे. आ मोहनुं सैन्य अंतरंग छे, ते बहार देखातुं नथी. तेणे आखाय जगतने पोताना वशमां कर्युं छे. तेनी सामे कोई पण युद्ध करी शकतुं नथी. युद्ध तो दूर रह्युं, तेनी सामे कोई ऊभुं पण रही शकतुं नथी. ते दुश्मनरूप होवा छतां जीवो तेने मित्र जेवुं ज माने छे. एक सात्त्विक माणस ज तेने शत्रु तरीके बराबर ओळखे छे. तेथी ते एकलो पण तेने जीतवा माटे तैयार थई जाय छे. ते तेनी साथे भयंकर युद्ध करे छे. क्यारेक युद्धमां मोहना सैन्यथी हणावा छतां पण तेनो उत्साह ओछो थतो नथी, पण ते बमणा उत्साहथी तेनी साथे युद्ध करे छे अने तेमां अवश्य विजय मेळवे छे. ते युद्धमां ते मोहने हणीने ज जंपे छे. ते तेवी rIte yuddha kare che ke tene joIne मोहना सैनिको कागडानी जेम नासी जाय छे. आ बाबतमां कोई आश्चर्य नथी, केमके सात्त्विक माटे कंई पण असाध्य नथी. जगतमां एक मात्र मल्ल समा मोहने पण ते रमतमां हणे छे. चंदनना वनमां घणा सर्पो होवा छतां jo eka ja mora Ave to te बधा भागी जाय छे. एम सात्त्विक एकलो ज मोहना सैन्यने भगाडे che. 3.11 Page #163 -------------------------------------------------------------------------- ________________ 414 अज्ञस्य दीनस्य सर्वं दुष्करं प्रतिभासते योगसारः 4/37 अयमत्रोपनिषदर्थः-सात्त्विकेनैव मोहसैन्यं निहन्यते । ततो मोहजया) सात्त्विकेन भवितव्यम् ॥ 36 ॥ अवतरणिका - लोके लोकोत्तरशासने च सत्त्वस्य प्राधान्यं दर्शयित्वाऽधुना सात्त्विकस्य माहात्म्यं वर्णयति - मूलम् - 'सर्वमज्ञस्य दीनस्य, दुष्करं प्रतिभासते । सत्त्वैकवृत्तिवीरस्य, ज्ञानिनः सुकरं पुनः ॥ 37 ॥ अन्वयः - अज्ञस्य दीनस्य सर्वं दुष्करं प्रतिभासते । सत्त्वैकवृत्तिवीरस्य ज्ञानिनः पुनः (सर्व) सुकरं (प्रतिभासते) ॥ 37 ॥ पद्मीया वृत्तिः - अज्ञस्य - सम्यग्ज्ञानरहितस्य, दीनस्य - सत्त्वहीनस्य कातरस्य, सर्वम् - निखिलम्, दुष्करम् - कृच्छ्रसाध्यम, प्रतिभासते - प्रतिभाति, सत्त्वैकवृत्तिवीरस्य - सत्त्वेन-आत्मवीर्येणैव एकेन-अद्वितीयेन वृत्तिः-जीवनं यस्येति सत्त्वैकवृत्तिः, स चासौ वीरः-विक्रमवाश्चेति सत्त्वैकवृत्तिवीरः, तस्य, ज्ञानिनः - सम्यग्ज्ञानवतः, पुनःशब्दः त्वर्थे, तच्च वैपरीत्यं द्योतयति, सर्वमित्यत्राध्याहार्यम्, सुकरम् - सुखेन साध्यम्, 'प्रतिभासते' इत्यत्राध्याहार्यम् । अज्ञानसत्त्वहीनत्वे जीवान्भवे भ्रमयतः । अज्ञानाज्जीवस्तात्त्विकं स्वरूपं न जानाति । स सर्वं विपरीतं मन्यते । स बहिरङ्गमेव जगत्पश्यति । सोऽन्तरङ्गं जगन्न जानाति । स अहीं रहस्यार्थ आ प्रमाणे छे - सात्त्विक ज मोहना सैन्यने हणे छे. माटे भोडने छत सात्त्वि थज्. (36) अवतरणिका - लोकमां अने लोकोत्तर शासनमां सत्त्वनी प्रधानता बतावीने हवे सात्त्विकनुं माहाभ्य वर्णवे छे - शब्दार्थ - अन्न अने दीनने बधुं मुश्केल लागे छे. सत्त्व ज जेनुं जीवन छे एवा वीर सने शानीने to madhu saDeguM lAge che. (37) पवीयावृत्तिनो भावानुवाद - अज्ञान अने सत्त्वनी ओछाश जीवोने संसारमां भमावे छे. अज्ञानने लीधे जीव साचा स्वरूपने जाणतो नथी. ते बधुं ऊंधु माने 1. सर्वमन्यस्य - A, C। 2. दैन्यस्य - D । 3. .... कारस्य - C Page #164 -------------------------------------------------------------------------- ________________ योगसारः 4/37 सत्त्वैकवृत्तिवीरस्य सर्वं सुकरं प्रतिभासते 415 न जानाति-'आत्माऽनन्तज्ञानमयोऽनन्तसुखमयश्च । आत्माऽनन्तगुणमयः । कर्मणा तस्य सर्वमैश्वर्यमावृतम् । साधनया कर्माणि नश्यन्ति । तत आत्मनः स्वरूपं प्रकटीभवति । विषयकषायदोषाः शत्रुभूताः । ते आत्मन आन्तरधनं लुण्टन्ति । तेषु जितेष्वात्मा परमसुखी भवति । ' इति । ततोऽज्ञानात्स साधनार्थं नोत्सहते । अपरञ्च स निःसत्त्वोऽस्ति । ततः स दीनो भवति । स साधनाया बिभेति । साधनाऽवस्थाभाविकष्टानां कल्पनयाऽपि स कम्पते । स कष्टेभ्यो दूरे तिष्ठति । स सुखशीलतामेवाऽभिलषति । यया क्रियया प्राप्यस्य वस्तुनः स्वरूपं यो न वेत्ति निःसत्त्वश्च भवति स तां क्रियां दुष्करां मन्यते । अयं जीव आत्मनः स्वरूपं न जानाति । स निःसत्त्वोऽस्ति । स साधनाकष्टेभ्यः साधनासाध्यादात्मस्वरूपाच्चैहिकसुखानधिकान्मन्यते । ततस्तस्मै साधना दुष्करा भास्ते। ज्ञानसत्त्वे जीवं भवान्मोचयतः । ज्ञानेन जीवस्तात्त्विकं स्वरूपं जानाति । स आत्मनस्तच्छत्रुभूतानां रागादीनाञ्च स्वरूपं सम्यग्वेत्ति । ततः स आत्मस्वरूपं प्रकटयितुं वाञ्छति । सत्त्वं तं साहाय्यं करोति । सत्त्वसाहाय्येन साधनां कुर्वन् स कदाचिदपि मन्दोत्साहो न भवति । छे. ते बहारना जगतने ज जुवे छे. तेने अंदरनुं जगत देखातुं नथी. तेने खबर नथी के - "आत्मा अनंत ज्ञानमय अने अनंत सुखमय छे. आत्मा अनंत गुणवाळो छे. कर्मे तेनुं बधुं ऐश्वर्य ढांकी दीधुं छे. साधनाथी कर्मो नाश पामे छे. तेथी आत्मानुं स्वरूप प्रगटे छे. विषयो-कषायो-दोषो ए दुशमनो छे. तेओ आत्माना अंदरना धनने लूंटे छे. तेमने जीतवाथी आत्मा परम सुखी बनी जाय छे. तेथी अज्ञानने लीधे ते साधना करवा माटे उत्साहित थतो नथी. बीजुं ते निःसत्त्व छे. तेथी ते दीन थाय छे. ते साधनाथी डरे छे. साधनानी अवस्थामां आवनारा कष्टोनी कल्पनाथी पण ते कंपे छे. ते कष्टोथी दूर रहे छे. ते सुखशीलताने ज इच्छे छे. जे क्रियाथी मेळववानी वस्तुनुं स्वरूप जे जाणतो नथी अने जे निःसत्त्व होय छे, ते ते क्रियाने मुश्केल माने छे. आ जीव आत्मानुं स्वरूप जाणतो नथी अने निःसत्त्व छे. ते साधनाना कष्टो करता अने साधनाथी मळनारा आत्माना स्वरूप करता आलोकना सुखोने वधु माने छे. तेथी तेने साधना दुष्कर लागे छे. ज्ञान अने सत्त्व जीवने संसारमांथी छोडावे छे. ज्ञानथी जीव साचा स्वरूपने जाणे छे. ते आत्मानुं अने तेना दुश्मन समान राग वगेरेनुं स्वरूप बराबर जाणे छे. तेथी ते आत्मानुं स्वरूपे प्रगट करवा icche che. sattva tene madada kare che. सत्त्वनी मददथी साधना Page #165 -------------------------------------------------------------------------- ________________ 416 सात्त्विकगुणवन्तो विरलाः योगसार: 4/38 सोऽविरतया वेगवत्या च साधनया शीघ्रमात्मस्वरूपं प्राप्नोति । स ऐहिकसुखेभ्यः साधनाकष्टेभ्यश्च साधनासाध्यमात्मस्वरूपमधिकं पश्यति । इत्थं ज्ञानिनः सात्त्विकस्य च साधना सुकरा भासते । अयं भावः वस्तुतः किमपि सुकरं दुष्करञ्च नास्ति । यस्य ज्ञानसत्त्वे स्तस्तस्य सर्वं सुकरं भवति, यस्य ते न स्तस्तस्य सर्वं दुष्करं भवति । तत: सर्वं सुकरं कर्त्तुं ज्ञानिना सत्त्ववता च भवितव्यम् ॥ 37 ॥ I अवतरणिका - सात्त्विकस्य माहात्म्यं प्रदर्श्याऽधुना सात्त्विकगुणवन्तो विरला इति प्रतिपादयति मूलम् - द्वित्रास्त्रिचतुरा वा ते, यदि सर्वजगत्यपि । प्राप्यन्ते धैर्यगाम्भीय - दार्यादिगुणशालिनः ॥ 38 ॥ अन्वयः - यदि सर्वजगत्यपि धैर्यगाम्भीर्यादिगुणशालिनः प्राप्यन्ते (तर्हि ) ते द्वित्रास्त्रिचतुरा वा ॥38॥ पद्मीया वृत्तिः - यदिशब्दः सम्भावने, सर्वजगति - सर्वं निखिलं च तज्जगत्विश्वं चेति सर्वजगत्, तस्मिन्, अपिशब्द - एकदेशे तु गुणवन्तः स्वल्पाः प्राप्यन्ते, करतां तेनो उत्साह क्यारेय ओछो थतो नथी. ते अखंड अने झडपी साधनाथी जल्दी आत्मस्वरूपने पामे छे. ते आलोकना सुखो करता अने साधनाना कष्टो करता साधनाथी मळतां आत्माना स्वरूपने वधु जुवे छे. आम ज्ञानीने अने सात्त्विकने साधना सहेली लागे छे. अहीं कहेवानो भाव आवो छे - हकीकतमां कंई पण सहेलुं अने मुश्केल नथी. जेनी पासे ज्ञान अने सत्त्व होय छे तेने बधुं सहेलुं लागे छे, जेनी पासे ते होता नथी तेने बधु मुश्केल लागे छे. माटे बधु सहेलुं करवा माटे ज्ञानी अने सात्त्विक थवुं. (37) अवतरणिका - सात्त्विकनुं माहात्म्य बतावीने हवे 'सात्त्विक गुणवाळा विरला होय छे' - खेम भावे छे - शब्दार्थ - जो आखा जगतमां पण धैर्य, गंभीरता, उदारता वगेरे गुणवाळा भजे तो ते जे त्रागा - यार . (38 ) 1. वापि - L, MI Page #166 -------------------------------------------------------------------------- ________________ 417 योगसारः 4/38 जगत्युपलाः प्रभूता रत्नानि तु स्तोकान्येव परन्तु सर्वजगत्यपि ते स्वल्पाः प्राप्यन्ते इति द्योतयति, धैर्यगाम्भीर्यौदार्यादिगुणशालिनः - धैर्यम्-आपदि अविचलितत्वम्, गाम्भीर्यम्-लाभहानिषु हर्षशोकरहितत्वम्, यदुक्तम् 'यस्य प्रभावादाकाराः क्रोधहर्षभयादिषु भावेषु नोपलभ्यन्ते तद्गाम्भीर्यमुदाहृतम् । ' औदार्यम्-विशालहृदयशालित्वम्, धैर्यञ्च गाम्भीर्यञ्चौदार्यञ्चेति धैर्यगाम्भीर्यौदार्याणि, तान्यादौ येषां सहनशीलताऽप्रमत्ततादीनामिति धैर्यगाम्भीर्यौदार्यादयः, ते च ते गुणा:आत्मस्वरूपभूताश्चेति धैर्यगाम्भीर्यौदार्यादिगुणाः, तैः शालितुम्-शोभितुं शीलमेषामिति धैर्यगाम्भीर्यौदार्यादिगुणशालिनः, प्राप्यन्ते - लभ्यन्ते, तीत्यत्राध्याहार्यम्, ते - धैर्यगाम्भीर्यौदार्यादिगुणशालिनः, द्वित्राः - द्वौ वा त्रयो वेति द्वित्राः, त्रिचतुराः - त्रयो वा चत्वारो वेति त्रिचतुराः, वाशब्दो विकल्पे । __ धैर्यगाम्भीर्यौदार्यसहनशीलताऽप्रमादादिगुणाः सत्त्वसाध्याः । सात्त्विक एव धीरो गम्भीर उदारः सहनशीलोऽप्रमादी च भवति । निःसत्त्वस्यैते गुणा न भवन्ति । सत्त्वं दुर्लभम् । ततो जगति सात्त्विका विरला एव । ततो धैर्यादिगुणवन्तोऽपि विश्वे स्वल्पा एव्। जगति प्रभूता जीवा निःसत्त्वाः । ततोऽधीरा उच्छृङ्खलाः सङ्कुचितमनोवृत्तयो भीरवः प्रमादिनो बहवः । जगत्युपलाः प्रभूताः सन्ति, रत्नानि तु स्तोकान्येव । उपलेषु जनाश्चलन्ति । उपलानां किमपि मूल्यं नास्ति । रत्नानि तु महायाऽणि । तानि कोशे पघीयावृत्तिनो भावानुवाद - वैर्य एटले आपत्तिमां विचलित न थवुं ते. गांभीर्य एटले लाभमां हर्ष न करवो अने हानिमां शोक न करवो ते. औदार्य एटले हृदयनी विशाळता. धेर्य, गंभीरता, उदारता, सहनशीलता, अप्रमाद वगेरे गुणो सत्त्वथी प्रगटे छे. सात्त्विक ज धीर, गंभीर, उदार, सहनशील अने अप्रमादी बने छे. निःसत्त्वमां आ गुणो होता नथी. सत्त्व दुर्लभ छे. तेथी जगतमां सात्त्विको थोडा ज छे. तेथी पैर्य वगेरे गुणवाळाओ पण विश्वमां थोडा ज छे. जगतमां घणा जीवो निःसत्त्व छे. तेथी अधीरा, छीछरा, सांकडा मनवाळा, डरपोक अने प्रमादीओ घणा होय छे. जगतमां पथ्थरो घणा होय छे, रत्न तो थोडा ज होय छे. पथ्थरो उपर लोको चाले छे. पथ्थरोनी कंई पण किंमत नथी. रत्नो तो बहु किंमती होय छे. ते खजानामां रखाय छे. लोको पथ्थरोने इच्छता नथी पण ratnone ja icche che. ema Page #167 -------------------------------------------------------------------------- ________________ 418 धैर्यगाम्भीर्यौदार्यादिगुणशालिनः स्वल्पाः योगसार : 4 / 38 1 स्थाप्यन्ते । जना उपलान्न वाञ्छन्ति, परन्तु रत्नान्येव । एवं जगति दोषवन्तः प्रभूताः, सात्त्विकगुणवन्तस्तु स्तोकाः । दोषवन्तः सर्वत्र निष्फला भवन्ति । सात्त्विकगुणवन्तः सर्वत्र सफला भवन्ति । दोषवतो जना नाभिलषन्ति । सात्त्विकगुणवन्त एव पूज्या भवन्ति । ततो गतानुगतिकैर्न भवितव्यम्, परन्तु वस्तुतत्त्वं विचार्य सात्त्विकगुणार्जनाय प्रयतनीयम् । धैर्यगाम्भीर्यगुणानां स्वरूपं पूर्वं त्रिंशत्तमश्लोकवृत्तौ प्रतिपादितम् । अतोऽत्र भूयस्तदर्थमस्माभिर्न प्रयासः क्रियते । औदार्यस्य स्वरूपं दर्शयामः । औदार्यं हृदयस्य विशालता । उक्तञ्च षोडशकप्रकरणे श्रीहरिभद्रसूरिभिः - 'औदार्यं कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्यवृत्ति कार्ये तदत्यन्तम् ॥ 4 / 3 ॥ ' उदार: कुत्रचिदपि सङ्कुचितो न भवति । उदारः स्वधन - -बुद्धि-समय-सामग्री-मोनन-ज्ञानावीनां दानं करोति, सोऽन्येभ्यो प्रभूतं दत्ते । स स्वार्थं न पश्यति । स सर्वं विश्वं स्वकुटुम्बतुल्यं मन्यते । स kasmi~zcidapi शुभे कार्येऽन्यान्पुरस्कृत्यान्यैश्च सह प्रवर्त्तते । जगति पदार्थाः सुलभाः, गुणास्तु दुर्लभाः । जगति शक्तिमन्तः प्रभूताः, धीरास्तु स्तोकाः । जगति विद्वांसः प्रभूताः, गम्भीरास्तु स्तोकाः । जगति धनवन्तः प्रभूताः, उदारास्तु स्तोकाः ॥ 38 ॥ जगतमां दोषवाळा घणा छे, सात्त्विक गुणवाळा तो थोडा छे. दोषवाळा बधे निष्फळ थाय छे. सात्त्विक गुणवाळा बधे सफळ थाय छे. लोको दोषवाळाने इच्छतां नथी. सात्त्विक गुणवाळा ज पूज्य बने छे. माटे गतानुगतिक न थवुं, पण वास्तविकताने विचारीने सात्त्विक गुणोने मेळववा प्रयत्न करवो. धैर्य अने गंभीरता गुणोनुं स्वरूप पहेला त्रीसमा श्लोकना विवेचनमां कर्युं छे. माटे अहीं फरी तेनी माटे अमे प्रयास करता नथी. उदारतानुं स्वरूप बतावीए छीए. उदारता एटले मननी विशाळता. षोडशकप्रकरणमां श्रीहरिभद्रसूरिजीए कह्युं छे, 'कृपणताना त्यागथी थतुं आशयनुं मोटापणुं ए औदार्य छे. कार्य आवे त्यारे ते गुरु, दीन वगेरेने विषे अत्यंत औचित्यपूर्वकना वर्तनवाळुं होय. (4/3)' उदार व्यक्ति क्यांय सांकडो न होय. उदार माणस पोताना धन, बुद्धि, समय, सामग्री, भोजन, ज्ञान वगेरेनुं दान करे छे. ते बीजाओने घणुं आपे छे. ते स्वार्थ जोतो नथी. ते आखा विश्वने पोताना कुटुंब समान माने छे. ते कोई पण सारा काम बीजाओने आगळ करीने अने बीजानी साथे करे छे. जगतमां पदार्थो सुलभ छे, गुणो दुर्लभ छे. जगतमां शक्तिशाळी घणा छे, धीरजवाळा थोडा छे. जगतमां विद्वानो घणा छे, गंभीर थोडा छे. जगतमां धनवानो घणा छे, उदार थोडा che. (38) na Page #168 -------------------------------------------------------------------------- ________________ योगसारः 4/39 कलौ प्रायो धीरगम्भीरोदारवदाभासमाना अपि न सन्ति अवतरणिका - सात्त्विका विरला इत्युक्तम् । तत्कारणं दर्शयति मूलम् बाहुल्येन तदाभास-मात्रा अपि कलौ कुतः । 'बुसप्रायैस्तु लोकोऽयं, पूरितो भवपूरकैः ॥ 39 ॥ अन्वयः कलौ तदाभासमात्रा अपि बाहुल्येन कुतः ? अयं लोकस्तु बुसप्रायैः भवपूरकैः पूरितः ॥ 39 ॥ पद्मीया वृत्तिः - कलौ - कलियुगे, दुःषमनामपञ्चमारकदुःषमदुःषमनामषष्ठारकरूपे इत्यर्थ:, तदाभासमात्राः - तेषाम् - पूर्वश्लोकोक्तधैर्यगाम्भीर्यौदार्यादिगुणशालिनामिवाभासन्ते-दृश्यन्ते इति तदाभासाः, तदाभासा एव तदाभासमात्राः, अपिशब्दो धैर्यादिगुणशालिनस्तु नैव सन्ति, परन्तु तदाभासमात्रा अपि न सन्तीति द्योतयति, बाहुल्येन प्रायः, कुतः कथम्-नैव सन्तीत्यर्थः, अयम् - प्रत्यक्षतो दृश्यमानः, लोकः विश्वम्, तुशब्दो धैर्यादिगुणशाल्यपेक्षया वैपरीत्यं द्योतयति, बुसप्रायैः - बुसस्य-धान्यतुषस्य तुल्या इति बुसप्राया:, तैः, भवपूरकैः भव:- जीवनं, तं पूरयन्ति - समापयन्तीति भवपूरकाः, तैः, पूरित:-भृतः । - - - 419 - पूर्वश्लोके उक्ता धैर्यगाम्भीर्यौदार्यादिगुणशालिनः सुषमसुषमादिचतुररकेष्वेव सम्भवन्ति । अन्तिमद्वयारकयोस्ते न सम्भवन्ति । जैनेतरदर्शनेषु कालविभाग एवं कीर्त्तित:सद्युगो द्वापरयुगस्त्रेतायुगः कलियुगश्च । सद्युगे सर्वं प्रशस्तं भवति । तत उत्तरोत्तरयुगे सर्वं अवतरणिका - सात्त्विक जीवो थोडा होय छे, एम कह्युं. तेनुं कारण बतावे छे - शब्दार्थ - 'सिङासभां मात्र तेमनी (धैर्य-गंभीरता - उधारता वगेरे गुणोवाणानी) जेवा देखानारा पण प्रायः क्यांथी होय ? अर्थात् न होय. आ लोक फोतरा जेवा भवने पूरो करनारा लोकोथी भरेलो छे. (39) पद्मीयावृत्तिनो भावानुवाद - पूर्वश्लोकमां कहेला धैर्य, गंभीरता, उदारता वगेरे गुणोथी शोभतां जीवो सुषमसुषम वगेरे चार आराओमां ज होय छे. छेल्ला बे आरामां ते होता नथी. जैनेतरदर्शनोमां काळनो विभाग आ रीते कह्यो छे - सत्युग, द्वापरयुग, त्रेतायुग भने उलियुग. सत्युगमां जघुं सारं होय छे. 1. तुसप्रायैस्तु - A, बुशप्रायैस्तु - D, KI Page #169 -------------------------------------------------------------------------- ________________ अयं लोको बुसप्रायैर्जीवैर्भृतः योगसार: 4 / 39 पर्यायैर्हीनीभवति । कलियुगे सर्वं हीनं भवति । जैनदर्शनापेक्षया कालविभागः पूर्वं प्रदर्शितः । तत्र कलियुगोऽवसर्पिणिसत्कपञ्चमषष्ठारकरूपः । तत्र कलियुगे धैर्यगाम्भीयदार्यादिगुणशालिनः न सम्भवन्ति । न केवलमेतत्परन्तु धैर्यादिगुणशालिनामिवाभासमाना अपि कलियुगे न दृश्यन्ते । स्वल्पधैर्यवान् धीरवदाभासते । परिपूर्णधैर्यवान् धीरो भवति । स्वल्पगाम्भीर्यवान् गम्भीरवदाभासते । परिपूर्णगाम्भीर्यवान् गम्भीरो भवति । स्वल्पौदार्यवानुदारवदाभासते । परिपूर्णौदार्यवानुदारो भवति । सद्युगे जीवाः परिपूर्णधैर्यादिगुणवन्त आसन् । कलियुगे परिपूर्णधैर्यादिगुणवन्तस्तु नैव सन्ति, परन्तु स्वल्पधैर्यादिगुणवन्तोऽपि न सन्ति । अतः कलियुगे धीरगम्भीरोदारवदाभासमाना अपि जीवा न सन्ति । श्लोकोत्तरार्धेन श्लोकपूर्वार्धोक्तस्य कारणं दर्शयति । अयं लोको दोषवद्भिर्भृतः, न तु परिपूर्णगुणवद्भिर्नापि स्वल्पगुणवद्भिः । धान्येन भोजनं निष्पद्यते । ततः सर्वे जना धान्यमभिलषन्ति । अल्पवीर्यमपि धान्यं जना अभिलषन्ति । परन्तु धान्यस्य तुषं कोऽपि नाऽभिलषति । तुषो निस्सारो निरुपयोगी च । जनैः स त्यज्यते । साम्प्रतीनलोकास्तुषतुल्या भवन्ति । ते गुणै रिक्ताः सन्ति । ते दोषैर्भृताः । ते साधनाया अयोग्याः । ते धर्मस्य काञ्चिदप्याराधनां I 420 पछी उत्तरोत्तर युगमां बधुं पर्यायोथी हीन थाय छे. कलियुगमां बधुं हीन होय छे. तेथी कलियुगमां धैर्य, गंभीरता, उदारता वगेरे गुणोथी शोभतां जीवो होता नथी. आटलुं ज नहीं पण धैर्य वगेरे गुणोथी शोभनारा जेवा देखानारा पण कलियुगमां देखातां नथी. अल्पधैर्यवाळो धीर जेवो लागे छे. संपूर्ण धैर्यवाळो धीर होय छे. अल्प गंभीरतावाळो गंभीर जेवो लागे छे. संपूर्ण गंभीरतावाळो गंभीर होय छे. अल्प उदारतावाळो उदार जेवो लागे छे. संपूर्ण उदारतावाळो उदार होय छे. सत्युगमां जीवो संपूर्ण धैर्य वगेरे गुणोवाळा हता. कलियुगमां संपूर्ण धैर्य वगेरे गुणोवाळा तो नथी ज, पण अल्प धैर्य वगेरे गुणोवाळा पण नथी. माटे कलियुगमां धीर-गंभीर-उदार जेवा देखातां पण जीवो नथी. श्लोकना उत्तरार्धथी श्र्लोकना पूर्वार्धनुं कारण बतावे छे. आ लोक दोषवाळा जीवोथी भरायेलो छे, संपूर्ण गुणवाळा के अल्प गुणवाळा जीवोथी नहीं. अनाजथी भोजन बने छे. माटे बधा लोको अनाजने इच्छे छे. हलका अनाजने पण लोको इच्छे छे. पण अनाजना फोतराने कोई पण इच्छतुं नथी. फोतरा सार विनाना अने उपयोग विनाना होय छे. लोको तेमने फेंकी दे छे. हाल लोको फोतरा जेवा छे. तेओ गुण विनाना छे. तेओ दोषोथी भरेला छे. तेओ साधनाने योग्य नथी. तेओ धर्मनी कांई पण आराधना Page #170 -------------------------------------------------------------------------- ________________ योगसारः 4/40 अयं लोको भवपूरकैर्जीवैर्भृतः 421 न कुर्वन्ति । ते केवलं भोगविलासोपभोगेनैव स्वजीवनं समापयन्ति । ते एवमेव चिन्तयन्ति 'इदं जीवनं भोगसुखानुभवार्थमेवाऽस्ति । ' इति । ततस्ते भोगसुखासक्ताः सन्तो भोगसुखप्राप्त्यर्थं भोगसुखोपभोगेन च स्वजीवनं पूरयन्ति । ते एवं न चिन्तयन्ति - 'मरणानन्तरं परत्र गन्तव्यम् । तत्र च पुण्यं विना दुर्गतिः स्यात् । तत्र च घोरदुःखानि सोढव्यानि । पुण्यञ्च धर्मेण प्राप्यते । ततोऽस्मिन्भवे धर्मस्य साधना कर्त्तव्या । ' इति । ततस्ते धर्मसाधनां विना पापेषु रता एव स्वभवं समापयन्ति । इत्थं सम्प्रति जना गुणरहिता भवपूरकाश्च सन्ति । ततो धैर्यादिगुणशालिवदाभासमाना अपि जीवाः सम्प्रति न सन्ति । इदं प्राचुर्यमपेक्ष्योक्तम् । कलावपि स्तोका जीवाः परिपूर्णधैर्यादिगुणवन्तः स्वल्पधैर्यादिगुणवन्तो धर्मसाधनाकारिणश्च सन्ति । परन्तु तेषामल्पत्वात्तेऽत्र न विव्क्स्सिताः। I अयमत्र हृदयम्-कलौ सात्त्विका जीवाः प्रायो न सन्ति ॥ 39 ॥ अवतरणिका - बुसप्रायैः जनैरयं लोकः पूरित इत्युक्तम् । अधुना जनानां बुसप्रायत्वमेव स्पष्टयति करतां नथी. तेओ मात्र भोगविलासोना भोगवटा वडे ज पोतानुं जीवन पूरुं kare che. teo ema ja vicAre che ke 'A जीवन भोगसुखोने भोगववा माटे ज छे.' तेथी तेओ भोगसुखोमां आसक्त थईने भोगसुखने मेळववामां अने भोगववामां पोतानुं जीवन पूरुं kare che. teo ema विचारतां नथी के ऽमर्या पछी परभवमां जवानुं छे. त्यां पुण्य विना दुर्गति थशे. त्यां घोर दुःखो सहन करवा पडशे. पुण्य धर्मथी मळे छे. माटे आ भवमां धर्मनी साधना करवी.' तेथी तेओ धर्मसाधना विना पापमां रत थईने ज पोताना भवने पूरो करे छे. आम हाल लोको गुण विनाना अने भवने पूरो करनारा छे. तेथी धैर्य वगेरे गुणोवाळा जेवा देखातां पण जीवो हाल नथी. आ वात मोटा भागना जीवोनी अपेक्षाए कही छे. कलिकालमां पण थोडा जीवो संपूर्ण धैर्य वगेरे गुणोवाळा, थोडा धैर्य वगेरे गुणोवाळा अने धर्मसाधना करनारा छे. पण तेओ अल्प होवाथी तेमनी अहीं विवक्षा करी नथी. अहीं कहेवानो भाव आवो छे - कलिकालमां सात्त्विक जीवो लगभग होता नथी. (39) अवतरणिका - फोतरा जेवा लोकोथी आ लोक भरायेलो छे एम कह्युं. हवे लोको शी रीते फोतरा जेवा छे ? ते बतावे che - Page #171 -------------------------------------------------------------------------- ________________ मनुष्यभवो दुर्लभः योगसार: 4/40 422 ये न लोकोत्तरं फलम् । मूलम् - मानुष्यं दुर्लभं लब्ध्वा, गृह्णन्ति सुखमायत्यां, पशवस्ते नरा अपि ॥ 40 ॥ अन्वयः - ये दुर्लभं मानुष्यं लब्ध्वाऽऽयत्यां सुखं लोकोत्तरं फलं न गृह्णन्ति ते नराः (सन्त:) अपि पशवः ॥ 40 ॥ - - पद्मीया वृत्तिः - ये - धर्मानाराधकाः, दुर्लभम् - कृच्छ्रेण प्राप्यम्, मानुष्यम् - मनुष्यभवम्, लब्ध्वा प्राप्य, आयत्याम् - अनागतकाले, सुखम् - सुखप्रदम्, लोकोत्तरम् - लोकात्-जनव्यवहारादुत्तरम् - अतिशायीति लोकोत्तरम्, फलम् - धर्माराधनारूपं पुण्यरूपं सद्गतिरूपं मुक्तिरूपं वा, नशब्दो निषेधे, गृह्णन्ति - स्वीकुर्वन्ति, ते लोकोत्तरफलाग्रहीतारः, नराः - मनुष्याः, 'सन्तः' इत्यत्राध्याहार्यम्, अपिशब्दः पशवस्तु पशव एव सन्ति, परन्तु लोकोत्तरफलाग्रहीतारो मनुष्या अपि पशव इति द्योतयति, तिर्यञ्चः । - पशव: - मनुष्यभवो दुर्लभः । उक्तञ्च 'न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योततडिल्लताविलसितप्रतिमम् ॥ ' सकृत्तस्मिन्प्राप्ते यदि स मुधा गमितस्तर्हि पुनरसङ्ख्यकालादनन्तकालाद्वा तस्य प्राप्तिः स्यान्नवा । उपदेशपदे मनुष्यभवस्य दुर्लभतायाः कारणमेवं प्रतिपादितम् -'एयं पुण एवं खलु, अण्णाणपमायदोसओ नेयं । जं दीहा काठिई, भणिया एगिंदियाईणं ॥ 16 ॥ ' ( छाया - एतत्पुनरेवं खलु, अज्ञानप्रमाददोषतो ज्ञेयम् । यत् दीर्घा कायस्थितिः, भणितैकेन्द्रियाणाम् ॥ 16 ॥ ) मुनिचन्द्रसूरिकृताऽस्य शब्दार्थ - जेओ दुर्लभ एवा मनुष्यपणाने पामीने भविष्यमां सुख आपनार लोकोत्तर फळने ग्रहण करतां नथी, तेओ माणस होवा छतां पण पशु जेवा छे. (40) - पद्मीयावृत्तिनो भावानुवाद - मनुष्यभव दुर्लभ छे. कह्युं छे के ऽअतिशय दुर्लभ, UMDA भवसमुद्रमां खोवाई गयेलुं, आगीया अने वीजळीना चमकारा जेवुं मनुष्यपणुं pha2I मळतुं नथी.' एकवार ते मळे अने जो तेने फोगट वेडफी नंखाय तो फरी असंख्यकाळे के अनंतकाळे ते मळे के न पण मळे. उपदेशपदमां मनुष्यभवनी दुर्लभतानुं कारण आ प्रमाणे बताव्युं छे - 'मनुष्यभव अज्ञान अने प्रमादना दोषोना कारणे दुर्लभ जाणवो, केमके एकेन्द्रिय वगेरेनी कायस्थिति लांबी छे. (16)' श्रीमुनिचन्द्रसूरि महाराजे करेली आ श्लोकनी टीका आ प्रमाणे छे ऽपहेला - Page #172 -------------------------------------------------------------------------- ________________ 423 योगसारः 4/40 मनुष्यभवस्य दुर्लभतायाः कारणम् श्लोकस्य वृत्तिरेवम्- 'एतद्' मनुजत्वं, पुनः शब्दो विशेषणार्थः । ततश्चायमर्थःप्राक् सामान्येन मनुजत्वदुर्लभत्वमुक्तं, साम्प्रतं तदेवोपपत्तिभिः साध्यत इति । 'एवं खलु' त्ति एवमेव दुर्लभमेव, कुत इत्याह - 'अज्ञानप्रमाददोषतः' अज्ञानदोषात् सदसद्विवेचनविरहापराधात् प्रमाददोषाच्च विषयासेवनादिरूपाज्ज्ञेयमवगन्तव्यम् । एतदाविष्टो हि जीव एकेन्द्रियादिजातिषु दूरं मनुजत्वविलक्षणासु अरघट्टघटीयन्त्रक्रमेण पुनःपुनरावर्त्तते । एतदपि कथं सिद्धमित्याह - यत्कारणाद् 'दीर्घा' द्राघीयसी 'कायस्थितिः' पुनः पुनः मृत्वा तत्रैव काये उत्पादलक्षणा 'भणिता' प्रतिपादिता सिद्धान्ते 'एकेन्द्रियादीनां' एकेन्द्रियादिलक्षणानां जीवानामिति ॥ 16 ॥ ' तिर्यञ्चोऽनन्ताः । देवा नारकाश्चाऽसङ्ख्येयाः । गर्भजमनुष्याः सङ्ख्येयाः । सम्मूच्छिममनुष्या असङ्ख्येयाः । ततो देव-नरक-मनुष्यतिर्यग्गतिभ्यश्च्युताः सन्तः स्वल्पा जीवा एव गर्भजमनुष्येषूत्पद्यन्ते शेषाः सर्वेऽप्यन्यगतिषूत्पद्यन्ते । इत्थं मनुष्यभवो दुर्लभः । मनुष्यभवस्य दुर्लभता शास्त्रेषु दशभिर्दृष्टान्तैः प्रतिपादिता । यदुक्तमुपदेशपदे - 'ऐदुलहं च एयं, चोल्लगपमुहेहिं अत्थ समयम्मि । भणियं दिटुंतेहिं, अहमवि ते संपविक्खामि ॥ 4 ॥ चोल्लगपासगधण्णे, जूए रयणे य सुमिणचक्के य । चम्मजुगे परमाणू, दस सामान्यथी मनुष्यभवनी दुर्लभता कही. have yuktiothI tene ja siddha kare che. मनुष्यभव दुर्लभ ज छे, अज्ञान दोषने लीधे अने प्रमाद दोषने लीधे. अज्ञान एटले साचा-खोटाना विवेकनो अभाव, प्रमाद एटले विषयोने सेववा वगेरे. अज्ञान अने प्रमादवाळो जीव मनुष्यभव सिवायनी एकेन्द्रिय वगेरे जातिओमां अरघट्ट घटीयंत्रनी जेम वारंवार भमे छे. आनुं पण कारण ए छे के सिद्धांतमां एकेन्द्रिय, बेईन्द्रिय वगेरे जीवोनी कायस्थिति लांबी कही छे. कायस्थिति एटले मरी मरीने फरी ते ज कायमां उत्पन्न थवुं. (16) तिर्यंचो अनंता छे. देवो अने नारको असंख्य छे. गर्भज मनुष्यो संख्याता छे. संमूच्छिम मनुष्यो असंख्य छे. तेथी देव-नरक-मनुष्य-तिर्यंच गतिओमांथी वेला थोडा ज जीवो गर्भज मनुष्योमां उत्पन्न थाय छे. बाकीना बधा बीजी गतिओमां उत्पन्न थाय छे. आम मनुष्यभव दुर्लभ छे. मनुष्यभवनी दुर्लभता शास्त्रोमां दश दृष्टांतोथी बतावी छे. उपदेशपदमां कह्युं छे - "जैन सिद्धांतमां colaka vagere दृष्टांतो वडे आ मनुष्यभव अतिदुर्लभ कह्यो छे. हुं पण ते कहुं छुं. भोजन, पासा, Page #173 -------------------------------------------------------------------------- ________________ 424 मनुष्यभवदुर्लभताप्रतिपादकदशदृष्टान्ताः योगसारः 4/40 दिटुंता मणुयलंभे ॥ 5 ॥ ' (छाया - अतिदुर्लभं चैतत्, चोल्लकप्रमुखैरत्र समये । भणितं दृष्टान्तैः, अहमपि तान् सम्प्रवक्ष्ये ॥ 4॥ चोल्लकपाशकधान्यं, द्यूतं रत्नञ्च स्वप्नचक्रञ्च । चर्मयुगं परमाणुः, दश दृष्टान्ता मनुजलाभे ॥ 5 ॥ ) मुनिचन्द्रसूरिकृतायाः पञ्चमश्लोकस्य वृत्तेर्लेश एवम् - 'दृष्टान्तभावना चैवं कार्या-जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्मत्वे सति बह्वन्तरायान्तरितत्वादिति हेतुः, यद्यद्बहुभिरन्तरायैरन्तरितं तत् तत् पुनर्दुःखेन लभ्यते, ब्रह्मदत्तचक्रवर्तिमित्रस्य ब्राह्मणस्यैकदा चक्रवर्तिगृहे प्राप्तभोजनस्य सकलभरतक्षेत्रवास्तव्यराजादिलोकगृहपर्यवसाने पुनश्चक्रवर्तिगृहे चोल्लकापरनामभोजनवत् 1, चाणक्यपाशकपातवत् 2, भरतक्षेत्रसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थपुनर्मीलकवत् 3, अष्टाधिकस्तम्भशताष्टोत्तराश्रिशताष्टसमर्गलशतवारनिरन्तरद्यूतजयवत् 4, महाश्रेष्ठिपुत्रनानावणिग्देशविक्रीतरत्नसमाहारवत्5, महाराज्यलाभस्वप्नदर्शनाकाङ्क्षिस्वप्नकार्पटिकतादृशस्वप्नलाभवत् 6, मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारकपरिवर्तान्तरितराधावेधवत् 7, एकच्छिद्रमहच्चावनद्धमहाहूदसम्भूतकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिअना4, 4 ॥ 2, रत्न, स्पेन, य, य., धूसरी, 52मा - मनुष्यन्म पाभवामै आ दश दष्टांतो छे. (4, 5) श्रीमुनिचन्द्रसूरि महाराजे पांचमा श्लोकनी टीकामां कह्युं छे - "दांतोनी भावना आ रीते करवी - जीव मनुष्यपणुं पामीने फरी ते ज मनुष्यपणुं मुश्केलीथी पामशे - ए प्रतिज्ञा छे. धर्म न कर्यो होवाथी अने घणा अंतरायवाळुं होवाथी ए हेतु छे. जे जे बहु अंतरायवाळुं होय छे, ते ते फरी मुश्केलीथी मळे छे. 1) एकवार चक्रवर्तीना घरे भोजन पामेला ब्रह्मदत्त चक्रवर्तीना मित्र ब्राह्मणने संपूर्ण भरतक्षेत्रमां रहेनारा राजा वगेरे लोकोना घरोमां भोजन मळ्या पछी फरी चक्रवर्तीना घरे भेजननी जेम. 2) चाणक्य नाखेला पाशानी जेम. 3) भरतक्षेत्रना बधा अनाजनी वच्चे नाखेल सरसवना प्रस्थने फरी मेळववानी जेम. 4) एक सो आठ थांभलाना एकसो आठ खूणाने निरंतर एकसो आठ वार जुगारमां जीतवानी जेम. 5) मोटा श्रेष्ठिना पुत्रे जुदा जुदा देशना वेपारीओने वेचेला रत्नोने पाछा मेळववानी जेम. 6) मोटा राजयनो लाभ करावनार स्वप्रने जोवानी आकांक्षावाळा कापडीयाने तेवा स्वपना लाभनी जेम. 7) मंत्रीना दोहित्र अने राजाना दीकरा सुरेन्द्रदत्त वडे आठ चक्रोना भ्रमणथी Page #174 -------------------------------------------------------------------------- ________________ योगसारः 4/40 मनुष्यभवदुर्लभताप्रतिपादकदशदृष्टान्ताः 425 द्रलाभवत् 8, महासमुद्रमध्ये विघटितपूर्वपरान्तविक्षिप्तयुगे समिलास्वयंछिद्रानुप्रवेशवत् 9, अनन्तपरमाणुसङ्घातघटितदेवसञ्चूर्णितविभक्ततत्परमाणुसमाहारजन्यस्तम्भवद् वा 10, इति दृष्टान्ताः |अनेक्जात्य्न्त्र्प्राप्तिल्क्स्स्न्न्भ्व्न्त्रायान्त्रित्ण् च मानुषत्वं जन्मेत्युपनयः, तस्माद्दुरापमिति निगमनमिति ॥ 5 ॥ ' सूत्रकृताङ्गवृत्तावप्युक्तम् - 'युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति म्न्त्व्य्म्|' (2/20/30 वृत्तिः ) ___ मनुष्यभवे एव सर्वविरतेराराधना शक्या । क्षपकश्रेणिरपि मनुष्यभवे एव भवति । केवलज्ञानप्राप्तिरपि मनुष्यभवे एव भवति । मुक्तिरपि मनुष्यभवादेव भवति । इत्थं म्नुस्स्य्भ्वोऽन्यो दुर्लभश्च । ततः सकृत्तत्प्राप्तौ जातायां सत्यां सर्वप्रयत्नैर्धर्माराधना क्र्त्त्व्या। एवमेव तस्य प्राप्तिः सफला भवति । अन्यथा स मुधा गमितो भवति । uktaJca'nirvANAdisukhaprade नरभवे जैनेन्द्रधर्मान्विते लब्धे स्वल्पमचारु कामजसुखं नो अंतरित पुतळीनी आंख विंधावानी जेम. 8) एक छिद्रवाळा मोटा सेवाळना थरथी ढंकायेला मोटा सरोवरमांथी काचबाने डोक बहार नीकळवाथी सुंदर दश्यना दर्शन थया पछी फरी ते छिद्रना लाभनी जेम. 9) मोटा समुद्रमां भिन्न भिन्न पूर्वपश्चिम किनारे नंखायेल धूसरीमां समिला पोतानी मेळे परोवाई जवानी जेम. 10) अनंत परमाणुओथी बनेल अने देवथी खंडायेल थांभलाना परमाणु फरी भेगा थवानी जेम - आ दृष्टांतो छे. मनुष्यपणुं अनेक जातिओनी प्राप्तिरूप घणा अंतरायवाळुं che - A upanaya che. mATe मनुष्यभव दुर्लभ छे - ए निगमन छे. (5)' सूत्रकृतांगसूत्रनी वृत्तिमां पण कह्युं छे - धूसरी-समिला वगेरेना दृष्टांतोनी नीतिथी मनुष्यभव ज पहेला दुर्लभ छे, तेमां पण आर्यक्षेत्र vagere durlabha che. mATe आत्मानुं हित मुश्केलीथी मळे छे, एम जाणवुं. (2/20/30) मनुष्यभवमां ज सर्वविरतिनी आराधना शक्य छे. क्षपकश्रेणि पण मनुष्यभवमां ज मंडाय छे. केवळज्ञान पण मनुष्यभवमां ज थाय छे. मोक्ष पण मनुष्यभवमांथी ज मळे छे. आम मनुष्यभव बहु किंमती अने दुर्लभ छे. तेथी एकवार ते मळ्या पछी बधा प्रयत्नपूर्वक धर्मनी आराधना करवी जोईए. आम करवाथी ज तेनी प्राप्ति सफळ थाय छे. अन्यथा ते फोगट जाय छे. कह्युं छे के - "निर्वाण वगेरे सुखने आपनारो, Page #175 -------------------------------------------------------------------------- ________________ 426 मनुष्यभवे लोकोत्तरं फलं ग्राह्यम् योगसारः 4/40 सेवितुं युज्यते । अन्यथा स मुधा गमितो भवति । वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् ? ॥ ' अनर्घ्यं दुर्लभं च रत्नं नरः सर्वयत्नेन रक्षति । तेन स बहुमूल्यं वस्तु क्रीणाति । यदि तेन रत्नेन स तुच्छवस्तु क्रीणाति तर्हि स तद्रत्नं हारयति । एवं मानुष्यं प्राप्य धर्माराधना वर्तव्या । उत्तरॢ आवारा सूत्रे - 'छळ नाळाहि पंडिते !' /2/2/68 ॥ (छाया क्षणं जानीहि पण्डित ! ॥ 1/2/1/68 ) उपदेशपदेऽप्युक्तम् - 'लद्धूण माणुसत्तं, कहंचि ऐदुलहं भवसमुद्दे । सम्मं निउंजियव्वं, कुसलेहिं सयावि धम्मम्मि "रू॥' (छाया - भथ्था मनुष्यत्व, थचितिवुत्तम भवसमुद्रे । सम्यक् नियोहव्युं, कुशलैः सदापि धर्मे ॥ 3 ॥ ) यदि मानुष्यं प्राप्य भोगा एवाऽनुभूयन्ते तर्हि मानुष्यं हारितम् । मानुष्यस्य लौकिकं फलं भोगसुखानुभवः । मानुष्यस्य लोकोत्तरं फलं धर्माराधना सद्गतिनिश्चयनं सिद्धिप्राप्तिश्च । लौकिकं फलं त्वन्यगतिष्वपि प्राप्यते । लोकोत्तरं फलमन्यगतिषु न प्राप्यते, परन्तु मनुष्यगतावेव प्राप्यते । ततो मानुष्ये लोकोत्तरफलप्राप्त्यर्थमेव प्र्य्त्नीय्म्। मानुष्यं प्राप्य यो लोकोत्तरफलप्राप्त्यर्थं न प्रयतते स मानुष्यं I - जैन धर्मथी युक्त एवो मनुष्यभव मळ्या पछी थोडुं अने खराब कामजन्य सुख भोगववुं योग्य नथी. वैडूर्य वगेरे किंमती पथ्थरोथी युक्त एवो समुद्र (के रत्ननो ढगलो) मळ्या पछी शुं थोडा, झांखा, काचना टुकडाने लेवो हाल योग्य छे.' किंमती अने दुर्लभ रत्नने माणस बधी महेनत करीने साचवे छे. एनाथी ए बहु किंमती वस्तु खरीदे छे. जो ते रत्नथी ते तुच्छ वस्तु खरीदे तो ते ते रत्नने हारी जाय छे. आम मनुष्यभव पामीने धर्मनी आराधना करवी जोईए. आचारांगसूत्रमां कह्युं छे, 'हे पंडित ! आर्यक्षेत्र-सारा कुळमां उत्पत्ति वगेरे रूप धर्म करवाना अवसरने जाण. (1/2/1/68)' उपदेशपदमां पण कह्युं छे - 'भवसमुद्रमां अतिदुर्लभ एवुं मनुष्यपणुं कोईक रीते मळ्या पछी कुशळ पुरुषोए तेने हंमेशा धर्ममां जोडवो.' जो मनुष्यभव मळ्या पछी भोगो ज भोगवाय तो मनुष्यभव हारी जवाय. मनुष्यभवनुं लौकिक फळ भोगसुखोने अनुभववा ए छे. मनुष्यभवनुं लोकोत्तर फळ धर्मनी आराधना, सद्गति नक्की करवी अने मोक्षनी प्राप्ति छे. लौकिक फळ तो अन्य गतिओमां पण मळे छे. लोकोत्तर फळ अन्य गतिओमां मळतुं नथी पण मनुष्यगतिमां ज मळे छे. माटे मनुष्यभवमां लोकोत्तर फळने मेळववा ज प्रयत्न करवो. मनुष्यपणुं पामीने जे लोकोत्तरफळनी प्राप्ति माटे महेनत करतो नथी ते Page #176 -------------------------------------------------------------------------- ________________ योगसारः 4/40 मानुष्ये यैर्लोकोत्तरं फलं न प्राप्तं ते पशवः 427 हार्य्ति। उक्तञ्च प्रशमरतौ वाचकमुख्येन - 'भवकोटिभिरसुलभं, मानुष्यं प्राप्य वः प्रमावो मे ? / न च आतमाथुर्भूय:, प्रत्येत्यपि लेवानस्य द्दष्ठा' आत्मानुशास्नेऽप्युक्त्म् 'भवकोटिष्वपि दुर्लभमिदमुपलभ्येह मानुषं जन्म । येन न कृतमात्महितं, निरर्थकं हारितं तेन ॥ 40 ॥ मानुष्यस्य लोकोत्तरफलरूपा धर्माराधनाऽऽयत्यां सुखं ददाति, यतो धर्मेण पुण्यं बध्यते, तदुदये च सुखं प्राप्यते । धर्माराधनया मुक्तिसुखमपि प्राप्यते । यैर्मानुष्यं हारितं ते नरा दुर्गतौ प्रयान्ति । ते तिर्यग्नरकगत्योरुत्पद्यन्ते । तत्र च दुःखानि सहन्ते । ततः कारणे कार्योपचारं कृत्वा वर्त्तमाने वा भविष्यदुपचारं कृत्वाऽत्रोक्तं यन्मानुष्यं हारिता नराः पशुरूपाः । यदि वा मनुष्या बुद्धिमन्तः, पशवस्तु मन्दप्रज्ञाः । यैर्मानुष्यं हारितं तैः स्वस्य मन्दमतित्वं प्रदर्शितम् । ततस्तेऽत्र पशुरूपा उक्ता: / अथवा यैर्मानुष्यं हारितं ते नरा विषयोपभोगमेव कुर्वन्ति, न तु परलोकार्थं प्रयतन्ते । पशवोऽपि तादृशा एव । अत उक्तं ते नराः pshuruupaaH। मनुष्यभवने हारी जाय छे. प्रशमरतिमां उमास्वाति महाराजे कह्युं छे - 'करोडो भवोमां दुर्लभ एवुं मनुष्यपणुं पामीने आ शुं मारो प्रमाद छे ? ईन्द्रनुं पण गयेलुं आयुष्य फरी पाछुं आवतुं नथी. (64)' आत्मानुशासनमां पण कह्युं छे, 'करोडो भवोमां पण दुर्लभ एवो आ मनुष्य जन्म अहीं पामीने जेणे पोतानुं हित कर्युं नहीं ते मनुष्यभवने नकामो हारी गयो. (40)' मनुष्यभवना लोकोत्तर फळरूप धर्मनी आराधना भविष्यमां सुख आपे छे, केमके धर्मथी पुण्य बंधाय छे अने एना उदये सुख मळे छे. धर्मनी आराधनाथी मोक्षनुं सुख पण मळे छे. मनुष्यभवने हारी गयेला मनुष्यो दुर्गतिमां जाय छे. तेओ तिर्यंचगति अने नरकगतिमां उत्पन्न थाय छे अने त्यां दुःखो सहे छे. माटे कारणमां कार्यनो उपचार करीने अथवा वर्तमानमां भविष्यनो उपचार करीने अहीं कह्युं के मनुष्यभवने हारी गयेला मनुष्यो पशु जेवा छे. अथवा मनुष्यो बुद्धिशाळी होय छे. पशुओ ओछी बुद्धिवाळा होय छे. जे मनुष्यभवने हारी गयो, तेणे पोतानी मंदबुद्धिनुं प्रदर्शन कर्युं. माटे तेमने अहीं पशु जेवा कह्या. अथवा जेओ मनुष्यभव हारी गया छे, ते मनुष्यो विषयोनुं सेवन ज करे छे, परलोक माटे प्रयत्न करतां नथी. पशुओ पण तेवा ज छे. माटे कह्युं के ते मनुष्यो पशु जेवा che. Page #177 -------------------------------------------------------------------------- ________________ 428 लोकोत्तरं फलं शीलाङ्गवहनात्मको मोक्षदो धर्मः योगसार: 4/41 अयमत्रोपदेशः-दुर्लभं मानुष्यं लब्ध्वाऽऽयत्यां सुखप्रदस्य लोकोत्तरफलस्य प्राप्त्यर्थं प्रयतनीयम् । यदुक्तमुपदेशरहस्ये - 'लखूण माणुसत्तं सुदुल्लहं वीयरागपण्णत्ते । धम्मे पवट्टियव्वं निउणेहिं सुत्तणीईए ॥ 2 ॥ ' (छाया - लब्ध्वा मनुष्यत्वं सुदुर्लभं वीत्राग्प्र्ज्ञ्य्प्ते। धर्मे प्रवर्तितव्यं निपुणैः सूत्रनीत्या ॥ 2 ॥ ) ॥ 40 // अवतरणिका - पूर्वश्लोके उक्तं - 'ये मानुष्यं लब्ध्वा लोकोत्तरं फलं न गृह्णन्ति ते पशुरूपाः । ' इति । ततो लोकोत्तरं फलं किं स्वरूपम् ? इत्याशङ्का भवति । ततस्तामनेन श्लोकेन समादधाति - मूलम् - तत्पुनर्मोक्षदो धर्मः, शीलाङ्गवहनात्मकः । प्रतिस्रोतःप्लवात्साध्यः, सत्त्वसारैकमानसैः ॥ 41 ॥ अन्वयः - तत्पुनः शीलाङ्गवहनात्मको मोक्षदो धर्मः । (स:) सत्त्वसारैकमानसैः प्रतिस्रोतःप्लवात्साध्यः ॥ 41 ॥ पद्मीया वृत्तिः - किञ्च तत् - लोकोत्तरं फलम्, पुनःशब्दः किञ्चार्थे, शीलाङ्गवहनात्मकः - शीलस्य-चारित्रस्याङ्गानि-अवयवानीति शीलाङ्गानि, तेषां वहनम्-पालनमिति शीलाङ्गवहनम्, तदेवाऽऽत्मा-स्वरूपं यस्येति शीलाङ्गवहनात्मकः, मोक्षदः - मोक्षम्निर्वाणं ददातीति मोक्षदः, धर्मः - दुर्गतिप्रपतत्प्राणिगणधारकः । 'सः' इत्यत्राध्याहार्यम्, अहीं उपदेश आ प्रमाणे छे - दुर्लभ एवुं मनुष्यपणुं पामीने भविष्यमां सुख आपनारा लोकोत्तरफळने मेळववा प्रयत्न करवो. उपदेशरहस्यमां कह्युं छे, अतिदुर्लभ एवुं मनुष्यपणुं पामीने बुद्धिशाळीओए वीतरागे कहेला धर्ममां सूत्रनी नीतिपूर्व प्रवर्त.' (40) अवतरणिका - पूर्वश्लोकमां कह्युं के "जे मनुष्यभव पामीने लोकोत्तरफळने 3 42दि नथी, तभी पशु । छ.' तथा 'कोत्तर गर्नु sva35 शुंछ ?' एवी आशंका थाय. तेथी आ श्लोकथी तेनुं समाधान आपे छे - शब्दार्थ वळी ते लोकोत्तर फळ शीलांगोने वहन करवारूप मोक्ष आपनारो धर्म छे. सत्त्वरूपी बळथी बनेला मनवाळाओए प्रवाहनी सामे तरीने तेने साधवो. (41) 1. .... श्रोत: .... - A, C, D, E, KI Page #178 -------------------------------------------------------------------------- ________________ 429 योगसारः 4/41 अष्टादशसहस्रशीलाङ्गानि सः - धर्मः, सत्त्वसारैकमानसैः - सत्त्वम्-आत्मवीर्यमेव सारः-बलमिति सत्त्वसारः, तत्रैकम्-अनन्यं मानसम्-मनो येषामिति सत्त्वसारैकमानसाः, तैः, प्रतिस्रोतःप्लवात् - प्रतिस्रोतः-स्रोतसः प्रतिकूलं यथा स्यात्तथेति प्रतिस्रोतः, प्रतिस्रोतः प्लव:-तरणमिति प्रतिस्रोतःप्लवः, तस्मात्, साध्यः - अनुष्ठेयः । मानुष्यं लब्ध्वा लोकोत्तरफलं ग्रहीतव्यमिति पूर्वस्मिन्श्लोके उपदिष्टम् । लोकोत्तरफलं पुनर्मोक्षप्रापको धर्मः । स सर्वविरतिरूपः । तत्राऽष्टादशसहस्रशीलाङ्गानि वोढव्यानि । तान्येवम्-मनोवाक्कायरूपाणि त्रीणि करणानि । करणकारणानुमतिरूपास्त्रयो योगाः । आहारभय-मैथुन-परिग्रहरूपाश्चतस्रः सञ्जाः । स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्ररूपाणि पञ्चेन्द्रियाणि । पृथ्वीकायाप्काय-तेजस्काय-वायुकाय-वनस्पतिकाय-द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाजीवरूपा दश पृथ्व्यादयः । पूर्वोक्तो दशविधो यतिधर्मः । एषां परस्परताडनेनाऽष्टादशसहस्रशीलाङ्गानि भवन्ति । तेषामुल्लाप एवं भवति-क्षान्त्या युक्तो दान्तस्पर्शनेन्द्रियो निगृहीताऽऽहारसज्ञोऽहं मनसा पृथ्वीकायविराधनां स्वयं न करोमीति प्रथमं शीलाङ्गम् । क्षान्त्या युक्तो दान्तस्पर्शनेन्द्रियो निगृहीताऽऽहारसञोऽहं मनसा पृथ्वीकायविराधनामन्येन न कारयामीति द्वितीयं शीलाङ्गम् । क्षान्त्या युक्तो दान्तस्पर्शनेन्द्रियो पधीयावृत्तिनो भावानुवाद - मनुष्यपणुं पामीने लोकोत्तर फळ ग्रहण करवुं, एम पूर्वश्लोकमां कह्युं. लोकोत्तर फळ तो मोक्ष पमाडनार धर्म छे. ते सर्वविरति रूप छ. तेमा ddhaa2.64%॥2 मांगोने वडन 42वाना छे. ते ॥ प्र्भाए। - म्न्-व्य्न्कायारूपी त्रण कारणो छे. करण-करावण-अनुमोदन रूपी त्रण योगो छे. आहार(bhy-bhaithun-priydd 35 यार संशामो छ. sprshnendriy-2स्नेन्द्रिय्-धान्द्रिय्चक्षुरिन्द्रिय-श्रोत्रेन्द्रिय रूपी पांच इन्द्रियो छे. पृथ्वीकाय-अकाय तेउकाय-वायुकायवनस्पतिकाय-बेईन्द्रिय-तेईन्द्रिय-चौरिन्द्रिय-पंचेन्द्रिय-अजीव रूपी दश पृथ्वी vagere che. पूर्वे कहेल दश प्रकारनो यतिधर्म छे. आ बधाने परस्पर गुणवाथी अढार हजार शीलांगो थाय छे. तेमनुं उच्चारण आ प्रमाणे थाय छे - क्षमाथी युक्त, स्पर्शनेन्द्रियने दमेल, आहारसंज्ञानो निग्रह करेल हुं मनथी पृथ्वीकायनी विराधना स्वयं नहीं करुं - ए पहेलुं शीलांग छे. क्षमाथी युक्त, स्पर्शनेन्द्रियने दमेल, आहारसंज्ञानो निग्रह करेल हुं मनथी पृथ्वीकायनी विराधना बीजा पासे नहीं करावुं - ए बीजुं शीलांग छे. क्षमाथी युक्त, स्पर्शनेन्द्रियने दमेल, आहार Page #179 -------------------------------------------------------------------------- ________________ 430 अष्टादशसहस्त्रशीलाङ्गानि योगसारः 4/41 निगृहीताऽऽहारसञोऽहं मनसा पृथ्वीकायविराधनां कुर्वन्तमन्यं न समनुजानामीति तृतीयं शीलाङ्गम् । एतानि त्रीणि शीलाङ्गानि मनसा लब्धानि । एवं वाक्कायाभ्यामपि प्रत्येकं त्रीणि त्रीणि शीलाङ्गानि भवन्ति । इत्थं नव शीलाङ्गानि निगृहीताहारसज्ञेन लब्धानि । एवं निगृहीतभयस न निगृहीतमैथुनसज्ञेन निगृहीतपरिग्रहसज्ञेन च प्रत्येकं नव नव शीलाङ्गानि भवन्ति । इत्थं षट्त्रिशत् शीलाङ्गानि दान्तस्पर्शनेन्द्रियेण लब्धानि । एवं दान्तरसनेन्द्रियेण दान्तघ्राणेन्द्रियेण दान्तचक्षुरिन्द्रियेण दान्तश्रोत्रेन्द्रियेण च प्रत्येकं षट्त्रिंशत् षट्त्रिंशत् शीलाङ्गानि भवन्ति । इत्थं क्षमायुक्तेनाऽशीत्यधिकशतं शीलाङ्गानां लब्धम् । एवं शेषैरपि यतिधर्मैर्युक्तेन प्रत्येकमशीत्यधिकशतं शीलाङ्गानां भवति । इत्थं पृथ्वीकायविराधनावर्जनेनाऽष्टादशशतानि शीलाङ्गानां लब्धानि । एवं शेषजीवाजीवविराधनावर्जनेनाऽपि प्रत्येकमष्टादशशतानि शीलाङ्गानां भवन्ति । इत्थं शीलाङ्गानामष्टादशसहस्राणि भवन्ति । एतेषां पालनेन सर्वविरतिधर्म आराध्यते । व्यवहारेणैकस्मिन्शीलाङ्गे खण्डितेऽपि शेषशीलाङ्गान्यखण्डितानि भवन्ति । निश्चयेन त्वेकस्मिन्नपि शीलाले खण्डिते सर्वविरतिविराद्धा । उक्तञ्च पञ्चाशकप्रकरणे चतुर्दशे शीलाविधिपञ्चाशके - 'सीलंगाण संज्ञानो निग्रह करेल हुं मनथी पृथ्वीकायनी विराधना करनारा बीजानी अनुमोदना नहीं करुं - ए त्रीजुं शीलांग छे. आ त्रणे शीलांगो मनथी मळ्या. एम वाणीथी अने कायाथी पण त्रण त्रण शीलांगो थाय. आम नव शीलांगो आहारसंज्ञाने दमेल वडे मळ्या. एम भयसंज्ञाने दमेल, मैथुनसंज्ञाने दमेल अने परिग्रहसंज्ञाने दमेल दरेक वडे नव नव शीलांगो थाय छे. आ छत्रीस शीलांगो स्पर्शनेन्द्रियने दमेल वडे मळ्या. एम रसनेन्द्रियने दमेल वडे, घ्राणेन्द्रियने दमेल वडे, चक्षुरिन्द्रियने दमेल वडे अने श्रोत्रेन्द्रियने दमेल वडे छत्रीस छत्रीस शीलांगो थाय. आम क्षमाथी युक्त वडे एकसो एंशी शीलांगो मळ्या. एम शेष दरेक यतिधर्मोथी युक्त वडे एकसो एंशी शीलांगो थाय छे. आम पृथ्वीकायनी विराधना वर्जवा वडे अढारसो शीलांगो मळ्या. एम बाकीना जीवो अने अजीवनी विराधना वर्जवा वडे पण दरेकना अढारसो शीलांगो थाय. एम अढार हजार शीलांगो थाय. एमना पालन वडे सर्वविरति धर्मनी आराधना कराय छे. व्यवहारथी एक शीलांगनुं खंडन थवा छतां बाकीना शीलांगो अखंड रहे छे. निश्चयथी तो एक पण शीलांगनुं खंडन थवा पर सर्वविरतिनी विराधना थाय छे. पंचाशकप्रकरणना चौदमा शीलांगविधि Page #180 -------------------------------------------------------------------------- ________________ योगसारः 4/41 अष्टादशसहस्रशीलाङ्गानि 431 सहस्सा, अट्ठारस एत्थ होंति णियमेणं । भावेणं समणाणं, अखंडचारित्तजुत्ताणं ॥2॥जोए करणे सण्णा-इंदियभूमादिसमणधम्मे य । सीलंगसहस्साणं, अट्ठारसगस्स णिप्फत्ती ॥3॥क्र्न्नादि तिण्णि जोगा, मणमादीणि उहवंति करणाइं । आहारादी सण्णा, चउसोयाइंदिया पंच ॥ 4 ॥ भोमादी णव जीवा, अजीवकाओ य समणधम्मो u|ख्ण्तादिद्स्प्गारो, एवं ठिए भावणा एसा ॥5॥न्न् करति मणेणाहारसण्णाविप्पजढगो उ णियमेण । सोइंदियसंवुडो, पुढविकायआरंभ खंतिजुओ ॥ 6 ॥ इय मद्दवादिजोगा, पुढविक्काए भवंति दस भेया । आउक्कायादीसु वि, इय एते पिंडियं तु सयं ॥ 7 ॥ सोइंदिएण एयं, सेसेहि वि जं इमं तओ पंच । आहारसण्णजोगा, इय सेसाहिं सहस्सदुगं ॥ 8 ॥ एयं मणेण, वैमादिएसु एयं ति छस्सहस्साइं । ण करै सेसेहिं पि य, एए सव्वे वि अट्ठारा ॥ 9 ॥ (छाया - शीलाङ्गानां सहस्राणि, अष्टादश अत्र भवन्ति नियमेन । भावेन श्रमणानां, अखण्डचारित्रयुक्तानाम् ॥ 2 ॥ योगे करणे सज्ञेन्द्रियभूम्यादिश्रमणधर्मे च । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥ 3 ॥ करणादयस्त्रयो योगा, मनआदीनि तु भवन्ति करणानि । आहारादयः सञ्जाश्चतस्रः श्रोत्रादीन्द्रियाणि पञ्च ॥ 4 ॥ भूम्यादयो नव जीवा, अजीवकायश्च श्रमणधर्मस्तु । क्षान्त्यादिदशप्रकार, एवं स्थिते भावनैषा ॥ 5 ॥ न करोति मनसाऽऽहारसञ्जाविप्रहीणकस्तु नियमेन । नामना पंचाशकमां कह्युं छे - "अखंड चारित्रथी युक्त एवा श्रमणोने भावथी अहीं नियमथी सदार 32 शीलांगो होय छे. (2) योग, 4211, संश, इन्द्रिय, पृथ्वीकाय वगेरे अने श्रमणधर्म - आम अढार हजार शीलांगो थाय छे. (3) करण vagere traNa yoga che, mana vagere कारणो छे, आहारसंज्ञा वगेरे चार संज्ञा छे, ईन्द्रियो पांच छे. (4) पृथ्वीकाय वगेरे नव जीव अने अजीवकाय छे, क्षमा वगेरे दश प्रकारनो श्रमणधर्म छे. आम थये छते भावना आ प्रमाणे छे. (5) आहारसंज्ञाना त्यागवाळो, श्रोत्रेन्द्रियथी अटकेल, क्षमाथी युक्त, मनथी पृथ्वीकायनो आरंभ न करे. (6) ए प्रमाणे मूदुता वगेरेना योगथी पृथ्वीकायमां दश भेद थाय छे, अपकाय वगेरेमां पण (दश दश भेद थाय छे.) आम आ भेगा करवाथी सो थाय छे. (7) ॥ श्रोत्रेन्द्रियथी थया. अम शेष यार इन्द्रियोथी 59 41. मा आहारसंज्ञाना योगथी पांच सो थया. एम शेष संज्ञाओथी थवाथी बे हजार थाय. (8) आ मनथी थया. वचन वगेरेमां आ थवाथी छ हजार थाय. आ न करवाथी थया. एम बीजा पासे न करावे, अनुमोदना न करे एम बधा य अढार Page #181 -------------------------------------------------------------------------- ________________ 432 शीलाङ्गानां पालनं दुष्करम् योगसारः 4/41 श्रोत्रेन्द्रियसंवृतः, पृथ्वीकायारम्भं क्षान्तियुतः ॥ 6 ॥ इति मार्दवादियोगात्, पृथिवीकाये भवन्ति दश भेदाः । अप्कायादिष्वपि, इति एते पिण्डितास्तु शतम् । / 7 ॥ श्रोत्रेन्द्रियेणैतत्, शेरैरपि यदिदं ततः पञ्च । आहारसञ्जायोगादिति शेषाभिः सहस्रद्वयम् ॥ 8 ॥ एतन्मनसा, वागाद्योरेतदिति षट्सहस्राणि । न करोति शेषयोरपि च, एते सर्वे अपि अष्टादश ॥ 9 ॥ ) पूर्वाचार्यकृतश्रमणप्रतिक्रमणसूत्रवृत्तावप्युक्तम् -'तानि चाष्टादशशीलाङ्गसहस्राण्येवं - 'जोए करणे सण्णाइन्दियभोमाइसमणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स णिप्फत्ती ॥ ' (छाया - योगे करणे सज्ञेन्द्रियभूम्यादिश्रमणधर्मे च । शीलाङ्गसहस्राणां अष्टादशकस्य निष्पत्तिः ॥ ) स्थापना त्वियमियं तु भावना-मणेणं ण करे आहारसण्णाविप्पजढो सोइन्दियसंवुडो खंतिसंपन्नो पुद्ध्विकाय्स्ण्र्क्खो। एवं आउकायसंरक्खओ इत्यादि द्रष्टव्यमिति । ' (छाया - मनसा न करोति आहारसञ्जाविप्रहीणः श्रोत्रेन्द्रियसंवृतः क्षान्तिसम्पन्नः पृथ्वीकायसंरक्षकः । एवं अप्कायसंरक्षक इत्यादि द्रष्टव्यमिति । ) अष्टादशशीलाङ्गरूपसर्वविरतिधर्मस्याऽऽराधनया मोक्षः प्राप्यते । एषां शीलाङ्गानां पालनमतीव दुष्करम्, यतस्तस्मिस्त्रिभिर्योगैस्त्रिभिः करणैश्च सर्वजीवानां हिंसा वर्जनीया, चतस्रः सञ्ज्ञा निग्रहीतव्याः, पञ्चेन्द्रियाणि दमनीयानि, पृथ्वीकायादीनां संरक्षणं कर्त्तव्यम्, दशविधश्च यतिधर्मः पालनीयः । जगति प्रायशः सर्वे जीवा हिंसायां रताः । ते सज्ञाभिराकुलिताः । ते इन्द्रियार्थेषु लुब्धाः । ते क्स्सान्त्यादिविप्रीत्क्रोधाद्याहजार थाय. (9) पूर्वाचार्ये रचेल श्रमणप्रतिक्रमण सूत्रवृत्तिमां पण कह्युं छे - "ते अढा2 4%12. शाहांगो सा प्रभारी छ - 'यो, 425, संशल्, ष्न्द्रिय, पृथ्वी वगेरे अने श्रमणधर्म - आम अढार हजार शीलांगो थाय छे." स्थापना आ प्रमाणे छे. भावना आ प्रमाणे छे - आहारसंज्ञाथी मुक्त, श्रोत्रेन्द्रियथी अटकेल, क्षमायुक्त, पृथ्वीकायनो संरक्षक मनथी न करे. एम अकायनो संरक्षक वगेरेथी जाणवुं." अढार हजार शीलांगोरूप सर्वविरतिधर्मनी आराधनाथी मोक्ष मळे छे. आ शीलांगोनुं पालन करवुं बहु मुश्केल छे, केमके तेमां त्रण योगो अने त्रण करणो वडे बधा जीवोनी हिंसा वर्जवानी छे, त्यारे संज्ञाओनो निग्रह करवानो छे, पांच इन्द्रियोनुं दमन करवानुं छे, पृथ्वीकाय वगेरेनुं संरक्षण करवानुं छे, दश प्रकारना यतिधर्मनुं पालन करवानुं छे. जगतमां मोटा भागना जीवो हिंसामां रत छे. तेओ संज्ञाओथी आकुळ छे. तेओ इन्द्रियोना विषयोमां लोभायेला छे. तेओ क्षमा वगेरेथी विपरीत Page #182 -------------------------------------------------------------------------- ________________ प्रतिस्त्रोतस्तरणेन धर्मः साध्यः 433 योगसार: 4/41 सेव्न्त्त्प्राः। ततो यदि जनानां चेष्टितं दृश्येत तर्हि शीलाङ्गपालनं दुष्करं भवेत् । जनाः संसारपातानुकूलेन स्रोतसा गच्छन्ति । यदि शीलाङ्गानि पालनीयानि तर्हि लोकचेष्टितं न मनसि कर्त्तव्यम् । शीलाङ्गानां पालनं लोकचेष्टितरूपस्रोतसः प्रतिकूलम् । तल्लोकचेष्टिताद्विपरीतम् । ततस्तन्निःसत्त्वेनाऽसाध्यम् । निःसत्त्वस्तन्नाऽऽरभते । आरब्धे सत्यपि सोऽतिचारान्सेवते । स तद्विराधयति । सात्त्विक एव शीलाङ्गान्यखण्डितानि पालयति । तस्य चित्तं सत्त्वेन भृत्म्। ततः kasmi~zcidapi विघ्ने आगते स शीलाङ्गानि न विराधयति । स यावज्जीवं गृहीतशीलाङ्गानि वहति । स प्राणत्यागेनाऽपि तानि पालयति । एवं सात्त्विकीभूय प्रतिस्रोतस्तरणेन शीलाङ्गपालनरूपः सर्वविरतिधर्मोऽनुष्ठेयः । इत्थं सात्त्विको दुर्लभं मानुष्यं प्राप्य लोकोत्तरं फलं लभते । अयमत्र सारः-दुर्लभं मानुष्यं प्राप्य लोकोत्तरफलप्राप्त्यै सात्त्विकीभूय सर्वविरतिधर्मः पालनीयः ॥ 41 ॥ एवा क्रोध वगेरेने सेववामां तत्पर छे. तेथी जो लोकोनुं वर्तन जोवाय तो शीलांगोनुं पालन मुश्केल लागे. लोको संसारमां पडवाने अनुकूळ प्रवाहथी जाय छे. जो शीलांगो पाळवा होय तो लोकोनुं वर्तन मनमां न लाववुं. शीलांगो पाळवा एटले लोकोना वर्तनरूपी प्रवाहनी सामे तरवा बराबर छे. शीलांगो पाळवा ए लोकोना वर्तनथी विपरीत छे. तेथी निःसत्त्व व्यक्ति शीलांगो पाळी शकतो नथी. ते शीलांगोने पाळवानुं शरू करतो नथी. शरू करे तो पण ते अतिचारोने सेवे छे. ते शीलांगोनी विराधना करे छे. सात्त्विक ज शीलांगोनुं अखंड पालन करे छे. तेनुं मन सत्त्वथी भरेलुं होय छे. तेथी कोईपण विघ्न आवे छते ते शीलांगोनी विराधना करतो नथी. ग्रहण करेला शीलांगोने ते जीवनना छेडा सुधी पाळे छे. ते प्राणना भोगे पण तेमने पाळे छे. आम सात्त्विक थईने प्रवाहनी सामे तरीने शीलांगोने पाळवारूप सर्वविरति धर्मनुं आचरण करवुं. आम सात्त्विक व्यक्ति ज दुर्लभ एवा मनुष्यभवने पामीने लोकोत्तर फळने मेळवे छे. अहीं सार आ प्रमाणे छे - दुर्लभ एवुं मनुष्यपणुं पामीने लोकोत्तर फळने मेळववा सात्त्विक थईने सर्वविरति धर्मनुं पालन करवुं. (41) Page #183 -------------------------------------------------------------------------- ________________ 434 सत्त्वमवलम्बनीयम् योगसारः 4/42 अवतरणिका - सत्त्वसारैकमानसैजिनधर्मः साध्य इत्युक्तम् । अधुना चतुर्थप्रस्तावस्याऽन्तिमश्लोकेन जिनधर्मे उद्यमकरणार्थमुपदिशति - मूलम् - ततः सत्त्वमवष्टभ्य, त्यक्त्वा कुग्राहिणां ग्रहम् । क्रियतां भोः सुधर्मस्य, करणायोद्यमः सदा ॥ 42 ॥ 'इति 'श्रीयोगसारे सत्त्वोपदेशश्चतुर्थः प्रस्तावः । अन्वयः - भोः ! ततः सत्त्वमवष्टभ्य कुग्राहिणां ग्रहं त्यक्त्वा सुधर्मस्य करणाय सदोद्यमः क्रियताम् । पद्मीया वृत्तिः - भोः - श्रोतृजनानां सम्बोधने, ततः - तस्मात् कारणात्, सत्त्वम् - सहजबलरूपम्, अवष्टभ्य - अवलम्ब्य, कुग्राहिणाम् - कुत्सितो ग्रहोऽस्त्येषामिति कुग्राहिणः-कदाग्रहवन्तः, तेषाम्, ग्रहम् - आग्रहं भावं मतं धर्मं वा, त्यक्त्वा - हित्वा, सुधर्मस्य - शीलाङ्गपालनरूपस्य मोक्षप्रदस्य सर्वविरतेः, करणाय - पालनाय, सदा - नित्यम्, उद्यमः - प्रयत्नः, क्रियताम् - अनुष्ठीयताम् । अस्मिन्प्रस्तावे ग्रन्थकृता विविधयुक्तिभिः सत्त्वस्य माहात्म्यं प्रदर्शितम् । तेन हीनसत्त्वानां स्वरूपं प्रदर्शितम् । सात्त्विकस्य किमप्यशक्यं नास्तीति तेन प्रतिपादितम् । सात्त्विक एव लोकोत्तरं सर्वविरतिधर्मं कर्तुं शक्नोतीति तेन साधितम् । अस्मिन्श्लोके अवतरणिका - सात्विक मनवाळा जीवो जिनधर्मने साधे छे एम कह्युं. हवे चोथा प्रस्तावना छेल्ला श्लोक वडे जिनधर्ममां उद्यम करवा माटे उपदेश आपे छे - शब्दार्थ - अरे! तेथी सत्त्वनुं आलंबन लईने कदाग्रहीओना आग्रहने छोडीने शीलांगोना पालनरूप सारा धर्मनुं पालन करवा हंमेशा उद्यम करवो. (42) पवीयावृत्तिनो भावानुवाद - आ प्रस्तावमां ग्रंथकारे विविध युक्तिओ वडे सत्त्वनुं माहास्य बताव्युं. तेमणे अल्पसत्त्ववाळाओनुं स्वरूप बताव्युं. सात्त्विक माटे कंई पण अशक्य नथी, एम तेमणे जणाव्युं. सात्त्विक ज लोकोत्तर सर्वविरति 1. कुग्राहिणं - C । 2. भो - C, F G KI 3. कारणायोद्यमः - CI 4. iti0 चतुर्थः सत्त्वोपदेशप्रस्तावः । - D, सत्त्वोपदेशप्रस्तावः ॥ 4 - K, इति श्रीयोगसारे सत्त्वोपदेशश्चतुर्थः प्रस्तावः समाप्त: - GI 5. योगसारे-LI Page #184 -------------------------------------------------------------------------- ________________ योगसारः 4/42 कुग्राहिणां ग्रहस्त्यक्तव्यः 435 सोऽन्तिममुपदेशं दत्त्वोपसंहारं करोति । स जनान् सम्बोधयति - 'भो जनाः ! यतः सर्वविरतिपालनं प्रतिस्रोतस्तरणरूपं, सात्त्विक एव च प्रतिस्रोतस्तरितुं शक्नोति, ततो यूयं सात्त्विका भवत । स्वचित्तं यूयं सत्त्वेन भावयत । ततो यूयं लोकानां गतानुगतिकं धर्मं त्यक्तुं शक्ष्यथ । लोका हीनसत्त्वाः । ते धैर्यगाम्भीयौदार्यादिगुणशून्याः । ततस्ते मोहाकुलत्वाद् यथावस्थितं तत्त्वं न चिन्तयन्ति, परन्तु कञ्चिदपि पदार्थं स्वबुद्ध्या विकल्प्य तस्याऽऽग्रहं कुर्वन्ति । ते हेतु-युक्ति-दृष्टान्तैः स्वमतं तात्त्विकं साधयितुं प्रयतन्ते । ते स्वविकल्पितं न मुञ्चन्ति । तत्त्वे प्रज्ञापितेऽपि ते तन्न स्वीकुर्वन्ति । इत्थं ते कथञ्चिदपि स्वाग्रहं न त्यजन्ति । ततस्ते कदाग्रहवन्तो भवन्ति । सात्त्विक एव कदाग्रहं त्यक्तुं शक्नोति । सात्त्विकस्तत्त्वरागी भवति, न तु स्वाग्रहरागी । ततो यूयं सात्त्विकीभूय कदाग्रहवल्लोकानामाग्रहं त्यजत । कदाग्रहे त्यक्ते एव सद्धर्मस्याऽऽराधना शक्या । यावदन्तःकरणं कदाग्रहेण वासितं भवति तावत्तत्र धर्मो न प्रविशति । ततो यूयं कदाग्रहं त्यक्त्वा सद्धर्मस्याऽऽराधनार्थं यत्नं कुरुत । सर्वविरतिरूपः सद्धर्म एव संसारान्मोचयति । धर्मनुं आचरी शके छे, एम तेमणे सिद्ध कर्युं. आ श्लोकमां तेओ छेल्लो उपदेश आपीने उपसंहार kare che. teo lokone kahe che - "he loko ! सर्वविरतिनुं पालन ए प्रवाहनी सामे तरवा जेवुं छे. सात्त्विक ज प्रवाहनी सामे तरी शके छे. माटे तमे सात्त्विक थाओ. तमे तमारुं मन सत्त्वथी भावित करो. तेथी तमे लोकोना गतानुगतिक धर्मने छोडी शकशो. लोको अल्पसत्त्ववाळा छे. तेओ वैर्य-गांभीर्याउदार्य वगेरे गुणो विनाना छे. तेथी तेओ मोहथी आकुळ होवाथी साचा तत्त्वने विचारता नथी, पण कोई पण पदार्थने पोतानी बुद्धिथी विचारीने तेनो आग्रह करे छे. तेओ हेतुओ-युक्तिओ-दष्टान्तो वडे पोताना मतने साचो सिद्ध करवा yatna kare che. teo pote मानेली वातने छोडतां नथी. साचुं समजाववा छतां पण तेओ तेने स्वीकारतां नथी. आम तेओ कोईपण रीते पोताना आग्रहने छोडतां नथी. तेथी तेओ कदाग्रही बने छे. सात्त्विक ज कदाग्रहने छोडी शके छे. सात्त्विक तत्त्वनो रागी होय छे. ते पोताना आग्रहनो रागी होतो नथी. माटे तमे सात्त्विक थईने कदाग्रही लोकोनो आग्रह छोडी दो. कदाग्रहने छोडवाथी ज सद्धर्मनी आराधना शक्य बने छे. ज्यां सुधी मन कदाग्रहथी वासित होय छे, त्यां सुधी तेमां धर्मनो प्रवेश थतो नथी. माटे तमे कदाग्रहने छोडीने सद्धर्मनी आराधना करवा माटे यत्न करो. सर्वविरति रूप सद्धर्म ज संसारमांथी छोडावे छे. ते ज शाश्वत सुखना धाम Page #185 -------------------------------------------------------------------------- ________________ 436 धर्मोऽचिन्त्यचिन्तामणिकल्पः योगसार: 4/42 स एव शाश्वतसुखधाममोक्षं प्रापयति । सुधर्मेणाऽसाध्यमपि सिध्यति । सुधर्मेणैवाऽत्र परत्र च सुखमवाप्यते । उक्तञ्च धर्मोद्यमकुलके - 'नरनरवैदेवाणं, जं सोक्खं सव्वमुत्तमं लोए । तं धम्मेण विढप्पर्3a, तम्हा धम्मं सया कुणह ॥ 1 ॥ धम्मं करेह तुरियं, धम्मेण य हुंति सव्वसुक्खाई । सो अभयपयाणेणं, पंचिंदियनिग्रहेणं च ईईद्दा' (छाया - नरनरपतिवेवानां, यत्नौरव्युं सर्वमुत्तमं जोवे । तद्धर्मार्खते, तस्माद्धर्म सदा कुरुत ॥ 1 ॥ धर्मं कुरुत त्वरितं धर्मेण च भवन्ति सर्वसौख्यानि । सोऽभयप्रदानेन, पचेन्द्रियनिग्रहेळ व आद्दा) I अयं धर्मोऽचिन्त्यचिन्तामणिकल्प:, उक्तञ्च योगशास्त्रे चतुर्थे प्रकाशे धर्मभावनायाम् 'स्वाख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः । यं समालम्बमानो हि, न मज्जेद्भवसागरे ॥ 92 ॥ धर्मप्रभावतः कल्प- द्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते तस्थु-रधर्माधिष्ठितात्मनाम् ॥ 98 ॥ अपारे व्यसनाम्भोधौ, पतन्तं पाति देहिनम् । सदा सविधवक-बन्धुर्धर्मोऽतिवत्सलः ॥ 95 ॥ आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं, ध्रुवं धर्मस्य केवलः ॥ 96 ॥ न ज्वलत्यनलस्तिर्यग् यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र, धर्म एव निबन्धनम् ॥ 97 ॥ निरालम्बा एवा मोक्षने पमाडे छे. सद्धर्मथी असाध्य पण सिद्ध थई जाय छे. सद्धर्मथी ज अहीं अने परभवमां सुख मळे छे. धर्मोघमकुलकमां कह्युं छे, 'लोकमां मनुष्य, राजा अने देवोने जे सर्वथी श्रेष्ठ सुख छे ते धर्मथी मळे छे. माटे धर्म हंमेशा करवो. (1) झडपथी धर्म करो. धर्मथी बधा सुखो मळे छे. अभयदान आपवाथी अने पांच ईन्द्रियोना निग्रहथी धर्म थाय छे. (6)' आ धर्म अचिंत्य चिंतामणि जेवो छे. योगशास्त्रना चोथा प्रकाशमां धर्मभावनामां कह्युं छे - 'जिनेश्वर भगवंतोए आ धर्म सारी रीते कह्यो छे, जेनुं आलंबन करनार जीव भवसागरमां डूबतो नथी. (92) धर्मना प्रभावथी कल्पवृक्ष वगेरे इच्छित वस्तु आपे छे. अधर्ममां आत्माने अधिष्ठित करनाराओना विषयमां पण ते कल्पवृक्ष वगेरे 2हेतां नथी. (94) अपार एवा आपत्तिओना समुद्रमां पडतां जीवने हंमेशा नजीकमां रहेनारो, एकमात्र बंधु समान, अति वात्सल्यवाळो धर्म रक्षे छे. (95) समुद्र पृथ्वीने डुबाडतो नथी अने वादळ पृथ्वीने जे आश्वासन आपे छे, ते आ नक्की मात्र धर्मनो प्रभाव छे. (96) अग्नि जे तीर्थ्रो बळतो नथी, पवन जे ऊंचे वातो नथी तेमां अचिंत्य महिमावाळो धर्म ज कारण छे. (97) आलंबन विनानी, आधार विनानी, Page #186 -------------------------------------------------------------------------- ________________ 437 योगसारः 4/42 सुधर्माराधनफलम् निराधारा, विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र, धर्मादन्यन्न कारणम् ॥ 98 ॥ सूर्याचन्द्रमसावेतौ, विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन्, नूनं धर्मस्य शासनात् ॥ 19 ॥ अबन्धूनामसौ बन्धु-रसखीनामसौ सखा । अनाथानामसौ नाथो, धर्मो विश्वैकवत्सलः ॥ 100 ॥ रक्षोयक्षोरगव्याघ्र-व्यालानलगरादयः । नापकर्तुमलं तेषां, यैर्धर्मः शरणं श्रितः ॥ 101 ॥ धर्मो नरकपाताल-पातादवति देहिनः । धर्मो निरुपम यच्छत्यपि सर्वज्ञवैभवम् ॥ 102 ॥ ' अतो यूयं सुधर्मं सर्वप्रयत्नैराराधयत । उक्तञ्चाचारोपदेशे श्रीचारित्रसुन्दरगणिभिः - 'पुद्गलानां परावर्ते-दुर्लभं जन्म मानुषम् । लब्ध्वा विवेकिना धर्मे, विधेयः परमादरः ॥ 7 ॥ ' यथाविध्याराधितोऽयं सुधर्मस्तस्मिन्नेव भवे मुक्तिं ददाति । कालादौ प्रतिकूले सति यदि स तद्भवे मुक्तिं न ददाति तओण्पि वैमानिकदेवत्वं त्ववश्यं ददाति । यदुक्तमुपदेशमालायाम् - 'एगदिवसंपि जीवो, पव्वज्जमुवागओ अन्न्न्म्न्नो। जैवि न पावै मुक्खं, अवस्स वेमाणिओ होइ ॥ 90 ॥ ' (छाया - एकदिवसमपि जीवः, प्रव्रज्यामुपगतोऽनन्यमनाः । यद्यपि न प्राप्नोति मोक्षं, अवश्यं वैमानिको भवति ॥ 90 ॥ ) अस्मिन्धर्मे सदैवोद्यमः कर्त्तव्यः, न तु कदाचित् । विश्वना आधारभूत पृथ्वी जे रहेली छे, तेमां धर्म सिवाय बीजुं कारण नथी. (98) आ सूर्य-चंद्र विश्वना उपकार माटे आ जगतमां ऊगे छे. ते नक्की धर्मनी आज्ञाथी. (99) बंधु विनानाओनो बंधु, मित्र विनानाओनो मित्र, अनाथोनो नाथ, विश्वमां एकमात्र वात्सल्यवाळो आ धर्म छे. (100) जेमणे धर्मनुं शरणुं स्वीकार्युं छे. तेमनी उपर राक्षस, यक्ष, सर्प, वाघ, हाथी, अग्नि, झेर वगेरे अपकार करी शकता नथी. (101) धर्म जीवोने नरकरूपी पाताळमां पडतां बचावे छे. धर्म निरुपम एवा सर्वज्ञना वैभवने पण आपे छे. (102)' माटे तमे बधा प्रयत्नो करीने सद्धर्मनी आराधना करो. आचारोपदेशमां श्रीचारित्रसुंदरगणिजीए कह्युं छे, "घणा पुद्गलपरावर्ते पछी दुर्लभ एवो मनुष्यजन्म पामीने विवेकीए धर्ममां श्रेष्ठ आदर करवो जोईए. (7)" विधिपूर्वक आराधायेलो आ धर्म ते ज भवमां मोक्ष Ape che. kALa vagere प्रतिकूळ होवाथी जो ते ते भवमां मोक्ष न आपे, तो पण वैमानिकदेवपणुं तो अवश्य आपे छे. उपदेशमाळामां कह्युं छे - "भावपूर्वक एक दिवस पण चारित्र पामेलो जीव जो मोक्ष न पामे तो अवश्य वैमानिक थाय. (90)' आ धर्ममां हंमेशा उद्यम करवो, क्यारेक नहीं. जे वेपारमां क्षणे क्षणे करोड सोनामहोर मळे, तेमां कोण एक क्षणनो पण प्रमाद करे. सद्धर्मनी आराधनाथी Page #187 -------------------------------------------------------------------------- ________________ 438 सुधर्माराधनायां क्षणमपि प्रमादो न कर्त्तव्यः योगसारः 4/42 यस्मिन्व्यवसाये क्षणे क्षणे सुवर्णकोटिः प्राप्यते तत्र कः क्षणमपि प्रमाद्यति ? सुधर्माराधनया क्षणे क्षणेऽनन्तभवसञ्चितानि क्लिष्टकर्माणि निर्जरन्ति विपुलञ्च पुण्यं बध्यते । अतः सुधर्माराधनायां क्षणमपि प्रमादो न कर्त्तव्यः । सदैव तस्याऽऽराधना कर्त्तव्या । यदुक्तमध्यात्मकल्पद्रुमे दशमे वैराग्योपदेशाधिकारे - 'धर्मस्यावसरोऽस्ति पुद्गलपरावर्तेरनन्तैस्तवाऽऽयातः सम्प्रति जीव हे प्रसहतो दुःखान्यनन्तान्ययम् । स्वल्पाहः पुनरेष दुर्लभतमश्चास्मिन्यतस्वाऽऽर्हतो, धर्मं कर्तुमिमं विना हि न हि ते दुःखक्षयः कहिचित् ॥ 7 ॥ ' सूत्रकृताङ्गवृत्तावप्युक्तम् - 'धर्मार्जनकालस्तु प्रायशः सर्व एव, यस्मात्स एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति ॥ (3/8/ 15 वृत्तिः) यूयमप्यचिरेण सुधर्माराधनया मुक्तिं लप्स्यध्वे । ' ___ अयमत्र सक्षेपः - सात्त्विकः कुमतानि त्यक्त्वा सदा सुधर्मोद्योगं करोति । तेन स मानुष्यस्य लोकोत्तरं फलं प्राप्नोति । इत्थं दुर्लभं मानुष्यं तस्य सफलं भवति । स शीघ्रं मुक्तिं प्रयाति । ततः सर्वप्रथमं स्वात्मा सत्त्वनिर्भरः कर्त्तव्यः ॥ 42 ॥ | इति श्रीयोगसारस्य चतुर्थस्य सत्त्वोपदेशप्रस्तावस्य पद्मीया वृत्तिः समाप्ता । क्षणे क्षणे अनंत भवोमां भेगा करेला क्लिष्ट कर्मोनी निर्जरा थाय छे अने घणुं पुण्य बंधाय छे. माटे सद्धर्मनी आराधनामां एक क्षणनो पण प्रमाद न करवो. हंमेशा तेनी आराधना करवी. अध्यात्मकल्पद्रुममां दशमा वैराग्योपदेशाधिकारमां कह्युं छे - "हे जीव! अनंत पुद्गलपरावर्ते पछी अनंत दुःखो सहन कर्या पछी तने हाल आ धर्म करवानो अवसर मळ्यो छे. ए थोडा दिवसोनो छे अने बहु दुर्लभ छे. एमां तुं यत्न कर, केमके जिनधर्म कर्या विना क्यारेय तारा दुःखोनो क्षय नहीं थाय. (7)' सूत्रतांगसूत्रनी वृत्तिमा 59 युंछ - "धर्म 42वानो प्राय: बधो ज छे, केमके ते ज प्रधान पुरुषार्थ छे अने प्रधान पुरुषार्थने ज करवो ए योग्य छे. (3/8/15) तमे पण टूंक समयमां सद्धर्मनी आराधनाथी मोक्ष पामशो." अहीं टूंको अर्थ आ प्रमाणे छे - सात्त्विक कुमतोने छोडीने हंमेशा सद्धर्ममां उद्यम करे छे. तेथी ते मनुष्यपणाना लोकोत्तर फळने पामे छे. आम तेनुं दुर्लभ एवुं मनुष्यपणुं सफळ थाय छे. ते जल्दीथी मोक्षे जाय छे. माटे पहेलां पोताना मात्माने सात्वि जनावो. (42) आम श्रीयोगसारना सत्त्वनो उपदेश आपनारा चोथा प्रस्तावनी पधायावृत्तिनो भावानुवाद पूर्ण थयो. Page #188 -------------------------------------------------------------------------- ________________ [पञ्चमः प्रस्तावः अवतरणिका - चतुर्थे सत्त्वोपदेशकप्रस्तावे सत्त्वस्य माहात्म्यमुपदिष्टम् । सात्त्विकेन भावशुद्धिः कर्त्तव्या । ततः पञ्चमे प्रस्तावे भावशुद्धिमुपदिशति । चतुर्थप्रस्तावस्याऽन्तिमे श्लोके सुधर्मे उद्यमकरणमुपदिष्टम् । मुनिस्तं सुधर्मं गवेषयति । स यथा प्रवर्त्तते तथा पञ्चमप्रस्तावस्यादिमश्लोकेन प्रतिपादयति - मूलम् - कायेन मनसा वाचा, 'यत्कर्म कुरुते यदा । सावधानस्तदा तत्र, धर्मान्वेषी मुनिर्भवेत् ॥ 1 ॥ अन्वयः - धर्मान्वेषी मुनिर्यदा कायेन मनसा वाचा यत्कर्म कुरुते तदा तत्र सावधानो भवेत् ॥ 1 ॥ पद्मीया वृत्तिः - धर्मान्वेषी - धर्म:-समतारूपः, तमन्वेष्टुं शीलमस्येति धर्मान्वेषी, मुनिः-कालत्रयज्ञानवान्, यदुक्तं सूत्रकृताङ्गवृत्तौ शीलाङ्काचार्यैः - 'मुनि:-कालत्रयवेदी' (2/2/1 वृत्तिः) 'मुनिः-कालत्रयवेत्ता'( 2/2/5 वृत्तिः), यदा - यस्मिन्काले, कायेन-शरीरेण, मनसा - चित्तेन, वाचा - वचसा, यत् - अनिर्दिष्टनाम किमपि, पांयमो प्रस्ताव अवतरणिका - सत्त्वनो उपदेश आपनारा चोथा प्रस्तावमां सत्त्वना माहाभ्यनो उपदेश आप्यो. सात्त्विके भावशुद्धि करवी जोईए. तेथी पांचमा प्रस्तावमां भावशुद्धिनो उपदेश आपे छे. चोथा प्रस्तावना अंतिम श्लोकमां सारा धर्ममां उद्यम करवानो उपदेश आप्यो. मुनि ते सारा धर्मने शोधे छे. ते ज रीते प्रवर्ते छे ते पांचमा प्रस्तावना पहेला श्लोकमां बतावे छे - शब्दार्थ - धर्मने शोधनारो मुनि जयारे कायाथी, मनथी अने वाणीथी जे कार्य 72 त्यारे तेम सावधान थाय. (1) पश्चीयावृत्तिनो भावानुवाद - धर्म एटले समता. सूत्रकृतांगसूत्रनी 2/2/1 सूत्रनी अने 2/2/5 सूत्रनी वृत्तिमां श्रीशीलांकाचार्यजीए मुनिनी व्याख्या करता 'युं छ - ' ने 80 ते मुनि.' 1. सत्कर्म - F । 2. तत्त्वधर्मान्वेषी - MI Page #189 -------------------------------------------------------------------------- ________________ 440 मुनिर्धर्मं गवेषयति । योगसारः 5/1 कर्म - क्रिया, कुरुते - विदधाति, तदा - तस्मिन्काले, तत्र - कर्मणि, सावधानः - सोपयोगः, भवेत् - स्यात् । मुनिर्धर्मं गवेषयति । 'वास्तविको धर्मः कुत्र विद्यते ?' इति स सततं चिन्तयति । इतरदर्शनप्रतिपादिताः क्रिया न धर्मरूपाः । सांसारिकपदार्था अपि न धर्मरूपाः । जिनधर्मक्रियोपकरणान्यपि धर्मे सहायभूतानि । तानि धर्मस्य साधनभूतानि, न साध्यभूतधर्मरूपाणि । साध्यभूतधर्मसाधनत्वात्तान्युपचाराद् धर्म इत्युच्यन्ते । वास्तविको धर्मः स्वात्मन्येव विद्यते । निर्लेपभावेन जगद्रष्टत्वमात्मनो धर्मः । यद्यात्मा स्वं कर्तारं मत्वा जगतः पदार्थेषु प्रसङ्गेषु च रागद्वेषाभ्यां प्रवर्तते तर्हि स धर्माच्च्यवते । इत्थं धर्मस्य तात्त्विकं स्वरूपं विचिन्त्य मुनिस्तं तात्त्विकं धर्ममाराधयितुं प्रयतते । स न केवलं धर्मस्य बाह्यक्रियाकलापेष्वेव रज्यति । बाह्यक्रियाकलापा धर्मस्य साधनरूपाः । तैस्तात्त्विको धर्मः साध्यः । धर्मस्य बाह्यक्रियाकलापोपकरणानि न त्यक्तव्यानि नापि तेषु मोहः कर्तव्यः । तानि साधनभूतानि मत्वा तैस्तात्त्विको धर्मः साध्यः । ततो धर्मान्वेषी मुनिः सर्वक्रियासु सावधानो भवति । शरीरेण प्रवर्त्तमानः स तथा प्रवर्त्तते यथा कुत्रचिदपि तस्य रागद्वेषौ न भवतः । वचसा भाषमाणः स तथा भाषते यथा कुत्रचिदपि तस्याऽऽत्मा मुनि धर्मने शोधे छे. "साचो धर्म क्यां छे?' एम ते सतत विचारे छे. बीजा दर्शनोमां बतावेली क्रियाओ धर्मरूप नथी. संसारना पदार्थो पण धर्मरूप नथी. जैनधर्मना क्रिया अने उपकरणो पण धर्ममां सहायक छे. ते धर्मना साधन छे, साध्य एवा धर्मरूप नथी. साध्यधर्मना साधन होवाथी तेमने उपचारथी धर्म कहेवाय छे. साचो धर्म पोताना आत्मामां ज छे. निर्लेपभावथी जगतने जोवुं ए आत्मानो धर्म छे. जो आत्मा पोताने कर्ता मानीने जगतना पदार्थोमां अने प्रसंगोमां रागद्वेष करीने प्रवर्ते तो ते धर्मने चूकी जाय छे. आम धर्मनुं साचुं स्वरूप विचारीने मुनि ते साचा धर्मने आराधवा माटे प्रयत्न करे छे. ते मात्र धर्मनी बाह्य क्रियाओमां ज रच्योपच्यो रहेतो नथी. बाह्य क्रियाओ धर्मना साधनरूप छे. तेमनाथी साचो धर्म साधवानो छे. धर्मनी बाह्य क्रियाओ अने उपकरणो छोडवाना नथी अने तेमनी उपर मोह पण करवानो नथी. तेमने साधन तरीके मानी तेमनाथी साचो धर्म साधवानो छे. तेथी धर्मने शोधनार मुनि बधी क्रियाओमां सावधान बने छे. शरीरथी ते तेवी प्रवृत्ति करे के जेथी क्यांय पण तेने रागद्वेष न थाय. वाणीथी ते Page #190 -------------------------------------------------------------------------- ________________ योगसारः 5/1 मुनिः सर्वक्रियासु सावधानीभूय प्रवर्त्तते । 441 रागद्वेषाभ्यां न लिप्यते । मनसा चिन्तयन्स तथा चिन्तयति यथा तस्य चित्तं रागद्वेषाकुलं न भवति । स सर्वाः संयमक्रियाः करोति, परन्तु सदा सर्वत्रोपयोगवान्भवति । स चिन्तयति-कयाचिदपि मम प्रवृत्त्या मया कर्मभिर्दोषैर्वा लिप्तेन न भवितव्यमिति । यत्र मार्गे प्रभूता भषन्तः श्वानः सन्ति तत्र चलन्नरः प्रतिक्षणं सोपयोगो भवति-कोऽपि श्वा मां न भक्षयेदिति । महाटवीमुत्तरन्नरः प्रतिक्षणं सावधानो भवति-कोऽपि श्वापदो मां न हिंस्यादिति । चौराकीर्णक्षेत्रान्निर्गच्छन्सधनो नरः प्रतिक्षणमुपयुक्तो भवति-कोऽपि तस्करो मम धनं न चोरयेदिति । एवं सर्वाः संयमक्रियाः कुर्वन्मुनिः सोपयोगो भवति-दोषतस्करा ममाऽऽन्तरधनं न चोरयेयुः कर्ममेघाश्च ममाऽऽत्मसूर्यं नाऽऽवृणुयुरिति । अयमत्र सारः - धर्मसमाराधको मुनिः सर्वक्रियासु सावधानीभूय प्रवर्त्तते ॥ 1 ॥ अवतरणिका - धर्मान्वेषी मुनिः सावधानीभूय यत्करोति तद्दर्शयति - तेवुं बोले के जेथी क्यांय पण तेनो आत्मा रागद्वेषथी न लेवाय. मनथी ते तेवुं विचारे के जेथी तेनुं मन रागद्वेषथी व्याकुळ न थाय. ते बधी संयमक्रियाओ करे, पण हंमेशा बधे उपयोगवाळो होय. ते विचारे के मारी कोईपण प्रवृत्तिथी मारे कर्मोथी के दोषोथी लेपावुं न जोईए. जे रस्ते घणा कूतराओ भसता होय ते रस्ते चालतो माणस दरेक क्षणे उपयोगवाळो होय के कोईपण कूतरो मने करडी न जाय. मोटा जंगलने पार करतो माणस दरेक क्षणे सावधान होय के कोईपण जंगली पशु मने मारी न नाखे. चोरोथी भरेला स्थानमांथी नीकळतो धनवान माणस दरेक क्षणे उपयोगवाळो होय के कोईपण चोर मारुं धन चोरी न जाय. एम बधी संयमक्रियाओ करतो मुनि उपयोगवाळो होय के दोषोरूपी चोरो मारुं अंदरनुं धन लूंटी न जाय अने कर्णोरूपी वादळो मारा आत्मारूपी सूर्यने ढांकी न दे. अहीं सार आ प्रमाणे छे - तात्त्विक धर्मनी आराधना करतो मुनि बधी क्रियाओमां सावधानीपूर्वक प्रवर्ते. (1) अवतरणिका - साचा धर्मने शोधनार मुनि सावधान थईने जे करे छे ते बतावे Page #191 -------------------------------------------------------------------------- ________________ 442 सात्त्विको मुनिर्निश्चयतत्त्वज्ञः योगसारः 5/2 मूलम् - इष्टानिष्टेषु भावेषु, सदा 'व्यग्रं मनो मुनिः । सम्यग्निश्चयतत्त्वज्ञः, स्थिरीकुर्वीत सात्त्विकः ॥ 2 ॥ अन्वयः - निश्चयतत्त्वज्ञः सात्त्विको मुनिरिष्टानिष्टेषु भावेषु सदा व्यग्रं मनः सम्यक् स्थिरीकुर्वीत । अथवा, सम्यग्निश्चयतत्त्वज्ञः सात्त्विको मुनिरिष्टानिष्टेषु भावेषु सदा व्यग्रं मनः स्थिरीकुर्वीत ॥ 2 ॥ पद्मीया वृत्तिः - निश्चयतत्त्वज्ञः - निश्चयेन-वस्तुतः तत्त्वम्-धर्म इति निश्चयतत्त्वम्, तत् जानातीति निश्चयतत्त्वज्ञः, सात्त्विकः - सत्त्वेन राजमानः, मुनिः - अनगारः, इष्टानिष्टेषु - अनुकूलप्रतिकूलेषु, भावेषु - पदार्थेषु प्रसङ्गेषु च, सदा - नित्यम्, व्यग्रम् - रागद्वेषकरणेन व्याप्तम्, मनः - चित्तम्, सम्यक्-सुष्ठ - भावनाभिर्भावयित्वेत्यर्थः, स्थिरीकुर्वीत - रागद्वेषाऽभावरूपां निश्चलतां प्रापयेत् । द्वितीयान्वयपक्षे 'samyak'iti निश्चयतत्त्वज्ञस्य मुनेर्विशेषणम्, ततः सम्यग् - सुष्ठ-शास्त्राभ्यासाऽनुप्रेक्षादिभिरित्यर्थः । मुनिः शास्त्रपठनचिन्तनानुभवादिभिर्निश्चयधर्मं जानाति । व्यवहारधर्मो धर्मानुष्ठानरूपः । निश्चयधर्म आत्मविशुद्धिसम्पादकभावधर्मरूपः । मुनिनिश्चयधर्मस्य स्वरूपं निश्चिनोति । ततः स तत्प्राप्त्यर्थं प्रयतते । अत्र जगतीष्टानिष्टाः पदार्थाः प्रसङ्गाश्च सदा भवन्ति । मनः सदा तेषु व्याकुलं भवति । इष्टेषु तेषु तद्रागं करोति । अनिष्टेषु तेषु तद्वेषं करोति । शब्दार्थ - निश्चय धर्मने जाणनार सात्त्विक मुनि ईष्ट अने अनिष्ट भावोमां सदा व्यात एवा मनने सारी रीते स्थिर करे, अथवा सारी रीते निश्चय धर्मने जाणनार सात्त्विक मुनि ईष्ट अने अनिष्ट भावोमां सदा व्याप्त एवा मनने स्थिर करे. (2) पवीयावृत्तिनो भावानुवाद - मुनि शास्त्रोना अभ्यास, चिंतन, अनुभव वगेरेथी निश्चय धर्मने जाणे छे. व्यवहारधर्म धर्मनी क्रियाओरूप छे. निश्चयधर्म आत्मानी विशुद्धि करावनार भावधर्म रूप छे. मुनि निश्चयधर्मना स्वरूपने नक्की करे छे. पछी ते तेने मेळववा प्रयत्न करे छे. जगतमां ईष्ट अने अनिष्ट पदार्थो अने प्रसंगो सदा थाय छे. मन हंमेशा तेमां व्याकुळ थाय छे. ते ईष्ट पदार्थो-प्रसंगोमां राग करे छे. ते अनिष्ट पदार्थो-प्रसंगोमां द्वेष करे छे. क्यारेक ते ईर्ष्याथी लपेटाय 1. व्यग्रमना - C, D, FI Page #192 -------------------------------------------------------------------------- ________________ 443 योगसारः 5/2 सात्त्विको मुनिर्मनः स्थिरीकरोति । कदाचित्तदीआविष्टं भवति । कदाचित्तत्क्रोधाविष्टं भवति । कदाचित्तन्मायाकुलं भवति । कदाचित्तन्मानाकुलं भवति । एवमिष्टानिष्टपदार्थप्रसङ्गान्प्राप्य मनः सदा दोषैर्व्याप्यते । यथा मदिरामत्तः कपिः क्षणमपि स्थिरो न भवति तथेदं मनः सदा दोषैरस्थिरं भवति । अस्थिरं मनो जीवान् संसारे पातयति । उक्तञ्च योगशास्त्रे - 'मनःक्षपाचरो भ्राम्यनपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्तगर्ते जगत्त्रयीम् ॥ 361 ॥ ' सात्त्विको मुनिस्तात्त्विकं धर्म ज्ञात्वाऽन्तःकरणं स्थिरीकरोति । दोषैरस्थिरं मन आत्मविशुद्धिसम्पादक निश्चयधर्ममाराद्धं न शक्नोति । सात्त्विको मुनिर्भावनाभिरन्तःकरणं भावयति । ततस्तस्य चित्तमिष्टानिष्टपदार्थप्रसङ्गेषु दोषैरस्थिरं न भवति । स सदा मनसो निग्रहं करोति । स स्वीयं मनो मेरुवत्स्थिरं करोति । ततो दोषपवनैस्तन्न विचलति । निश्चयधर्मं जाननेव मुनिर्मनः स्थिरीकर्तुं शक्नोति । अन्ये तु धर्मक्रियासु प्रवर्त्तमाना अपि धर्मार्थमेव विवदन्ते । ततस्ते बाह्यदृष्ट्या धर्माराधकत्वेन भासमाना अपि निश्चयधर्मशून्यत्वान्न भावधर्मस्याऽऽराधकाः किन्तु द्रव्यधर्मस्याऽऽराधकाः । सात्त्विक एव मनः स्थिरीकर्तुं शक्नोति । जगत्यन्यत्सर्वमस्थिरं स्थिरीकर्तुं शक्यते, परन्तु मनसः स्थिरीकरणमतीव छे. क्यारेक ते गुस्साना आवेशमां आवे छे. क्यारेक ते माया-प्रपंचो करे छे. क्यारेक ते अभिमानना शिखर उपर चढी जाय छे. आम ईष्ट अने अनिष्ट पदार्थो अने प्रसंगोने पामीने मन हंमेशा दोषोथी घेरायेलुं रहे छे. जेम दारू पीधेल वांदरो एक क्षण पण स्थिर रहेतो नथी, तेम आ मन हंमेशा दोषोथी अस्थिर रहे छे. अस्थिर मन जीवोने संसारमां पाडे छे. योगशास्त्रमां कह्युं छे, "अंकुश विना भमतो मनरूपी राक्षस त्रणे जगतना जीवोने संसाररूपी आवर्तना खाडामां शंका विना पाडे छे. (36 1) सात्त्विक मुनि साचा धर्मने जाणीने मनने स्थिर करे छे. दोषोथी अस्थिर मन आत्मानी विशुद्धि रूपी निश्चयधर्मने आराधी शकतुं नथी. सात्विक मुनि भावनाओथी मनने भावित करे छे. तेथी तेनुं मन इष्ट अने अनिष्ट पदार्थो अने प्रसंगोमां दोषोथी अस्थिर थतुं नथी. ते हंमेशा मननो निग्रह करे छे. ते पोताना मनने मेरुपर्वतनी जेम स्थिर करी शके छे. बीजा तो धर्मक्रिया करवा छतां पण धर्म माटे ज झगडे छे. तेथी तेओ बाह्यदृष्टिथी धर्मना आराधक लागतां होवा छतां पण निश्चय धर्म विनाना होवाथी भावधर्मना आराधक नथी, पण द्रव्यधर्मना आराधक छे. सात्त्विक जीव ज मनने स्थिर करी शके छे. जगतमां बीजी बधी अस्थिर वस्तुओ स्थिर करी शकाय छे, पण मनने स्थिर करवुं bahu ja muzkela che. Page #193 -------------------------------------------------------------------------- ________________ 444 जीवाः स्वस्वकर्मफलोदयं भुञ्जते योगसारः 5/3 दुष्करम् । जगद्विजेतारोऽपि मनः स्थिरीकर्तुं न शक्नुवन्ति । सात्त्विको मुनिर्भावनारज्जुभिर्मनो नियन्त्र्य तत्स्थिरीकरोति । अयमत्र सारः - मुमुक्षुभिर्मनः स्थिरीकर्त्तव्यम् । मनसः स्थिरीकरणमेव तात्त्विको धर्मः ॥ 2 ॥ अवतरणिका - तत्त्वधर्मान्वेषी मुनिः किं विचिन्त्य मनः स्थिरीकरोतीति दर्शयति - मूलम् - अशुभं वा शुभं वाऽपि, स्वस्वर्कर्मफलोदयम् । ___ भुञ्जानानां हि जीवानां, हर्ता कर्ता न कश्चन ॥ 3 ॥ अन्वयः - हि अशुभं वा शुभं वाऽपि स्वस्वकर्मफलोदयं भुञ्जानानां जीवानां कश्चन (अशुभस्य शुभस्य वा) हर्ता (अशुभस्य शुभस्य वा) कर्ता (च) न (विद्यते) ॥ 3 ॥ पद्मीया वृत्तिः - हि - यतः, हिशब्दः पूर्वश्लोके यदुक्तं मुनिर्मनः स्थिरीकरोतीति तस्य कारणं द्योतयति, अशुभम् - प्रतिकूलवेद्यम्, वाशब्दो विकल्पे, शुभम् - अनुकूलवेद्यम्, वाशब्दो विकल्पे, अपिशब्दः समुच्चये, स्वस्वकर्मफलोदयं - स्वेनआत्मना स्वेन-आत्मना बद्धानि कर्माणि-आत्मना सह क्षीरनीरवदेकीभूताः कार्मणवर्गणापुद्गला इति स्वस्वकर्माणि, तेषां फलम्-विपाक इति स्वस्वकर्मफलम्, तस्योदय इति स्वस्वकर्मफलोदयः, तम्, भुञ्जानानाम् - अनुभवताम्, जीवानाम् - देहिनाम्, दुनियाने जीतनारा पण मनने स्थिर करी शकता नथी. सात्त्विक मुनि भावनारूपी दोरडाओ वडे मनने नियंत्रित करी तेने स्थिर करे छे. अहीं सार आ प्रमाणे छे - मुमुक्षुओए मनने स्थिर करवुं जोईए. मनने स्थिर 42j 4 सयो धर्म छ. (3) अवतरणिका - साचा धर्मने शोधनार मुनि शुं विचारीने मनने स्थिर करे छे ? मे मतावे छ - शब्दार्थ - (muni manane sthira kare che, kemake pote करेला कर्मोना शुभ के अशुभ फळना उदयने भोगवनारा जीवोना अशुभने के शुभने हरनारो अने अशुभने के शुभने 42नारी जीओ ओ नथी. (3) 1. ... धर्म ... - F । 2. च - G, हि - JI Page #194 -------------------------------------------------------------------------- ________________ 445 योगसारः 5/3 क्र्म्ब्न्ध्स्व्रूप्म्। कश्चन - अन्यो जीवः पदार्थो वा, 'अशुभस्य शुभस्य वा' इत्यत्राध्याहार्यम्, हर्ता - अपनेता, "शुमी रामस्थ वा' रूत्राणप्योहार्य, शत्त-प्रयो', "' इत्यत्राध्याहार्यम्, नशब्दो निषेधे, 'विद्यते' इत्यत्राध्याहार्यम् । पूर्वश्लोके उक्तं - मुनिना मनः स्थिरीकर्त्तव्यमिति । ततः शङ्का स्यात्-कथं मनः स्थिरीकर्तव्यमिति । ततो ग्रन्थकारोऽनेन वृत्तेन मनःस्थिरीकरणोपायरूपं चिन्तनं दर्शयति । जीवः प्रतिसमयं शुभाशुभाध्यवसायैः स्वावगाहनावगाढान्कार्मणवर्गणास्कन्धान्गृहीत्वाऽऽत्मना सह क्षीरनीरवल्लोहाग्निवद्वैकीकरोति । इयं प्रक्रिया कर्मबन्ध इत्युच्यते । उक्तञ्च कर्मस्तवनामद्वितीयकर्मग्रन्थवृत्तौ - तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवनिरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीरवद्वढ्ययःपिण्डवद्वाऽन्योन्यानुगमाभेदात्मकः सम्बन्धो बन्धः । ' (prthmshlokvRtti) अध्यात्मिसाडथुरुम् - "वश्व: त्मिसंन्नेषो, द्रव्यतः स चतुर्विध: तद्धत्वध्यवसायात्मा, भावतस्तु प्रकीर्तितः ॥18/166॥'आत्म्ना सहइकीभूताः कार्मणस्कन्धाः कर्माणीत्युच्यन्ते । उक्तञ्च देवेन्द्रसूरिविरचितकर्मविपाकनामप्रथम पघीयावृत्तिनो भावानुवाद - बीजा श्लोकमां कह्युं के मुनिए मनने स्थिर करवुं. तेथी शंका थाय - "मनने शी रीते स्थिर करवुं?' तेथी ग्रंथकार आ श्लोकथी मनने स्थिर करवाना उपायरूप चिंतन बतावे छे. जीव दरेक समये शुभ के अशुभ अध्यवसायो वडे पोतानी अवगाहनामां रहेला काश्मण वर्गणाना स्कंधोने ग्रहण करीने आत्मानी साथे दूध-पाणीनी जेम के लोढा-अग्निनी जेम एकमेक करे छे. आ प्रक्रियाने कर्मबंध कहेवाय छे. कर्मस्तव नामना बीजा कर्मग्रंथना पहेला श्लोकनी वृत्तिमां कह्युं छे - "त्यां मिथ्यात्व वगेरे बंधहेतुओ वडे अंजनचूर्णथी भरेल पेटीनी जेम पुद्गलोथी खीचोखीच भरायेला लोकमां कर्मयोग्यवर्गणाना पुद्गलोनी साथे आत्मानो दूध-पाणीनी जेम के लोढा-अग्निनी जेम परस्पर एकमेक थवारूप अभेद संबंध ते बंध. (1)" अध्यात्मसारमां पण कह्युं छे, "कर्म अने आत्मानो संबंध ए बंध छे. ते द्रव्यथी चार प्रकारनो छे. तेना कारणभूत अध्यवसायोरूप भावथी बंध कहेवायो छे. (18/166) आत्मानी साथे एकमेक थयेला कार्मण स्कंधोने कर्मो कहेवाय छे. कर्मविपाक नामना पहेला कर्मग्रंथना पहेला श्लोकनी वृत्तिमां कह्युं छे - "जे कारणथी अंजनचूर्णथी भरेली पेटीनी जेम ठांसी ठांसीने पुगलोथी भरायेला Page #195 -------------------------------------------------------------------------- ________________ 446 कर्मोदयस्वरूपम् योगसारः 5/3 कर्मग्रन्थवृत्तौ - 'क्रियते-विधीयतेऽञ्जनचूर्णपूर्णसमुद्गकवन्निरन्तरपुद्गलनिचिते लोके क्षीरनीरन्यायेन वढ्ययःपिण्डवद्वा कर्मवर्गणाद्रव्यमात्मसम्बद्धं येन कारणेन ततस्तस्मात्कारणात् कर्म भण्यते । ' (प्रथमश्लोकवृत्तिः) बन्धानन्तरं कियत्कालं यावत्कर्माणि तथैवावतिष्ठन्ते, न स्वफलं दर्शयन्ति । अयं काल अबाधाकाल इत्युच्य्ते। उक्तञ्च शतकनामपञ्चमकर्मग्रन्थवृत्तौ -'तथेहाबाधाकालः कर्मणोऽनुदयलक्षणो...... अबाधां विहाय तत ऊर्ध्वं वेदनार्थं कर्मनिषेको भवतीति । ' (27 तम गाथावृत्तिः) अबाधाकालसमाप्तौ कर्माणि जीवाय शुभाशुभफलं ददति । इदं कर्मणां विपाकवेदनमुदय इत्युच्यते । अबाधाकालासमाप्तावपि अपवर्तनाकरणेन कर्मणामुदयो भवति । उक्तञ्च कर्मस्तववृत्तौ - 'यथावस्थितिबद्धानां कर्मपुद्गलानामपवर्त्तनादिकरणविशेषकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाक्वेद्न्मुद्य्ः|' (प्रथमश्लोकवृत्तिः) इत्थं जीवाः स्वयमेव शुभाशुभभावैः कर्म बध्नन्ति तदुदये च शुभाशुभफलान्यनुभवन्ति । तत्र परे तु निमित्तमात्राः । ते जीवेभ्यः न शुभं फलं ददति नाप्यशुभं फलं ददति । स्वबद्धकर्मैव जीवेभ्यः शुभाशुभफलानि ददाति । शुभाशुभफलानि ददतः कर्मणः लोकमां कर्मवर्गणानुं द्रव्य दूध-पाणीनी जेम के लोढा-अग्निनी जेम आत्मानी साथे संबद्ध कराय छे ते कारणथी तेने कर्म कहेवाय छे. (1) बंधाया पछी कर्मो केटलोक समय तेम ज पड्या रहे छे, फळ बतावतां नथी. आ काळने अबाधाकाळ कहेवाय छे. शतक नामना पांचमा कर्मग्रंथनी गाथा-27नी टीकामां कह्युं छे के - "जेमां कर्मनो उदय न होय ते अबाधाकाळ.......... अबाधाने छोडीने पछी उपर वेदवा माटे कर्मनो निषेक थाय छे." अबाधाकाळ पूरो थाय एटले कर्मो जीवने शुभ के अशुभ फळ आपे छे. आ कर्मना फळने जे भोगववुं ते उदय कहेवाय छे. अबाधाकाळ पूरो न थयो होय तो पण अपवर्तनाकरण वडे कर्मोनो उदय थाय छे. कर्मस्तवना पहेला श्लोकनी वृत्तिमां कह्युं छे - "यथावस्थित रीते बंधायेला, अपवर्तन वगेरे करणविशेषथी के स्वाभाविक रीते स्थिति घटवाथी उदय समयने पामेला कर्मपुद्गलोना विपाकने भोगववो ते उदय छे. (1)' आम जीवो पोते ज शुभ के अशुभ भावोथी कर्म बांधे छे अने तेना उदये शुभ के अशुभ फळने भोगवे छे. तेमां बीजा तो निमित्तमात्र छे. तेओ जीवोने शुभ के अशुभ फळ आपतां नथी. पोते बांधेला कर्मो ज जीवने शुभ के अशुभ फळ आपे छे. शुभ के अशुभ फळ आपनारा कर्मने बीजा जीवो सहाय करे छे. जीव पोते ज सारा के खराब Page #196 -------------------------------------------------------------------------- ________________ योगसार: 5/3 सुखदुःखानां कर्त्ता हर्त्ता चात्मैव । 447 परे सहायीभवन्ति । जीव एव शुभाशुभाध्यवसायैः कर्म बध्नाति तदुदये च स्वयमेव सुखी वा दुःखी वा भवति । ततो जीव एव स्वात्मानं सुखिनं दुःखिनं वा करोति । यदि स धर्माराधनां करोति तर्हि तस्य कर्माणि निर्जरन्ति । ततश्च स सहजानन्दमनुभवति । यदि वा कर्म स्वफलदर्शनेन जीवं सुखिनं दुःखिनं वा करोति स्वनिर्जरणेन च तं सहजानन्दलीनं करोति । तच्च कर्म जीवेनैव पुरा बद्धम् । जीव एव तस्य निर्जरां करोति । इत्थं जीव एव स्वस्य सुखदुःखानां कर्त्ता हर्त्ता च, न तु परे पदार्था जीवा वा । इत्थं विचिन्त्य सुखकर्त्तरि दुःखहर्त्तरि वा बाह्यनिमित्ते रागो न कर्तव्यो न च दुःखकर्त्तरि सुखहर्त्तरि वा बाह्यनिमित्ते द्वेषः कर्त्तव्यः । सुखदुःखानां कर्त्ता हर्त्ता चात्मैवा । तत आत्मैव दमनीयो येन स शुभाशुभफलदायककर्मबन्धमेव न कुर्यात् । उक्तञ्चाऽऽत्मानुशासने श्रीपार्श्वनागगणिविरचिते - 'सुखदुःखानां कर्त्ता, हर्त्ताऽपि न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय सबुद्ध्या, पुराकृतं भुज्यते कर्म ॥ 11 ॥ ' देशनाशतकेऽप्युक्तम् - 'न परो करेइ दुक्खं, नेव सुहं कोइ कस्सई देई । जं पुण सुचरिअदुचरिअं परिणमै पुराणयं कम्मं ॥ 95 ॥ ' (छाया न परः करोति दुःखं, नैव सुखं कश्चित् कस्मैचिद् ददाति । अध्यवसायोथी कर्म बांधे छे अने तेना उदये पोते ज सुखी के दुःखी थाय छे. तेथी जीव ज पोताने सुखी के दु:खी करे छे. जो ते धर्माराधना kare che to tene कर्मनिर्जरा थाय छे. तेथी ते सहज आनंदने अनुभवे छे. अथवा कर्म पोतानुं फळ बताववा वडे जीवने सुखी के दुःखी करे छे अने पोतानी निर्जरा वडे तेने सहज आनंदमां लीन करे छे. ते कर्म जीवे ज पूर्वे बांधेलुं. जीव ज तेनी निर्जरा करे छे. आम जीव ज पोताना सुख-दुःखोनो करनारो अने हरनारो छे, बीजा पदार्थो के जीवो नहीं. आम विचारीने सुख करनारा के दुःख हरनारा बाह्य निमित्त उपर राग न करवो अने दुःख करनारा के सुख हरनारा बाह्य निमित्त उपर द्वेष न करवो. सुखदुःखोनो करनारो अने हरनारो आत्मा ज छे. तेथी आत्माने ज दमवो जोईए के जेथी ते शुभ-अशुभ फळ आपनार कर्मोने बांधे ज नहीं. आत्मानुशासनमां श्रीपार्श्वनागगणिए कह्युं छे, 'कोई जीवना सुखदुःखोने करनारो अने हरनारो कोई पण जीव नथी. सबुद्धिथी आम विचार - पूर्वे करायेल कर्म भोगवाय छे. (11)' देशनाशतकमां पण कह्युं छे, 'बीजो जीव दु:ख करतो नथी. कोई कोईने सुख आपतुं नथी. जे सारुं के खराब जूनुं कर्म छे ते फळ आपे छे.' मुनिए सिंह - . Page #197 -------------------------------------------------------------------------- ________________ 448 मृगारिः शरोत्पत्तिं विमृगयते । योगसारः 5/4 यत्पुनः सुचरितदुश्चरितं, परिणमति पुराणकं कर्म्म ॥ 95 ॥ ) मुनिना सिंहसदृशेन भवितव्यं न तु श्वतुल्येन । श्वा प्रस्तरं भषति न तु प्रस्तरक्षेतारम् । सिंहः शरक्षेप्तारं निहन्ति न तु शरम् । उक्तञ्चोपदेशमालायाम् - 'पत्थरेणाहओ कीवो, पत्थरं डक्कुमिच्छइ । मिगारिओ सर पप्प, सरुत्ति विमारू श्रूओआ' (छाया-प्रस्तरेखाहत: वस्तीव:, प्रस्तर हंमिति । मृगारिः शरं प्राप्य शरोत्पत्तिं विमृगयते ॥ 139 ॥ ) एवं मुनिना शुभाशुभफलनिमित्तभूताः पदार्था जीवाश्च शुभाशुभफलदायकत्वेन न द्रष्टव्याः, परन्तु शुभाशुभफलदायककर्मबन्धक आत्मैव शुभाशुभफलदायकत्वेन द्रष्टव्यः स चैव जेतव्य: / इत्थं सुखदुःखानां कर्त्ता हर्त्ता चात्मैवेति चिन्तनेनेष्टानिष्टेषु भावेषु रागद्वेषाकरणेन मनः स्थिरीभवति । रागद्वेषरहितमनसो निष्पादनमेव तात्त्विको धर्मः ॥ 3 ॥ अवतरणिका - मन:स्थिरीकरणोपायं प्रदर्श्याऽधुना मनःस्थिरीकरणफलं दर्शयति - मूलम् - मृतप्रायं यदा चित्तं, मृतप्रायं यदा वपुः । मृतप्रायं यदाक्षाणां वृन्दं पक्कं तदा सुखम् ॥ 4 ॥ 2 जेवा थवुं जोईए, कूतरा जेवा नहीं. कूतरो पथ्थरने भसे छे, पथ्थर फेंकनाराने नहीं. सिंह बाण फेंकनाराने हणे छे, बाणने नहीं. उपदेशमाळामां कह्युं छे - 'पथ्थरथी हणायेल कूतरो पथ्थरने करडवा इच्छे छे, सिंह बाण पामीने बाण क्यांथी आव्युं te zodhe che. (139)' ema munie zubha ane azubha फळना निमित्तभूत पदार्थोने अने जीवोने शुभ-अशुभ फळ आपनारा तरीके न जोवा पण शुभ-अशुभ फळ आपनारा कर्मोने बांधनारा आत्माने ज शुभ-अशुभ फळ आपनार तरीके जोवो अने तेने ज जीतवो. आम सुख-दु:खोने करनारो अने हरनारो आत्मा ज छे, एम विचारी इष्ट अने अनिष्ट भावोमां रागद्वेष न करीने मन स्थिर थाय छे. मनने राग-द्वेष रहित करवुं ए ज साचो धर्म छे. (3) अवतरणिका - मनने स्थिर करवानो उपाय बतावीने हवे मनने स्थिर करवानुं फळ बतावे छे - शब्दार्थ - ज्यारे मन मृतप्रायः थाय छे, ज्यारे शरीर मृतप्रायः थाय छे, ज्यारे इन्द्रियोनो समूह मृतप्रायः थाय छे त्यारे सुख पाके che. (4) Page #198 -------------------------------------------------------------------------- ________________ योगसारः 5/4 चित्तदेहेन्द्रियलालनव्यग्रो जीव आत्मानन्दं नाऽनुभवति 449 अन्वयः - यदा चित्तं मृतप्रायं (स्यात्), यदा वपुर्मृतप्रायं (स्यात्), यदाक्षाणां वृन्दं मृतप्रायं (स्यात्) तदा सुखं पक्वं (स्यात्) ॥ 4 ॥ पद्मीया वृत्तिः - यदा - यस्मिन्काले, चित्तम् - अन्तःकरणम्, मृतप्रायम् - मृतम्-नष्टप्राणम्, मृतमिवेति मृतप्रायम्, स्यादित्यत्राध्याहार्यम्, यदा - यस्मिन्काले, वपुः-शरीरम्, मृतप्रायम् - पूर्ववत्, स्यादित्यत्राप्यध्याहार्यम्, यदा - यस्मिन्काले, अक्षाणाम् - इन्द्रियाणाम्, वृन्दम् - समूहः, मृतप्रायम् - पूर्ववत्, स्यादित्यत्राप्यध्याहार्यम्, तदा-तस्मिन्काले, सुखम् - आत्मानन्दः, पक्वम् - परिणतम्, स्यादित्यत्राध्याहार्यम् । चित्तमिष्टानिष्टेषु भावेषु रागद्वेषाभ्यां व्याप्यते । तत आत्मानन्दो नाऽनुभूयते । जीवः शरीरस्य कृते रागद्वेषौ करोति । स शरीरस्य पोषणार्थं रक्षणार्थञ्च सदसत्कार्येषु प्रवर्त्तते । इत्थं शरीरलालने व्यग्रो जीवः सहजानन्दं नानुभवति । इन्द्रियाणि zubhaviSayAnabhilaSantyazubhaviSayA~zca तिरस्कुर्वन्ति । ततो जीवः शुभविषयप्राप्त्यर्थमशुभविषयपरिहारार्थं च यतते । इत्थं शुभाशुभविषयप्राप्तिपरिहारव्यग्रत्वेन जीव आत्मारामतां नाऽनुभवति । यदा चित्तदेहेन्द्रियाणि मृततुल्यानि भवन्ति तदाऽऽत्मानन्दोऽनुभूयते । मृतको निश्चेष्टो निश्चलश्च भवति । यदि चित्तमिष्टानिष्टेषु भावेषु रागद्वेषौ न करोति, स्थिरीभवति सांसारिकभावाश्च न चिन्तयति तदा तन्मृतप्रायं भवति । चित्ते विद्यमानेऽपि तत्स्वकार्य पधीयावृत्तिनो भावानुवाद - ईष्ट अने अनिष्ट भावोमां मन रागद्वेषथी व्यापे छे. तेथी आत्मानो आनंद अनुभवातो नथी. जीव शरीरना कारणे राग-द्वेष करे छे. ते शरीरने पोषवा माटे अने रक्षवा माटे सारा अने खराब कार्योमां प्रवर्ते छे. आम शरीरनुं लालन-पालन करवामां व्यग्र जीव सहज आनंदने अनुभवतो नथी. इन्द्रियो सारा विषयोने इच्छे छे अने खराब विषयोनो तिरस्कार करे छे. तेथी जीव शुभ विषयो मेळववा अने अशुभ विषयोने छोडवा प्रयत्न करे छे. आम शुभ विषयोने मेळववा अने अशुभ विषयोने छोडवामां व्यग्र होवाथी जीव आत्माना आनंदने अनुभवतो नथी. जयारे मन, शरीर अने इन्द्रियो मृततुल्य बने छे, त्यारे आत्मानो आनंद अनुभवाय छे. मडदुं चेष्टा विनानुं अने गति विनानुं होय छे. जो चित्त ईष्ट अने अनिष्ट भावोमां रागद्वेष न करे, स्थिर थाय अने संसारना भावोने न विचारे तो ते मृतप्रायः छे. चित्त होवा छतां पण ते Page #199 -------------------------------------------------------------------------- ________________ 450 यदा चित्तदेहेन्द्रियाणि मृतप्रायाणि तदा सुखं पक्वम् योगसार: 5/4 न करोतीति तन्मृतप्रायमुच्यते । मृतकस्य कोऽपि नरश्चिन्तां न करोति । तस्य पोषणेन स न तुष्यति । तस्य छेदनेन स न खिद्यते । यदि जीवः शरीरस्य चिन्तां न करोति, तस्य पुष्टौ स न तुष्यति, तस्य हानौ स न दीनीभवति तर्हि शरीरं मृतप्रायं भवति । शरीरे विद्यमानेऽपि जीवस्य तत्र निःसङ्गत्वान्निःस्पृहत्वाच्च तन्मृतप्रायमुच्यते । मृतक इष्टानिष्टेषु प्रवृत्तिनिवृत्ती न करोति, नापीष्टप्राप्त्यर्थमनिष्टपरिहारार्थं च यतते । यदीन्द्रियाणि शुभाशुभेषु विषयेषु प्रवृत्तिनिवृत्ती न कुर्वन्ति, जीव इष्टविषयप्राप्त्यर्थमनिष्टविषयपरिहारार्थञ्च न प्रयतते तर्हीन्द्रियाणि मृतप्रायाणि भवन्ति । इन्द्रियेषु विद्यमानेष्वपि जीवस्य तद्विषयेष्वप्रवर्त्तनात्तानि मृतप्रायाणीत्युच्यन्ते । इत्थं यदा चित्तशरीरेन्द्रियाणि मृतप्रायाणि भवन्ति तदाऽऽत्मानन्दः पक्त्रिमो भवति । यदा फलमामतां त्यजति तदा पक्कं भवति । एवं यदा जीवश्चित्तदेहेन्द्रियलालनपालनरूपामामतां त्यजति तदाऽऽत्मानन्दः पक्वो भवति । स चात्मस्वरूपभूतः । जीवस्तस्मिन्लीनो भवति । चित्तदेहेन्द्रियाणि बाह्यानि । यदाऽऽत्मा तेषां चिन्तां त्यजति तदा तानि मृतप्रायाणि भवन्ति । ततश्चात्मनोऽन्तरङ्गः सहजानन्दः प्रादुर्भवति ॥ 4 ॥ पोतानुं कार्य न करतुं होवाथी ते मृतप्रायः कहेवाय छे. मडदांनी कोई पण माणस चिंता करतुं नथी. तेना पोषणथी ते खुश थतुं नथी. तेने छेदवाथी तेने खेद थतो नथी. जो जीव शरीरनी चिंता न करे, तेनी पुष्टिमां ते खुश न थाय, तेनी हानिमां ते दीन न थाय तो शरीर मृतप्रायः बने छे. शरीर होवा छतां पण जीवनो तेनामां संग के स्पृहा न होवाथी ते मृतप्रायः कहेवाय छे. मडदुं इष्ट अने अनिष्टमां प्रवृत्ति-निवृत्ति करतुं नथी. ते इष्टने मेळववा के अनिष्टने छोडवा प्रयत्न करतुं नथी. जो इन्द्रियो शुभ-अशुभ विषयोमां प्रवृत्ति-निवृत्ति न करे, जीव इष्ट विषयोने मेळववा अने अनिष्ट विषयोने छोडवा प्रयत्न न करे तो इन्द्रियो मृतप्रायः बने छे. इन्द्रियो विद्यमान होवा छतां पण जीव तेना विषयोमां प्रवर्ततो न होवाथी इन्द्रियो मृतप्रायः कहेवाय छे. आम ज्यारे मन, शरीर अने इन्द्रियो मृतप्रायः बने छे, त्यारे आत्मानो आनंद पाकी जाय छे. ज्यारे फळ कचाशने छोडे छे त्यारे ते पाके छे. एम ज्यारे जीव मन, शरीर, इन्द्रियना लालन-पालनरूप कचाशने छोडे छे, त्यारे आत्मानो आनंद पाके छे. ते पाकेलो आत्मानो आनंद आत्माना स्वरूप समान छे. जीव तेमां लीन थाय छे. मन-शरीर-इन्द्रियो बाह्य छे. ज्यारे आत्मा तेमनी चिंता छोडे छे, त्यारे ते मन-शरीर-इन्द्रियो मृतप्रायः बने छे. तेथी आत्मानो अंदरनो सहज आनंद प्रगटे che. (4) Page #200 -------------------------------------------------------------------------- ________________ योगसार: 5/5 वैदग्ध्यगर्वो न कर्त्तव्यः । अवतरणिका - मनोदेहेन्द्रियाणां निरोधे सुखं पक्कं भवतीत्युपदिष्टम् । मनोदेहेन्द्रियाणां निरोधेऽसमर्थाः पण्डिताः पण्डित्यमदं कुर्वन्ति । अतस्तान् तद्धानार्थमुपदिशति मूलम् - आजन्माज्ञानचेष्टाः स्वा, निन्द्यास्ताः प्राकृतैरपि । विचिन्त्य मूढ ! वैदग्ध्य-गर्वं कुर्वन्न लज्जसे ॥ 5 ॥ अन्वयः मूढ ! स्वा आजन्माऽज्ञानचेष्टाः प्राकृतैरपि निन्द्या:, ता विचिन्त्य वैदग्ध्यगर्वं कुर्वन् (किं) न लज्जसे ? ॥ 5 ॥ 451 - - पद्मीया वृत्तिः - मूढ ! - पाण्डित्यमदं कुर्वतो जीवस्य सम्बोधनं-हे मूर्ख !, स्वा: आत्मना कृताः, आजन्माज्ञानचेष्टाः - जन्मनः - उत्पत्तेः प्रभृतीति आजन्म, अज्ञानेनमोहेन कृताश्चेष्टा:-प्रवृत्तय इत्यज्ञानचेष्टाः, आजन्म कृताश्च ता अज्ञानचेष्टाश्चेति आजन्माज्ञानचेष्टाः, प्राकृतैः - सामान्यजनैः, अपिशब्दो विशिष्टजनैस्तु निन्द्या एव, प्राकृतजनैरपि निन्द्या इति द्योतयति, निन्द्याः न समीचीना इति जुगुप्सनीयाः, ताः स्वीया आजन्माज्ञानचेष्टाः, विचिन्त्य - स्मृत्वा, वैदग्ध्यगर्वम् - वैदग्ध्यस्य- पाण्डित्यस्य गर्वःमद इति वैदग्ध्यगर्वः, तम् कुर्वन् - वहन्, 'किम्' इत्यत्राध्याहार्यम्, नशब्दो निषेधे, लज्जसे - लज्जामनुभवसि ? - मोहाज्ञानेन जीवो मुह्यति । ततः स विविधाश्चेष्टाः करोति । स जीवान्हिनस्ति । सोऽसत्यं वदति । स स्तैन्यं करोति । स स्त्रीभिर्मैथुनं सेवते । स तासामङ्गोपाङ्गानि अवतरणिका - मन, शरीर, इन्द्रियोनो निरोध थवा पर सुख पाके छे, एम उपदेश आप्यो. मन, शरीर, इन्द्रियोनो निरोध करवा असमर्थ पंडितो पंडिताईनो mada kare che. mATe temane te छोडवा माटेनो उपदेश आपे छे - शब्दार्थ - हे मूढ ! पोतानी जन्मथी मांडीने थयेली अज्ञान चेष्टाओ सामान्य मनुष्यो वडे पण निंदवा योग्य छे. तेमने विचारीने विद्वत्तानो गर्व करतो तुं केम शरमातो नथी ? (5) पद्मीयावृत्तिनो भावानुवाद - मोहना अज्ञानथी जीव मुंझाय छे. तेथी ते विविध चेष्टाओ करे छे. ते जीवोने हणे che. te jUThuM bole che. te corI kare che. te स्त्रीओ साथे मैथुन सेवे छे. ते तेमना अंगोपांग जोईने हरखाय छे. ते तेमनुं Page #201 -------------------------------------------------------------------------- ________________ 452 मोहमूढस्याऽज्ञानचेष्टाः । योगसार: 5/5 I I I निरीक्ष्य मोदते । स ताश्चिन्तयति । स प्रभूतं धनमर्जयति । तदर्थं स आरम्भान्करोति । सोऽन्येभ्योऽभ्याख्यानं ददाति । स पैशून्यं करोति । स माययाऽन्यान्वञ्चयते । स विश्वासघातं करोति । स उपकारिष्वपकारं करोति । स वेश्याभिः परस्त्रीभिश्च व्यभिचारं सेवते । सोऽन्येषामल्पापराधेऽपि प्रचण्डकोधाविष्टो भवति । स परैः सह कलहं करोति । स निर्दोषानपि हन्ति । स स्वसुखार्थमन्यान्भृशं पीडयति । एवमादिका अन्या अप्यसमञ्जसचेष्टाः स करोति । एताश्चेष्टाः सामान्यजना अपि न कुर्वन्ति । सामान्यजना अप्येताश्चेष्टा जुगुप्सन्ते । मोहाज्ञानमूढोऽधमोऽधमाधमो वा भवति । ततः स तथा प्रवर्त्तते यथा सामान्यजना अपि न प्रवर्त्तन्ते । अयं मोहमूढो जीवः कथञ्चित्कर्मलाघवमासाद्य जिनधर्मशास्त्रश्रवण-सम्यक्त्व-देशविरति-सर्वविरत्यादिकं प्राप्नोति । स धर्माराधनां करोति । स शास्त्राणि पठति । स शास्त्रनिष्णातो भवति । सोऽन्यानध्यापयति । सोऽन्येभ्यो देशनां ददाति । सोऽन्येषां शङ्काः समादधाति । इत्थं स विद्वान् भवति । सर्वे तं प्रशंसन्ति । सर्वे तं सेवन्ते । सर्वे तस्याऽऽज्ञां मन्यन्ते । ततः स स्वविद्वत्तायाः फलं दृष्ट्वा विद्वत्तामदं करोति । स स्वात्मानं परेभ्योऽतिशायी मन्यते । स parA~stucchAnmanyate / ततस्तस्मै ग्र्न्थ्चिंतन करे छे. ते घणुं धन भेगुं करे छे. तेनी माटे ते आरंभो करे छे. ते बीजाओने आळ आपे छे. ते चाडी खाय छे. ते मायाथी बीजाने ठगे छे. ते विश्वासघात करे छे. ते उपकारीओ उपर अपकार करे छे. ते वेश्याओ अने परस्त्रीओ साथे व्यभिचार सेवे छे. ते बीजाना थोडा अपराधमां पण घणो गुस्सो करे छे. ते बीजा साथे झघडो करे छे. ते निर्दोष जीवोने पण हणे छे. ते पोताना सुख माटे बीजाने बहु पीडे छे. ते बीजी पण आवी असमंजस चेष्टाओ करे छे. आ चेष्टाओ सामान्य माणसो पण करतां नथी. सामान्य माणसो पण आ चेष्टाओनी दुर्गंछा करे छे. मोहना अज्ञानथी मूढ जीव अधम के अधमाधम होय छे. तेथी ते तेवी रीते प्रवर्ते छे के सामान्य माणसो पण न प्रवर्ते. आ मोहथी मूढ थयेलो जीव कोईक रीते कर्मो ओछा थवाथी जैनधर्म, शास्रश्रवण, samyaktva, dezivarati, sarvavirati vagerene pAme che. te धर्मनी आराधना करे छे. ते शास्त्रो भणे छे. ते शास्त्रोमां निष्णात थाय छे. ते बीजाने भणावे छे. ते बीजाओने देशना आपे छे. ते बीजाओनी शंकाओना समाधान करे छे. आम ते विद्वान बने छे. बधा तेनी प्रशंसा करे छे. बधा तेनी सेवा करे छे. बधा तेनी आज्ञा माने छे. तेथी ते पोतानी विद्वत्तानुं फळ जोईने विद्वत्तानो मद करे छे. ते पोताने बीजा करतां चढियातो माने छे. ते बीजाने तुच्छ Page #202 -------------------------------------------------------------------------- ________________ योगसार: 5/5 अज्ञानचेष्टा विचिन्त्य पाण्डित्यमदो न कर्त्तव्यः । 453 कारोऽनेन श्लोकेन हितशिक्षां ददाति - ' किमर्थं त्वं पाण्डित्यमदं करोषि ? त्वं किं स्वीया अज्ञानचेष्टा न स्मरसि ? यदि ताश्चेष्टा जना जानीयुस्तर्हि ते त्वां तिरस्कुर्युः, न कोऽपि त्वां प्रशंसेत् । त्वयाऽल्पं ज्ञानं प्राप्तं परन्तु प्रभूता असच्चेष्टाः कृताः । त्वयि गुणाः स्वल्पा दोषास्तु प्रभूताः । ततस्त्वया मदो न कर्त्तव्यः । स्वकृताज्ञानचेष्टाः स्मृत्वा त्वया स्वात्मा दोषवान्मन्तव्यः, न तु पण्डितः । इत्थं यदा त्वं स्वीया असच्चेष्टाः स्मरिष्यसि तदा त्वं मदं न करिष्यसि, प्रत्युत त्वं स्वात्मानं जुगुप्सिष्यसे । ' मदत्यागायोपदिष्टमध्यात्मकल्पद्रुमे ऽविद्वानहं सकललब्धिरहं नृपोऽहं, दाताहमद्भुतगुणोऽहमहं गरीयान् । इत्याद्यहङ्कृतिवशात्परितोषमेषि, नो वेत्सि किं परभवे लघुतां भवित्रीम् ? ॥z॥' अयमत्र सारः-मूढेन स्वकृतासच्चेष्टाः स्मृत्वा वैदग्ध्यमदो न कर्त्तव्यः ॥ 5 ॥ अवतरणिका - मनसः स्थिरीकरणेन तत् तत्त्वे तल्लीनं भवति । ततस्तत्त्वतल्लीनमानसेन किं कर्त्तव्यमित्युपदिशति माने छे. तेथी ग्रंथकार तेने आ श्लोकथी हितशिक्षा आपे छे के ऽशा माटे तुं पंडिताईनुं अभिमान करे छे ? तने शुं तारी अज्ञान चेष्टाओ याद नथी आवती ? जो लोको ते चेष्टाओ जाणे तो तेओ तारो तिरस्कार करे, कोई तारी प्रशंसा न करे. तें थोडुं ज्ञान मेळव्युं पण घणी खराब चेष्टाओ करी छे. तारामां गुणो थोडा छे, दोषो घणा छे. तेथी तारे मद न करवो. पोते करेली अज्ञान चेष्टाओने याद करीने तारे पोताने दोषोथी भरेलो मानवो, पंडित नहीं. आम ज्यारे तुं पोतानी खराब चेष्टाओने याद करीश, त्यारे तने अभिमान नहीं थाय. ऊलटुं तुं पोतानी दुर्गंछा करीश.' अध्यात्मकल्पद्रुममां मदना त्याग माटे उपदेश आप्यो छे, 'हुं विद्वान छुं, हुं बधी लब्धिवाळो छुं, हुं राजा छुं, हुं दाता छुं, हुं अद्भुत गुणोवाळो छुं, हुं मोटो छुं एवा अहंकारथी तुं खुश थाय छे. शुं परभवमां थनारी लघुताने तुं जाणतो नथी ? (10/5)' - अहीं सार आ प्रमाणे छे - मूढ जीवे पोते करेली खराब चेष्टाओ याद करीने विद्वत्तानो मद न करवो. (5) अवतरणिका - मनने स्थिर करवा वडे ते तत्त्वमां तल्लीन थाय छे. तेथी तत्त्वमां तल्लीन मनवाळाए शुं करवुं eno upadeza Ape che - Page #203 -------------------------------------------------------------------------- ________________ 454 तत्त्वतल्लीनमानसेन किं कर्त्तव्यम् ? योगसारः 5/6 मूलम् - निरुन्ध्याच्चित्तानं, निरुन्ध्यादयतं वचः । निरुन्ध्यात्कायचापल्यं, तत्त्वतल्लीनमानसः ॥ 6 ॥ अन्वयः - तत्त्वतल्लीनमानसश्चित्तानं निरुन्ध्यादयतं वचो निरुन्ध्यात्कायचापल्यं निरुन्ध्यात् ॥ 6 ॥ __पद्मीया वत्तिः - तत्त्वतल्लीनमानसः - तत्त्वे-परमार्थे तल्लीनम्-एकाग्रं मानसं-मनो यस्येति तत्त्वतल्लीनमानसः, चित्तानम् - चित्तस्य-मनसो दुर्ध्यानम्-अशुभचिन्तनमिति चित्तदुर्ध्यानम्, तत्कर्मतापन्नम्, निरुन्ध्यात् - निगृह्णीयात्, अयतम् - यतनारहितम्, वचः - भाषणम्, निरुन्ध्यात् - नियन्त्रयेत्, कायचापल्यम् - कायस्य-शरीरस्य चापल्यम्-चञ्चलतेति कायचापल्यम्, तत्कर्मतापन्नम्, निरुन्ध्यात् - प्रतिबध्नीयात् । सकृत्क्रियापदग्रहणेनाऽप्यर्थसङ्गतिसम्भवे पुनः पुनः क्रियापदग्रहणं निरोधमाहात्म्यप्रदर्शनार्थम् । मुनेश्चित्तं परमार्थे लीयते । स सदा मुक्तिमेवाभिलषति । तस्य मनसि सदा मुक्तिप्राप्तेरेव मनोरथाः प्रादुर्भवन्ति । स तथा तथा प्रवर्त्तते यथा यथा मुक्तिर्नेदीयसी भवति । यथा यथा मुक्तिर्दवीयसी भवति स तथा तथा न प्रवर्तते । स मनोवाक्काया मोक्षमार्गानुकूल्येन प्रवर्त्तयति । यतनया मनोवाक्कायानां प्रवर्त्तनेन पापकर्म न बध्यते । अयतनया मनोवाक्कायानां प्रवर्तनेन पापकर्म बध्यते । उक्तञ्च दशवैकालिकसूत्रस्य चतुर्थे षड्जीवनिकाया' शब्दार्थ - परमार्थमां तल्लीन मनवाळा मुनिए मननुं दुर्बान अटकाववुं, जयणा विनानुं वचन अटकाववुं अने कायानी चपळता अटकाववी. (6) पधायावृत्तिनो भावानुवाद - मुनिनुं मन परमार्थमां लीन होय छे. ते हंमेशा मुक्तिने ज झंखे छे. तेना मनमां सदा मोक्ष पामवाना ज मनोरथो थाय छे. ते तेवी तेवी रीते प्रवर्ते छे, जेथी मोक्ष नजीक थाय. जेम जेम मुक्ति दूर थाय तेम तेम ते प्रवर्ततो नथी. ते मन-वचन-कायाने मोक्षमार्गने अनुकूळ रीते प्रवर्तावे छे. जयणापूर्वक मन-वचन-कायाने प्रवर्ताववाथी पापकर्म बंधातुं नथी. जयणा विना मन-वचन-कायाने प्रवर्ताववाथी पापकर्म बंधाय छे. दशवैकालिकसूत्रना चोथा पजीवनिकाय अध्ययनमां कह्युं छे - "जयणापूर्वक चालवुं, जयणापूर्वक ऊभा Page #204 -------------------------------------------------------------------------- ________________ 455 योगसारः 5/6 मनो निरोद्धव्यम् । ध्ययने -जयं चरे जयं चिट्ठे जयमासे जयं सए । जयं भुजंतो भासंतो पावं कम्म न बंधै ॥ 8 ॥ ' (छाया - यतं चरेत् यतं तिष्ठेत्, यतमासीत यतं स्वप्यात् । यतं भुञ्जानो भाषमाणः, पापं कर्म न बध्नाति ॥ 8 ॥ ) ततो मोक्षकदत्तचित्तो मुनिर्मनोवाक्काया यतनया प्रवर्त्तयति । सोऽयतनया प्रवृत्तान्मनोवाक्कायान्निरुणद्धि । स चित्तेनाऽशुभं न चिन्तयति । सोऽपध्यानं न करोति । ध्यानं चतुर्विधम्, तद्यथा-आर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानञ्च । तत्र धर्मध्यानशुक्लध्याने प्रशस्ते । आर्तध्यानरौद्रध्यानेऽप्रशस्ते । यदुक्तं श्रीध्यानशतके श्रीजिनभद्रगणिक्षमाश्रमणैः - 'अट्ट रुदं धम्म, सुक्कं झाणाई तत्थ अंताई । निव्वाणसाहणाई, भवकारणमट्टरुद्दाइं ॥ 5 ॥ ' (छाया - आर्तं रौद्रं धर्म्य, शुक्लं ध्यानानि तत्रान्त्यानि । निर्वाणसाधनानि, भवकारणमातरौद्राणि ॥ 5 ॥ ) आर्तध्यानं चतुष्प्रकारम्, तद्यथा-इष्टवियोगचिन्ता, अनिष्टसंयोगचिन्ता, रोगचिन्ता, निदानञ्च । उक्तञ्चाध्यात्मसारे - 'शब्दादीनामनिष्टानां वियोगासम्प्रयोगयोः । चिन्तनं वेदनायाश्च व्याकुलत्वमुपेयुषः ॥ 16/4 ॥ इष्टानां प्रणिधानं च, सम्प्रयोगावियोगयोः । निदानचिन्तनं पापमार्त्तमित्थं चतुर्विधम् ॥ 16/5 ॥ ' रौद्रध्यानमपि चतुष्प्रकारम्, त्द्य्था-हिण्सातीव्र्चिन्त्रहेवुं, जयणापूर्वक बेसवुं, जयणापूर्वक सूवुं, जयणापूर्वक जमतो अने बोलतो पापकर्म बांधतो नथी. (8)' तेथी मोक्षने विषे एकमात्र चित्तवाळो मुनि मनवचन-काया जयणापूर्वक प्रवर्तावे छे. ते अजयणापूर्वक प्रवर्तेला मन-वचन-कायाने अटकावे छे. ते मनथी अशुभ विचारतो नथी. ते खराब ध्यान करतो नथी. ध्यान चार प्रकारनुं छे. ते आ प्रमाणे - आर्तध्यान, रौद्रध्यान, धर्मध्यान अने शुक्लध्यान. तेमां धर्मध्यान अने शुक्लध्यान सारा छे. आर्तध्यान अने रौद्रध्यान खराब छे. श्रीध्यानशतकमां श्रीजिनभद्रगणिक्षमाश्रमणजीए कह्युं छे, "आर्त, रौद्र, धर्म अने शुक्ल ए ध्यानो छे. तेमां छेल्ला बे मोक्षना साधनो छे. आर्त अने रौद्र ए स्ण्सार्न्। ॥ 24 ॥ छे. (5)' मातध्यान यार पारेछ.ते ॥ प्रभा - अष्टवियोगनी चिंता, अनिष्टसंयोगनी चिंता, रोगनी चिंता अने नियाणुं. अध्यात्मसारमां कह्युं छे, "शब्दादि अनिष्ट विषयोना वियोग अने असंयोगनी चिंता, व्याकुळ बनेलानी वेदनानी चिंता, इष्ट विषयोना संयोग अने अवियोगनो विचार अने नियाणानो विया2 - 2 ॥ yA2 prA2नु पापी मार्तध्यान छे. (16/4, 16/5)' रौद्रध्यान 555 चार प्रकारनुं छे. ते आ प्रमाणे - हिंसानी तीव्र विचारणा, जूठनी तीव्र विचारणा, Page #205 -------------------------------------------------------------------------- ________________ 456 आर्त्त्रौद्र्ध्र्म्ध्यान्स्व्रूप्म्। योगसारः 5/6 नम्, असत्यतीव्रचिन्तनम्, चौर्यतीव्रचिन्तनम्, परिग्रहरक्षणतीव्रचिन्तनञ्च । उक्तञ्चाध्यात्मसारे - 'निर्दयं वधबन्धादि-चिन्तनं निबिडक्रुधा । पिशुनासभ्यमिथ्यावाक्-प्रणिधानं च मायया ॥ 16/11 ॥ चौर्यधीनिरपेक्षस्य तीव्रक्रोधाकुलस्य च । सर्वाभिशकाकलुषं चित्तं च धनरक्षणे ॥ 16/12 ॥ एतत्सदोषकरणकारणानुमतिस्थिति । देशविरतिपर्यन्तं, रौद्रध्यानं चतुर्विधम् ॥ 16/13 ॥ ' आर्तध्यानादपि रौद्रध्यानं दुष्टतरम् । आर्तध्यानरौद्रध्यानयोः प्रवृत्तस्य चित्तस्य निग्रहः कर्त्तव्यः । मनसा दुर्ध्यानं न कर्त्तव्यम् । दुर्ध्यानेनाऽशुभकर्माणि बध्यन्ते । ततो दुःखान्यापतन्ति । उक्तञ्च अष्टकप्रकरणे श्रीहरिभद्रसूरिभिः - 'चित्तरत्नमसङ्क्लिष्ट-मान्तरधनमुच्यते । यस्य तन्मुषितं दोषै-स्तस्य शिष्टा विपत्तयः ॥ 24/7 ॥ ' मनसा सदा शुभध्यानमेव कर्त्तव्यम् । धर्मध्यानं चतुर्विधम्तद्यथा 1) आज्ञाविचय:-जिनाज्ञाचिन्तनम्, 2) अपायविचयः-विषयकषायानर्थचिन्तनम्, 3) विपाकविचय:-कर्मफलचिन्तनम्, 4) संस्थानविचय:-लोकस्वरूपचिन्तनञ्च । उक्तञ्चाध्यात्मसारे - 'आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । ध्र्म्ध्यानोप्युचोरीनी तीव्र विचारणा अने परिग्रहना रक्षणनी तीव्र विचारणा. अध्यात्मसारमां कह्युं छे, "गाढ गुस्साथी निर्दयतापूर्वक वध-बंधन वगेरेनी विचारणा, मायाथी चाडी खानारा-असभ्य-खोटा वचनोनी विचारणा, निरपेक्ष अने तीव्र गुस्सावाळानी चोरीनी बुद्धि अने धननी रक्षा करवामां बधानी शंकाथी चित्त कलुषित करवुं - आ दोषोवाळुं, करण-करावण-अनुमोदननी मर्यादावाळुं, देशविरति सुधीनुं चार प्रकारनुं रौद्रध्यान छे. (16/11,16/12,16/13) आर्तध्यान करतां पण रौद्रध्यान वधु खराब छे. आर्तध्यानमां अने रौद्रध्यानमां प्रवर्तेला चित्तने काबूमां राखवुं जोईए. मनथी खराब ध्यान न करवुं. खराब ध्यानथी अशुभ कर्मो बंधाय छे. तेनाथी दुःखो आवी पडे छे. अष्टप्रकरणमां श्रीहरिभद्रसूरिजीए कह्युं छे के - "असंम्पिष्ट एवुं चित्तरत्न ए अंदरनुं धन छे. दोषो वडे जेनुं ते धन चोराई गयुं छे, तेनी पासे विपत्तिओ बाकी रही छे." (247) मनथी हंमेशा शुभध्यान ज करवुं. धर्मध्यान चार प्रकारे छे. ते आ प्रमाणे - 1) आज्ञाविचय-भगवाननी आज्ञानी विचारणा, 2) अपायविषय-विषयकषायोना नुकसाननी विचारणा, 3) विपाकविचय-कर्मना फळनी विचारणा अने 4) संस्थानविचय-लोकना स्वरूपनी विचारणा. अध्यात्मसारमां कह्युं छे, "आज्ञा, अपाय, विपाक अने संस्थानना चिंतनथी Page #206 -------------------------------------------------------------------------- ________________ 457 योगसारः 5/6 shukldhyaansvruupm| क्तानां, ध्यातव्यं स्याच्चतुर्विधम् ॥ 16/35 ॥ नयभङ्गप्रमाणाढ्यां, हेतूदाहरणान्विताम् |आज्ञ्यां ध्यायेज्जिनेन्द्राणामप्रामाण्याकलङ्किताम् ॥16/36॥राग्द्वेस्स्क्स्सायादिपीद्दितानां जनुष्मताम् । ऐहिकामुष्मिकांस्तांस्तान्-नानापायान्विचिन्तयेत् ॥ 16/ 37 ॥ ध्यायेत्कर्मविपाकं च, तं तं योगानुभावजम् । प्रकृत्यादिचतुर्भेदं, शुभाशुभविभागतः ॥ 16/38 ॥ उत्पादस्थितिभङ्गादि-पर्यायैर्लक्षणैः पृथक् । भेदैर्नामादिभिर्लोकसंस्थानं चिन्तयेद् भृतम् ॥ 16/39 ॥ ' शुक्लध्यानमपि चतुर्विधम्, तद्यथा1) पृथक्त्ववितर्कसविचारध्यानम्, 2) एकत्ववितर्काविचारध्यानम्, 3) सूक्ष्मक्रियाऽनिवृत्तिध्यानम्, 4) व्युपरतक्रियाऽप्रतिपातिध्यानञ्च । उक्तञ्च सम्बोधप्रकरणे श्रीहरिभद्रसूरिभिः - 'उप्पायठीभंगाइपज्जवाणं जमेगदव्वम्मि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ॥ 1391 ॥ सवियारमत्थवंजण-जोगंतरो तयं पढमसुक्कं । होइ पुहत्तवियक्कं सविचारमरागभावस्स ॥1392॥jN पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठीभंगाइयाणमेगं पि पज्जाए ॥ 1393 ॥ अवियारमत्थ-वंजण-जोगंतरओ धर्मध्यानमां उपयोगवाळानुं ध्यान चार प्रकारनुं छे. ज्यनी रचना अने प्रमाणथी युक्त, हेतु अने उदाहरणथी युक्त अने अप्रामाण्यथी अकलंकित एवी जिनेश्वरप्रभुनी आज्ञानुं ध्यान करवुं. राग-द्वेष-कषाय वगेरेथी पीडायेला जीवोना आलोक अने परलोकना ते ते नुकसानोने विचारवा. योगना प्रभावथी बंधायेला, प्रकृति वगेरे चार भेदवाळा कर्मोना सारा अने खराब उदयने विचारवा. उत्पत्तिस्थिति-नाश वगेरे पर्यायो वडे भरायेला लोकना आकारने नामादि भेदो वडे विचारवो. (16/35, 16/36, 16/37, 16/38, 16/39)" शुक्लध्यान पण चार प्रकारे छे. ते आ प्रमाणे - 1) प्रथकृत्ववितर्कसविचारध्यान, 2) एकत्ववितर्काविचारध्यान, 3) सूक्ष्मक्रियाअनिवृत्तिध्यान अने 4) भुपतक्रियाअप्रतिपातिध्यान. संबोधप्रकरणमां श्रीहरिभद्रसूरिजीए कह्युं छे, "एक द्रव्यने विषे उत्पाद-स्थितिनाश वगेरे पर्यायोनुं पूर्वगत श्रतने अनुसारे अन्य अर्थ-व्यंजन-योगमां संक्रमवाळुं जे अनेक नयोथी चिंतन करवुं ते पृथफत्ववितर्कसविचार नामनुं पहेलुं शुक्लध्यान वीतरागीने होय छे. उत्पाद-स्थिति-नाशमांथी एक पण पर्यायमां अन्य अर्थव्यंजन-योगमां संक्रम विनानुं जे पूर्वगत श्रुतना आलंबनथी थतुं पवन विनाना स्थानमां रहेला दीवानी जेम खूब स्थिर चित्त ते एक-वितर्काविचार नामनुं Page #207 -------------------------------------------------------------------------- ________________ 458 वचः कायौ निरोद्धव्यौ योगसार: 5/6 तयं बीइअसुक्क । पुव्वगयसुयालंबणमेगत्तवियक्कमवियारं ॥ 1394 ॥ निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियानियट्टी तैयं तणुकायकिरियस्स ॥ 1395 ॥ तस्सेव य सेलेसीगयस्स सेलु व्व निप्पकंपस्स । वुच्छिन्नकि रियमप्पडिवाई झाणं परमसुक्कां ॥ 1396 ॥ ' (छाया उत्पादस्थितिभङ्गादिपर्यवानां यदेकद्रव्ये । नानानयानुसरणं पूर्वगतश्रुतानुसारेण ॥ 1391 ॥ सविचारमर्थव्यञ्जनयोगान्तरस्तत्प्रथमशुक्लम् । भवति पृथक्त्ववितर्कं सविचारमरागभावस्य ॥ 1392 ॥ यत् पुनः सुनिष्प्रकम्पं निर्वातशरणप्रदीपमिव चित्तम् । उत्पादस्थितिभङ्गादिकानामेकस्मिन्नपि पर्याये ॥ 1393 ॥ सविचारमर्थव्यञ्जनयोगान्तरतः तद् द्वितीयशुक्लम् । पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥ 1394 ॥ निर्वाणगमनकाले केवलिनो द्र्निरुद्ध्योग्स्य्। सूक्ष्मक्रियानिवृत्ति तृतीयं तनुकायक्रियस्य ॥ 1395 ॥ तस्यैव च शैलेषीगतस्य शैल इव निष्प्रकम्पस्य । व्युच्छिन्नक्रियमप्रतिपाति ध्यानं परमशुक्लम् ॥ 1396 ॥ ) मनः सदा धर्मध्यानशुक्लध्यानयोः प्रवर्त्तनीयम् । एतेषां चतुर्णामपि ध्यानानां विशेषस्वरूपं ग्रन्थान्तरेभ्यो ज्ञेयम् । सदा निरवद्यान्यवधारणरहितानि च वचनानि वक्तव्यानि । सावद्यानि सावधारणानि च वचनानि न वक्तव्यानि । असत्यवचनान्यपि न भाषणीयानि । यैरन्येषां मनो दूयेत तानि वचनानि न वाच्यानि । देहोऽपि सावद्यकार्येषु न प्रवर्त्तितव्यः । सदा निरवद्यकार्येष्वेव प्रवर्त्तनीयम् । सदा सालोके मार्गे जन्तुरक्षार्थं युगमात्रभूमिं चक्षुषा दृष्ट्वोपयुक्तेन गन्तव्यम् । सदा प्रत्युपेक्षणाप्रमार्जनापूर्वं प्रवर्त्तनीयम् । हिंसाऽऽरम्भकार्येषु बीजुं शुक्लध्यान छे. मोक्षमां जवाना समये थोडा योगोनो जेणे निरोध कर्यो छे एवा सूक्ष्मकायक्रियावाळा केवळीने सूक्ष्मक्रियानिवृत्ति नामनुं त्रीजु शुक्लध्यान होय छे. शैलेषी अवस्थामां पर्वतनी जेम स्थिर एवा ते ज केवळीने व्यच्छिन्नक्रिया अप्रतिपाती नामनुं चोथु परम शुक्लध्यान होय छे. (1391,1392,1393, 1394,1395,1396)' मन हंमेशा धर्मध्यानमां अने शुक्लध्यानमां प्रवर्ताववुं. आ चारेय ध्यानोनुं विशेष स्वरूप अन्य ग्रंथोमांथी जाणी लेवुं. हंमेशा पाप न लागे तेवा अने जकार विनाना वचनो बोलवा. पाप लागे तेवा अने जकारवाळा वचनो न बोलवा. जूठा वचनो पण न बोलवा. जेनाथी बीजानुं मन दुभाय तेवा वचनो न बोलवा. पाप लागे तेवा कार्योमां शरीरने न प्रवर्ताववुं. हंमेशा पाप न लागे तेवा कार्यो करवा. हंमेशा अजवाळावाळा रस्ते जीवोनी रक्षा माटे गाडानी धूसरी जेटली भूमिने जोईने उपयोगपूर्वक जवुं. हंमेशा जोवुं अने प्रमार्जवुं, हिंसा - Page #208 -------------------------------------------------------------------------- ________________ योगसार: 5/7 सम्यग्योगनिग्रहो गुप्तिः न प्रवर्त्तनीयम् । इत्थं मुमुक्षुणा मनोवाक्कायानां दुष्प्रवृत्तयो निरोद्धव्याः । मनोवाक्कायनिरोधस्तु गुप्तिरित्युच्यते । उक्तञ्च तत्त्वार्थाधिगमसूत्रे - 'सम्यग्योगनिग्रहो गुप्तिः ॥ 9/4 ॥ ' तिसृणां गुप्तीनां स्वरूपमेवं प्रतिपादितं तत्त्वार्थभाष्ये ऽशयना - 'ऽसना -'ऽदाननिक्षेप-स्थान- चङ्क्रमणेषु कायचेष्टानियमः कायगुप्तिः । याचन-पृच्छनप्रश्नव्याकरणेषु वाङ्नियमो मौनमेव वा वाग्गुप्तिः । सावद्यसङ्कल्पनिरोधः कुशलसङ्कल्पः कुशलाकुशल- सङ्कल्पनिरोध एव वा मनोगुप्तिरिति ॥ 9/4 ॥ ' ॥ 6 // अवतरणिका - चित्तदुर्ध्यानं निरुन्ध्यादित्युप्दिस्स्त्त्म्। अधुना चित्तनिरोधस्योपायं दर्शयतिमूलम् - 'दिनातिवाहिकां कष्टां दृष्ट्वा बन्द्यादिदुःखिनाम् । रुद्धमेकान्तमौनाभ्यां तपंश्चित्तं स्थिरीकुरु ॥ 7 ॥ अन्वयः - बन्द्यादिदुःखिनां कष्टां दिनातिवाहिकां दृष्ट्वा तपन् एकान्तमौनाभ्यां रुद्धं चित्तं स्थिरीकुरु ॥ 7 ॥ अने आरंभना कार्यो न करवा. आम मुमुक्षुए मन-वचन-कायानी खराब प्रवृत्तिओ अटकाववी. मन-वचन-कायाना निरोधने तो गुप्ति कहेवाय छे. तत्त्वार्थाधिगमसूत्रमां कह्युं छे, 'सारी रीते योगोनो निग्रह करवो ते गुप्ति छे. (9/4)' तत्त्वार्थभाष्यमां गुप्तिसोनुं sva35 जा रीते जताव्युं छे, 'शयन, आसन, सेवा, भूङवा, ला रहेवा, चालवामां कायानी चेष्टानो नियम ए कायगुप्ति छे. मांगवा, पूछवा, प्रश्ननो जवाब आपवामां वाणीनो नियम अथवा मौन ज ए वचनगुप्ति छे. सावघ विचार अटकाववा, सारा विचार करवा अथवा सारा-खराब विचारोनो निरोध ज करवो ए मनगुप्ति छे.' अवतरणिका - मनना दुर्ध्याननो निरोध करवो, एम कह्युं. हवे मननो निरोध करवानो उपाय बतावे छे - 1. दिनादि " शब्दार्थ - केदी वगेरे दुःखी जीवोनी कष्टदायक दिनचर्याने जोईने प्रतिकूळताने सहन करवारूप तप करतो तुं एकान्त अने मौनथी निरोध करायेला चित्तने स्थिर 42. (7) C FI2. .... 459 दुःखानाम् - EI 3. ततश्चित्तं FI - Page #209 -------------------------------------------------------------------------- ________________ चित्तनिरोधस्योपायः । योगसार: 5/7 - पद्मया वृत्तिः - बन्द्यादिदुःखिनाम् - बन्दी - कारागृहे क्षिप्तः, स आदौ येषां रज्जुबद्ध-निगडितादीनामिति बन्द्यादय:, ते च ते दुःखिन: - पीडिताश्चेति बन्द्यादिदुःखिनः, तेषाम्, कष्टाम् - पीडाकारिणीम्, दिनातिवाहिकाम् - दिनस्य-दिवसस्यातिवाहिकाअतिक्रमणमिति दिनातिवाहिका, ताम्, दृष्ट्वा प्रेक्ष्य, तपन् - प्रतिकूलतासहनरूपं तपः कुर्वन्, एकान्तमौनाभ्याम् - एकान्तः - प्रतिरिक्तस्थानवासः, मौनम् - अभाषणरूपं पुद्गलेष्वप्रवृत्तिरूपञ्च, एकान्तश्च मौनञ्चेति एकान्तमौने, ताभ्याम्, रुद्धम् - वशीकृतम्, चित्तम् - मनः स्थिरीकुरु - निश्चलीकुरु । 460 - अपराधिनः कारागृहे क्षिप्यन्ते । तत्र ते विविधाः पीडाः सहन्ते । बाह्यजगति महाबलवन्तोऽतिशक्तिमन्तश्च सन्ति । कारागृहे क्षिप्तास्ते पराधीना भवन्ति । कारागृहे ते एकान्ते क्षिप्यन्ते । बाह्यजगति तु ते विशालपरिवारा: सन्ति । कारागृहे तैरेकान्तवासः सोढव्यः । ते स्वेच्छया कुत्रचिदपि गन्तुं न शक्नुवन्ति । ते भारवहनादिकष्टदायककार्याणि कार्यन्ते । दुःखं सोढ्वाऽपि तैस्तत्सर्वं कर्त्तव्यम् । तैः किमपि न प्रतिवक्तव्यम् । तैराक्रोशो न कर्त्तव्यः । तैः परुषं न भाषणीयम् । यदि ते आक्रोशं कुर्वन्ति तर्हि नियोगिनस्तान्दण्डकशादिभिस्ताडयन्ति । ते तान्नानोपायैस्तुदन्ति । तेऽपराधिनः काराया निर्गन्तुमपि न शक्नुवन्ति नापि नियोगिनां तद्दत्तपीडानां वा प्रतिकारं कर्तुं शक्नुवन्ति । तूष्णीकीभूय तैः सर्वं सोढव्यम् । ते सम्पूर्णं दिनं यावदेतदुःखं सहन्ते । तेषां दिनानि I पद्मीयावृत्तिनो भावानुवाद - अपराधीओ केदखानामां नंखाय छे. त्यां तेओ विविध पीडाओ सहे छे. बहारना जगतमां तेओ खूब बळवान अने शक्तिशाळी होय छे. केदखानामां नंखायेला तेओ पराधीन थाय छे. केदखानामां तेओ एकान्तमां नंखाय छे. बहारना जगतमां तो तेओ विशाळ परिवारवाळा छे. केदखानामां तेमणे अनेकांतवास सहन करवो पडे छे. तेओ पोतानी इच्छाथी क्यांय जई शकता नथी. तेमनी पासे भार उंचकाववो वगेरे कष्टदायक कार्यो करावाय छे. दुःख वेठीने पण तेमणे ते बधुं करवुं पडे छे. तेमनाथी सामुं बोलाय नहीं, तेमनाथी आक्रोश कराय नहीं, तेमनाथी कठोर वचनो बोलाय नहीं. जो तेओ आक्रोश करे तो अमलदारो तेमने लाकडी, चाबूक वगेरेथी मारे छे. तेओ तेमने विविध उपायोथी मारे छे. ते अपराधीओ केदखानामांथी नीकळी पण शकता नथी के अमलदारोनो के तेमणे आपेली पीडाओनो प्रतिकार पण करी शकता नथी. मूंगा थईने तेमणे बधुं सहन करवुं पडे छे. तेओ आखो दिवस आ दुःख sahe che. temanA divaso Page #210 -------------------------------------------------------------------------- ________________ योगसारः 5/7 द्विविधं मौनम् । 461 कष्टेनाऽतिक्रामन्ति । अन्येऽपि दुःखिनः प्रभूतं कष्टं सहन्ते । इत्थं प्रभूतकष्टसहनेनाऽपि तेषां न कोऽपि लाभः । यतस्ते कष्टसहनसमये दुश्चिन्तनेनाऽशुभकर्माण्येव बध्नन्ति । मोक्षाभिलाषिणा साधकेन बन्धादिदुःखिनां कष्टं दृष्ट्वा मनः स्थिरीकर्तव्यम् । कर्मनियोगिना स भवचारके क्षिप्तः । स तं नानोपायैः पीडयति । तेन सर्वं सम्यक्सोढव्यम् । तेन जनपरिचयस्त्यक्तव्यः । तेनैकान्तवासे स्थातव्यम् । सर्वजनमध्ये तिष्ठन्नपि स यदि कुत्रचिदपि सङ्गं न करोति तर्हि स तस्यैकान्तवास एव । इत्थं तेन निस्सङ्गेन भूत्वा दुःखानि सोढव्यानि । तेन सदा मौनमवलम्बनीयम् । मौनं द्विविधम्, तद्यथा द्रव्यमौनं भावमौनञ्च । द्रव्यमौनं वागनुच्चाररूपम् । भावमौनं पुद्गलेषु योगानामप्रवृत्तिः । यदुक्तं ज्ञानसारे मौनाष्टके - 'सुलभं वागनुच्चारं, मौनमेकेन्द्रियेष्वपि । पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् ॥ 13/7 ॥ ' साधकेन द्विविधमपि मौनं धर्त्तव्यम् । प्रतिकूलतासु तेन कदाचिदपि वचसाऽऽक्रोशो न कर्त्तव्यः । तेन कदाचिदपि प्रतिकूलतानां प्रतिकारो न कर्त्तव्यः । तेन मनोवाक्कायाः पुद्गलेषु न प्रवर्तनीयाः, परन्तु तेभ्यो निवर्तनीयाः । इत्थं निःसङ्गतामौनाभ्यां साधकेन मनसो निरोधः कर्त्तव्यः । मनः पुद्गलेषु भावेषु च रागद्वेषौ करोति । निस्सङ्गतारूपैकान्तवासेन तस्य निरोधो भवति । मनः सततं कष्टपूर्वक पसार थाय छे. बीजा पण दुःखीओ घणुं दुःख सहन करे छे. आम घणुं कष्ट सहेवाथी पण तेमने कोई लाभ थतो नथी, केमके तेओ कष्ट सहन करती वखते खराब विचार करीने अशुभ कर्मो ज बांधे छे. मोक्षना अभिलाषी एवा साधके अपराधी vagerenuM du:kha joIne mana sthira करवुं. कर्मरूपी अमलदारे तेने संसाररूपी केदखानामां नांख्यो छे. ते तेने विविध उपायोथी पीडे छे. तेणे बधुं बराबर सहन करवुं. तेणे लोकोनो परिचय छोडवो. तेणे एकांतमां रहेवुं. बधा लोकोनी वच्चे रहेवा छतां पण ते जो क्यांय पण संग न करे तो ते तेना माटे एकांतवास ज छे. आम तेणे निःसंग थईने दुःखो सहेवा. तेणे हंमेशा मौन रहेवुं. मौन बे प्रकारनुं छे. ते आ प्रमाणे - द्रव्यमीन अने भावमौन. बोलवुं नहीं ते द्रव्यमौन छे. पुद्गलोमां मन-वचन-कायारूपी योगोनी प्रवृत्ति न करवी, ए भावमौन छे. ज्ञानसारमां मौनाष्टकमां कह्युं छे - "वाणीने नहीं उच्चारवारूप मौन एकेन्द्रियोमां पण सहेलाईथी थई शके छे. पुद्गलोमां योगोनी प्रवृत्ति न करवी, ए उत्तम मौन छे. (13/7) साधके बन्ने प्रकारनुं मौन धारण करवुं. प्रतिकूळताओमां तेणे क्यारेय पण वाणीथी आक्रोश न करवो. तेणे क्यारेय पण प्रतिकूळताओनो प्रतिकार न करवो. तेणे मन-वचन-काया पुद्गलोमां न प्रवर्ताववा, परंतु तेमांथी तेमने पाछा वाळवा. आम निसंगता अने मौन वडे साधके मननो निरोध करवो. मन पुद्गलोमां Page #211 -------------------------------------------------------------------------- ________________ एकान्तवासमौनाभ्यां मनो निरोद्धव्यम् । योगसार: 5/7 चिन्तनशीलमस्ति । मौनेन तस्य निरोधो भवति । इत्थमेकान्तवासमौनाभ्यां मनो निरोद्ध्व्य्म्। एवं मनसि निरुद्धे तत्स्थिरीभवति । कस्माच्चिद्ग्रामान्निर्गमस्यानेका मार्गा: स्युः । तेषु सर्वेषु निरुद्धेषु ग्रामजनो निरुद्धो भवति । ततो ग्रामजनः स्थिरो भवति । स कुत्रचिदपि गन्तुं न शक्नोति । एवं मनसः प्रवृत्तेः सर्वेषु मार्गेषु रुद्धेषु मनसो निरोधो भवति । ततो मनः स्थिरीभवति । तत्कुत्रचिदपि न भ्रमति । साधकस्य मन:स्थिरीकरणेनैकान्तेनैव लाभ: / मनसि स्थिरे जाते नूतनान्यशुभकर्माणि न बध्यन्ते पूर्वबद्धानि च तानि निर्जरन्ति । अध्यात्मकल्पद्रुमे श्रीमुनिसुन्दरसूरिभिर्मनसः संवरणार्थमेवमुपदिष्टम् - 'मनः संवृणु हे विद्वन् ! असंवृतमना यतः । याति तन्दुलमत्स्यो द्राक्, सप्तमीं नरकावनिम् ॥ 14 / 2 ॥ प्रसन्नचन्द्रराजर्षेर्मनः प्रसरसंवरौ । नरकस्य शिवस्यापि हेतुभूतौ क्षणादपि ॥ 14 / 3 ॥ ' बन्द्यादिभिर्मनो न स्थिरीकृतम्, ततस्ते दुःखं प्राप्ताः । साधकोऽपि यदि मनः स्थिरं न करोति तर्हि दुःखभाग्भवति । बन्द्यादिदुःखिन एकान्तमौनाभ्यां सर्वं सहन्ते । एवं साधकेनाऽप्येकान्तमौनाभ्यां सर्वं सोढव्यम् । 462 अने भावोमां राग-द्वेष करे छे. निःसंगतारूपी एकांतवास वडे तेनो निरोध थाय छे. मन सतत चिंतनशील छे. मौनथी तेनो निरोध थाय छे. आम एकांतवास अने मौन वडे मननो निरोध करवो. आम मननो निरोध कर्यो छते ते स्थिर थाय छे. कोई गाममांथी नीकळवाना अनेक रस्ता होय. ते बधा रस्ता अटकावी देवाथी गामना लोकोनो निरोध थाय छे. तेथी गामना लोको स्थिर थाय छे, तेओ क्यांय पण जई शकता नथी. एम मननी प्रवृत्तिना बधा रस्ताओ अटकावी देवाथी मननो निरोध थाय छे. तेथी मन स्थिर थाय छे. ते क्यांय पण भमतुं नथी. साधकने मन स्थिर करवाथी एकांते लाभ छे. मन स्थिर थवाथी नवा अशुभ कर्मो बंधातां नथी अने पूर्वे बांधेला अशुभ कर्मोनी निर्जरा थाय छे. अध्यात्मकल्पद्रुममां श्रीमुनिसुंदरसूरिजीए मननो निरोध करवा माटे आ रीते उपदेश आप्यो छे, 'हे विद्वान ! तुं मननो निरोध कर, केमके मनना निरोध विनानो तंदुलियो माछलो तरत सातमी नरकमां जाय छे. प्रसन्नचन्द्र राजर्षिने एक क्षणमां मननो प्रसार नरकनुं कारण बन्यो अने मननो निरोध मोक्षनुं कारण बन्यो. (14/2,14/3)' अपराधी vageree manane sthira कर्युं नहीं. तेथी तेओ दुःख पाम्या. साधक पण जो मनने स्थिर न करे तो दुःखी थाय. अपराधी वगेरे दुःखीओ एकांतवास अने मौन वडे बधुं सहन करे छे. एम साधके पण एकांतवास अने मौन वडे बधुं सहन करवुं जोईए. Page #212 -------------------------------------------------------------------------- ________________ योगसारः 58 वचोनिरोधोपायः 463 अयमत्र सार:-पराधीना बन्दिनः प्रसह्य सर्वं सहन्ते । एतद्दृष्ट्वा साधकेन मनो निरुध्य स्थिरीकर्तव्यम् ॥ 7 ॥ ___अवतरणिका - षष्ठे वृत्ते उक्तं - 'अयतं वचो निरन्ध्यात्' इति । अतो वचोनिरोधोपायं दर्शयति - मूलम् - मुनिना मसृणं शान्तं, प्राञ्जलं मधुरं मृदु । वदता तापलेशोऽपि, त्याज्यः स्वस्य परस्य च ॥ 8 ॥ अन्वयः - मसृणं शान्तं प्राञ्जलं मधुरं मृदु वदता मुनिना स्वस्य परस्य च तापलेशोऽपि त्याज्यः ॥ 8 ॥ पद्मीया वृत्तिः - मसृणम् - स्निग्धम्, शान्तम् - शमयुक्तम्, प्राञ्जलम् - सरलम्, मधुरम् - मिष्टम्, मृदु-कोमलम्, वदता - भाषमाणेन, मुनिना - साधुना, स्वस्य - आत्मनः, परस्य - स्वातिरिक्तस्य, चशब्दः समुच्चये, तापलेशः - तापस्यसङ्क्लेशस्य लेशः-लव इति तापलेशः, अपिशब्दो अधिकः सन्तापस्तु त्याज्य एवाऽल्पसन्तापोऽपि त्याज्य इति द्योतयति, त्याज्यः - परिहार्यः । मुनिना सदा स्निग्धवचनानि भाषितव्यानि । तेन परुषवचनानि न वाच्यानि । उक्तञ्च दशवैकालिकसूत्रस्य सुवाक्यशुद्धिनामसप्तमाध्ययने - 'तहेव फरुसा भासा, गुरुभूओवघाइणी, सच्चा वि सा न वत्तव्वा, जओ पावस्स आगमो ॥ 11 ॥ ' (छाया अहीं सार आ प्रमाणे छे - पराधीन केदीओ पराणे बधुं सहन करे छे. ए ने sA5 भननो निरो5 रीने भेने स्थिर 42j. (7) अवतरणिका - छठ्ठा श्लोकमां कह्युं के - "जयणा विनाना वचननो निरोध करवो." तेथी वचननो निरोध करवानो उपाय बतावे छे - शब्दार्थ - स्नेहवाळुं, शांत, सरळ, mIThuM, कोमळ बोलनारा मुनिए पोताने भने लाने थोडो 55 संता5 न. 42वो. (8) पधीयावृत्तिनो भावानुवाद - साधुए हंमेशा स्नेहवाळा वचनो बोलवा. तेणे कर्कश वचनो न बोलवा. दशवैकालिकसूत्रना सुवाक्यशुद्धि नामना सातमा अध्ययनमां कह्युं छे - "तेमज घणा जीवोनो नाश करनारी कर्कश भाषा साची होय तो पण न बोलवी, केमके तेनाथी पापनुं आगमन थाय छे. (11)' प्रेमथी भरेला वचनो Page #213 -------------------------------------------------------------------------- ________________ 464 मसृणं शान्तं प्राञ्जलं मधुरं मृदु च वक्तव्यम् योगसार: 5/8 I - तथैव परुषा भाषा, गुरुभूतोपघातिनी, सत्याऽपि सा न वक्तव्या, यतः पापस्याऽऽगमः ॥ 11 ॥ ) प्रेमनिर्भरवचनानि स्निग्धानि सन्ति । द्वेषपूर्णवचनानि परुषाणि सन्ति । मुनिना सदा शमयुक्तानि वचनानि वाच्यानि । तेन कदापि क्रोधाविष्टवचनानि न भाष्याणि । समभावे व्यवस्थितेनोक्तानि वचनानि शान्तानि । क्रोधावेशवशीभूतेन भाषितानि वचनानि क्रोधाविष्टानि । मुनिना सदा सरलवचनानि वक्तव्यानि । तेन कदापि मायायुक्तानि वचनानि न वक्तव्यानि । हृदयस्थभावप्रदर्शकानि वचनानि सरलानिं । अन्तर्भावं निगूह्य बहिरन्यथोच्यमानानि वचनानि मायामिश्रितानि । मुनिना सदा मधुरवचनानि वक्तव्यानि । तेन कदापि तिक्तानि कटूनि वा वचनानि न भाषितव्यानि । येषु वचनेषु भाषितेषु परे मोदन्ते तानि मधुरवचनानि । येषु वचनेषु भाषितेषु परे दूयन्ते तानि तिक्तानि कटूनि वा । उक्तञ्च दशवैकालिकसूत्रे सुवाक्यशुद्धिनामसप्तमाध्ययने- 'तहेव काणं काणे त्ति, पंडगं पंडगे त्ति वा वाहिअं वावि रोगित्ति, तेणं चोरे त्ति नो वए ॥ 12 ॥ ' (छाया तथैव काणं काण इति, पण्डकं पण्डक इति वा । व्याधितं वापि रोगीति, स्तेनं चौर इति नो वदेत् ॥ 12 ॥ ) मुनिना सदा मृदुवचनानि वक्तव्यानि । तेन कदापि कठोरवचनानि न व्क्त्व्यानि। मृदुवचनानि परहितवचनरूपाणि । कठोरवचनानि पराहितवचनरूपाणि " I स्नेहवाळा होय छे. द्वेषथी भरेला वचनो कर्कश होय छे. साधुए हंमेशा शांत वचनो बोलवा. तेणे क्यारेय गुस्सावाळा वचनो न बोलवा. समभावमां रहीने बोलायेला वचनो शांत होय छे. गुस्सो करीने बोलायेला वचनो गुस्सावाळा होय छे. मुनिए हंमेशा सरळ वचनो बोलवा. तेणे क्यारेय पण मायावी वचनो न बोलवा. हृदयमां रहेला भावने जणावनारा वचनो सरळ होय छे. अंदरनो भाव छुपावीने बहार बीजी रीते बोलातां वचनो मायायुक्त होय छे. साधुए सदा मधुर वचनो बोलवा. तेणे क्यारेय तीखा के कडवा वचनो न बोलवा. जे बोलवाथी बीजा खुश थाय ते मीठा वचनो छे. जे बोलवाथी बीजा दुभाय ते तीखा के कडवा वचनो छे. दशवैकालिकसूत्रना सुवाक्यशुद्धि नामना सातमा अध्ययनमां कह्युं छे - 'तथा काणाने काणो एम न कहेवुं के नपुंसकने नपुंसक एम न कहेवुं के रोगीने रोगी एम न कहेवुं, चोरने चोर एम न कहेवुं. (12)' साधुए हंमेशा कोमळ वचनो बोलवा. तेणे क्यारेय कठोर वचनो न बोलवा. बीजाना हितना वचनो ते कोमळ vacano che. Page #214 -------------------------------------------------------------------------- ________________ योगसारः 58 स्वपरसन्तापकृद्भाषा न वक्तव्या 465 उक्तञ्चोपदेशमालायाम् - 'महुरं निउणं थोवं, कज्जावडियं अगव्वियमतुच्छं, पुट्वि मैसंकलियं भणंति जं धम्मसंजुत्तं ॥ 80 ॥ ' (छाया - मधुरं निपुणं स्तोकं, कार्यापतितमगर्वितमतुच्छम् । पूर्वं मतिसङ्कलितं, भणन्ति यत् धर्मसंयुक्तम् ॥ 80 ॥ ) इत्थं भाषमाणस्य मुनेः सङ्क्लेशो न भवति । तस्य चित्तं प्रमुदितं भवति । एवम्भाषणेन परोऽपि तुष्टो भवति । विपरीतभाषणेन स्वस्य परस्य च सङ्क्लेशो भवति । दुष्टवचनभाषकस्य चित्तं प्रथमं सङ्क्लिष्टं भवति । ततः परेऽपि सङ्क्लिष्टा भवन्ति । वयं परेभ्यो यादृग्वचनान्यपेक्षामहे तादृशान्येव व्च्नान्य्स्माभिर्भास्सित्व्यानि। किं बहुना ? मुनिना तथा वक्तव्यं यथा स्वस्य परस्य च स्वल्पोऽपि सन्तापो न भवति । यत उक्तं कल्पसूत्रे नवमे व्याराने - "3वसमारं छु सामऊदि ' मरृख-शक्ति-प्रनिं -मधुर-मृदुंभास्स्न्नेन् सरस्वत्याः सन्मानं भवति । परुष-क्रोधाविष्ट-मायायुक्त-तिक्त-कटु-कठोरभाषणेन सरस्वत्या अपमानं भवति । अपमानिता सती सा रुष्यति । ततो भवान्तरे भाषालब्धिर्न प्राप्यते । प्राप्तस्य यस्य वस्तुनो दुरुपयोगः क्रियते तद्वस्त्वायतौ न प्राप्यते । वचनदुरुपयोगेनाऽऽयतावेकेन्द्रियेषूत्पत्तिर्भवति । तत्र च भाषालब्धेरेवाऽभावः । व्चोगुप्त्य्बीजाना अहितना वचनो कठोर छे. उपदेशमाळामां कह्युं छे - "साधुओ जे मधुर, होंशियारीवाळुं, थोडुं, कार्यसंबंधी, गर्व विनानुं, अतुच्छ, पहेला बुद्धिथी विचारेलुं अने धर्मथी युक्त होय तेवुं बोले छे. (80)' आवी रीते बोलनारा मुनिने संक्लेश थतो नथी. तेनुं मन खुश रहे छे. आम बोलवाथी सामी व्यक्ति पण खुश थाय छे. आनाथी विपरीत रीते बोलवाथी पोताने अने बीजाने संक्लेश थाय छे. दुष्ट वचन बोलनारानुं मन पहेला संक्लेशवाळुं थाय छे, पछी बीजाने पण संक्लेश थाय छे. आपणे बीजा पासेथी जेवा वचनोनी अपेक्षा राखीए छीए, तेवा ज वचनो आपणे बोलवा जोईए. वधु कहेवाथी शुं? मुनिए तेवी रीते बोलवुं, जेथी पोताने अने बीजाने थोडो पण संताप न थाय, केमके कल्पसूत्रना नवमा व्याख्यानमां कह्युं छे - "साधुपणानो सार उपशम छे." स्नेहवाळा, शांत, सरळ, मीठा, कोमळ वचनो बोलवाथी सरस्वतीनुं सन्मान थाय छे. कर्कश, गुस्सावाळा, मायावाळा, तीखा, कडवा, कठोर वचनो बोलवाथी सरस्वतीनुं अपमान थाय छे. अपमानित करायेली ते रीसाई जाय छे. तेथी परभवमां बोलवानी लब्धि मळती नथी. मळेली जे वस्तुनो दुरुपयोग कराय छे, ते वस्तु भविष्यमां मळती नथी. वचनना दुरुपयोगथी भविष्यमां एकेन्द्रियमां जन्म थाय छे अने त्यां बोलवानी लब्धि होती Page #215 -------------------------------------------------------------------------- ________________ 466 कीदृशी भाषा न वक्तव्या ? योगसारः 5/9 र्थमित्थमुपदिष्टमध्यात्मकल्पद्रुमे - 'वचोऽप्रवृत्तिमात्रेण, मौनं के के न बिभ्रति ? निरवद्यं वचो येषाम्, वचोगुप्तांस्तु तान् स्तुवे ॥ 14/6 ॥ निरवद्यं वचो ब्रूहि, सावधवचनैर्यतः प्रयाता नरकं घोरं, वसुराजादयो द्रुतम् ॥ 14/7 ॥ ' अयमत्र सक्षेप:-मुनिना स्वपरसन्तापकृद्भाषा न वक्तव्या ॥ 8 ॥ अवतरणिका - कीदृशं वचनं वक्तव्यमिति प्रतिपाद्याऽधुना कीदृशी भाषा न वक्तव्येत्येतदेव दर्शयति - मूलम् - कोमलाऽपि 'सुसाम्याऽपि, वाणी भवति कर्कशा । अप्राञ्जलास्फुटात्यर्थं, 'विदग्धा चर्विताक्षरा ॥ 9 ॥ अन्वयः - कोमलाऽपि सुसाम्याऽपि वाणी कर्कशाऽप्राञ्जलाऽस्फुटाऽत्यर्थं विदग्धा चविताक्षरा भवति ॥ 9 ॥ पद्मीया वृत्तिः - कोमला - मृद्वी, अपिशब्दो - अन्या तु कर्कशादिरूपा भवत्येव कोमलाऽपि कर्कशादिरूपा भवतीति द्योतयति, सुसाम्या - अतिसमतायुक्ता, अपिशब्दो अन्या तु कर्कशादिरूपा भवत्येव सुसाम्याऽपि कर्कशादिरूपा भवतीति द्योतयति, वाणी नथी. अध्यात्मकल्पद्रुममां वचनगुप्ति माटे आ रीते उपदेश आप्यो छे, "वचननी अप्रवृत्तिमात्रथी कोण कोण मौन धारण करतुं नथी? जेमनुं वचन निरवघ छे ते वचनगुप्तिवाळा जीवोनी हुं स्तवना करुं छुं. तुं निरवद्य वचन बोल, केमके सावद्य वयनोथी वसु25% वगैरे शीघ मयं52 na25म या. (14/6,14/7)' अहीं टूंको अर्थ आ प्रमाणे छे - मुनिए पोताने अने बीजाने संताप थाय तेवी (भाषा बोसवी. (8) अवतरणिका - केवुं वचन बोलवुं? ए कहीने हवे केवी भाषा न बोलवी ए 4 तावे छ - शब्दार्थ - कोमळ एवी पण अने घणी समतावाळी पण वाणी कर्कश, मायावाळी, अस्पष्ट, भतिशय होशियारी मरेदी भने पुनरतिवाणी होय छे. () 1. सुसौम्यापि - KI 2. ... त्या - C, E, F, G। 3. विदग्धचविताक्षरा - CI 4. चर्बिताक्षरा - A, B, D, E, F, G, J, K, LI Page #216 -------------------------------------------------------------------------- ________________ योगसारः 5/9 कर्कशा प्राञ्जला स्फुटा विदग्धा चर्विताक्षरा भाषा न वक्तव्या 467 भाषा, कर्कशा - परुषा, अप्राञ्जला मायायुक्ता, अस्फुटा - अस्पष्टा, अत्यर्थम् अतिशयेन, विदग्धा - नैपुण्ययुक्ता, चर्विताक्षरा - चर्वितानि - पुनरुक्तान्यक्षराणिमातृकापदानि यस्या इति चर्विताक्षरा पुनरुक्तिदोषदुष्टा, भवति - विद्यते । - - बाह्यदृष्ट्या मृद्वी समतायुक्ता च भासमानाऽपि वाणी कदाचित् कर्कशा भवेत् । सा मर्माणि विध्यति । सा कटाक्षैर्भाषिता स्यात् । तया परोऽतीव दूयेत । सा मायायुक्ता स्यात् । सा परं तोषयितुं भाषिता स्यात् । अन्तर्वृत्त्या तु तया स्वार्थसिद्धिरभिप्रेता स्यात् । तया परस्य हानिर्भवेत् । साऽस्पष्टा स्यात् । परस्तां नाऽवबुध्येत । ततो भाषकस्य पुनरुच्चारणक्लेशः स्यात् । कदाचित्तामबुद्ध्वा श्रोतोद्विजेत् । कदाचित् श्रोता तया विपरीतार्थमवगच्छेत् । ततः स विपरीतमनुतिष्ठेत् । तेन तस्य परस्योभयस्य वा हानिः स्यात् । साऽतिनैपुण्येन भाषिता स्यात् । परो मन्दप्रज्ञः स्यात् । ततः स तस्या अर्थं न बुध्येत । ततः सा निष्फला भ्वेत्। कदाचिद्वक्ता स्वस्य पाण्डित्यस्य प्रदर्शनार्थमतिविदग्धां वाणीं भाषेत । तया श्रोता तं विद्वांसं मन्येत । ततो वक्तुरुत्कर्षः स्यात् । कदाचिद् वाणी पुनरुक्ता स्यात् । तत: पुनः पुनः श्रवणेन श्रोता खिद्येत । ततो वक्तुर्वचनायासो निरर्थकः स्यात् । इत्थं कोमला शान्ता च वाण्यपि परुषा मायायुक्ताऽस्पष्टाऽतिपाण्डित्ययुक्ता 1 पद्मीयावृत्तिनो भावानुवाद - बाह्यदृष्टिथी कोमळ अने समतावाळी लागती पण वाणी क्यारेक कर्कश होई शके छे. ते मर्मोने विंधे छे. ते कटाक्षपूर्वक बोलाई होय. तेनाथी सामी व्यक्ति बहु दुभाय. ते मायावाळी होय. ते बीजाने खुश करवा माटे बोलाई होय. अंदरथी तो तेनाथी स्वार्थ साधवानी भावना होय. तेनाथी बीजाने नुकसान थाय. ते अस्पष्ट होय. ते सामी व्यक्ति समजी न शके तेवी होय. तेथी बोलनाराने फरी बोलवानो क्लेश थाय. कदाच समजण न पडवाथी सांभळनार तेनाथी कंटाळी जाय. कदाच सांभळनार तेनाथी ऊंधुं समजे. तेथी ते ऊंधुं करे. तेनाथी तेने के बीजाने नुकसान थाय. ते बहु होंशियारीपूर्वक बोलाई होय. सामी व्यक्ति मंदबुद्धिवाळी होय. तेथी ते तेना अर्थने समजे नहीं. तेथी ते निष्फळ जाय. कदाच बोलनार पोतानी पंडिताई बताववा बहु होंशियारी भरेली वाणी बोले. तेथी सांभळनार तेने विद्वान माने. तेथी बोलनारने अभिमान आवे. कदाच वाणी पुनरुक्तिवाळी होय. तेथी वारंवार सांभळवाथी सांभळनार कंटाळी जाय. तेथी बोलनारनी बोलवानी महेनत नकामी जाय. आम कोमळ अने शांत वाणी पण कर्कश, मायावाळी, अस्पष्ट, अतिशय पंडिताई भरेली अने Page #217 -------------------------------------------------------------------------- ________________ 468 कायनिरोधोपायः योगसार: 5/10 पुनरुक्ता च सती स्वपराहितकारिणी स्यात् । अतः साऽपि न वाच्या । परन्तु मृदुत्वसमता-मधुरत्व-सरलत्व-स्पष्टत्व- सामान्यत्वाऽपुनरुक्तत्वादिसर्वगुणोपेता वाण्येव वक्तव्या । एवमेव स्वस्य परस्योभयस्य च लाभो भवति ॥ 9 ॥ अवतरणिका - षष्ठे वृत्ते उक्तं 'कायचापल्यं निरुन्ध्यात्' इति । अतः कायनिरोधोपायं दर्शयति मूलम् - औचित्यं ये विजानन्ति, सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥ 10 ॥ ? - - अन्वयः - ये सर्वकार्येषु सिद्धिदमौचित्यं विजानन्ति ये च सर्वप्रियङ्करा नरास्ते जने विरलाः ॥ 10 ॥ पद्मीया वृत्तिः - ये - अनिर्दिष्टनामानः सर्वकार्येषु - निखिलप्रवृत्तिषु, सिद्धिदम् सफलताप्रापकम्, औचित्यम् - उचितप्रवृत्तिम्, उक्तञ्च योगबिन्दुटीकायां श्रीहरिभद्रसूरिभि: - 'औचित्यादुचितप्रवृत्तिरूपात्. ॥ 357 ॥ ' द्वात्रिंशद्वात्रिंशिकाटीकायां महोपाध्यायैरप्युक्तम् - 'औचित्याद्-उचितप्रवृत्तिलक्षणाद्... ॥ 18 / 2 ॥ ', विजानन्ति - विशेषेणाऽवगच्छन्ति, ये - अनिर्दिष्टनामानः, चशब्दः समुच्चये, सर्वप्रियङ्कराः पुनरुक्तिवाळी होय तो पोताने अने बीजाने अहित करनारी थाय. माटे ते पण न जोलवी. पे। प्रेमण, समतावाणी, मधुर, सरण, स्पष्ट, सामान्य अने पुनरुक्ति विनानी वाणी ज बोलवी. एम ज पोताने, बीजाने अने बंनेने लाभ थाय छे. (9) अवतरणिका - छठ्ठा श्लोकमां कह्युं के कायानी चपळतानो निरोध करवो. तेथी कायाना निरोधनो उपाय बतावे छे - शब्दार्थ - जेओ बधा कार्योमां सिद्धि आपनारा औचित्यने जाणे छे अने जे अधाने प्रिय डरनारा छे, ते सोझेभां विरला छे. (10) पद्मीयावृत्तिनो भावानुवाद - औचित्य एटले उचित प्रवृत्ति. योगबिंदुनी टीकामां श्रीहरिभद्रसूरि धुं छे, 'उचित प्रवृत्ति3प औऔथित्य थडी... (upa7)' द्वात्रिंशद्वात्रिंशिकानी टीकामां महोपाध्यायजीए पण कह्युं छे, 'उचित प्रवृत्ति स्वरूप सौथित्य थडी... (18/2) ' Page #218 -------------------------------------------------------------------------- ________________ योगसारः 5/10 औचित्यं परमो धर्मः 469 सर्वेषाम्-समस्तानां प्रियम्-इष्टं कुर्वन्तीति सर्वप्रियङ्कराः, नराः - मनुष्याः, ते - उचितप्रवृत्तिवेत्तारः सर्वप्रियङ्कराश्च, जने - लोके, विरलाः - स्वल्पाः । औचित्यं परमो धर्मः । औचित्यं चरमपुद्गलपरावर्तिजीवानां लक्षणम् । उक्तञ्च योगदृष्टिसमुच्चये - 'चरमे पुद्गलपरावर्ते, क्षयश्चास्योपपद्यते । जीवानां लक्षणं तत्र, यत एतदुदाहृतम् ॥ 31 ॥ दुःखितेषु दयात्यन्त-मद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव, सर्वत्रैवाविशेषतः ॥ 32 ॥ ' द्रव्य-क्षेत्र-काल-भावाद्यनुसारेण योग्या प्रवृत्तिरौचित्यम् । औचित्यवेदी कदा किं कर्त्तव्यम् ? इति सर्वं वेत्ति । स तथैव प्रवर्त्तते । स कदाचिदप्यनुचितं न करोति । अन्यस्मिन्मुनौ ग्लाने स्वाध्यायं त्यक्त्वा तस्य वैयावृत्त्यकरणमुचितम् । तदा स्वाध्यायोऽनुचितो ज्ञानावरणकर्मबन्धकश्च । स्वाध्यायमुपेक्ष्य केवलं वैयावृत्त्यकरणमप्यनुचितम् । वैयावृत्त्यं तु कादाचित्कं न सर्वकालभावि । ततो स्वाध्यायमुपेक्ष्य केवलवैयावृत्त्यकारी वैयावृत्त्याऽभावकाले स्वाध्यायमुपेक्ष्य विकथां करोति । अन्ययोगानुपेक्ष्यैकमेव योगं साधयन्ननुचितप्रवृत्तिकारी ज्ञेयः । परस्परसापेक्षभावेन सर्वेऽपि योगा य्थौचित्य्मासेव्याः। औचित्यवेदी लाभालाभौ जानाति । स बहुलाभकरमल्प औचित्य ए श्रेष्ठ धर्म छे. औचित्य ए चरम पुद्गलपरावर्तमां रहेला जीवनुं लक्षण छे. योगदष्टिसमुच्चयमां कह्युं छे - "चरम पुद्गलपरावर्तमां आनो (भावमलनो) क्षय थाय ए घटे छे, केमके त्यां जीवोनुं लक्षण आ प्रमाणे कह्युं छे. (31) दुःखीओने विषे खूब दया, गुणवानोने विषे अद्वेष अने बधे समान रीते मौयित्यपूर्वनी प्रवृत्ति (32).' द्रव्य-क्षेत्र--भाव वगैरेने अनुसार योग्य प्रवृत्ति करवी ते औचित्य छे. औचित्यने जाणनारो क्यारे शुं करवुं? ए बधुं जाणे छे. ते ते प्रमाणे ज प्रवर्ते छे. ते क्यारेय अनुचित करतो नथी. बीजा मुनि बिमार होय तो स्वाध्याय छोडी तेनी वैयावच्च करवी ए उचित छे. त्यारे स्वाध्याय करवो अनुचित छे अने ज्ञानावरण कर्मने बंधावनार छे. स्वाध्यायनी उपेक्षा करीने मात्र वैयावच्च करवी पण योग्य नथी. वैयावच्च क्यारेक करवानी होय छे, हंमेशा नहीं. तेथी स्वाध्यायनी उपेक्षा करीने मात्र वैयावच्च करनार ज्यारे वैयावच्चे करवानी नथी, त्यारे स्वाध्यायनी उपेक्षा करी विकथा करे छे. बीजा योगनी उपेक्षा करीने एक ज योगने साधनारो अनुचित प्रवृत्ति करनारो जाणवो. परस्पर सापेक्षभावथी बधा य योगो औचित्यपूर्वक सेववा. औचित्यने जाणनारो Page #219 -------------------------------------------------------------------------- ________________ 470 उचितकाले क्रियमाणा क्रिया सफला भवति योगसारः 5/10 हानिकरं कार्यं करोति । औचित्यं सर्वकार्येषु सफलतां ददाति । सर्वकार्येष्वौचित्येन प्रवर्त्तमानः सर्वदा सफलो भवति । उचितकाले क्रियमाणा कृषिः फलदा भवति । अनुचितकाले क्रियमाणा कृषिः केवलमायासफला भवति । एवमुचितकाले क्रियमाणा क्रिया सफला भवति । अनुचितकाले क्रियमाणा क्रिया निरर्थका भवति । उक्तञ्च - दशवैकालिकसूत्रे पञ्चमाध्ययने द्वितीयोद्देशके - 'कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥ 4 ॥ अकाले चरसि भिक्खू, कालं न पडिलेहसि । अप्पाणं च किलामेसि, सन्निवेसं च गरिहसि ॥ 5 ॥ ' (छाया - कालेन निष्कामेद् भिक्षुः, कालेन च प्रतिक्रामेत् । अकालं च विवर्ण्य, काले कालं समाचरेत् ॥ 4 ॥ अकाले चरसि भिक्षुः, कालं न प्रतिलिखसि । आत्मानं च क्लमयसि, संनिवेशं च गर्हसि ॥ 5 ॥ ) औचित्येन प्रवर्त्तमाना जना जगति स्तोका एव । ये नराः सर्वेषां प्रियं कुर्वन्ति तेऽपि स्तोका एव । जगति बाहुल्येन जनाः स्वार्थसाधकाः । स्वार्थसाधनेन ते स्वात्मानं प्रीणयन्ति । स्वार्थसिद्ध्यर्थं ते परेषामप्रियमपि कुर्वन्ति । यः सर्वं विश्वं स्वकुटुम्बतुल्यं मन्यते स सर्वेषां प्रियं करोति । स्वार्थंकदत्तदृष्टिस्तु स्वात्मानमेव प्रीणाति । इत्थमौचित्यवेदिनः सर्वप्रियङ्कराश्च नरा जगति स्तोका एव । औचित्यपूर्वं लाभालाभने जाणे छे. ते घणा लाभने करनारा अने थोडा नुकसानने करनारा कार्य करे छे. औचित्य बधा कार्योमां सफळता आपे छे. बधा कार्योमां औचित्यपूर्वक प्रवर्तनारो हंमेशा सफळ थाय छे. योग्य समये कराती खेती फळ आपे छे. अयोग्यकाळे कराती खेतीमां मात्र महेनत करवानी थाय छे, फळ मळतुं नथी. एम योग्य काळे कराती क्रिया सफळ थाय छे. अयोग्यकाळे कराती क्रिया नकामी जाय छे. दशवैकालिकसूत्रमां पांचमा अध्ययनना बीजा उद्देशामां कह्युं छे - "साधु योग्य काळे गोचरी लेवा नीकळे अने योग्य काळे प्रतिक्रमण करे अने अयोग्यकाळने छोडीने योग्य अणे योग्य वस्तु . (4) हे साधु ! d तुं माणे भिक्षा सेवा य छ, तुं काळने जोतो नथी, तो तुं क्लेश पामीश अने सन्निवेशनी निंदा करीश. (5) औचित्यपूर्वक प्रवृत्ति करनारा लोको जगतमां थोडा ज छे. जे मनुष्यो बधानुं प्रिय करे छे, ते पण थोडा ज छे. जगतमां मोटा भागना लोको स्वार्थने साधनारा छे. स्वार्थने साधीने तेओ पोताने खुश करे छे. स्वार्थनी सिद्धि माटे तेओ बीजाने ना गमतुं पण करे छे. जे आखा विश्वने पोताना कुटुंब समान माने छे, ते बधानुं प्रिय करे छे. एकमात्र स्वार्थ जोनारो पोताने ज खुश करे छे. आम औचित्यने जाणनारा Page #220 -------------------------------------------------------------------------- ________________ योगसारः 5/11 औचित्यस्य माहात्म्यम् 471 प्रवर्त्तनेन सर्वप्रियकरणेन च कायस्य दुष्प्रवृत्तीनां निरोधो भवति । ततः कायनिरोधो भवति । कायनिरोधार्थमेवमुपदिष्टमध्यात्मकल्पद्रुमे - 'कृपया संवृणु स्वाङ्गं, कूर्मज्ञातनिदर्शनात् । संवृतासंवृताङ्गा यत्, सुखदुःखान्यवाप्नुयुः ॥ 248 ॥ कायस्तम्भान्न के के स्युस्तरुस्तम्भादयो यताः ? / शिवहेतुक्रियो येषां, कायस्तांस्तु स्तुवे यतीन् ra4?' अयमत्रोपदेशसारः-सर्वचउचित्येन प्रवर्तनीयं सर्वेषाञ्च प्रियं करणीयम् । इत्थं कायो निरुद्धो भवति ॥ 10 ॥ अवतरणिका - औचित्यं विरला जानन्तीति प्रतिपाद्य अधुनौचित्यस्य माहात्म्यमाह - मूलम् - औचित्यं परमो बन्धु-रौचित्यं परमं सुखम् । धर्मादिमूलमौचित्य-मौचित्यं जनमान्यता ॥ 11 ॥ अन्वयः - औचित्यं परमो बन्धुः, औचित्यं परमं सुखं, औचित्यं धर्मादिमूलं, औचित्यं जनमान्यता ॥ 11 ॥ अने बधानुं प्रिय करनारा मनुष्यो जगतमां थोडा ज छे. औचित्यपूर्वक प्रवृत्ति करवाथी अने बधानुं प्रिय करवाथी कायानी खराब प्रवृत्तिओ अटके छे. तेथी कायानो निरोध थाय छे. कायाना निरोध माटे अध्यात्मकल्पद्रुममां आ रीते उपदेश अपायो छे, "काचबाना दष्टांतथी तुं कृपा करीने पोताना शरीरनो निरोध कर, केमके शरीरना निरोधवाळा सुख पामे छे अने शरीरना निरोध विनाना दुःख पामे छे. कायाना थंभी जवाथी झाड, थांभला वगेरे कोण कोण नियंत्रणवाळा नथी ? जेमनुं शरीर मोक्षनी कारणभूत क्रियाओ करनार छे ते यतिओनी हुं स्तुति करुं छुं. (248, 249)" अहीं उपदेशनो सार आ प्रमाणे छे - बधे औचित्यपूर्वक प्रवर्तवुं अने बधानुं प्रिय करवुं. आम कायानो निरोध थाय छे. (10) अवतरणिका - औचित्यने थोडा लोको जाणे छे, एम कहीने हवे औचित्यनुं माहाभ्य कहे छे - शब्दार्थ - औचित्य श्रेष्ठ भाई छे, औचित्य श्रेष्ठ सुख छे, औचित्य धर्मनुं प्रथम मूळ छे, औचित्य लोकमान्यता che. (11) Page #221 -------------------------------------------------------------------------- ________________ 472 औचित्यं परमो बुन्धुः परमं सुखञ्च योगसारः 5/11 पद्मीया वृत्तिः - औचित्यम् - देशकालादियोग्या प्रवृत्तिः, परमः - श्रेष्ठः, बन्धुः - भ्राता, औचित्यम्, परमम् - सर्वातिशायि, सुखम् - सातानुभवः, औचित्यम्, धर्मादिमूलम् - आदौ भवं मूलम्-कारणमिति आदिमूलम्, धर्मस्य आदिमूलमिति धर्मादिमूलम्, औचित्यम्, जनमान्यता - जनानां-लोकानां मान्यः-अभिमत इति जनमान्यः, तस्य भाव इति जनमान्यता । भ्राता सर्वप्रसङ्गेषु सहायीभवति । स सुखे दुःखे च सदा समीपे वर्तते । स दुःखे स्वबन्धुतां न त्यजति । स स्वभ्रातारं समृद्धं करोति । स स्वभ्रातुरापदो निवारयति । औचित्यं तु श्रेष्ठो भ्राता । लौकिको भ्रातैकस्मिन्भवे एव साहाय्यं करोति । औचित्यं तु भवान्तरेष्वपि सहायीभवति । औचित्येन प्रवर्त्तमानः कदाचिदप्यनुचितां प्रवृत्तिं न करोति । ततः स दोषैर्न लिप्यते । सोऽशुभकर्माणि न बध्नाति । ततः स इह परत्र च सुखी भ्व्ति। स कदापि विधुरो न भवति । इत्थमिहभवे परभवे च साहाय्यकारित्वात् सम्पत्प्रापकत्वादापन्निवारकत्वाच्चउचित्यं श्रेष्ठो बन्धुः । __ औचित्यं सर्वातिशायि सुखम् । औचित्येन प्रवर्त्तमानः कञ्चिदपि न दुनोति । स सर्वान्सुखीकरोति । ततः स स्वयमपि सुखीभवति । तस्मिन्कोऽपि मत्सरं न दधाति, कोऽपि तस्याऽहितं न करोति । स सर्वत्र सफलो भवति । इत्थमुचितप्रवृत्तिमान्सुखी पवीयावृत्तिनो भावानुवाद - भाई बधा प्रसंगोमां सहाय करे छे. ते सुखमां अने दुःखमां हंमेशा बाजुमां रहे छे. ते दुःखमां पोताना भाईने छोडतो नथी. ते पोताना भाईने समृद्ध करे छे. ते पोताना भाईनी आपत्तिओ निवारे छे. औचित्य तो श्रेष्ठ भाई छे. लौकिक भाई एक ज भवमां मदद करे छे. औचित्य तो अन्य भवोमां पण सहाय करे छे. औचित्यपूर्वक प्रवर्तनारो क्यारेय पण अनुचित प्रवृत्ति करतो नथी. तेथी ते दोषोथी लपातो नथी. ते अशुभ कर्मो बांधतो नथी. तेथी ते आलोकमां अने परलोकमां सुखी थाय छे. ते क्यारे पण दुःखी थतो नथी. आम आ भवमां अने परभवमां मदद करनार होवाथी, संपत्ति पमाडनार होवाथी अने आपत्तिनुं निवारण करनार होवाथी औचित्य ए श्रेष्ठ भाई छे. औचित्य सौथी चढियातुं सुख छे. औचित्यपूर्वक प्रवर्तनारो कोईने पण दुभवतो नथी. ते बधाने सुखी करे छे. तेथी ते पोते पण सुखी थाय छे. तेनी उपर कोई ईर्ष्या करतुं नथी. कोई पण तेनुं अहित करतुं नथी. ते बधे सफळ थाय che. Ama Page #222 -------------------------------------------------------------------------- ________________ 473 योगसारः 5/11 औचित्यं धर्मादिमूलं जनमान्यता च भवति । औचित्येन सुखं भवति । तत औचित्यं सुखस्य कारणम् । सुखं त्वौचित्यस्य कार्यम् । ततः कारणे कार्योपचारं कृत्वाऽत्रोक्तं - औचित्यमेव सुखमिति । औचित्यं धर्मस्य प्रथमं मूलम् । वृक्षो मूलेन जीवति । मूलेन स पोष्यते । अविनष्टमूलः पादपो प्रभूतानि पुष्पाणि फलानि पत्राणि च धारयति । नष्टमूलतरुः शुष्यति । औचित्यं धर्मस्य कारणम् । औचित्याद्धर्मः प्रभवति । औचित्यपूर्वको धर्म इह परत्र च विपुलां बाह्याभ्यन्तरां समृद्धिं ददाति । औचित्यमुपेक्ष्य कृतो धर्मो न चिरं नन्दति । कदाचित्स विपरीतफलमपि ददाति । औचित्यं जनाभिमतत्वम् । औचित्यसेवी जनानामभिमतो भवति । सर्वे तं बहुमानेन पश्यन्ति । सर्वे तत्कथितं मन्यन्ते । तस्यादेशं न कोऽप्युल्लङ्यति । सर्वे तं विश्वसन्ति । स जनैः सर्वकार्येषु प्रष्टव्यो भवति । स जनानां विघ्नानि निवारयति । इत्थमौचित्येन जनो जनप्रियो भवति । औचित्यं जनप्रियत्वस्य कारणम् । जनप्रियत्वमौचित्यस्य कार्यम् । ततोऽत्रापि कारणे कार्योपचारं कृत्वोक्तं - औचित्यमेव जनमान्यतेति । / उचित प्रवृत्ति करनारो सुखी थाय छे. औचित्यथी सुख मळे छे. माटे औचित्य सुखनुं कारण che. sukha to औचित्यनुं कार्य छे. तेथी कारणमां कार्यनो उपचार करीने अहीं कह्युं के औचित्य ज सुख छे. औचित्य धर्मनुं प्रथम मूळ छे. झाड मूळथी जीवे छे. मूळथी ते पोषाय छे. जेनुं मूळ सलामत होय एवुं वृक्ष घणा पुष्पो, फळो अने पांदडा धारण करे छे. जेनुं मूळ नाश पामे छे, ते वृक्ष सुकाई जाय छे. औचित्य धर्मनुं कारण छे. औचित्यथी धर्म उत्पन्न थाय छे. औचित्यपूर्वकनो धर्म आलोकमां अने परलोकमां बाह्य-अत्यंतर विपुल समृद्धि आपे छे. औचित्यनी उपेक्षा करीने करायेलो धर्म लांबो टकतो नथी. क्यारेक ते ऊंधुं फळ पण आपे छे. औचित्य ए लोकोमां मान्यपणुं छे. औचित्यने सेवनारो लोकोने मान्य बने छे. बधा तेने बहुमानथी जुवे छे. बधा तेनुं कह्युं माने छे. तेना आदेशनुं कोई पण उल्लंघन करतुं नथी. बधा तेनो विश्वास करे छे. बधा कार्योमां लोको तेने पूछे छे. ते लोकोना विप्नो निवारे छे. आम औचित्यथी माणस लोकप्रिय बने छे. औचित्य जनप्रियत्वनुं कारण छे. जनप्रियत्व ए औचित्यनुं कार्य छे. तेथी अहीं पण कारणमां कार्यनो उपचार करीने कह्युं के औचित्य ज लोकमान्यता che. Page #223 -------------------------------------------------------------------------- ________________ aucityasya स्वरूपम् योगसार: 5/12 औचित्यमपुनर्बन्धकस्य लक्षणम् । उक्तञ्च योगशतके ऽपावं न तिव्वभावा I कुणै, ण बहुमण्णई भवं घोरं । उचियट्ठिडं च सेवै, सव्वत्थ वि अपुणबंधोत्ति ॥ 13 ॥ ' (छाया - पापं न तीव्रभावात्करोति, न बहुमन्यते भवं घोरं । उचितस्थितिं च सेवते, सर्वत्राऽपि अपुनर्बन्धक इति ॥ 13 ॥ ) सकृदेवौचित्यशब्दग्रहणेनाऽप्यर्थसङ्गतिसम्भवेऽपि पुनः पुनरौचित्यशब्दोपादानमौचित्यस्य माहात्म्यख्यापनार्थम् ॥ 11 ॥ औचित्यस्य माहात्म्यं प्रदर्श्याऽधुनौचित्यस्य स्वरूपं दर्शयति 474 अवतरणिका मूलम् - कर्मबन्धदृढश्लेषं, सर्वस्याप्रीतिकं सदा । - धर्मार्थिना न कर्त्तव्यं, वीरेण 'जटिनां यथा ॥ 12 ॥ अन्वयः - यथा वीरेण जटिनां ( अप्रीतिकं न कृतं तथा) धर्मार्थिना कर्मबन्धदृढ श्लेषं सर्वस्याप्रीतिकं सदा न कर्त्तव्यम् ॥ 12 ॥ पद्मया वृत्तिः यथा दृष्टान्तोपन्यासे, वीरेण सुरासुरनरपूजितेनाऽस्या अवसर्पिण्याश्चरमतीर्थपतिना श्रीवर्धमानस्वामिना, जटिनां तापसानाम्, 'अप्रीतिकं न कृतं तथा' इत्यत्राध्याहार्यम्, धर्मार्थिना - धर्मं कर्त्तुमिच्छता, कर्मबन्धदृढ श्लेषम् - कर्मणःकार्मणवर्गणापुद्गलानां बन्ध: - जीवेन सहइकीभाव इति कर्मबन्धः, स एव दृढः - निबिड: - - औचित्य अपुनर्बंधकनुं लक्षण छे. योगशतकमां कह्युं छे - 'अपुनबंधक तीव्रभावथी पाप न करे, घोर संसारने सारो न माने अने बधेय उचित स्थितिने सेर्वे. (13)' मूळ श्लोकमां एक ज वार औचित्य शब्दनुं ग्रहण कर्युं होत तो पण अर्थनी संगति थात. छतां पण वारंवार औचित्य शब्दनुं ग्रहण कर्युं छे, ते औचित्यनुं महत्त्व बताववा माटे जाणवुं. (11) अवतरणिका - औचित्यनुं माहात्म्य बतावीने हवे औचित्यनुं स्वरूप बतावे छे - शब्दार्थ - जेम श्रीवीरप्रभुए तापसोने अप्रीति थाय तेवुं कार्य न कर्युं तेम धर्मार्थीए कर्मबंधने दृढ रीते चोंटाडनारुं बधाने अप्रीति करावनारुं कार्य हंमेशा न 42. (12) 1. जटिना - C, F, G, J, जटिनि - MI Page #224 -------------------------------------------------------------------------- ________________ 475 योगसारः 5/12 श्रीवीरस्य प्रथमश्चातुर्मासः श्लेषः-सम्बन्धो यस्मादिति कर्मबन्धदृढश्लेषम्, सर्वस्य - सर्वजनानाम्, अप्रीतिकम् - अरुचिकरं कार्यम्, सदा - सर्वकालम्, नशब्दो निषेधे, कर्त्तव्यम् - विधेयम् । प्रव्रज्याग्रहणानन्तरं श्रीवीरः प्रथमे चातुर्मासे मोराकसन्निवेशे दूइज्जंततापसाश्रमेऽवसत् । तत्र कुलपतिः सिद्धार्थभूपतिमित्रमासीत् । तेन श्रीवीराय वासार्थं तृणकुटिदत्ता । श्रीवीरस्तस्यां सदा प्रतिमायामतिष्ठत् । क्षुधाकुला गाव आश्रमे प्रविश्य कुटीनां तृणमभ्यवहरन् । अन्ये तापसाः स्वकुटिभ्यस्ता निरकाशयन् । ततो गावः श्रीवीरस्य कुटेस्तृणमभक्षयन् । श्रीवीरस्तु कायोत्सर्गस्थत्वात्तान्न न्यवारयत् । ततस्ताः सुखेन तृणमभक्षयन् । एतदृष्ट्वा परैस्तापसैः कुलपतेः कथितम् । ततः कुलपतिना श्रीवीर उक्तः - 'पक्षिणोऽपि स्वनीडं रक्षन्ति । त्वं तु राजपुत्रः । त्वं किं गोभ्यः स्वीयां कुटिं न रक्षसि । ' श्रीवीरेण चिन्तितम् - 'मम अत्र वसनेनैषामप्रीतिर्भवति । ततो मयाऽत्र न स्थातव्यम् । ' इत्थं विचिन्त्य स चातुर्मासप्रारम्भस्य पञ्चदशदिनानन्तरमेव ततो व्यहरत् । तेन पञ्चाऽभिग्रहा गृहीताः, तद्यथा-1) अप्रीतिमद्गृहे न वसनीयम्, 2) सदा प्रतिमायां स्थातव्यम्, 3) सदा मौनं धर्त्तव्यम्, 4) गृहस्थस्य विनयो न कर्त्तव्यः, 5) करयोर्भोजनं कर्त्तव्यम् । उक्तञ्च सप्ततिशतकस्थान पघीयावृत्तिनो भावानुवाद - दीक्षा लीधा पछी प्रभुवीर पहेला चोमासामां मोराकसन्निवेशमां दूईज्जत तापसीना आश्रममां रह्या. त्यां कुलपति सिद्धार्थ राजाना मित्र हता. तेमणे प्रभुवीरने रहेवा माटे घासनी झूंपडी आपी. प्रभुवीर हंमेशा तेमां काउस्सग्नध्यानमां रहेता. भूखी गायो आश्रममां पेसीने झूंपडीनुं घास खाती. बीजा तापसो पोतानी झूंपडीओमांथी तेमने काढतां. तेथी गायो प्रभुवीरनी झूंपडीनुं घास खाती. प्रभुवीर तो काउस्सग्नध्यानमां होवाथी तेमने अटकावता नहीं. तेथी तेओ सुखेथी घास खाती. आ जोईने बीजा तापसोए कुलपतिने कह्युं. तेथी कुलपतिए प्रभुवीरने कह्युं - "पक्षीओ पण पोताना माळानुं रक्षण kare che. tame to राजपुत्र छो. तमे केम गायोथी पोतानी झूंपडीनुं रक्षण करता नथी ?' प्रभुवीरे विचार्युं - "मारा अहीं रहेवाथी आमने अप्रीति थाय छे. तेथी मारे अहीं रहेवुं न जोईए.' आम विचारी तेमणे चोमासु शरू थयाना पंदर दिवस पछी ज त्यांथी विहार कर्यो. तेमणे पांच अभिग्रहो लीधा. ते आ प्रमाणे - 1) अप्रीतिवाळा घरे न 23j, 2) डंभेशा 5132समय 23j, 3) उंभेशा मौन. 25j, 4) स्थनो विनय न करवो, 5) हाथमां भोजन करवुं. सप्ततिशतकस्थानप्रकरणमां Page #225 -------------------------------------------------------------------------- ________________ 476 श्रीवीरस्य पञ्चाभिग्रहाः योगसारः 5/12 प्रकरणे श्रीसोमतिलकसूरिभिः - ...तेसि बहुभिग्गहा दव्वमाइ वीरस्सिमे अहिआ ॥169॥अचिय्त्तुग्घ्निव्स्न्न्, निच्चं वोस?काय मोणेणं । पाणीपत्तं गिहिवंदणं, अभिग्घ्प्न्न्ग्मेअण्॥170॥' (छाया - ...तेषां बह्वभिग्रहा द्रव्यादयो वीरस्येमे अधिकाः ॥ 169 ॥ अप्रीतिकावग्रहनिवसनं, नित्यं व्युत्सृष्टकायो मौनेन । पाणिपात्रं गृहिवन्दनमभिग्रहपञ्चकमेतद् ॥ 170 ॥ ) आवश्यकनियुक्तिवृत्तौ श्रीहरिभद्रसूरिभिरिदं कथानकमेवं प्रतिपादितम् - 'कथानकम्-तओ सामी विहरमाणो गओ मोरागं सन्निवेसं, तत्थ मोराए दुइज्जंता नाम पासंडिगिहत्था । तेसिं तत्थ आवासो । तेसिं च कुलवती भगवओ पिउमित्तो । ताहे सो सामिस्स सागएण उवढिओ । ताहे सामिणा पुव्वपओगेण बाहा पसारिआ । सो भणति-अस्थि घरा, एत्थ कुमारवर ! अच्छाहि। तत्थ सामी एगराइअं वसित्ता पच्छा गतो, विहरति । तेण य भणियं-विवित्ताओ वसहीओ, जै वासारत्तो कीरै, आगच्छेज्जह अणुग्गहीया होज्जामो । ताहे सामी अट्ठ ऊबद्धिए मासे विहरेत्ता वासावासे उवागते तं चेव दूइज्जंतयगामं एति । तत्थेगंमि उडवे वासावासं ठिओ । पढमपाउसे य गोरूवाणि चारिं अलभंताणि श्री सोमतिलकसूरिजीए कह्युं छे, तेमना द्रव्य वगेरे घणा अभिग्रहो छे. वीरप्रभुना आ अधिक अभिग्रहो छे - अप्रीतिवाळाना अवग्रहमां न रहेवुं, हंमेशा काउस्सग्नमां रहेवुं, मौनमां रहेवुं, हाथमां भोजन करवुं अने गृहस्थने वंदन न करवुं - 20 पांय ममियो छे. (168,170)' मावश्यनियुजितनी वृत्तिमा shriimdrsUrijIe आ कथानक आ रीते कह्युं छे, त्यार पछी स्वामी विहार करतां-करतां मोराकसन्निवेशमां पधार्या. ते मोराकमां दुईज्जत नामना पाखंडी (तापस) गृहस्थो रहेता हता. त्यां तेमनो आवास हतो. तेओनो कुलपति भगवानना पितानो मित्र हतो. तेथी ते स्वामीना स्वागत माटे उपस्थित थयो. भगवाने पूर्वना संस्कारने 24o डाय असाय. तो अज्, 'भा212 ! म घरो छ. तथा तमे महा 2डो.' त्यां स्वामी एक रात्रि रहीने नीकळी गया. नीकळती वखते कुलपतिए भगवानने कह्युं, "अहीं वसति असंसक्त छे, तेथी जो तमारी इच्छा होय तो अहीं चोमासा माटे पधारजो, अमारी उपर अनुग्रह थशे." त्यार पछी स्वामी शेषकाळना आठ मास विहार करी चोमासु बेसतां ते ज दुईज्जतोना गामे आव्या. त्यां एक झूंपडीमां चोमासु रह्या. पहेलो वरसाद पडवा छतां गायोने चारो न मळतां गायो Page #226 -------------------------------------------------------------------------- ________________ योगसारः 5/12 श्रीवीरस्य पञ्चाभिग्रहाः 477 जुण्णाणि तणाणि खायंति, ताणि य घराणि उव्वेल्लेति । पच्छा ते वारेंति, सामी न वारेइ । पच्छा दूइज्जंतगा तस्स कुलवैस्स साहेति जहा एस एताणि न णिवारेति । ताहे सो कुलवती अणुसासति, भणति-कुमारवर ! सौणीवि ताव अप्पणिणेहूं रक्खति, तुमं वारेज्जासि । सप्पिवासं भणति । ताहे सामी अचियत्तोग्गहोत्ति काउं निग्गओ, इमे य तेण पंच अभिग्गहा गहीआ, तंजहा-अचियत्तोग्गहे न वसियव्वं 1 निच्चं वोसट्ठकाएण 2 मोणेणं 3 पाणीसु भोत्तव्वं 4 गिहत्थो न वंदियव्वो na'bbhuTuMtavvo 5, एते पंच अभिग्गहा । तत्थ भगवं अद्धमासं अच्छित्ता तओ पच्छा अट्ठिअगामं ग्तो। ..... ॥ 461 ॥ ' (छाया - ततः स्वामी विहरन् गतो मोराकं सन्निवेशं । तत्र मोराके दूइज्जन्ता (द्वितीयान्ता) नाम पाषण्डिनो गृहस्थाः । तेषां तत्रावासः । तेषां च कुलपतिः भगवतः पितुः मित्रम् । तदा स स्वामिनं स्वागतेन उपस्थितः । तदा स्वामिना पूर्वप्रयोगेण बाहुः प्रसारितः । स भणति-सन्ति गृहाणि । अत्र कुमारवर ! तिष्ठ । तत्र स्वामी एकां रात्रिं उषित्वा पश्चाद्गतः, विहरति । तेन च भणितम्-विविक्ता वसतयः, यदि वर्षारात्रः क्रियते, आगच्छेः अनुगृहीता भविष्यामः । तदा स्वामी अष्टौ ऋतुबद्धान् मासान् विहृत्य वर्षावासे उपागते तमेव द्वितीयान्तकग्राममेति । तत्रैकस्मिन् उटजे वर्षावासं जूनुं घास खाय छे अने ते घरो-कटिरो उपर लागेला घासने खेंची खाय छे. पाछळथी आश्रमवासीओ गायने अटकावे छे, परंतु स्वामी अटकावतां नथी. आ जोई दुईज्जत नामना पाखंडीओ पोताना कुलपतिने कहे छे के "A गायोने अटकावतां नथी." कुलपति भगवानने शिखामण Ape che ane kahe che ke, "he कुमारवर ! पक्षी पण पोताना माळानुं रक्षण करे छे, तेथी तमे पण पोतानी कुटिरनी रक्षा करो." ए प्रमाणे कुलपति आग्रहपूर्वक कहे छे. त्यारे स्वामी अप्रीतिक अवग्रह छे (अर्थातु अहीं अवग्रह आपनारने माराथी अप्रीति उत्पन्न थाय छे) एम जाणी त्यांथी नीकळी गया. ते समये भगवाने आ पांच अभिग्रहो धारण कर्या. (1) अप्रीति थाय तेवा अवग्रहमां रहेवुं नहि (अर्थात् जे रहेवा माटे जग्या आपे. तेने अप्रीति थाय तेवा स्थाने रहेवुं नहि) (2) हंमेशा व्युत्कृष्ट कायावाळा थने (13समै) भने (3) भौन. 23 (4) 425आम 52j (5) स्थने वंदन करवा नहि के तेनुं अभ्यत्थान करवुं नहि. आ प्रमाणे पांच अभिग्रहो प्रभुए धारण कर्या. त्यार पछी प्रभु त्यां दुईज्जत गाममां) पंदर दिवस रहीने B-15 Page #227 -------------------------------------------------------------------------- ________________ 478 श्रीवीरस्य पञ्चाभिग्रहाः योगसार: 5/12 स्थितः । प्रथमप्रावृषि च गावः चारिमलभमाना जीर्णानि तृणानि खादन्ति । तानि च गृहाणि उद्वेलयन्ति । पश्चात्ते वारयन्ति, स्वामी न वारयति । पश्चाद् द्वितीयान्तकाः तस्मै कुलपतये कथयन्ति यथा एष एता न निवारयति । तदा स कुलपतिरनुशास्ति, भणति - कुमारवर ! शकुनिरपि तावदात्मीयं नीडं रक्षति, त्वं वारयेः । सपिपासं भणति । तदा स्वामी अप्रीतिकावग्रह इति कृत्वा निर्गतः, इमे च तेन पञ्च अभिग्रहा गृहीताः, तद्यथाअप्रीतिकावग्रहे न वसनीयं नित्यं व्युत्सृष्टकायेन, मौनेन, पाण्योर्भोक्तव्यं, गृहस्थो न वन्दितव्यो नाभ्युत्थातव्यः, एते पञ्च अभिग्रहाः । तत्र भगवान् अर्धमासं स्थित्वा ततः पश्चात् अस्थिकग्रामं गतः... ॥461 ॥ ) आवश्यकनिर्युक्तौ श्रीभद्रबाहुस्वामिभिरस्य कथानकस्योपसंहार एवं कृतः - 'दूइज्जंतगा पिउणो वयंस तिव्वा अभिग्गहा पंच । अचियत्तुग्गहि न वसण 1 णिच्चं वोसट्ट 2 मोणेणं 3 ॥ 462 ॥ पाणीपत्तं 4 गिविंदणं च 5 ॥ 463 ॥ ' (छाया - दूतिज्जन्तका: ( द्वितीयान्तका:) पितुः वयस्य: तीव्रा अभिग्रहाः पञ्च । अप्रीत्यवगहे न वसनं 1 नित्यं व्युत्सृष्टः 2 मौनेन 3 ॥ 462 ॥ पाणिपात्रं 4 गृहिवन्दनञ्च 5 ॥ 463 ॥ ) ........... इत्थं श्रीवीरः परस्याप्रीतेर्निवारणाय प्रवर्त्तमाने चातुर्मासेऽपि व्यहरदप्रीतिमद्गृहवासं च प्रत्याख्यातवान् । इत्थं कुर्वता तेन सूचितं - परस्य स्वल्पाऽप्यप्रीतिः परिहर्त्तव्या । तथा प्रवर्त्तनीयं यथा परस्य स्वल्पाऽप्यप्रीतिर्न स्यादिति । ततो धर्मार्थिभिः सदा तथा चेष्टनीयं यथा कस्यचिदप्यप्रीतिर्न स्यात् । उक्तञ्च द्वात्रिंशद्वात्रिंशिकासु 'अप्रीतिर्नैव अस्थिकग्राम तरफ गया. (461)' आवश्यकनियुक्तिमां श्रीभद्रबाहुस्वामीजीए आ कथानकनो उपसंहार आ रीते कर्यो छे, 'दुतिज्जतक तापसो- पिताना मित्रकठिन पांच अभिग्रहो - (1) अप्रीतिवाळा अवग्रहमां रहेवुं नहि, (2) नित्य अस्सग्गवाणा, (3) भौनमां रहे. (462) (4) 4रपात्री, (4) गृहस्थने वहन न 42वुं. ... (463)' आम प्रभुवीरे बीजानी अप्रीतिनुं निवारण करवा चालु चोमासे पण विहार कर्यो अने अप्रीतिवाळाना घरे नहीं रहेवानी प्रतिज्ञा लीधी. आम करवाथी तेमणे सूचव्युं के - 'बीजाने जरा पण अप्रीति न करवी. तेवी रीते प्रवर्तवुं के जेथी बीजाने जराय अप्रीति न थाय.' माटे धर्मार्थीओए हंमेशा तेवी रीते प्रवर्तवुं के जेथी कोईने पण अप्रीति न थाय. द्वात्रिंशद्वात्रिंशिकामां कह्युं छे, 'धर्ममां उद्यम करनाराए Page #228 -------------------------------------------------------------------------- ________________ 479 योगसारः 5/12 धर्मार्थिना कर्मबन्धदृढश्लेषमप्रीतिकं त्याज्यम् कस्यापि, कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ॥ 5/4 ॥ ' यदि परस्याप्रीतिकरं कार्यं क्रियते तर्हि तस्य सङ्क्लेशो भवति । स मनोवाक्कायैरसमञ्जसं चेष्टते । ततः सोऽशुभकर्मबन्धं करोति । तेन च स परत्र दुःखी भवति । तस्य सङ्क्लेशे निमित्तभूतत्वादप्रीतेः कर्ताऽप्यशुभकर्मबन्धं करोति । परस्याप्रीतिकरणेनाऽशुभं कर्म दृढं बध्यते । ततः सोऽपि परत्र दुःखीभवति । इत्थं परस्याऽप्रीतिकरणेनोभयेषां हानिर्भवति । पुष्पं सर्वत्र सौरभमेव प्रसारयति । एवं साधकेन सर्वेषां प्रियमेव क्र्न्नीय्म्। अप्रीतिरशुचिरूपा भवति । अशुचिं कोऽपि नाऽभिलषति । सर्वे तां दूरतस्त्यजन्ति । एवं साधकेन परस्याप्रीतिर्दूरतो वर्जनीया । पराऽप्रीतिवर्जनेनैव धर्मस्याऽऽराधना भवति । परस्याऽप्रीतिं कृत्वा कृता धर्माराधना वस्तुतो धर्माराधना न भवति, दृढकर्मबन्धकत्वात् । अत्रायमुपदेशसार:-वीरविभुदृष्टान्तेन सर्वत्राऽप्रीतिः परिहार्या ॥ 12 ॥ अवतरणिका - अप्रीतिपरिहाररूपमौचित्यं प्रदाऽधुना सदाचारप्रवृत्तिरूपमौचित्यं टर्णयति - कोईने पण अप्रीति न करवी. आम शुभनो अनुबंध थाय छे. अहीं वीरप्रभु उदाहरणरूप छे. (54) जो बीजाने अप्रीति थाय तेवुं कार्य कराय तो तेने संक्लेश थाय छे. ते मन-वचन-कायाथी जेम तेम वर्ते छे. तेथी ते अशुभ कर्म बांधे छे. तेनाथी ते परभवमां दुःखी थाय छे. तेना संक्लेशमां निमित्त बन्यो होवाथी अप्रीति करनारो पण अशुभ कर्म बांधे छे. बीजाने अप्रीति करवाथी अशुभ कर्म दढ रीते बंधाय छे. तेथी ते पण परभवमां दुःखी थाय छे. आम बीजाने अप्रीति करवाथी बंनेने नुकसान थाय छे. फूल बधे सुगंधने ज फेलावे छे. एम साधके बधानुं प्रिय ज करवुं. अप्रीति अशुचि जेवी छे. अशुचिने कोई झंखतुं नथी. बधा तेने दूरथी वर्जे छे. एम साधके बीजानी अप्रीति दूरथी वर्जवी. बीजानी अप्रीतिने वर्जवाथी ज धर्मनी आराधना थाय छे. बीजाने अप्रीति करीने करायेली धर्मनी आराधना हकीकतमां धर्मनी आराधना नथी, केमके तेनाथी दढ रीते कर्म बंधाय छे. अहीं उपदेशनो सार आ प्रमाणे छे - प्रभुवीरनुं दृष्टान्त लई बधे अप्रीति त्यजवी. (12) अवतरणिका - अप्रीतिना त्यागरूप औचित्य बतावीने हवे सदाचारमां प्रवृत्तिरूप औचित्य बतावे che - Page #229 -------------------------------------------------------------------------- ________________ 480 सदाचारप्रवृत्तिरूपमौचित्यम् योगसारः 5/13 मूलम् - 'बीजभूतं सुधर्मस्य, सदाचारप्रवर्त्तनम् । सदाचारं विना स्वैरि-ण्युपवासनिभो हि सः ॥ 13 ॥ अन्वयः - सदाचारप्रवर्त्तनं सुधर्मस्य बीजभूतम्, हि सदाचारं विना स स्वैरिण्युपवासनिभः (अस्ति) ॥ 13 ॥ पद्मीया वृत्तिः - सदाचारप्रवर्त्तनम् - सन्-शोभनश्चासावाचारः-अनुष्ठानञ्चेति सदाचारः, तत्र प्रवर्तनं प्रवृत्तिरिति सदाचारप्रवर्तनम्, सुधर्मस्य - केवलिप्ररूपितस्य, बीजभूतम् - आद्यकारणम्, हि - यतः, सदाचारम् - सदनुष्ठानं, विना - ऋते, सः - धर्मः, स्वैरिण्युपवासनिभः - स्वैरिण्या-व्यभिचारिण्या कृत उपवास इति स्वैरिण्युपवासः, तेन निभ:-तुल्य इति स्वैरिण्युपवासनिभः, 'अस्ति' इत्य्त्राध्याहार्य्म्। धर्मार्थिना सदा शुभाचारेषु प्रवर्तनीयम् । तेनाऽशुभाचारा वर्जनीयाः । शुभाचारास्त्वेवम्प्रकाराः सन्ति-देवगुरुपर्युपास्तिः, सप्तव्यसनत्यागो, न्यायसम्पन्नता, दीनदुःखोद्धरणं, परोपकारो, गुणानुवादो, निन्दात्याग, औदार्य, दाक्षिण्यं, पापभीरुत्वादयश्च । एते सदाचारा धर्मस्य बीजभूताः । बीजादृक्षः प्रभवति । एवं सदाचारेषु प्रवर्त्तनेन धर्मः प्रभवति । द्वितीयभूमिकारोहणार्थं प्रथमं प्रथमभूमिकाऽऽरोहणीया । प्रथमभूमिकाऽऽरोहणं विना द्वितीयभूमिकारोहणमशक्यम् । सदाचारः प्रथमभूमिकारूपः, धर्मो द्वितीयभूमिकारूपः । शब्दार्थ - सदाचारमां प्रवर्तवुं ए सद्धर्मनुं बीज छे, केमके सदाचार विनानो धर्म ए व्यभिचारिणी स्त्रीना उपवास जेवो छे. (13) पवीयावृत्तिनो भावानुवाद - धर्मार्थीए हंमेशा सारा आचारो आचरवा. तेणे अशुभ आचारो छोडवा. शुभ आचारो आवा प्रकारना छे - देव-गुरुनी सेवा, सात व्यसनोनो त्याग, न्यायथी युक्तपणुं, दीनोना दुःखो दूर करवा, परोपकार करवो, गुणानुवाद करवा, निंदानो त्याग करवो, उदारता, दाक्षिण्य (बीजानी प्रार्थनानो भंग न करवो), पापथी डरवुं वगेरे. आ सदाचारो धर्मना बीज समान छे. बीजमांथी वृक्ष थाय छे, एम सदाचारोमां प्रवर्तवा वडे धर्म थाय छे. बीजा माळे चढवा माटे पहेला पहेला माळे चढवुं जोईए. पहेला माळे चढ्या विना बीजा माळे चढी न शकाय. सदाचार ए पहेला माळ जेवो छे. धर्म बीजा माळ जेवो छे. 1. G प्रतावयं श्लोको नास्ति । Page #230 -------------------------------------------------------------------------- ________________ योगसारः 5/13 सदाचारं विना कृतो धर्मः स्वैरिण्युपवासनिभः 481 ततो धर्माभिलाषिणा प्रथमं सदाचारे प्रवर्तनीयम् । तत एव धर्मस्याऽऽराधना शक्या । सदाचारप्रवृत्ति विना धर्मस्याऽऽराधना न भवति । सदाचारप्रवृत्तिं विना कृता धर्माराधना व्यभिचारिण्या कृतेनोपवासेन तुल्या भवति । व्यभिचारिणी व्यभिचाराऽऽसेवनेन पापं करोति । यदि सोपवासं करोति तयपि सा धार्मिका न भवति । तस्या उपवासमात्रेण न कोऽपि तां धार्मिकां मन्यते । प्रत्युत सर्वे तामुपहसन्ति । यतस्तया कृत उपवासः केवलं बाह्याऽडम्बररूप एव । वस्तुतो व्यभिचारप्रवृत्तत्वात्तस्या जीवने धर्मसारो न विद्यते । सा स्वपापक्रियायाः प्रच्छादनार्थं कपटवृत्त्योपवासं करोति । इत्थं व्यभिचारिण्या कृत उपवासो न शोभते । एवं सदाचारप्रवृत्तिं विना कृतो धर्मो बाह्याडम्बररूपो भवति । वस्तुतः सदाचारप्रवृत्त्यभावात्स निःसारो भवति । स धर्मः केवलं स्वासदाचारप्रच्छादनार्थं क्रियते । जनेषु स्वात्मानं धार्मिकत्वेन प्रथयितुं स क्रियते । सदाचारप्रवृत्तिं विना कृतो धर्मः कपटवृत्तिः । सदाचारप्रवर्तनं विना धर्मस्याऽऽराधकः प्रवचनोपघातकः, यतस्तं दृष्ट्वा जना एवं चिन्तयेयुः - 'अयं धार्मिकोऽपि सन्नसदाचारेषु प्रवृत्तः । ततोऽस्मिन्दर्शने सर्वेऽपीदृशा एव स्युः । ततोऽयं धर्मो न समीचीनः । ' इति । इत्थं विचार्य ते तेथी धर्मने इच्छनाराए पहेला सदाचारमां प्रवर्तवुं जोईए. पछी ज धर्मनी आराधना शक्य बने छे. सदाचार कर्या विना धर्मनी आराधना थती नथी. सदाचार विना करायेली धर्माराधना व्यभिचारिणी स्त्रीए करेला उपवास जेवी छे. व्यभिचारिणी स्त्री पाप करे छे. जो ते उपवास करे तो पण ते धार्मिक बनती नथी. तेणीना उपवास करवा मात्रथी कोई पण तेणीने धार्मिक मानतुं नथी. ऊलटुं बधा तेणीनो उपहास करे छे, केमके तेणीनो उपवास मात्र बाह्य आडंबर रूप ज छे. हकीकतमां व्यभिचारमां प्रवृत्त होवाथी तेणीना जीवनमां धर्म नथी. ते पोताना पापने ढांकवा कपटवृत्तिथी उपवास करे छे. आम व्यभिचारी स्त्रीए करेलो उपवास शोभतो नथी. एम सदाचार विना करायेलो धर्म बाह्य आडंबररूप छे. हकीकतमां सदाचारमां प्रवृत्ति न होवाथी ते धर्म निःसार छे. ते धर्म मात्र पोताना खराब आचारने ढांकवा कराय छे. लोकोमां पोताने धर्मी कहेवडाववा माटे ते कराय छे. सदाचार विना करायेलो धर्म कपटवृत्ति छे. सदाचार विना धर्म करनारो जिनशासननी हीलना kare che, kemake tene joIne loko ema विचारे के, "A धर्मी पण खराब आचारो kare che. mATe A धर्ममां बधा य आवा ज होवा जोईए. माटे आ धर्म Page #231 -------------------------------------------------------------------------- ________________ 482 - सदाचारस्य माहात्म्यम् जिनधर्मात्पराङ्मुखाः स्युः । अत्राऽयं भावः-प्रथमं सदाचारे प्रवर्त्तनीयम्, ततो धर्माराधना कर्त्तव्या । सदाचारो लौकिकधर्मः । तं विना लोकोत्तरधर्मस्याऽऽराधना न शोभते ॥ 13 ॥ अवतरणिका सदाचारविहीनधर्मस्य स्वैरिण्युपवासनिभत्वं प्रतिपाद्याऽधुना सदाचार-स्य माहात्म्यमेव स्पष्टयति मूलम् - मूर्त्तो धर्मः सदाचारः, सदाचारोऽक्षयो निधिः । 'दृढं धैर्यं सदाचारः, सदाचारः परं यशः ॥ 14 ॥ योगसार: 5/14 - - अन्वयः - सदाचारो मूर्तो धर्मः, सदाचारोऽक्षयो निधि:, सदाचारो दृढं धैर्यं, सदाचारः परं यशः ॥ 14 ॥ 8 पद्मया वृत्तिः - सदाचार:- सदनुष्ठानप्रवृत्तिः, मूर्त्तः - साक्षात्, धर्मः - कर्मोद्धारकः, सदाचारो, अक्षयः सदा पूर्णः, निधिः - निधानम्, सदाचारः, दृढम् - प्रबलम्, धैर्यम् - आपत्स्वविचलितत्वम्, सदाचारः, परम् - अद्वितीयम्, यशः - ख्यातिः । सदाचारः प्रत्यक्षो धर्मः । स बहुजनेषु दृश्यते । अन्ये धर्मास्तु तत्पृष्ठभाविनः । धर्मो सारो नथी.' आम विचारी तेओ जिनधर्मथी पराग्ख थाय. अहीं कहेवानो भाव आवो छे - 'पहेला सदाचारमां प्रवर्तवुं, पछी धर्मनी आराधना करवी. सदाचार लौकिक धर्म छे. तेना विना लोकोत्तर धर्मनी आराधना शोभती नथी. (13)' अवतरणिका - 'सदाचार विनानो धर्म व्यभिचारिणी स्रीना उपवास जेवो छे' एम कहीने हवे सदाचारनुं माहात्म्य ज बतावे छे - शब्दार्थ - सदाचार साक्षात् मूर्तिमान धर्म छे, सदाचार अक्षय निधान छे, सहायार दृढ धैर्य छे, सहायार श्रेष्ठ यश छे. (14) पद्मीयावृत्तिनो भावानुवाद - सदाचार प्रत्यक्ष धर्म छे. ते घणा लोकोमां देखाय छे. बीजा धर्मो तो तेना पछी थनारा छे. धर्म भावरूप छे. ते देखातो नथी. 1. दृढधैर्यं - B, D, EI 2. सुखं - DI Page #232 -------------------------------------------------------------------------- ________________ 483 योगसारः 5/14 सदाचारो मूर्तो धर्मोऽक्षयनिधिश्च भावरूपः । स न दृश्यते । सदाचारः क्रियारूपः । स साक्षाद् दृश्यते । क्रियया भावः प्रादुर्भवति वर्धते च । यथाशक्ति क्रियां विना केवलस्य भावस्यास्तित्वं न भवति । तत्रापि भावस्य प्रतिपादनं दम्भरूपम् । बालजीवा सदाचारं दृष्ट्वैव धर्मं प्रत्याकृष्यन्ते । सदाचारोऽक्षयो निधिः । निधानाद्धनं प्राप्यते । यथा यथा तस्माद्धनं निष्काश्यते तथा तथा तद्रिक्तीभवति । धने सर्वथा निष्काशिते निधानं क्षीयते । सदाचारेण पुण्यं बध्यते । तदुदये विपुलं सुखं प्राप्यते । तदा पुनः सदाचाराऽऽसेवनेन पुण्यं बध्यते । तदुदये पुनर्विपुलं सुखं प्राप्यते । एवं परम्परया जीवो मुक्तिसुखमपि प्राप्नोति । तत्त्वक्षयम् । इत्थं सदाचारेणाऽक्षयं सुखं प्राप्यते । ततः कारणे कार्योपचारं कृत्वाऽत्रोक्तं-सदाचारोऽक्षयो निधिरिति । सदाचारो दृढं धैर्यम् । धिया राजते इति व्युत्पत्त्या धीरः-प्राज्ञः, धैर्य-प्राज्ञत्वम् । बुद्धिशाली सदाचारे प्रवर्त्तते । यः सदाचारे न प्रवर्त्तते स स्वस्य मूर्खतां प्रख्यापयति । सदाचारेण सुगतिरसदाचारेण च दुर्गतिः प्राप्यते । यस्तीव्रमेधावी भवति स सदाचारे सदाचार क्रियारूप छे. ते साक्षात देखाय छे. क्रियाथी भाव प्रगटे che ane vadhe che. zakti मुजबनी क्रिया विना एकला भावनुं अस्तित्व होतुं नथी. त्यां पण भावनो दावो करवो ए दंभरूप छे. बाळजीवो सदाचारने जोईने ज धर्म प्रत्ये आकर्षाय छे. सदाचार अक्षय निधान छे. निधानमांथी धन मळे छे. जेम जेम तेमांथी धन कढाय तेम तेम ते खाली थाय छे. बधुं धन काढवा पर निधान खाली थई जाय छे. सदाचारथी पुण्य बंधाय छे. तेनो उदय थाय त्यारे घणुं सुख मळे छे. त्यारे फरी सदाचारना सेवनथी पुण्य बंधाय छे. तेनो उदय थाय त्यारे फरी विपुल सुख मळे छे. एम परंपराए जीव मुक्तिना सुखने पण पामे छे. ते तो अक्षय छे. आम सदाचारथी अक्षय सुख मळे छे. तेथी कारणमां कार्यनो उपचार करीने अहीं कह्युं के सदाचार अक्षय निधान छे. सदाचार ए दढ वैर्य छे. बुद्धिथी शोभे ते धीर, एटले के होंशियार. धर्म एटले होंशियारी. बुद्धिशाळी सदाचारमां प्रवर्ते छे. जे सदाचार सेवतो नथी ते पोतानी मूर्खाई बतावे छे. सदाचारथी सगति अने असदाचारथी दुर्गति मळे छे. जे बहु बुद्धिशाळी होय ते सदाचार सेववा वडे पोतानी सगति नक्की करे छे. तेथी अहीं Page #233 -------------------------------------------------------------------------- ________________ सदाचारो दृढधैर्यं परयशश्च योगसार: 5/15 484 प्रवर्त्तनेन स्वस्य सुगतिं निश्चिनोति । ततोऽत्र बुद्धिमत्त्वं कारणम् । सदाचारप्रवृत्तिस्तत्कार्यम् । ततः कार्ये कारणोपचारं कृत्वाऽत्रोक्तं- सदाचारो दृढं धैर्यमिति । यदिवा धैर्यं सात्त्विक्तारूप्म्। अतिसात्त्विक एव सदाचारमासेवते । निःसत्त्वो हीनसत्त्वो वा सदाचारे न प्रवर्त्तते । सदाचारे प्रवृत्तेन स्वस्य सात्त्विकता सूचिता । अत्राऽपि कार्ये कारणोपचारं कृत्वोक्तं - सदाचार एवाऽतिसात्त्विकता, सदाचार एव दृढं धैर्यमिति । सदाचारेण सर्वत्र यशः प्रसरति । सदाचारप्रवृत्तं देवा अपि नमन्ति । सर्वे तं स्तुवन्ति । ततोऽत्र कारणे कार्योपचारं कृत्वोक्तं- सदाचार एव श्रेष्ठं यश इति । इत्थं सदाचारस्य माहात्म्यं ज्ञात्वा सदा सदाचारे प्रवर्त्तनीयम् ॥ 14 ॥ अवतरणिका - द्वितीये श्लोके उक्तं मुनिर्मनः स्थिरीकुर्वीत इति । ततो मन:स्थिरीकरणोपायभूतामनुत्सुकतां प्रतिपादयति मूलम् - लोभमुन्मूलयन्मूला - दप्रमत्तो मुनिः सदा । क्षायोपशमिके भावे, स्थितोऽनुत्सुकतां भजेत् ॥ 15 ॥ बुद्धिशाळीपणुं ए कारण छे. सदाचार तेनुं कार्य छे. तेथी कार्यमां कारणनो उपचार करीने अहीं कह्युं के सदाचार ए दृढ धैर्य छे. अथवा धैर्य एटले सात्त्विकता. बहु सात्त्विक होय ए ज सदाचारने सेवे छे. सत्त्व विनानो के अल्प सत्त्ववाळो सदाचारने सेवतो नथी. सदाचार सेवनाराए पोतानी सात्त्विकता सूचवी. अहीं पण कार्यमां कारणनो उपचार करीने कह्युं के सदाचार ज अतिसात्त्विकपणुं छे, सदाचार ज देढ धैर्य छे. सदाचारथी चारे बाजु यश फेलाय छे. सदाचार सेवनाराने देवो पण नमे छे. बधा तेने स्तवे छे. तेथी अहीं कारणमां कार्यनो उपचार करीने कह्युं के सदाचार ज श्रेष्ठ यश छे. आम सदाचारनुं माहात्म्य जाणीने सदाचारमां प्रवर्तवुं. (14) अवतरणिका - बीजा श्लोकमां कह्युं के, 'मुनि मनने स्थिर करे.' तेथी मनने स्थिर करवाना उपायरूप अनुत्सुकताने जणावे छे - शब्दार्थ - मूळथी लोभनो नाश करनार, अप्रमत्त, क्षायोपशमिक भावमां रहेलो मुनि हंमेशा अनुत्सुक बने. (15) 1. ....नुत्सुकितां - C, F, G, JI 2. व्रजेत् - J, MI Page #234 -------------------------------------------------------------------------- ________________ योगसारः 5/15 मुनिर्मूलाल्लोभमुन्मूलयति 485 ___ अन्वयः - मूलाल्लोभमुन्मूलयन्नप्रमत्तः क्षायोपशमिके भावे स्थितो मुनिः सदाऽनुत्सुकतां भजेत् ॥ 15 ॥ पद्मीया वृत्तिः - मूलात् - सर्वथा, लोभम् - मूर्छातृष्णारूपम्, उन्मूलयन् - नाशयन्, अप्रमत्तः - प्रमादरहितः, क्षायोपशमिके - उदितस्य कर्मणः क्षयेणाऽनुदितस्य च कर्मण उपशमेन निर्वृत्ते, भावे - अध्यवसाये, स्थितः - वर्तमानः, मुनिः - संयमी, सदा - नित्यम्, अनुत्सुकताम् - उत्सुकता-अकाले फलवाञ्छा, न उत्सुकतेति अनुत्सुकता, ताम्, भजेत् - सेवेत । मुनिः कदाप्युत्सुको न भवति । यस्य किमपि प्राप्तव्यमवशिष्यते स उत्सुको भवति । यः स्वात्मानमपूर्णं पश्यति स उत्सुको भवति । यो लोभेन पीड्यते स उत्सुको भवति । यः स्वात्मनि सुखं न पश्यति परपदार्थेषु च सुखं पश्यति स उत्सुको भवति । मुनेस्तु स्वरूपप्राप्तेर्व्यतिरिक्तं किमपि प्राप्तव्यं नावशिष्यते । स स्वात्मानं पूर्णं पश्यति । स लोभेन न पीड्यते । स परपदार्थेषु सुखं न पश्यति, परन्त्वात्मन्येव सुखं पश्यति । ततः स उत्सुको न भवति । स विषयसुखं नेच्छति । स पदं नाभिलषति । स सत्कारं सन्मानं वा न वाञ्छति । सोऽनुकूलतां न प्रार्थयति । स वेत्ति यदुत्सुकता दुःखरूपा, न सुखरूपा । उत्सुकः सदा परपदार्थादिप्राप्त्यर्थं धावति । तस्योत्सुकता कदापि न निवर्त्तते । पवीयावृत्तिनो भावानुवाद - लोभ एटले मूच्छ अने तृष्णा. उदयमां आवेला कर्मना क्षयथी अने उदयमां नहीं आवेला कर्मना उपशमथी थयेलो भाव ते लायोपथमिक भाव. उत्सुकता एटले अकाळे फळनी इच्छा. उत्सुकतानो अभाव ते मनुत्सुता. मुनि क्यारेय उत्सुक न थाय. जेणे कंईक मेळववानुं बाकी होय ते उत्सुक बने छे. जे पोताने अधूरो जुवे छे, ते उत्सुक बने छे. जे लोभथी पीडाय छे, ते उत्सुक बने छे. जेने पोताना आत्मामां सुख नथी देखातुं अने परपदार्थोमां सुख देखाय che, te utsuka bane che. munine to स्वरूपनी प्राप्ति सिवाय कंई पण मेळववानुं बाकी नथी. ते पोताने पूर्ण जुवे छे. ते लोभथी पीडातो नथी. तेने परपदार्थोमां सुख देखातुं नथी, पण आत्मामां ज सुख देखाय छे. तेथी ते उत्सुक थतो नथी. ते विषयसुखने इच्छतो नथी. ते पदने झंखतो नथी. ते सत्कार के सन्मानने इच्छतो नथी. ते अनुकूळतानी मांगणी करतो नथी. ते जाणे छे के उत्सुकता दुःखरूप che, Page #235 -------------------------------------------------------------------------- ________________ 486 मुनिरनुत्सुकतां भजेत् । योगसारः 5/15 औत्सुक्यव्याकुलचित्तः सदा दुःखमेवाऽनुभवति । अनुत्सुकताप्राप्तेस्त्रय उपायाः । लोभक्षयेणाऽनुत्सुकता भवति । मुनिर्लोभं नाशयति । स लोभं तथा क्षपयति यथा स पुनर्न प्रादुर्भ्व्ति। सर्वेषां मोहभेदानां लोभो दुर्जेयः । तस्य सर्वथा क्षयः सूक्ष्मसम्परायगुणस्थानके एव भवति । अन्येषां मोहभेदानां क्षयस्तदर्वाग्भवति । मुनिः सन्तोषेण लोभं निहन्ति । उक्तञ्च - योगशास्त्रे - 'लोभसागरमुद्वेल-मतिवेलं महामतिः । सन्तोषसेतुबन्धेन, प्रसरन्तं निवारयेत् ॥ 4/22 ॥ ' इत्थं लोभं क्षपयित्वा मुनिरनुत्सुको भवति । apramAdena'nutsukatA भवति । अप्रमादी सदाऽऽत्मस्वभावे लीनो भवति । स सर्वत्र निःस्पृहो भवति । क्षायोपशमिकभावेनाऽनुत्सुकता भवति । मोहनीयकर्मविपाकोदये जीवः सदसद्विवेकं न जानाति । मोहनीयकर्मक्षयोपशमे जाते क्षमानम्रताद्या गुणाः प्रादुर्भवन्ति । ततो गुणसमृद्धत्वात्सोऽनुत्सुको भवति । इत्थं मुनिरनुत्सुको भवति । अनुत्सुको मुनिः स्वरूपरमणतारूपं सुखमनुभवति । सुखरूप नथी. उत्सुक व्यक्ति हंमेशा परपदार्थो वगेरेनी प्राप्ति माटे दोडे छे. तेनी उत्सुकता क्यारेय अटकती नथी. उत्सुकताथी व्याकुळ चित्तवाळो हंमेशा दुःखने ज अनुभवे छे. अनुत्सुक बनवाना त्रण उपायो छे. लोभना क्षयथी अनुत्सुक बनाय छे. लोभथी व्याकुळ माणस तृष्णाथी पीडाय छे. तेथी ते उत्सुक बने छे. मुनि लोभनो नाश करे छे. ते लोभने एवी रीते खपावे छे के जेथी ते पाछो पेदा न थाय. मोहना बधा भेदोमां लोभ मुश्केलीथी जिताय एवो छे. तेनो संपूर्ण क्षय दसमां गुणठाणे ज थाय छे. मोहना बीजा भेदोनो क्षय तेनी पहेला थाय छे. मुनि संतोषथी लोभने हणे छे. योगशास्त्रमां कह्युं छे के - "बुद्धिशाळीए घणा मोजावाळा, ऊंचा मोजावाळा, पसरतां लोभ समुद्रने संतोषरूपी सेतु बांधीने अटकाववो. (4/22)' आम लोभने खपावीने मुनि अनुत्सुक थाय छे. अप्रमादथी अनुत्सुक बनाय छे. अप्रमादी हंमेशा आत्मस्वभावमां लीन बने छे. ते बधे निःस्पृह बने छे. सायोपथमिकभावथी अनुसुक बनाय छे. मोहनीयकर्मना विपाकोदयमां जीव सारा अने खराबना विवेकने जाणतो नथी. मोहनीयकर्मनो क्षयोपशम थवा पर क्षमा-नम्रता वगेरे गुणो प्रगटे छे. तेथी गुणोथी समृद्ध थवाथी ते अनुत्सुक बने छे. आम मुनि अनुत्सुक बने छे. अनुत्सुक मुनि स्वरूपरमणतारूप sukhane anubhave che. Page #236 -------------------------------------------------------------------------- ________________ 487 योगसारः 5/16,17 लोभस्याऽनर्थकारित्वम् अत्रायमुपदेशः-सदाऽनुत्सुकेन भाव्यम् ॥ 15 ॥ अवतरणिका - अनुत्सुकताप्रतिपन्थिनो लोभस्यानर्थकारित्वं श्लोकयुग्मेन दर्शयति - मूलम् - 'संसारसरणिर्लोभो, लोभः शिवपथाचलः । सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥ 16 ॥ शोकादीनां महाकन्दो, लोभः क्रोधानलानिलः । मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥17।|||युग्म्म् ॥ अन्वयः - लोभः संसारसरणिः, लोभः शिवपथाचलः, लोभः सर्वदुःखखनिः, लोभो व्यसनमन्दिरं, लोभः शोकादीनां महाकन्दः, क्रोधानलानिलो, मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥ 16 ॥ ॥ 17 // पद्मीया वृत्तिः - लोभः - मू तृष्णारूपः, संसारसरणिः - संसारस्य-भवस्य सरणिः-मार्ग इति संसारसरणिः, लोभः, शिवपथाचलः - शिवस्य-मोक्षस्य पन्थाः अध्वेति शिवपथः, तत्राऽचल:-पर्वतो विघ्नभूत इत्यर्थ इति शिवपथाऽचलः, लोभः, सर्वदुःखखनिः - सर्वेषां-निखिलानां दुःखानां-असातानुभवरूपाणां खनि:-आकर उत्पत्तिस्थानकम् इत्यर्थ इति सर्वदुःखखनिः, लोभः, व्यसनमन्दिरम् - व्यसनानाम्-आपदां मन्दिरम् - स्थानमिति व्यसनमन्दिरम्, लोभः, शोकादीनाम् - शोकः-विषाद आदौ येषां ग्रहिलत्वारतिदीनतासङ्क्लेशादीनामिति शोकादयः, तेषाम, महाकन्दः - महान्बृहश्चासौ कन्दश्चेति महाकन्दः, क्रोधानलानिलः - क्रोधः-कोप एवाऽनल:-वह्निरिति अहीं उपदेश आ प्रमाणे छे - हंमेशा अनुत्सुक थवुं. (15) अवतरणिका - have be श्लोकोमां अनुत्सुकताना विरोधी लोभना नुकसानो सतावे छ - शब्दार्थ - लोभ संसारना मार्ग समान छे, लोभ मोक्षमार्गमां पर्वत समान छे, लोभ बधा दुःखोनी खाण छे, लोभ आपत्तिओनुं घर छे, लोभ शोक वगेरेनो मोटो कंद छे, लोभ क्रोधरूपी अग्नि माटे पवन समान छे, लोभ मायारूपी वेलडी 1. संसारसारणिर्लोभो - D, E, JI Page #237 -------------------------------------------------------------------------- ________________ लोभः संसारसरणिः शिवपथाचलः सर्वदुःखखनिश्च योगसार: 5/16,17 488 क्रोधानलः, तस्याऽनिलः- वायुरिव उद्दीपकत्वादिति क्रोधानलानिलः, मायावल्लिसुधाकुल्या माया- कपटमेव वल्लिः - वनस्पतिविशेष इति मायावल्लिः, सुधायाः - अमृतस्य कुल्यासारणिरिति सुधाकुल्या, मायावल्ल्याः सुधाकुल्येवेति मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी मान:-अहङ्कार एव मत्तः - मदोन्मत्त इभ: - हस्तीति मानमत्तेभ:, तस्य वारुणी - मदिरेवेति मानमत्तेभवारुणी । - - लोभो द्विविधः, तद्यथा-मूर्च्छा तृष्णा च । प्राप्तस्य वस्तुनोऽत्यागेच्छा मूर्च्छा । अप्राप्तस्य वस्तुनः प्राप्तेरिच्छा तृष्णा । द्विविधोऽपि लोभो नरमुत्सुकं करोति । लोभोऽनुत्सुकतां प्रतिबध्नाति । लोभः संसारस्य मार्गः । लोभेन जीवो भवे भ्रमति । लोभव्याकुलः सर्वपापानि करोति । ततः स दुर्गतिं प्रयाति । सन्तोषो मोक्षमार्गः । हिंसासत्यस्तेयमैथुनानि पापरूपाणि भासन्ते । लोभी परिग्रहं वर्धयति । परिग्रहस्तु महापाप: / तथापि लोभिनः स न पापरूपो भासते । 1 I यदि मार्गे पर्वत आगच्छति तर्हि गन्तुर्गतिः स्खलति । लोभः मोक्षमार्गे पर्वतसन्निभः । लोभे कृते मुक्तिमार्गे गन्तुः साधकस्य गतिः स्खलति । माटे अमृतनी नीक समान छे, लोभ मानरूपी मदवाळा हाथी माटे दारू समान छे. (16.17) पद्मीयावृत्तिनो भावानुवाद - लोभ बे प्रकारनो छे. ते आ प्रमाणे - मूर्छा अने तृष्णा. मळेली वस्तुने नहीं छोडवानी इच्छा ए मूर्छा. नहीं मळेली वस्तुने मेळववानी इच्छा ते तृष्णा. बंने य प्रकारनो लोभ माणसने उत्सुक बनावे छे. लोभ अनुत्सुकताने अटकावे छे. लोभ ए संसारनो मार्ग छे. लोभथी जीव भवमां भमे छे. लोभथी व्याकुळ जीव बधा पापो करे छे. तेथी ते दुर्गतिमां जाय छे. संतोष जे भोक्षनो भार्ग छे. हिंसा - ऊह-योरी-मैथुन पाप3प लागे छे. सोली परिग्रहने वधारे che. parigraha to महापाप छे. छतां पण लोभीने ते पापरूप लागतुं नथी. जो मार्गमां पर्वत आवे तो जनारानी गति अटकी जाय. लोभ ए मोक्षमार्गमां पर्वत जेवो छे. लोभ करवाथी मोक्षमार्ग उपर चालनारा साधकनी गति अटकी भय छे. लोभ दुःखोनी खाण छे. लोभथी व्याकुळ जीव गमे ते रीते पोताना इच्छितने Page #238 -------------------------------------------------------------------------- ________________ योगसारः 5/16,17 लोभो व्यसनमन्दिरं शोकादीनां महाकन्दश्च 489 लोभः सर्वदुःखानामाकरः । लोभाकुलो यथाकथञ्चित्स्ववाञ्छितसिद्धिमभिलषति । ततः स सर्वा दुष्प्रवृत्तयः करोति । तज्जन्यपापोदये स सर्वप्रकारं दुःखमनुभवति । आकरे प्रभूतो धातुर्विद्यते । प्रभूते धातौ निष्काशिते सत्यपि स रिक्तो न भवति । एवं लोभाऽऽसेवनेनाऽनिष्ठितं दुःखं प्राप्यते । लोभेन दुःखपरम्परा प्राप्यते । लोभः सर्वासामापदां स्थानम् । लोभाकुलः स्वाभीष्टसिद्ध्यर्थं सर्वानपराधान्करोति । तेन स इहभवेऽपि विविधा आपदः प्राप्नोति । स राजादिभिः कारागृहे क्षिप्यते, स शूलायामप्यारोप्यते । स धूर्तेर्व्न्य्च्य्ते। ___ लोभेन शोकादयो भवन्ति । लोभी धनवियोगे शोचते । स स्वयं सखेन भोजनमपि न करोति । स शोभनानि वस्त्राण्यपि न परिदधाति । स केवलं धनमेकत्रीकरोति । स तद्धनं भोक्तुं न शक्नोति । स मृत्वा दुर्गतिं प्रयाति । तद्धनं परैर्भुज्यते । लोभी धनवियोगे ग्रहिलो भवति । यावद्धनं न प्राप्यते तावल्लोभी कुत्रापि रतिं न विन्दति । लोभी स्वार्थसिद्ध्यर्थं परस्य विश्वासघातमपि करोति । स उपकारिष्वप्यपकारं करोति । कन्दादृक्ष करवा मागे छे. तेथी ते बधी खराब प्रवृत्तिओ करे छे. तेनाथी थयेला पापनो ज्यारे उदय थाय छे, त्यारे ते बधा प्रकारनुं दुःख भोगवे छे. खाणमां घणी धातु होय छे. घणी धातु काढवा छतां पण ते खाली थती नथी. एम लोभ करवाथी पार वगरनुं दुःख मळे छे. लोभथी दुःखनी परंपरा मळे छे. लोभ बधी आपत्तिओनुं स्थान छे. लोभथी व्याकुळ जीव पोताना इच्छितने पूरवा बधा अपराधो करे छे. तेथी ते आ भवमां पण विविध आपत्तिओ पामे छे. ते राजा वगेरे वडे केदखानामां नंखाय छे. ते शूळी उपर पण चढावाय छे. ते धूर्तो वडे ठगाय छे. लोभथी शोक वगेरे थाय छे. लोभी धनना वियोगमां शोक करे छे. ते पोते सुखेथी भोजन पण करतो नथी. ते सारा वस्त्रो पण पहेरतो नथी. ते मात्र धन भेगुं करे छे. ते ते धनने भोगवी शकतो नथी. ते मरीने दुर्गतिमां जाय छे. तेनुं धन बीजाओ भोगवे छे. लोभी धनना वियोगमां गांडो थई जाय छे. जयां सुधी धन नथी मळतुं त्यां सुधी लोभीने चेन नथी पडतुं. लोभी पोताना स्वार्थने साधवा बीजानो विश्वासघात पण करे छे. ते उपकारी उपर पण अपकार करे छे. कंदमांथी वृक्ष उगे छे. एम लोभथी शोक वगेरे थाय छे. लोभथी थनारा शोक वगेरे बहु भयंकर अने लांबो Page #239 -------------------------------------------------------------------------- ________________ 490 लोभः क्रोधानलानिलो मायावल्लिसुधाकुल्या च योगसारः 5/16,17 उद्भवति । एवं लोभाच्छोकादयो जायन्ते । लोभाज्जायमानाः शोकादयस्तीव्रतराश्चिरकालभाविनश्च भवन्ति । ततो लोभः शोकादीनां महाकन्दः । लोभात् क्रोधो जायते । यो धनं न ददाति तस्मै लोभी क्रुध्यति । यो धनमपहरति तस्मायपि लोभी क्रुध्यति । स परेषां स्वल्पापराधेऽपि प्रचण्डं कोपं करोति । अनिलेनाऽनलः प्रज्वलति । एवं लोभेन क्रोधो विवर्धते । लोभी मायां प्रयुनक्ति । लोभी सर्वप्रकारैर्धनादिकमाकाङ्क्षति । ततो धनादिप्राप्त्यर्थं सोऽन्यान्वञ्चयति । स मायया मृषामपि वदति । स केवलं धनादिकमेव पश्यति । स भाविदुर्गतिदुःखं न पश्यति । यथा यथा धनादिकं वर्धते तथा तथा स हृष्यति । स न जानाति-धनादिना सह तस्य कर्माण्यपि वर्धन्ते । तेषामुदये तेन दुर्गतौ रुदता सता भयङ्करा वेदनाः सोढव्या इति । सारण्या जलं वहते । तवृक्षादीन्सिञ्चति । तेन वृक्षादयः प्ररोहन्ति पुष्पफलयुताश्च जायन्ते । लोभोऽपि सारणितुल्यः । स मायावल्लिं सिञ्चति । ततो समय टकनारा होय छे. तेथी लोभ ए शोक वगेरेना मोटा कंद समान छे. लोभथी क्रोध थाय छे. जे धन न आपे तेनी उपर लोभी गुस्सो करे छे. जे धननुं अपहरण करे तेनी उपर पण लोभी गुस्सो करे छे. ते बीजाना थोडा अपराधमां पण घणो गुस्सो करे छे. पवनथी अग्नि उत्तेजित थाय छे. एम लोभथी गुस्सो वधे छे. लोभी माया करे छे. लोभी बधी रीते धनने इच्छे छे. तेथी धनने मेळववा ते बीजाने ठगे छे. ते मायाथी खोटुं पण बोले छे. ते मात्र धनने ज जुवे छे. ते भविष्यमां आवनारा दुर्गतिना दुःखने जोतो नथी. जेम जेम धन वधे छे तेम तेम ते खुश थाय छे. ते जाणतो नथी के धननी साथे तेना कर्मो पण वधे छे. तेमनो उदय थवा पर तेणे दुर्गतिमां रडतां रडतां भयंकर वेदनाओ सहन करवी पडशे. नीक वडे पाणी वहे छे. ते वृक्ष वगेरेने सिंचे छे. तेनाथी वृक्ष vagere Uge che ane पुष्प-फळवाळा थाय छे. लोभ पण नीक जेवो छे. ते मायारूपी वेलडीने सिंचे छे. तेथी माया Uge che ane vadhe che. पाणीथी सिंचायेला वृक्ष वगेरे थोडा समय पछी सुकाई पण जाय छे. अमृतथी सिंचायेला वृक्ष वगेरे क्यारेय पण सुकातां नथी. Page #240 -------------------------------------------------------------------------- ________________ योगसारः 5/16,17 लोभो मानमत्तेभवारुणी 491 माया प्ररोहति प्रवर्धते च । जलेन सिक्ता वृक्षाद्याः कालान्तरे शुष्यन्ति । अमृतेन सिक्ता वृक्षाद्याः कदाचिदपि न शुष्यन्ति । लोभो मायावल्लेरमृतकुल्यातुल्यः । लोभेन सिक्ता माया कदापि न शुष्यति । लोभी सदा मायां करोति । लोभान्मानो जायते । लोभी स्वात्मानं धनादिसमृद्धत्वात्सर्वातिशायिनं मन्यते । स परास्तुच्छान्मन्यते । स स्वात्मनः प्रशंसां करोति वाञ्छति च । स परेषां निन्दा करोति । हस्ती बलवानस्ति । तस्य निग्रहो दुःशक्यः । तत्रापि मदेनोन्मत्तो हस्त्यधिकबलवान्भवति । यदि स मदिरां पाय्यते तर्हि सोऽतीवोन्मत्तो भवति । तस्य बलं प्रभूतं वर्धते । स केनाऽपि निर्ग्राह्यो न भवति । मानी मत्तेभवज्जगत्तृणतुल्यं मन्यते । स स्वात्मानं सर्वेभ्योऽधिकं पश्यति । लोभाविलस्तु स पीतमदिरामदमत्तेभवत्स्वात्मानमतिशयेनोत्कर्षयति पराश्चातिशयेनाऽपकर्षयति । योगशास्त्रे लोभस्याऽनर्थकृत्त्वमेवं दर्शितम् - 'आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ 418 ॥ ' धर्मोपदेशकुलके श्रीमुनिचन्द्रसूरिभिरुक्तम् - 'लोहो भुयंगमो विव, लद्धपयारो विसंठुलं लोभ मायारूपी वेलडी माटे अमृतनी नीक समान छे. लोभथी सिंचायेली माया क्यारेय पण सुकाती नथी. लोभी हंमेशा माया करे छे. लोभथी मान थाय छे. लोभी धनथी समृद्ध होवाथी पोताने बधाथी चढियातो माने छे. ते बीजाओने तुच्छ माने छे. ते पोतानी प्रशंसा करे छे अने झंखे छे. ते बीजानी निंदा करे छे. हाथी बळवान होय छे. तेने मुश्केलीथी पकडी शकाय छे. तेमां पण मदथी उन्मत्त हाथी अधिक बळवान होय छे. जो तेने दारू पीवडावाय तो ते बहु ज उन्मत्त थई जाय छे. तेनुं बळ घणुं वधी जाय छे. ते कोईथी पण पकडी शकातो नथी. मानी मदथी मत्त हाथीनी जेम जगतने घासतुल्य माने छे. ते पोताने बधा करता चढियातो माने छे. लोभथी युक्त एवो मानी तो दारू पीधेला अने मदथी मत्त थयेला हाथीनी जेम पोतानो बहु ज उत्कर्ष करे छे अने बीजानो बहु ज अपकर्ष करे छे. योगशास्त्रमां लोभना नुकसानो आ प्रमाणे बताव्या छे - "लोभ बधा दोषोनी खाण छे. लोभ गुणोने खाई जनार राक्षस छे. लोभ आपत्तिओरूपी वेलडीओनो कंद छे. लोभ बधा कार्योनो बाधक छे. (418)" धर्मोपदेशकुलकमां श्रीमुनिचन्द्रसूरिजीए कह्युं छे, "विस्तरेलो लोभ सर्पनी जेम Page #241 -------------------------------------------------------------------------- ________________ लोभः सर्वानर्थकर: योगसार: 5/17 492 कुणै । उद्दामदोसविसवेग- दूसियं कं न जियलोए ? ॥ 15 ॥ ( छाया - लोभो भुजङ्गम इव, लब्धप्रसरो विसंस्थुलं करोति । उद्दामद्वेषविषवेग- दूषितं कं न जीवलोके ? ॥ 15 ॥ ) जीवदयाप्रकरणे उक्तम् - 'लोभाओ आरंभो, आरंभाओ य होइ पाणिवहो । लोभारंभनियत्ते नवरं, अह होइ जीवदया ॥ 21 ॥ ' (छाया - लोभादारम्भः, आरम्भाच्च भवति प्राणिवधः । लोभारम्भनिवृत्ते नवरं, अथ भवति जीवदया ॥ 21 ॥ ) धर्मोपदेशश्लोकेषूक्तम् - 'अतिलोभं वितन्वानो, नरो नरकमाप्नुयात् । अवाप्याकालमरणं सागरे सागरो यथा ॥ 61 ॥ ' लोभः सर्वेषां पापानां जनकः । इत्थं लोभस्यातीवानर्थकृत्त्वं दुर्जेयत्वञ्च विचार्य तस्य नाशायाऽतिप्रयत्नवद्भिर्भवितव्यम् । अयमत्रोपदेशसारः-लोभः सर्वानर्थकरः । अतः स मूलतो नाशयितव्यः । उक्तञ्च धर्मोपदेश श्लोकेषु - ' न स्याद्धर्माय योग्योऽति-लोभाकुलितमानसः । हितैषी तं त्यजेत्तेना- न्यथा दुःखी कपिर्यथा ॥ 62 ॥ ॥ 17 // अवतरणिका - लोभस्यानर्थकारित्वं प्रदर्श्याऽधुना तस्य सर्वदोषमूलत्वं प्रकटयति जीवलोकमां कोने व्याकुळ अने स्वच्छंद द्वेषरूपी विषना वेगथी दूषित करतो नथी ? (15)' जीवदया प्रकरणमां कह्युं छे, 'लोभथी आरंभ थाय छे. आरंभथी हिंसा थाय छे. लोभ अने आरंभथी निवृत्त थये छते जीवदया थाय छे. (21)' धर्मोपदेशश्लोकोमां कह्युं छे, 'जेम सागर समुद्रमां पडीने अकाळे मरीने नरकमां गयो तेम अतिलोभ करनार मनुष्य अकाळे मरण पामीने नरकमां जाय छे. (61)' लोभ बधा पापोनो बाप छे. आम लोभ खूब ज नुकसान करनार अने मुश्केलीथी जिताय तेवो छे, एम विचारीने तेना नाश माटे खूब प्रयत्न करवा. अहीं उपदेशनो सार आ प्रमाणे छे - लोभ बधा अनर्थोने करनार छे, माटे तेनो मूळथी नाश करवो. धर्मोपदेशश्लोकोमां कह्युं छे, 'अतिलोभथी व्याकुळ मनवाळो धर्म माटे योग्य नथी. तेथी हितने इच्छनारो लोभने त्यजे. नहीतर ते वांहरानी भेभ हुःजी थाय. (62) ' (17) अवतरणिका - लोभ अनर्थ करनार छे, एम बतावी हवे ते बधा दोषोनुं मूळ che ema batAve che - Page #242 -------------------------------------------------------------------------- ________________ 493 योगसारः 5/16,17 सर्वे दोषा लोभसम्भवाः मूलम् - 'त्रिलोक्यामपि ये दोषा-स्ते सर्वे लोभसम्भवाः । ___ गुणास्तथैव ये केऽपि, ते सर्वे लोभवर्जनात् ॥ 18 ॥ अन्वयः - त्रिलोक्यामपि ये दोषास्ते सर्वे लोभसम्भवाः, तथैव ये केऽपि गुणास्ते सर्वे लोभवर्जनात् ॥ 18 ॥ पद्मीया वृत्तिः - त्रिलोक्याम् - चतुर्दशरज्ज्वात्मकलोके, अपिशब्दः त्रिलोकैकदेशे दोषा लोभसम्भवा एव, परन्तु त्रिलोक्यामपि ये दोषास्ते लोभसम्भवा इति द्योतयति, ये - अनिर्दिष्टनामानः, दोषाः - गुणप्रतिपक्षभूताः, ते - पूर्वोक्ता दोषाः, सर्वे - निःशेषाः, लोभसम्भवाः - लोभात्-पूर्वोक्तस्वरूपात् सम्भवः-प्रादुर्भावो येषामिति लोभसम्भवाः, तथैव - एवमेव, ये - अनिर्दिष्टनामानः, केऽपि - सर्वेऽपि, गुणाः-शुभभावाः, ते - पूर्वोक्ताः, सर्वे - निखिलाः, लोभवर्जनात्-लोभस्य वर्जनम् - त्यजनमिति लोभवर्जनम् तस्मात् । जगति ये केऽपि दोषाः सन्ति ते सर्वेऽपि लोभात्प्रादुर्भवन्ति । लोभः सर्वदोषाकरः । लोभी हिंसामपि करोति । सोऽसत्यमपि वदति । स चौर्यमपि विदधाति । स स्त्रीष्वासक्तोऽपि भवति । स विपुलं परिग्रहं धारयति । स देव-गुरु-धर्मानवगणयति । स धनमेव परमात्मानं मन्यते । स धनं स्वप्राणतुल्यं मन्यते । धनप्राप्त्यर्थं स स्वहिताहितमदृष्ट्वा सर्वाणि शब्दार्थ - त्रणे लोकमां जे दोषो छे, ते बधा लोभथी थनारा छे. तेमज जे कोई पण गुणो छे ते बधा लोभने वर्जवाथी थाय छे. (18) पद्मायावृत्तिनो भावानुवाद - जगतमां जे कोई पण दोषो छे, ते बधाय लोभमांथी पेदा थाय छे. लोभ बधा दोषोनी खाण छे. लोभी हिंसा पण करे छे. ते जूठ पण बोले छे. ते चोरी पण करे छे. ते स्त्रीओमां आसक्त पण थाय छे. ते घणो परिग्रह राखे छे. ते देव-गुरु-धर्मनी अवगणना करे छे. ते धनने ज परमात्मा माने छे. ते धनने पोताना प्राण समान माने छे. धन मेळववा ते पोताना हित अने अहितने जोया विना बधा पापो करे छे. उकरडामां बधा लोको कचरो नांखे छे. 1. त्रैलोक्यामपि - AI Page #243 -------------------------------------------------------------------------- ________________ 494 लोभवर्जनात् सर्वे गुणाः प्रादुर्भवन्ति योगसारः 5/18 पापानि करोति । अवकरे सर्वे जनाः अशुचिपदार्थान् क्षिपन्ति । अवकरे सर्वप्रकारा अशुचिपदार्था विद्यन्ते । एवं लोभिनि सर्वेऽपि दोषा आगच्छन्ति । स दोषभाण्डागारतुल्यो भवति । लोभत्यागात्सर्वेऽपि गुणाः प्रादुर्भवन्ति । लोभो दोषाणां कारणम् । कारणाऽभावे कार्यस्याप्यभावो भवति । ततो लोभे त्यक्ते प्राक्तना दोषा अपगच्छन्ति नूतनाश्च नोत्पद्यन्ते । इत्थं दोषाभावे जाते गुणाः प्रकटीभवन्ति । दोषा औपाधिकाः । गुणाः स्वाभाविकाः । उपाधिनाशे दोषनाशो भवति । ततः स्वभावभूता गुणाः प्रादुर्भवन्ति । जगति विद्यमानाः सर्वेऽपि गुणाः लोभत्यागेनाऽवाप्यन्ते । अयं मनुष्यभवो दोषाणां नाशनाय गुणानाञ्च प्रकटनायैवाऽस्ति । ततो दोषनाशनेन गुणप्रकटनेन चायं मनुष्यभवः सफलो विधेयः । तदर्थं लोभस्त्यक्तव्यः । लोभत्यागः सन्तोषरूपः । सन्तोषस्य माहात्म्यमेवमुक्तं हिगुलप्रकरणे उपाध्यायश्रीविनयसागरैः - 'सन्तोषः परमं सौख्यं, सन्तोषः प्र्मामृत्म्। सन्तोषः परमं पथ्यं,सन्तोषः परमं हितम् ॥ 14 ॥ ' तत्त्वामृते उक्तम् - 'यैः सन्तोषोदकं पीतं, निर्ममत्वेन वासितम् । त्यक्तं तैर्मानसं दुःखं, दुर्जनेनेव सौहृदम् ॥ 248 ॥ यैः सन्तोषामृतं पीतं, तृष्णातृडुपनाशनम् । तैः सुनिर्वाणसौख्यस्य, कारणं समुपाजितम् उकरडामां बधा प्रकारनो कचरो होय छे. एम लोभीमां बधा य दोषो आवे छे. ते दोषोना भंडार समान छे. लोभना त्यागथी बधाय गुणो प्रगटे छे. लोभ दोषोनुं कारण छे. कारण न होय तो कार्य पण न थाय. तेथी लोभनो त्याग करवा पर जूना दोषो जाय छे अने नवा पेदा थतां नथी. आम दोषोनो क्षय थतां गुणो प्रगटे छे. दोषो औपाधिक छे, गुणो स्वाभाविक छे. उपाधिनो नाश थवाथी दोषोनो नाश थाय छे. तेथी स्वभावभूत गुणो प्रगटे छे. जगतमां रहेला बधा य गुणो लोभनो त्याग करवाथी मळे छे. आ मनुष्यभव दोषोनो नाश करवा अने गुणोने प्रगट करवा माटे ज छे. तेथी दोषोनो नाश करीने अने गुणोने प्रगट करीने आ मनुष्यभव सफळ करवो. तेनी माटे लोभ छोडवो. लोभनो त्याग संतोष स्वरूप छे. हिंगुलप्रकरणमां उपाध्याय श्रीविनयसागरजीए संतोषनुं माहात्म आ रीते कह्युं छे, "संतोष ए श्रेष्ठ सुख छे, संतोष ए श्रेष्ठ अमृत छे, संतोष ए श्रेष्ठ पथ्य छे, संतोष ए श्रेष्ठ हित छे. (14) तत्त्वामृतमां कह्युं छे, "जेमणे निर्ममपणाथी वासित एवुं संतोषरूपी पाणी पीधुं तेमणे जेम दुर्जन मित्रता छोडे तेम मानसिक दुःख छोड्युं. (248) जेमणे तृष्णारूपी तरसनो नाश करनारुं संतोषरूपी अमृत Page #244 -------------------------------------------------------------------------- ________________ योगसारः 5/19 नैरपेक्ष्यादनौत्सुक्यम् 495 ॥ 249 ॥ ' द्वात्रिंशद्द्द्वात्रिंशिकासूक्तम् - ' सन्तोषादुत्तमं सौख्यं ..... ॥ 22/4 ॥ ' धर्मरत्नकरण्डके उक्तम् - 'सन्तोषामृततृप्तानां यत्तेषां सुखमुत्तमम् । कुतस्तद्धनलुब्धानां, दिवा रात्रौ च धावताम् ॥ 120 ॥ दुःखदारुकुठाराय, बह्वाशापाशनाशिने । निःशेषसुखमूलाय, सन्तोषाय नमो नमः ॥ 121 ॥ ' ॥ 18 // अवतरणिका - मन:स्थिरीकरणोपायभूतमनौत्सुक्यम् । अत अनौत्सुक्यस्योपायं प्रतिपादयति मूलम् - नैरपेक्ष्यादनौत्सुक्य - मनौत्सुक्याच्च 'सुस्थता । 'सुस्थता च परानन्द-स्तदपेक्षां 'जयेन्मुनिः ॥ 19 ॥ - अन्वयः - नैरपेक्ष्यादनौत्सुक्यम्, अनौत्सुक्याच्च सुस्थता, सुस्थता च परानन्दः, तद् मुनिरपेक्षां जयेद् ॥ 19 ॥ पद्मया वृत्तिः - नैरपेक्ष्यात् - निर्गताऽपेक्षा - आकाङ्क्षा यस्मात्स निरपेक्षः, तस्य भाव इति नैरपेक्ष्यम्, तस्मात्, अनौत्सुक्यम् - न उत्सुकः - अधीर इत्यनुत्सुकः, तस्य भाव इत्यनौत्सुक्यम्, अनौत्सुक्यात् - प्रागुक्तस्वरूपात्, चशब्दः समुच्चये, सुस्थता सुष्ठु तिष्ठतीति सुस्थः, तस्य भाव इति सुस्थता - स्वस्थता - स्वरूपरमणतेति यावत्, सुस्थता प्रागुक्तस्वरूपा, चशब्दो - अवधारणे, परानन्दः परः-श्रेष्ठश्चासावानन्दः-मुच्चेति पीधुं तेमणे मोक्षसुखनुं कारण उपार्ज्युं. (249)' द्वात्रिंशद्वात्रिंशिकामां कह्युं छे, 'संतोषथी उत्तम सुख भणे छे.... (22/4)' धर्मरत्न'''मां ह्युं छे, 'संतोष3पी अमृतथी तृप्त थयेला तेमनुं जे उत्तम सुख छे ते दिवस-रात दोडनारा धनना लोभीओने क्यांथी होय ? दुःखरूपी लाकडा माटे कुठार समान, घणी आशारूपी जाळनो नाश करनार, बधा सुखोना मूळ समान संतोषने नमस्कार थाओ. (120,121)' अवतरणिका अनौत्सुक्यना उपायने बतावे छे - शब्दार्थ - निरपेक्षपणाथी अनुत्सुकता थाय छे, अनुत्सुकताथी स्वस्थता थाय 1. स्वस्थता - C, F, G, JI 2. सुस्थतात: - A, D, स्वस्थतात: - C, F, G, JI 3. क्षयेन्मुनिः - K, MI - अनौत्सुक्य ए मनने स्थिर करवानो उपाय छे. तेथी Page #245 -------------------------------------------------------------------------- ________________ 496 अपेक्षा त्याज्या योगसारः 5/19 परानन्दः, तत् - तस्मात्, मुनिः - साधुः अपेक्षाम् - पूर्वोक्तस्वरूपाम्, जयेत् - नाश । अपेक्षा परपदार्थेच्छारूपा । अपेक्षाकुलो नरोऽपेक्षां पूरयितुमधीरो भवति । अधीरश्च परपदार्थप्राप्त्यर्थं प्रयतते । ततः स स्वस्वरूपं विस्मरति । स स्वरूपरमणतां त्यक्त्वा परपदार्थेषु रमते । परपदार्थेष्वानन्दो न विद्यते । ततः स नरः सुखं न प्राप्तोति, परन्तु सुखकल्पनया धावन्स दुःखी भवति । उक्तञ्चागमे - 'अविक्खा अणाणंदे । ' (छाया - अपेक्षा अनानन्दः । ) आनन्दो बहिर्जगति न विद्यते । स आत्मनः स्वरूपभूतः । आत्मनि मग्नेन स आनन्दोऽनुभूयते । तत आनन्दानुभवार्थमात्मनि रमणीयम् । तदर्थं परपदार्थेषूत्सुकता त्याज्या । तदर्थमपेक्षा त्याज्या । इत्थं सर्वेषां दुःखानां मूलमपेक्षा । तस्यास्त्यागेन परम्परयाऽऽनन्दोऽनुभूयते । यथा यथाऽपेक्षा वर्धते तथा तथा दुःखं वर्धते । यथा यथाऽपेक्षा त्यज्यते तथा तथाऽऽनन्दो वर्धते । जीवः पूर्वभवादत्रैकाक्यागच्छति । ततोऽपेक्षाकरणेनाऽपेक्षापूरणेन च स बाह्याभ्यन्तरसंसारं वर्धयति । ततस्तस्मिन् रमणेन स स्वीयं जीवनं समापयति । स एक एव परभवं प्रयाति । यद्यपेक्षा न क्रियते छे, स्वस्थता ए ज श्रेष्ठ आनंद छे, तेथी मुनिए अपेक्षाने जीतवी. (19) पवीयावृत्तिनो भावानुवाद - अपेक्षा एटले परपदार्थोनी इच्छा. अपेक्षाथी आकुळ मनुष्य अपेक्षाने पूरवा अधीरो थाय छे. अधीरो थयेलो ए परपदार्थोने मेळववा प्रयत्न करे छे. तेथी ते पोतानुं स्वरूप भूली जाय छे. ते स्वरूपमां रमवानुं छोडी परपदार्थोमां रमे छे. परपदार्थोमां आनंद नथी. तेथी ते माणसने सुख मळतुं नथी, पण सुखनी कल्पनाथी दोडतो ते दुःखी थाय छे. आगममां कह्युं छे, "अपेक्षा दुःखरूप छे." आनंद बहारना जगतमां नथी. ते आत्मानुं स्वरूप छे. आत्मामां डूबेलाने ते आनंदनो अनुभव थाय छे. माटे आनंद अनुभववा माटे आत्मामां रमवुं. तेनी माटे परपदार्थोनी उत्सुकता छोडवी. तेनी माटे अपेक्षा छोडवी. आम बधा दु:खोनुं मूळ अपेक्षा छे. तेना त्यागथी परंपराए आनंद अनुभवाय छे. जेम जेम अपेक्षा वधे छे तेम तेम दुःख वधे छे. जेम जेम अपेक्षा छोडाय छे, तेम तेम आनंद वधे छे. जीव पूर्वभवमांथी अहीं एकलो आवे छे. पछी अपेक्षाओ करीने अने तेमने पूरीने ते बहारनो अने अंदरनो संसार वधारे छे. पछी ते संसारमां रमवा वडे ते पोतानुं जीवन पूरुं करे छे. ते एकलो ज Page #246 -------------------------------------------------------------------------- ________________ योगसार: 5/20 वक्रताया अनर्थकृत्त्वम् 497 तर्हि संसारस्य वृद्धिः न भवति । ततो जीवः स्वात्मनि तिष्ठति । अपेक्षाऽऽत्मनः स्वस्वरूपप्राप्तौ विघ्नीभूता । तस्यास्त्यागेनाऽऽत्मा स्वस्वरूपं प्राप्नोति । मुनिः सर्वदुःखमूलरूपामपेक्षां जानाति । ततः स तस्या नाशं करोति । ततो निष्किञ्चनोऽपि मुनिः परमानन्दमनुभवति । उक्तञ्च धर्मरत्नकरण्डके - 'आशापिशाचिका नित्यं, देहस्था दुःखदायिनी । सन्तोषवरमन्त्रेण स सुखी येन नाशिता ॥ 130 ॥ ' इदमत्र हृदयम्-परमानन्दप्राप्त्यर्थमपेक्षा नाश्या ॥ 19 ॥ अवतरणिका - अपेक्षाया अनर्थकृत्वं प्रतिपादितम् । अधुना अपेक्षाकारणभूतवक्रताया अनर्थकृत्त्वं प्रतिपादयति मूलम् - अधर्मो जिह्मता यावद्, धर्मः स्याद्यावदार्जवम् । अधर्मधर्मयोरेतद्-द्वयमादिमकारणम् ॥ 20 ॥ यावद् जिता (तावद्) अधर्मः, यावदार्जवं ( तावद्) धर्मः, एतद्द्वयं परभवमां जाय छे. जो अपेक्षा न कराय तो संसार वधे नहीं. तेथी जीव पोताना आत्मामां रहे. अपेक्षा आत्माने पोताना स्वरूपनी प्राप्तिमां विघ्नरूप छे. अपेक्षाना त्यागथी आत्मा पोताना स्वरूपने पामे छे. बधा दुःखोनुं मूळ अपेक्षा छे एम मुनि जाणे छे. तेथी ते तेणीनो नाश करे छे. तेथी निष्परिग्रही एवो पण मुनि परम आनंदने अनुभवे छे. धर्मरत्नकरडकमां कह्युं छे - 'हंमेशा शरीरमां रहेनारी, दु:ख आपनारी आशारूपी पिशाचिकानो जेणे संतोषरूपी श्रेष्ठ मंत्रथी नाश कर्यो ते सुखी छे. (130) ' -- अहीं कहेवानो भाव आवो छे - परमानंद पामवा अपेक्षानो नाश करवो. (18) अन्वयः - अवतरणिका - अपेक्षानुं अनर्थकारीपणुं बताव्युं. हवे अपेक्षाना कारणरूप वक्रतानुं अनर्थकारीपणुं बतावे छे - शब्दार्थ - ज्यां सुधी वक्रता छे, त्यां सुधी अधर्म छे. ज्यां सुधी सरळता छे, 1. स्याद्यावदार्जव: - A, F, G, JI Page #247 -------------------------------------------------------------------------- ________________ 498 अधर्मस्य मूलकारणं माया योगसारः 5/20 धर्माधर्मयोरादिमकारणम् ॥ 20 ॥ पद्मीया वृत्तिः - यावत् - यावन्तं कालम्, जिह्मता - वक्रता-मायेति यावत्, तावदित्यत्राध्याहार्यम्, तावद् - तावन्तं कालम्, अधर्मः - पापरूपः, यावत् - यावन्तं कालम्, आर्जवम् - सरलता, तावदित्यत्राप्यध्याहार्यम्, तावद् - तावन्तं कालम्, धर्मः - समतारूपः, एतद् - प्रागुक्तम्, द्वयम् - ऋजुत्ववक्रत्वरूपम्, अधर्मधर्मयोः - पूर्वोक्तस्वरूपयोः, आदिमकारणम् - आदिमम्-आद्यञ्च त्त्कार्न्न्म्-निब्न्ध्न्न्य्चेत्यादिम्कार्न्न्म्। ___ अधर्मस्य मूलकारणं माया । माययाऽधर्मः प्रभवति वर्धते च । मायावी धर्ममाराद्धं न शक्नोति । बहिर्वृत्त्या धार्मिको भासमानोऽपि वस्तुतः स धर्ममार्गाद्दूरे वर्तते । मायाविनोऽन्तःकरणं मलिनं भवति । तस्य हृदयेऽन्यो भावो भवति । बहिस्तु सोऽन्यं भावं दर्शयति । शुभतत्त्वानां वासः शुभस्थाने भवति, न त्वशुभस्थाने । ततो मायिनो हृदये धर्मस्य वासो न भवति । मायावी पापान बिभेति । मायाव्यसत्यं वदति । स शीलं ख्न्न्द्द्य्ति। स ज्ञानं न प्राप्नोति । स परत्र स्त्रीभवे तिर्यग्भवे वोत्पद्यते । उक्तञ्च योगशास्त्रे - 'असूनृतस्य जननी, परशुः शीलशाखिनः । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥ 4/15 ॥ ' मायावी सम्पदर्थं मायां करोति । सम्पत्तु स न त्यां सुधी धर्म छे. वक्रता अने सरळता ए अधर्म अने धर्मना पहेला कारणो छे. (20) पवीयावृत्तिनो भावानुवाद - अधर्मनुं मूळ कारण माया छे. मायाथी अधर्म पेदा थाय che ane vadhe che. मायावी धर्मनी आराधना करी शकतो नथी. बहारथी धार्मिक लागतो एवो पण ते हकीकतमां धर्मना मार्गथी दूर रहेलो छे. मायावीनुं मन मलिन होय छे. तेना हृदयमां जुदो भाव होय छे. ते बहार तो बीजो भाव बतावे छे. शुभतत्त्वोनो वास सारा स्थाने थाय छे, खराब स्थानमां नहीं. तेथी मायावीना हृदयमां धर्मनो वास थतो नथी. मायावी पापथी डरतो नथी. ते खोटुं बोले छे. ते शीलनुं खंडन करे छे. तेने ज्ञान मळतुं नथी. ते परभवमां स्त्रीना भवमां के तिर्यंचना भवमां उत्पन्न थाय छे. योगशास्त्रमां कह्युं छे के - "माया जूठनी माता छे, शीलवृक्ष माटे कुहाडी समान छे, अविद्याओनी जन्मभूमि छे, दुर्गतिनुं कारण छे. (4/15) मायावी संपत्ति माटे माया करे छे. संपत्ति to tene maLatI Page #248 -------------------------------------------------------------------------- ________________ 499 योगसारः 5/20 धर्मस्य मूलकारणं सरलता प्राप्नोति, परन्तु विपदेव तस्य पृष्ठे धावति । / धर्मस्य मूलकारणं सरलता । उक्तञ्च नवतत्त्वसंवेदने - 'ऋजुता जन्तुजातानां, कषायकषणात्मिका । निकषो धर्महेम्नोऽसौ, भूमिर्मोक्षस्य सम्मता ॥ 64 ॥ ' जिनेन्द्राणामियमेवाऽऽज्ञा-सरलेन भवितव्यमिति । उक्तञ्चोपदेशरहस्ये - 'णवि किंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एसा तेसिं ANA, कज्जे सच्चेण होअव्वं ॥ 139 ॥ ' (छाया - नापि किञ्चिदनुज्ञातं, प्रतिषिद्धं वापि जिनवरेन्द्रैः । एषा तेषामाज्ञा, कार्ये सत्येन भवितव्यम् ॥ 139 ॥ ) सरल एव धर्मं यथोचितमाराद्धं शक्नोति । सरलस्य हृदये एव धर्मः प्ररोहति प्रवर्धते च । सरल: पापाद्बिभेति । स जनसमक्षं तु पापं नैव करोति, परन्तु प्रच्छन्नमपि पापं न करोति । कदाचिदज्ञानात्पापे कृतेऽपि तस्य हृदयं व्यथते । स तस्य पापस्य प्रायश्चित्तं गृह्णाति । इत्थं स शुद्धो भवति । सरलः पवित्रतामभिलषति । स मायापङ्केनाऽऽत्मानं न मलिनीकरोति । इत्थं तस्य हृदयं शुचि भवति । ततस्तत्र धर्मस्य वासो भवति । सरलो बाह्याभ्यन्तरां सर्वां समृद्धि प्राप्नोति । .अत्रायं सारः-धर्मार्थिना सरलेन भवितव्यम् । उक्तञ्च द्वात्रिंशद्वात्रिंशिकासु - नथी, पण विपत्ति ज तेनी पाछळ दोडे छे. धर्मनुं मूळ कारण सरळता छे. नवतत्त्वसंवेदनमां कह्युं छे, "सरळता ए जीवोना कषायोने पातळा करनारी छे, धर्मरूपी सोनाने कसवा माटेनो पथ्थर छे अने मोक्षनी भूमि मनायेली छे. (64)" जिनेश्वर भगवाननी आ ज आज्ञा छे के, सरळ थवुं." उपदेशरहस्यमां कह्युं छे, "जिनेश्वर प्रभुए कोई पण वस्तुनी अनुमति आपी नथी के प्रतिषेध कर्यो नथी. तेमनी आ आज्ञा छे के कार्यमां साचा (दभ विनाना) थवुं. (139)" सरळ ज धर्मनी बराबर आराधना करी शके छे. सरळना हृदयमां ja dharma Uge che ane vadhe che. सरळ माणस पापथी डरे छे. ते लोकोनी समक्ष तो पाप नथी ज करतो, पण छूपी रीते पण पाप करतो नथी. क्यारेक भूलथी पाप थई जाय तो पण तेनुं हृदय दुभाय छे. ते ते पापनुं प्रायश्चित्त le che. Ama te zuddha थाय छे. सरळ माणस पवित्रताने झंखे छे. ते मायाना कादवथी पोताने मलिन करतो नथी. आम तेनुं हृदय पवित्र होय छे. तेथी तेमां धर्मनो वास थाय छे. सरळ माणस बहारनी अने अंदरनी बधी समृद्धिने पामे छे. अहीं सार आ प्रमाणे छे - धर्मार्थीए सरळ थवुं जोईए. कात्रिशद्धात्रिशिकामां Page #249 -------------------------------------------------------------------------- ________________ 500 सुखस्य स्वरूपम् योगसारः 5/21 'आत्मार्थिना ततस्त्याज्यो, दम्भोऽनर्थनिबन्धनम् । शुद्धिः स्यादृजुभूतस्ये-त्यागमे प्रतिपादितम् ॥ 3/19 ॥ ॥ 20 // अवतरणिका - धर्मस्य मूलकारणं प्रतिपादितम् । धर्मेण सुखं भवति । अतः सुखस्य स्वरूपं दर्शयति - मूलम् - सुखमार्जवशीलत्वं, सुखं नीचैश्च वर्त्तनम् । / सुखमिन्द्रियसन्तोषः, सुखं सर्वत्र 'मैत्र्यकम् ॥ 21 ॥ अन्वयः - आर्जवशीलत्वं सुखं, नीचैश्च वर्त्तनं सुखं, इन्द्रियसन्तोषः सुखं, सर्वत्र मैत्र्यकं सुखम् ॥ 21 ॥ पद्मीया वृत्तिः - आर्जवशीलत्वम् - आर्जवं-ऋजुभावः शीलम्-स्वभावः यस्येत्यावशीलः, तस्य भाव इत्यावशीलत्वम्, सुखम् - आनन्दः, नीचैः - लघुतया, चशब्दः समुच्चये, वर्त्तनम् - अवस्थानम्, सुखम् - आनन्दः, इन्द्रियसन्तोषः - इन्द्रियाणाम्-अक्षाणां सन्तोषः-नियन्त्रणमिति इन्द्रियसन्तोषः, सुखम् - आनन्दः, सर्वत्र - सर्वजीवेषु, मैत्र्यकम् - मैत्री, सुखम् - आनन्दः । क्रोध-मान-माया-लोभाश्चत्वारः कषाया आत्मनो विभावभूताः । ततस्ते दुःखरूपाः । तेषां नाशेन प्रादुर्भवन्तः क्षमा-नम्रता-सरलता-सन्तोषा आत्मनः स्वभावभूताः । आत्माऽऽकह्युं छे, तेथी आत्मार्थीए अनर्थना कारणभूत एवा दंभनो त्याग करवो. सरळनी शुद्धि थाय छ - मे 52भेश्वरनमा. छ. (7/18)' (20) अवतरणिका - धर्मनुं मूळ कारण बताव्युं. धर्मथी सुख मळे छे. तेथी सुखनुं sva35 पतावे छ - शब्दार्थ - सरळ स्वभाव ए सुख छे, नम्र रहेवुं ए सुख छे, इन्द्रियोनो संतोष में सुप छ, मधे भैत्री मे सुप छ. (21) पधीयावृत्तिनो भावानुवाद - क्रोध-मान-माया-लोभ - आ चार कषायो आत्माना विभाव समा छे. तेथी ते दुःखरूप छे. तेमना नाशथी प्रगट थतां क्षमा-नम्रतासरळता-संतोष आत्माना स्वभाव समा छे. आत्मा आनंदमय छे. तेथी तेना 1. मैत्रिकम् - C, D, E, G J, मैत्रकम् - K, LI Page #250 -------------------------------------------------------------------------- ________________ योगसारः 5/21 आर्जवशीलत्वं नीचैर्वर्त्तनमिन्द्रियसन्तोषश्च सुखम् 501 नन्दमयः । ततस्तस्य स्वभावभूताः क्षमाद्या अप्यानन्दमयाः । इत्थं सुखं स्वाधीनमस्ति, न पराधीनम् । सुखं दोषैरावृतम् । अतः सुखेच्छुभिर्दोषा अपास्तव्याः । दोषेषु दूरीभूतेषु स्वयमेव सुखं प्रकटीभवति । सदा सरलेन भाव्यम् । सरल आन्न्द्म्नुभ्व्ति। मायावी सङ्क्लिश्यते । अभ्यन्तरवर्तिपदार्थाः पारदर्शककाचाद् बहिर्दृश्यन्ते । मुनिना स्वहृदयं पारदर्शककाचतुल्यं करणीयम् । तस्मिन्यो भावः स्यात्स बहिर्दृश्येत । जना अपि सरलं विश्वसन्ति । ते तस्याऽनुकूला भवन्ति । इत्थं सरलो बहिर्जगत्यपि सुखी भवति, अन्तर्वृत्त्या तु स सुख्यस्त्येव । मुनिना सदा लघुना भवितव्यम् । तेन मानो न कर्त्तव्यः । मानेन सङ्क्लेशो भवति । नम्रतया सुखमनुभूयते । नम्रः सर्वेषां प्रियो भवति । स्वात्मनि विद्यमानान्दोषान विचिन्त्य मानो न कर्त्तव्यः, परन्तु स्वात्माऽधमो मन्तव्यः । स्वस्मादधिकगुणवतो दृष्ट्वाऽपि मानस्य निग्रहः कर्त्तव्यः । सुनिना सदा सन्तुष्टेन भवितव्यम् । विषयेषु लुब्ध इह परत्र च विविधाः कदर्थनाः स्वभावसमा क्षमा वगेरे पण आनंदमय छे. आम सुख स्वाधीन छे, पराधीन नथी. सुख दोषोथी ढंकाई गयुं छे. माटे सुखने झंखनाराए दोषो दूर करवा. दोषो दूर थवा पर सुख पोते ज प्रगट थाय छे. हंमेशा सरळ थवुं. सरळ जीव आनंदने अनुभवे छे. मायावी संक्लेश पामे छे. अंदर रहेली वस्तुओ पारदर्शक काचमांथी बहार देखाय छे. मुनिए पोतानुं हृदय पारदर्शक काच जेवुं करवुं. तेमां जे भाव होय ते बहार देखावो जोईए. लोको पण सरळनो विश्वास kare che. teo tene anukULa bane che. Ama सरळ माणस बहारना जगतमां पण सुखी थाय छे, अंदरथी तो ते सुखी छे ज. मुनिए हंमेशा नम्र थवुं. तेणे मान न करवुं. मानथी संक्लेश थाय छे. नम्रताथी सुख अनुभवाय छे. नम्र व्यक्ति बधाने प्रिय बने छे. पोतानामां रहेला दोषोने विचारीने मान न करवो, पण पोताना आत्माने अधम मानवो. पोतानाथी अधिक गुणवाळाने जोईने पण माननो निग्रह करवो. मुनिए हंमेशा संतुष्ट थवुं. विषयोमां लुब्ध व्यक्ति आ भवमां अने परभवमां Page #251 -------------------------------------------------------------------------- ________________ सर्वत्र मैत्र्यकं सुखम् योगसार: 5/22 502 प्राप्नोति । विषयसुखं दुःखाविनाभावि । सन्तुष्ट इन्द्रियार्थेषु न लुभ्यति । स विषयसुखप्राप्त्यर्थं पापं नाऽचरति । स विषयान्विषतुल्यान्मन्यते । विषयत्यागेन स सन्तोषसुखमनुभवति । मुनिना सदा क्षमाशीलेन भवितव्यम् । तेन सर्वजीवेषु मैत्री धर्त्तव्या । क्रोधेन पूर्वकोटिवर्षसंयमपालनफलं नश्यति । वह्निः प्रथमं स्वाश्रयं दहति । एवं क्रोधः प्रथमं क्रोधकर्त्तारमुपतापयति । क्रोधी स्वयमपि दुःखी भवत्यन्यानपि दुःखिनः करोति । मैत्र्या स्वपरोभयेषां सुखं भवति । यदि जीवः सर्वजीवेषु मैत्रीं प्रदर्शयति तर्हि तेऽपि तं प्रति मैत्रीं prdrshynti। यदि जीव: सर्वजीवेषु द्वेषं करोति तर्हि तेऽपि तं द्विष्यन्ति । भावेन भाव आकृष्यते । मैत्र्या परस्परं स्नेहो वर्धते । ततो मैत्र्या सुखं भवति । मैत्र्या शत्रुरपि मित्रं भवति । 1 फथ क्षमा-नम्रता-सरळता- सन्तोषाः सुखरूपाः सन्ति । ततः कषायान्विनाश्य क्षमाद्यर्थं प्रयतनीयम् ॥ 2 ॥ विविध कदर्शनाओ पामे छे. विषयसुख दुःख विनानुं होतुं नथी. संतोषी विषयोमां लोभातो नथी. ते विषयसुख पामवा पाप करतो नथी. ते विषयोने विष जेवा माने छे. विषयोने छोडीने ते संतोषना सुखने अनुभवे छे. मुनिए हंमेशा क्षमाशील थवुं. तेणे बधा जीवो उपर मैत्री राखवी. क्रोधथी एक क्रोड पूर्व वर्ष सुधी संयम पाळवानुं फळ नाश पामे छे. अग्नि पहेला पोताना आश्रयने बाळे छे. एम क्रोध पहेला क्रोध करनाराने संताप आपे छे. क्रोधी पोते पण दु:खी थाय छे अने बीजाने पण दुःखी करे छे. मैत्रीथी पोताने अने बीजाने बंनेने सुख थाय छे. जो जीव बधा जीवो u52 मैत्री राखे तो तेओ पण तेना प्रत्ये मैत्री राखे. जो जीव बधा जीवो उपर द्वेष kare to teo पण तेना उपर द्वेष करे. भावथी भाव खेंचाय छे. मैत्रीथी परस्पर एकबीजानो स्नेह वधे छे. तेथी मैत्रीथी सुख थाय छे. मैत्रीथी शत्रु पण मित्र बनी जाय छे. आम क्षमा-नम्रता-सरळता-संतोष सुखरूप छे. माटे कषायोनो नाश करी क्षमा वगेरे माटे प्रयत्न करवो. (21) Page #252 -------------------------------------------------------------------------- ________________ योगसार: 5/22 कूरगडुमुनिदृष्टान्तः 503 अवतरणिका - मैत्रीनम्रतासरलतासन्तोषरूपं सुखं प्रतिपाद्याऽधुना दृष्टान्तेन तत्स मर्थयति मूलम् - सन्तुष्टं सरलं 'सोमं, नम्रं तं 'कूरगडुकम् । " ध्यायन्मुनिं सदा चित्ते, को न स्याच्चन्द्रनिर्मलः ? ॥ 22 ॥ अन्वयः - सन्तुष्टं सरलं सोमं नम्रं तं कूरगडुकं मुनिं सदा चित्ते ध्यायन्कश्चन्द्रनिर्मलो न स्यात् ? ॥ 22 ॥ पद्मया वृत्तिः - सन्तुष्टम् - लोभरहितम्, सरलम् - मायारहितम्, सोमम् * क्रोधरहितम्, नम्रम् - मानरहितम् तम् - शास्त्रप्रसिद्धम्, कूरगडुकम् - घटप्रमाणकूराभ्यवहरणात् कूरगडुक इति यस्य नाम सञ्जातं तम् मुनिम् - साधुम्, सदा सर्वकालं, चित्ते - मनसि, ध्यायन् - चिन्तयन्, कः साधकः, चन्द्रनिर्मलः - चन्द्रः - शशाङ्क इव निर्मलः शुद्ध इति चन्द्रनिर्मलः, नशब्दो निषेधे, स्यात् - भवेत् ? सर्वेऽपि चन्द्रनिर्मलाः स्युरिति भावः । तुरमिणीनगर्यां ललिताङ्गनामा राजकुमारोऽवसत् । अन्यदा मुनिदेशनया जातवैराग्येण तेन प्रव्रज्या गृहीता । स निरतिचारचारित्रं पालितवान् । अन्यदा तस्य क्षुधावेदनीयकर्मोदीर्णम् । ततः स क्षुधयाऽतीवाऽपीड्यत । अल्पेनाऽऽहारेण तस्य क्षुधा नाऽशाम्यत् । ततः अवतरणिका - मैत्री, नम्रता, सरळता अने संतोषरूप सुखने बतावी हवे दृष्टांतथी तेनुं समर्थन करे छे - - शब्दार्थ - संतोषवाळा, सरळ, सौम्य, नम्र ते कूरडु मुनिने हंमेशा मनमां विचारतो कोण चंद्रनी जेम निर्मळ न थाय ? अर्थात् बधा चंद्र जेवा निर्मळ थाय. (22) पद्मीयावृत्तिनो भावानुवाद - तुरमिणी नगरीमां ललितांग नामनो राजकुमार हतो. एकवार मुनिनी देशना सांभळीने तेने वैराग्य थयो. तेणे दीक्षा लीधी. तेओ निरतिचार चारित्र पाळतां हता. एकवार तेमने क्षुधावेदनीय कर्मनो उदय थयो. 1. सौम्यं C, G, JI 2. नम्रकं C, JI 3. कं KI कूरगण्डुकं - F, G JI 5. ध्यायन्मुनिः - ङ्ल् - F, GI 4. कूरगड्डुकं D, F, G, H, I, J, - - Page #253 -------------------------------------------------------------------------- ________________ 504 कूरगडुमुनिदृष्टान्तः । योगसारः 5/22 प्रतिदिनं स घटप्रमाणं कूरमानीय तेन स्वोदरं पूरितवान् । ततो जनैस्तस्य नाम 'कूरगडुको muni'riti स्थापितम् । स पर्वतिथावपि तपः कर्तुं नाऽशक्नोत् । ततः स स्वात्मानं निन्दन्कूरं भुक्तवान् । अन्यदा सांवत्सरिकपर्वणि स कूरघटमानीयाऽन्यान्मुनीनिमन्त्रितवान् । तत्समुदाये तदा चत्वारो मुनयो विकृष्टं तपः कृतवन्तः । कूरगडुमुनिस्तानपि न्यमन्त्रयत । तस्य निमन्त्रणेन ते क्रुद्धाः । ते परुषाक्षरैस्तमतर्जयन् - 'अद्य वार्षिकपर्वण्यपि त्वं तपो न करोषि । किं त्वं न लज्जसे? किं त्वं दुर्गतेन बिभेषि ?' इत्थमुक्त्वा तैस्तस्य कूरपात्रे निष्ठ्यूतम् । तथापि कूरगडुमुनिर्नाऽकुप्यत् । प्रत्युत स स्वात्मानमेवाऽनिन्दत् । सोऽपवरके गत्वा कूरं भुक्तवान् । भोजनसमये स्वात्मानं निन्दन्सोऽरोदीत् । ततः स शुभध्यानमारुह्य घातिकर्मक्षयं कृत्वा कैवल्यमाप्तवान् । ततः शासनदेवता तस्य कैवल्यमहिमानं कर्तुमागता । तया ते चत्वारो तपस्विनो मुनयस्तजिताः । तेऽपि स्वात्मानं निन्दन्तः कैवल्यमाप्ताः । मुनिभिस्तजिते सत्यपि कूरगडुको मुनिः क्षमां धारितवान् । स नाऽऽक्रोशत् । स प्रत्युत्तरं तेथी तेमने बहु भूख लागती. थोडा आहारथी तेमनी भूख शांत न थती. तेथी तेओ दररोज एक घडा जेटलो दूर (भात) लावीने पोतानुं पेट भरता. तेथी लोकोए तेमनुं नाम कुरघडु पाड्युं. तेओ पर्वतिथिए पण तप करी शकता न हता. तेथी तेओ पोतानी निंदा करतां करतां कूर वापरता. एकवार संवत्सरी पर्वना दिवसे तेमणे कूरनो घडो लावी anya munione वापरवा माटे विनंति करी. ते समुदायमां त्यारे चार महात्माओए विकृष्ट तप कर्यो हतो. कुरघड मुनिए तेमने पण विनंति करी. तेमनी विनंतिथी तेओ गुस्से थई गया. तेओए कर्कश वचनोथी तेमने ठपको आप्यो - "आजे संवत्सरीना दिवसे पण तुं तप नथी करतो? शुं तने शरम नथी आवती? शुं तुं दुर्गतिथी डरतो नथी?' आम कहीने तेओ तेमना कूरना पात्रमां घूंक्या. छतां पण दूरघड मुनि गुस्से न थया. ऊलटुं तेमणे पोतानी ज निंदा करी. तेमणे ओरडामां जईने कूर वापर्युं. वापरती वखते तेओ पोतानी निंदा करतां करतां रडतां हता. पछी तेओ शुभध्यानमां चढ्या. घातिकर्मोनो क्षय करी तेमणे केवळज्ञान मेळव्युं. तेथी शासनदेवी तेमना केवळज्ञाननो महिमा करवा आवी. तेणीए ते चारे तपस्वी munione Thapako Apyo. teo पण पोतानी निंदा करतां करतां केवळज्ञान पाम्या. मुनिओए ठपको आपवा छतां पण कूरघड मुनिए क्षमा राखी. तेमणे गुस्सो न कर्यो. तेमणे सामो जवाब न आप्यो. तेओ मौन ज Page #254 -------------------------------------------------------------------------- ________________ 505 yogasAraH5/22 कूरगडुकमुनिदृष्टान्तः । न दत्तवान् । स मौनमेवाऽधारयत् । स नम्रोऽभवत् । स तान्मुनिस्तपस्विनो मत्वा स्वात्मानञ्चोदरम्भरिणं मत्वा स्वमनिन्दत् । स मायां नाऽकरोत् । वाषिकपर्वणि भिक्षामानीय तेन मुनिभ्यः प्रदर्शिता । स भिक्षां न प्रच्छन्नमानीय स्वयं भुक्तवान् । स सरल आसीत् । पर्वतिथिभोजनरूपं स्वीयं दोषं स नाऽऽच्छादयत् । स सन्तुष्ट आसीत् । तीव्रक्षुधया पीडिते सत्यपि स क्षुधाशमनाय केवलं कूरमेव भुक्तवान्, न तु स्वाद्वी रसव-तीम् । इत्थं तेन चत्वारोऽपि कषाया निर्जिताः । तत एव भुञ्जानोऽपि स क्षपकश्रेणिमारोहत्, शीघ्रञ्च केवलज्ञानं प्राप्तवान् । अयमतिसक्षेपेणोक्तम् । विस्तरतस्तु कूरगडुमुनिदृष्टान्तो उपदेशपद137तमवृत्तश्रीमुनिचन्द्रसूरिकृतटीका-श्रीशुभशीलगणिकृतभरतेश्वरबाहुबलिवृत्त्यादितो ज्ञ्येय्ः। मुनिभिः स्वचित्ते सदा कूरगडुकमुनेरुदाहरणं चिन्तनीयम् । तैश्चिन्त्यं - 'कूरगडुमुनिः बाह्यविशिष्टतपःसाधनां विनापि कषायजयेन कैवल्यमलभत । ततो अस्माभिर्बाह्यसाधनाभिः सह कषायजयार्थमुद्यमः कर्त्तव्यः । कषायजयेनैव कैवल्यप्राप्तिर्भवति । बाह्यसाधनास्तत्र रह्या. तेओ नम्र थया. तेमणे te munione तपस्वी मानीने अने पोताने खाउधरो मानीने पोतानी निंदा करी. तेमणे माया न करी. संत्सरीना दिवसे भिक्षा लावीने तेमणे munione बतावी. तेमणे छूपी रीते भिक्षा लावीने पोते न वापरी. तेओ सरळ हता. पर्वतिथिए वापरवारूप पोताना दोषने तेमणे ढांक्यो नहीं. तेओ संतुष्ट हता. तीव्र भूखथी पीडावा छतां पण तेओ भूख शमाववा मात्र कूर ज वापरता, पण स्वादिष्ट भोजन नहीं. आम तेमणे चारे कषायो जीती लीधा हता. तेथी ज वापरतां वापरतां पण तेमणे क्षपकश्रेणि मांडी अने तेओ शीध्र केवळज्ञान पाम्या. आ बहु टूंकमां कह्युं छे. विस्तारथी दूरघडु मुनिनुं दृष्टांत उपदेशपदना 137मा श्लोकनी श्रीमुनिचन्द्रसूरि रचित टीका, श्री शुभशीलगणिए रचेल भरतेश्वरबाहुबलिवृत्ति वगेरेमांथी जाणी लेवुं. मुनिओए पोताना चित्तमां हंमेशा दूरघड मुनिनुं दष्टान्त विचारवुं. तेमणे विचारवुं के "कुरघडु मुनि बाह्य विशिष्ट तपसाधना विना पण कषायोनो जय करी केवळज्ञान पाम्या. तेथी अमारे बाह्य साधनानी साथे कषायोनो जय करवा उद्यम करवो जोईए. कषायोना जयथी ज केवळज्ञान मळे छे. बाह्य साधनाओ तेमां Page #255 -------------------------------------------------------------------------- ________________ 506 शालिभद्रमुनिदृष्टान्तः । योगसारः 5/23 shaayiibhuutaaH|' इत्थं विचिन्त्य मुनिभिः स्वात्मा चन्द्रवन्निर्मलो कर्त्तव्यः । तस्मिन्विद्यमानाः कषायकलङ्कास्तेन दूरीकर्तव्याः । कषायविमुक्त आत्मैव कूरगडुकमुनिवत् मुक्ति प्रयाति, कषायाविष्टस्तु संसारे भ्रमति । उक्तञ्च श्रीशुभशीलगणिकृतभरतेश्वरबाहुबलिवृत्तौ - 'कुर्वाणो मनुजो नित्यं, क्षमां वैरिषु देहिषु । निःश्रेयसश्रियं कूरघटवल्लभते श्रियम् ॥ ' अयमत्रोपदेशः-कषायाञ्जित्वाऽऽत्मा विशुद्धः कर्त्तव्यः ॥ 22 ॥ अवतरणिका - द्वाविंशतितमवृत्ते चित्तनिर्मलीकरणोपदेशो दत्तः । ततः कश्चिद् तपोऽनुष्ठाने प्रमाद्येत । ततस्तस्मै सदृष्टान्तं तपःकरणोपदेशं ददाति - मूलम् - सुकुमारसैरूपेण, शालिभद्रेण भोगिना । तथा तप्तं तपो ध्यायन्-न भवेत्कस्तपोरतः ॥ 23 ॥ अन्वयः - तथा सुकुमारसुरूपेण भोगिना शालिभद्रेण तप्तं तपो ध्यायन्कस्तपोरतो न भवेत् ? ॥ 23 ॥ पद्मीया वृत्तिः - तथाशब्दः समुच्चये, सुकुमारसुरूपेण - सुकुमार:-कोमलश्चासौ सुरूप:-सुन्दररूपवाश्चेति सुकुमारसुरूपः, तेन, भोगिना - भोगान्भुञ्जता, शालिभद्रेण - राजगृहनगरवास्तव्यगोभद्रश्रेष्ठिभद्राश्रेष्ठिनीसूतेन, तप्तम् - कृतम्, तपः - अनशनादि, सहायक छे." आम विचारीने मुनिओए पोताना आत्माने चंद्र जेवो निर्मळ करवो. तेनी उपर रहेला कषायोना कलंको तेमणे दूर करवा. कषायथी मुक्त थयेलो आत्मा ज कूरघड मुनिनी जेम मोक्ष पामे छे, कषायथी युक्त जीव तो संसारमां रखडे छे. श्री शुभाशीलगणिए रचेल भरतेश्वरबाहुबलिवृत्तिमां कह्युं छे - "वैरी जीवो उपर हंमेशा क्षमा करनारो दूरघडुनी जेम मोक्षलक्ष्मीने पामे छे." अहीं उपदेश आ प्रमाणे छे - कषायोने जीतीने आत्माने विशुद्ध करवो. (22) अवतरणिका - बावीशमा श्लोकमां चित्तने निर्मळ करवानो उपदेश आप्यो. तेथी कोई तप करवामां प्रमाद करे. तेथी तेने तप करवानो दष्टांत सहित उपदेश आपे छ - शब्दार्थ - तथा कोमळ, रूपाळा अने भोगो भोगवनारा शालिभद्र करेलो तप 1. ... सरूपेण - C, G, JI 2. शालिभद्रेणाऽयोगिना - C । 3. योगिना - G, JI Page #256 -------------------------------------------------------------------------- ________________ योगसार: 5/23 शालिभद्रदृष्टान्तः 507 - साध:, तपोरतः - तपसि-द्वाशविषे रतः-मन वृति ध्यायन् - विपिन्तयम्, : तपोरत:, नशो निषेधे, भवेत् - स्वात् ? सर्वेऽपि तपोरता: म्युरिति भाव: - राजगृहे गोभद्रश्रेष्ठिभद्राश्रेष्ठिनीतनूद्भवः शालिभद्रोऽवसत् । सोऽतीव सुकुमारः सुरूपवांश्चासीत् । पितृभ्यां द्वात्रिंशत्कन्याभिः सह स परिणायितः । स भार्याभिः सह भोगान भुङ्क्त । गोभद्रश्रेष्ठी मृत्वा देवोऽभवत् । अवधिज्ञानेन स स्वपूर्वभवं ज्ञातवान् । स पूर्वभवसूते शालिभद्रेऽतिस्निग्ध आसीत् । ततः स प्रतिदिनं सभार्यस्य तस्य कृते नवनवतिः समुद्गकाः प्राहिणोत् । तत्र त्रयस्त्रिंशत्समुद्गको भोजनस्य त्रयस्त्रिंशत्समुद्गका वस्त्राणां त्रयस्त्रिंशत्समुद्गका अलङ्काराणामभवन् । सभार्यः शालिभद्रः पितृदेवप्रहितभोजनवस्त्रालङ्काराण्यभुङ्क्त । अन्यदा राजगृहे रत्नकम्बलविक्रेतारो देशान्तरादागच्छन् । तेषां रत्नकम्बलानि महार्घ्यायासन् । ततः श्रेणिकनृपेणैकमपि रत्नकम्बलं न क्रीतम् । भद्राश्रेष्ठिन्या तु सर्वाण्यपि रत्नकम्बलानि क्रीतानि । तच्छ्रुत्वा श्रेणिकनृपः भद्रागृहे आगतः । भद्रामातोपरिभूमिकास्थं shaalibhdrmuktvatI - 'शालिमद्र ! नृप ञळतः । ततस्त्वया तत्त्वाआतार्थमध आन्तव्यम् । ' कृति । विचारतां कोण तपमां रत न थाय ? अर्थात् बधा तपमां रत थाय. (23) पद्मीयावृत्तिनो भावानुवाद - राजगृही नगरीमां गोभद्र शेठ अने भद्रा शेठाणीनो शालिभद्र नामनो दीकरो रहेतो हतो. ते खूब ज कोमळ अने रूपाळो हतो. मातापिताए बत्रीश कन्याओनी साथे तेने परणाव्यो हतो. ते पत्नीओनी साथे भोगो भोगवतो हतो. गोभद्र शेठ मरीने देव थया. अवधिज्ञानथी ते देवे पोतानो पूर्वभव जाण्यो. तेमने पूर्वभवना दीकरा शालिभद्र उपर बहु स्नेह हतो. तेथी तेओ da22ओज शालिभद्र अने तेनी बत्रीस पत्नीओ माटे नव्वाणुं पेटीओ मोकलतां हता. तेमां भोजननी सामग्रीनी तेत्रीस पेटीओ, वस्त्रोनी तेत्रीस पेटीओ अने अलंकारोनी तेत्रीस पेटीओ हती. शालिभद्र अने तेनी पत्नीओ पिता देवे मोकलेल भोजन, वस्त्र अने अलंकारोने भोगवतां हता. एकवार राजगृही नगरीमां रत्नकंबळना वेपारीओ अन्य देशमांथी आव्या. रत्नकंबळो बहु किंमती हती. तेथी श्रेणिक राजाए एक पण रत्नकंबळ न खरीदी. भद्रा शेठाणीए तो बधी य रत्नकंबळो खरीदी लीधी. ते सांभळीने श्रेणिक राजा भद्रा शेठाणीना घरे आव्या. भद्रा माताए उपरना माळे रहेला शालिभद्रने कह्युं के, 'शालिभद्र ! राजा आव्या छे, माटे तारे तेमनुं Page #257 -------------------------------------------------------------------------- ________________ शालिभद्रदृष्टान्तः योगसार: 5/23 - शालिभद्रश्चिन्तितवान् - 'ममोपरि राजा वर्त्तते । अहं पराधीनः । किं कुर्वे येन स्वाधीनः स्याम् ?' एवं विचिन्त्य वैराग्येण स वीरजिनान्तिके प्रव्रजितवान् । प्रव्रज्यानन्तरं स तीव्रं तपस्तप्तवान् । तेन तथा तपः कृतं यथा तस्य शरीरमस्थिचर्मशेषमभवत् । तच्छरीरस्थमांसरुधिरमशुष्यत् । कालान्तरे स पुना राजगृहमागतः । स भद्राश्रेष्ठिनीगृहे भिक्षार्थं प्रविष्टः । भद्रामाता तं न प्रत्यभ्यजानात् । ततः स प्रतिनिवृत्तः । तप्तशिलातले तेनाऽनशनं कृतम् । तत्र तच्छरीरं म्द्न्व्द्विलीन्म्। स देवोऽभवत् । ततः स स्वल्पभवैर्मुक्तिं गमिष्यति । इत्थं शालिभद्रो गृहस्थावस्थायां कोमलो रूपनिर्जितमदनो दिव्यभोगलालितो धनाढ्यो दुःखलवाऽस्पृष्टः सुखैकवर्धितश्चाऽऽसीत् । प्रव्रज्याऽनन्तरं तेन देहममता मुक्ता । तेन महाभैरवं तीव्रतरं दुस्तपं तपः कृतम् । तेन तस्य कर्माणि क्षीणप्रायाणि सञ्जातानि । अचिरेण स मुक्ति यास्यति । इदं समासतः प्रोक्तम् । विस्तरतस्तु शालिभद्रदृष्टान्त उपदेशमाला85 तम86तमश्लोकश्रीसिद्धर्षिगणिकृतटीका श्रीवर्धमानसूरिकृतकथानक - श्रीशुभशीलगणिकृत भरतेश्वरबाहुबलिवृत्त्यादितोऽवगन्तव्यः । सर्वैः शालिभद्रस्य दृष्टान्तो स्वागत करवा नीचे आववुं.' शालिभद्रे विचार्युं के, 'मारी उपर राजा छे. हुं पराधीन छुं. हुं शुं करुं के जेथी हुं स्वाधीन थई जाउं ?' आम विचारीने वैराग्यथी तेणे वीरप्रभु पासे दीक्षा लीधी. दीक्षा पछी तेमणे घोर तप कर्यो. तेमणे एवो तप कर्यो के तेमना शरीरमां मात्र हाडकां अने चामडी ज रह्या. तेमना शरीरना मांस अने लोही सुकाई गया. एकवार तेओ फरी राजगृहीमां आव्या. तेओ भिक्षा माटे भद्रा शेठाणीना घरे गया. भद्रा माताए तेमने ओळख्या नहीं. तेथी ते पाछा फर्या. तपेली शिला उपर तेमणे अनशन कर्युं. त्यां तेमनुं शरीर मीणनी जेम ओगळी गयुं. तेओ देवलोकमां गया. त्यांथी तेओ थोडा भवोमां मोक्षे जशे. आम शालिभद्र गृहस्थ अवस्थामां कोमळ हता. कामदेवने जीती ले, एवुं तेमनुं रूप हतुं. तेओ दिव्य भोगोमां ऊछरेला हता. तेओ गर्भश्रीमंत हता. तेमणे क्यारेय दुःख जोयुं न हतुं. तेओ सुखमां ऊछरेला हता. दीक्षा लीधा पछी तेमणे शरीरनी ममता छोडी दीधी. तेमणे महाभयंकर, खूब तीव्र अने दुष्कर एवो तप कर्यो. तेनाथी तेमना कर्मोनो लगभग क्षय थई गयो. तेओ टूंक समयमां मोक्षे जशे. आ संक्षेपथी कह्युं. विस्तारथी शालिभद्रनुं दृष्टांत उपदेशमाळाना 85मा-86मा श्लोकनी श्रीसिद्धर्षिगणिकृतटीका-श्रीवर्धमानसूरिकृतकथानक, श्रीशुभशीलगणिकृत भरतेश्वरबाहु 508 Page #258 -------------------------------------------------------------------------- ________________ योगसार: 5/24 विषयमूढस्य हितशिक्षा विचिन्तनीयः । ततस्तैरपि देहममत्वं मुक्त्वा तपोनिरतैर्भवितव्यम् । तैश्चिन्त्यं - 'zAlibhadro'smatto'dhikasukumAro'dhikarUpavAnadhikabhogavAnAdhikadhanavA~zcAsIt / तथापि तेन सर्वं मुक्त्वा घोरं तपस्तप्तम् । तदपेक्षयाऽस्माकं कोमलता रूपं भोगा धनञ्च सर्वं तुच्छम् । ततोऽस्माभिस्तु सुतरां तत्त्यक्त्वा दुस्तपं तपस्तपनीयम् । अस्माभिर्देहाध्यासस्त्यक्तव्य: / ' इति । सदा तपोरतेन भवितव्यम् ॥ 23 ॥ अत्रायमुपदेशः अवतरणिका - विषयासक्तस्तपः कर्त्तुं न शक्नोति । ततो विषयमूढं जीवं शिक्षयति - मूलम् - किं न 'चेतयसे मूढ ? मृत्युकाले ऽप्युपस्थिते । विषयेषु मनो यत्ते, धावत्येव निरङ्कुशम् ॥ 24 ॥ अन्वयः मूढ ! किं न चेतयसे ? यत् मृत्युकाले उपस्थितेऽपि ते निरङ्कुशं मनो विषयेष्वेव धावति ॥ 24 ॥ 509 - पद्मीया वृत्ति: - मूढ - मोहविलुप्तविवेकस्य जनस्य सम्बोधनम्, किम्शब्दः प्रश्ने, नशब्दो निषेधे, चेतयसे - बुध्यसे ? यत् - यस्मात्कारणात्, मृत्युकाले B-17 - बलिवृत्ति वगेरेमांथी जाणवुं. बधाए शालिभद्रनुं दृष्टांत विचारवुं. तेथी तेमणे पण शरीरनी ममता छोडीने तपमां रक्त थवुं. तेमणे विचारवुं के - 'शालिभद्र अमारा करता वधु कोमळ हता, वधु रूपाळा हता, वधु भोगवाळा हता अने वधु धनवाळा हता. छतां पण तेमणे बधुं छोडीने घोर तप कर्यो. तेमनी अपेक्षाए अमारी कोमळता, रूप, भोगो अने धन बधुं तुच्छ छे. तेथी अमारे तो अवश्य दुष्कर तप करवो जोईए. अमारे शरीरनी ममता छोडवी जोईए.' अहीं उपदेश आ प्रमाणे छे - हंमेशा तपमां रत रहेवुं. (23) अवतरणिका - विषयोमां आसक्त जीव तप करी शकतो नथी. तेथी विषयोमां मूढ जीवने हितशिक्षा आपे छे - शब्दार्थ - हे मूढ ! तुं केम बोध पामतो नथी ? केमके मृत्युनो समय नजीक आववा छतां पण तारुं अंकुश विनानुं मन विषयोमां ज दोडे छे. (24) 1. चिन्तयसे F, G, JI 2. ... प्यवस्थिते C, F, G, प्यवस्थित: JI 3. निरन्तरम् - C, F, G, JI Page #259 -------------------------------------------------------------------------- ________________ 510 मृत्यावासन्ने मनोऽवश्यं निरोद्धव्यम् योगसारः 5/24 मृत्योः-मरणस्य कालः-अवसर इति मृत्युकालः, तस्मिन्, उपस्थिते - समीपमागते, अपिशब्दो अन्यदा तु ते मनो धावत्येव, मृत्युकाले उपस्थितेऽपि धावतीति द्योतयति, ते - तव, निरङ्कुशम् - अनियन्त्रितम्, मनः - चित्तम्, विषयेषु - इन्द्रियार्थेषु, एवशब्दो अन्यत्र धावनं व्यवच्छिनत्ति, धावति - रज्यति । जना बाल्यकाले क्रीडन्ति । यौवनकाले ते धनमर्जयन्ति bhogA~zca भुञ्जन्ति । वार्धक्ये ते विकथां कुर्वन्ति । इत्थं धर्माराधनया विना ते मुधा जीवनं हारयन्ति । बाल्य-यौवनवार्धक्यरूपासु तिसृष्वप्यवस्थासु धर्मः कर्त्तव्यः । यदि बाल्ये धर्मो न कृतस्तर्हि यौवने धर्मः कर्त्तव्यः । यदि यौवनेऽपि धर्मो न कृतस्तहि वार्धक्ये त्ववश्यं धर्मः कर्त्तव्यः । यदि वार्धक्येऽपि धर्मो न कृतस्तर्हि मनुष्यभवो हारितः । ततो यदि कदाचिद्वाल्ययौवनयोधर्मो न कृतस्तर्हि वार्धक्ये त्ववश्यं धर्मः कर्त्तव्यः । वार्धक्ये मृत्युरासन्नीभवति । तदेन्द्रियाणि क्षीयन्ते । तथापि भोगवासितचित्तानां मनो धर्मे रतिं न करोति । तेषां मनो विषयेष्वेव धावति । तेषां मनो निरङ्कुशं भवति । ते दुर्गति प्रयान्ति । मृत्यावासन्ने मनो निरोद्धव्यः । विषयेषु रागो न कर्त्तव्यः । विषयेभ्यो विरक्तैर्भवितव्यम् । मरणे समीपवर्त्तिन्यपि ये विषयेषु लुभ्यन्ति तेभ्यो ग्रन्थकारोऽनेन श्लोकेनोपदिशति - 'अद्यापि त्वं किं धर्मे पघीयावृत्तिनो भावानुवाद - लोको बाळपणमां रमे छे. युवानीमां तेओ धन कमाय छे अने भोगो भोगवे छे. घडपणमां तेओ विकथा करे छे. आम धर्मनी आराधना कर्या विना तेओ जीवनने फोगट हारी जाय छे. बाळपण, युवानी अने घडपण त्रणे य अवस्थाओमां धर्म करवो जोईए. जो बाळपणमां धर्म न कर्यो होय तो युवानीमां धर्म करवो. जो युवानीमां धर्म न कर्यो होय तो घडपणमां तो अवश्य धर्म करवो. जो घडपणमां पण धर्म न कर्यो, तो मनुष्यभव हारी जवायो. माटे जो कदाच बाळपणमां अने युवानीमां धर्म न करायो होय तो घडपणमां तो अवश्य धर्म करवो. घडपणमां मृत्यु नजीक होय छे. त्यारे इन्द्रियोनी शक्ति घटे छे. छतां पण जेमनुं मन भोगोथी वासित छे, तेमने धर्म गमतो नथी. तेमनुं मन विषयोमां ज दोडे छे. तेमनुं मन अंकुश विनानुं होय छे. तेओ दुर्गतिमां रवाना थाय छे. मरण नजीकमां होय त्यारे मननो विरोध करवो. विषयोमां राग न करवो. विषयोथी विरक्त थवुं. मरण नजीकमां होय त्यारे पण जेओ विषयोमां लोभाय छे, तेमने ग्रंथकार आ श्लोकथी उपदेश आपे छे के, "हजी पण तुं शा माटे धर्ममां उद्यम नथी Page #260 -------------------------------------------------------------------------- ________________ योगसार: 5/25 जीविते गतशेषेऽपि विषयेच्छा वियोक्तव्या 511 नोद्यच्छसि ? अद्याप्यवसरोऽस्ति । अद्यापि धर्मे उद्यमं कुरु । ततस्त्वमायतौ सुगतिमवा I 1 प्स्यसि । यदि त्वमद्यापि न बुध्यसे तर्हि मृत्युसमये तव कोऽपि शरणं न भविष्यति । ततस्त्वं दुर्गतिं यास्यसि । तत्र त्वं शोचिष्यसे । तत्रान्यः कश्चिदप्युपायो न भविष्यति । ततोऽद्यापि त्वं विषयेभ्यो मनो निवार्य तद्धर्मे स्थिरीकुरु । एवमेव त्वं सुखी भविष्यसि । उक्तञ्च शोकनिवारणकुलके श्रीमुनिचन्द्रसूरिविरचिते मच्चुमणागयकाले वि संपयं चिय उवट्ठियं जाण । जम्हा इमो वि कालो तव पुव्वमणागओ आसि ॥ 19 ॥ ' (छाया मृत्युमनांगतकालेऽपि साम्प्रतमेवोपस्थितं जानीहि । यस्मादयमपि कालस्तव पूर्वमनागत आसीत् ॥ 19 ॥ )' ॥ 24 // - - अवतरणिका - विषयमूढं जीवं प्रकारान्तरेण शिक्षयति मूलम् - जीविते गतशेषेऽपि, विषयेच्छां वियोज्य ते । चेत्तपः प्रगुणं चेत- स्ततः किञ्चिन्न हारितम् ॥ 25 ॥ जीविते गतशेषेऽपि चेत् ते चेतो विषयेच्छां वियोज्य तपःप्रगुणं ततः किञ्चिद् न हारितम् ॥ 25 ॥ अन्वयः पद्मया वृत्तिः - जीविते जीवने, गतशेषे - गतात् - अतीतात् शेषम् - उद्धरितमिति गतशेषम्, तस्मिन्, अपिशब्दो अन्यदा तपःकरणेन जीवनं सफलमेव, परन्तु जीविते करतो ? हजी पण अवसर छे. हजी पण तुं धर्ममां उद्यम कर. तेथी भविष्यमां तने सद्गति मळशे. जो तुं हजी पण नहीं समजे तो मरण समये तारुं कोई पण शरण नहीं थाय. तेथी तुं दुर्गतिमां जईश, त्यां तुं शोक करीश. त्यां बीजो कोई उपाय नहीं होय. माटे हजी पण तुं विषयोथी मनने पाछुं वाळीने तेने धर्ममां स्थिर कर. आ ज रीते तुं सुखी थईश. शोकनिवारणकुलकमां श्रीमुनिचन्द्रसूरिजीए कह्युं छे, 'मृत्यु आव्या पहेला हमणां ज मृत्युने आवेलुं जाण, केमके आ काळ पण तारा माटे पहेला खाव्यो नहोतो. (18)" (24) - - अवतरणिका - विषयथी मूढ जीवने बीजी रीते हितशिक्षा आपे छे - शब्दार्थ - जीवन थोडुं बाकी होवा छतां पण जो तारुं मन विषयोनी इच्छाने छोडीने तप करवामां तैयार थई जाय तो कंई पण हारी जवायुं नथी. (25) Page #261 -------------------------------------------------------------------------- ________________ 512 तपसो माहात्म्यम् योगसारः 5/25 गतशेषेऽपि तपःकरणेन तत्सफलमेवेति द्योतयति, चेत् - यदि, ते - तव, चेतः - मनः, विषयेच्छां - विषयाणाम्-इन्द्रियगोचराणामिच्छा-आसक्तिरिति विषयेच्छा, ताम्, वियोज्य - त्यक्त्वा, तपःप्रगुणम् - तपसि-इच्छानिरोधरूपे प्रगुणम्-उद्यतमिति तपःप्रगुणम्, ततः - तर्हि, किञ्चिद् - स्वल्पमपि, नशब्दो निषेधे, हारितम् - नष्टम् । येन बाल्ये यौवने वा न तपः कृतं तस्मै वृद्धायाऽनेन श्लोकेन ग्रन्थकार आश्वासनं ददाति - 'वृद्धत्वेऽपि त्वं विषयेच्छां त्यज । इष्टानिष्टेष्विन्द्रियार्थेषु समुपस्थितेषु त्वं रागद्वेषौ मा कुरु । त्वं विषयान्मा प्रार्थय । त्वं स्वमनो विषयेभ्यो निवर्तस्व । तत् तपसि योज्य्। भोगे सुखं नास्ति । त्यागे एव सुखम् । भोगस्तु दुःखरूपः । ततस्त्वमद्यापि तपःकरणायोद्यमं कुरु । त्वं देहममत्वं मुञ्च । त्वं परलोकं विचिन्तय । भोगेन कर्माणि बध्यन्ते । तपसा कर्मणां निर्जरा भवति । उक्तञ्च तत्त्वार्थाधिगमसूत्रे नवमाध्याये - 'तपसा निर्जरा च ॥ 3 ॥ ' तपसा निकाचितान्यपि कर्माणि क्स्सीय्न्ते। यदुक्तं शान्तसुधारसे - 'निकाचितानामपि कर्मणां यद्, गरीयसां भूध्र्दुर्ध्रान्नाम्|विभेद्ने वज्रमिवातितीवं, नमोस्तु तस्मै तपसेऽद्भुताय ॥ 9/4 ॥ ' तपसा चिरसञ्चितान्यपि कर्माणि शीघ्र क्षीयन्ते । उक्तञ्चोपदेशप्रदीपे मुक्तिविमलगणिविरचिते - 'दृढप्रहारी नितराम्प्रहारी, गोविप्रदारा पीयावृत्तिनो भावानुवाद - जेणे बाळपणमां के युवानीमां तप कर्यो नथी, एवा वृद्धने आ श्लोकथी ग्रंथकार आश्वासन आपे छे - "घडपणमां पण तुं विषयोनी इच्छाने छोडी दे. इन्द्रियोना सारा अने खराब विषयो सामे आवे त्यारे तुं रागद्वेष न कर. तुं विषयोनी प्रार्थना न कर. तुं तारा मनने विषयोमांथी पाछुं वाळ. तेने तुं तपमां जोड. भोगमां सुख नथी. त्यागमां ja sukha che. bhoga to du:खरूप छे. माटे तुं हजी पण तप करवा माटे उद्यम कर. तुं शरीरनी ममता छोडी दे. तुं परलोकनो विचार कर. भोगथी कर्मो बंधाय छे. तपथी कर्मोनी निर्जरा थाय छे. तत्त्वार्थाधिगमसूत्रना नवमा अध्ययनमां कह्युं छे के - "तपथी संवर अने निर्जरा थाय छे. (3)' तथा नियित भोनो 57. क्षय थाय छे. शांतसुधारसमा ह्यु छे के - "पर्वतनी जेवा दुःखेथी धारण करी शकाय एवा मोटा निकाचित कर्मोने पण भेदवा जे अतितीव्र एवा वज जेवुं छे, ते अद्दभुत एवा तपने नमस्कार थाव. (94) तपथी लांबा काळथी भेगा करेला कर्मो जल्दीथी क्षय पामे छे. श्रीमुक्तिविमलगणिए रचेल उपदेशप्रदीपमां कह्युं छे, 'दढप्रहारी गाढ प्रहार Page #262 -------------------------------------------------------------------------- ________________ योगसार: 5/25 तपः कृत्वा जीवनं सफलं कर्त्तव्यम् 513 ... सुतजीवहारी । अहो प्रभावात्तपसोऽत्र सोऽपि, मुक्तिं ययौ सौख्यमलन्दधानः ॥ 329 ॥ ' तपसा किमप्यसाध्यं नास्ति । उक्तञ्चोपदेशप्रदीपे- 'तपसा किं न साध्येत, तपसा किं न प्राप्यते । तपसैवाभवत्सिद्धिः, सनत्कुमारचक्रिणः ॥ 322 ॥ श्रीलक्ष्मीचन्द्रविरचितेषु सुभाषिताष्टकेष्वप्युक्तम्- 'यद्दूरे यद्दूराराध्यं यच्च दूरतरस्थितम् । तत्सर्वं तपसः साध्यं, तपो हि दुरतिक्रमम् ॥ 5 ॥ तन्नास्ति वस्तु भुवने, तपसा यन्न सिध्यति । अथवा निष्फलो दृष्टः, क्वापि किं कल्पपादपः ? ॥ 7 ॥ धर्मोपदेशमालायामप्युक्तं श्रीजयसिंहसूरिभिः - 'नत्थि तवसो असज्झं ... ॥ 74 ॥ ' (छाया - नास्ति तपसोऽसाध्यम् . ॥ 74 ॥ ) ततोऽद्यापि यावन्न मृत्युराक्रामति तावत्त्वं तपः कुरु । तेन तवाऽतीतकालबद्धानां कर्मणां क्षयो भविष्यति । ततस्त्वं सुग्तिम्वाप्स्य्सि। उक्तञ्च हिङ्गुलप्रकरणे ऽतपसा क्षीयते कर्म, केवली कर्मणः क्षयात् । वृणुयात्तं च मुक्तिस्त्री - स्तत्र सौख्यं निरन्तरम् ॥ 161 ॥ ' यदि जीवनं सर्वथा तपोविहीनं गतं तर्हि तद् हारितम् । तव सकाशे त्वद्याप्यवसरोऽस्ति । ततस्त्वं शेषकाले तपः कृत्वा स्वजीवनं डरनारी अने गाय, ब्राह्मएआ, तेनी पत्नी, तेना हीराने भारनारो हतो. अरे, अहीं तपना प्रभावथी ते पण मुक्ति पाम्यो अने विपुल सुखने धारण करनारो थयो. (328)' तपथी हुई पे। असाध्य नथी. उपदेशप्रहीयमां अधुं छे, 'तपथी शुं न सधाय ? तपथी शुं न मळे ? तपथी ज सनत्कुमारचक्रवर्तीनी सिद्धि थई. (322)' श्रीलक्ष्मीचन्द्रजी विरचित सुभाषित अष्टकोमां पण कह्युं छे, 'जे दूर छे, जे दु:खेथी आराध्य छे, जे खूब दूर रहेल छे, ते बधु तपथी साध्य छे, केमके तपने ओळंगवो मुश्केल छे. (5) भुवनमां एवी वस्तु नथी जे तपथी सिद्ध थती नथी, अथवा शुं क्यांय कल्पवृक्ष निष्फळ जोवायो छे ? (7)' धर्मोपदेशमाळामां श्रीभ्यसिंहसूरिभजे ऽधुं छे, 'तय थडी (अं) असाध्य नथी. (74) ' माटे ह पण ज्यां सुधी मरण आक्रमण करतुं नथी, त्यां सुधी तुं तप कर. तेनाथी तें भूतकाळमां बांधेला कर्मोनो नाश थशे. तेथी तुं सद्गति पामीश. हिंगुलप्रकरणमां कह्युं छे, 'तपथी कर्मोनो क्षय थाय छे, कर्मना क्षयथी केवळी थाय छे, ते केवळीने मुक्ति3यी स्त्री वरे छे, त्यां (मोक्षमां) निरंतर सुख छे. (161 ) ' भे भवन साव तप विनानुं गयुं तो ते हारी जवायुं. तारी पासे हजी पण अवसर छे. माटे तुं - Page #263 -------------------------------------------------------------------------- ________________ 514 अद्यापि चित्तं धर्मे स्थिरीकुरु सफीकुरु । शेषकालेऽपि तपसि कृते त्वया न किमपि हारितम् । ' अत्रायमुपदेशः-तपः कृत्वा जीवनं सफलं कर्त्तव्यम् । तपो विना तद्धारितमेव ॥ 25 ॥ अवतरणिका - पञ्चविंशतितमे श्लोके उक्तं- 'जीविते गतशेषेऽपि चेत् चेत: तपः प्रगुणं ततः न किञ्चित् हारितम् । ' इति । तत्र कश्चिद्वक्ति, 'मया पापकरणेन जीवितं हारितमेव । अधुना किं कर्त्तव्यम् ?' इति । तस्मै आयुः शेषेऽपि धर्मकरणस्योपदेशं ददाति ग्रन्थकारः - मूलम् - कूटजन्मावतारं स्वं पापोपायैश्च सङ्कुलम् । अन्वयः - पापोपायैश्च सङ्कुलं स्वं कूटजन्मावतारं व्यर्थं नीत्वा बताऽद्यापि चित्तं धर्मे स्थिरीकुरु ॥ 26 ॥ पद्मीया वृत्तिः - पापोपायैः - पापानाम् अवद्यानामुपायाः निमित्तानीति पापोपायाः, तैः, चशब्दः समुच्चये, सकुलम् - भृतम्, स्वम् - स्वकीयम्, कूटजन्मावतारम् जन्म-भव एवावतारः-परभवादिहाऽऽगमनमिति जन्मावतारः, कूट: - कृत्रिम:, न तात्त्विक बचेला समयमां तप करीने पोताना जीवनने सफळ कर. बचेला समयमां पण तप करीश तो तुं कंई पण हार्यो नथी.' योगसार: 5/26 व्यर्थं नीत्वा बताद्यापि धर्मे चित्तं स्थिरीकुरु ॥ 26 ॥ 1 अहीं आ प्रमाणे उपदेश छे - तप करीने जीवन सफळ करवुं. तप विना ते हारी वायुं 4 छे. (25) अवतरणिका - पचीशमा श्लोकमां कह्युं के, 'जीवन थोडुं पण बाकी होय त्यारे जो मन तप करवा माटे तैयार थई जाय तो कंई हारी जवायुं नथी.' त्यां कोईक कहे छे के, 'हुं पाप करीने जीवन हारी ज गयो छुं. हवे शुं करवुं ?' तेने बचेला आयुष्यमां पण धर्म करवानो उपदेश ग्रन्थकार आपे छे - 1. स्थिरं कुरु शब्दार्थ - पापोना उपायोथी युक्त, माया सहितना पोताना जन्माराने फोगट पसार करीने हजी पण तुं चित्तने धर्ममां स्थिर कर. (26) - JI Page #264 -------------------------------------------------------------------------- ________________ 515 योगसारः 5/26 पापोपायैर्जन्म व्यर्थं नीतम् इत्यर्थः, कूटश्चासौ जन्मावतारश्चेति कूटजन्मावतारः, तम्, व्यर्थम् - मुधा, नीत्वा - अतिवाह्य, बतशब्द आश्वासने, अद्यापि - आयुःशेषेऽपि, चित्तम् - चेतः, धर्मे - श्रमणधर्मश्रावकधर्मभेदाद्विविधे, स्थिरीकुरु - निश्चलं कुरु । __ संसारिणो जीवाः प्रायो धर्मं न जानन्ति । ततस्तेऽनादिकालाऽभ्यासेन चतसृभिः सज्ञाभिर्व्याकुलिताः सन्तोऽन्नकामार्थार्थं धावन्ति भयाच्च धावन्ति । तदर्थं ते सर्वाण्यपि पापानि कुर्वन्ति । ततस्तेऽशुभकर्माणि बध्नन्ति । तेऽलीकमपि वदन्ति । ते कपटमपि कुर्वन्ति । इत्थं सम्पूर्णं भवं यावत्ते पापेषु दोषेषु च रता भवन्ति । ते धर्मं न कुर्वन्ति । यदि ते एवमेव मरिष्यन्ते तहि दुःखैकसङ्कुले भवे भ्रमिष्यन्ति । तान्वीक्ष्य करुणापरीतचेता ग्रन्थकारोऽनेन श्लोकेन तेभ्यो हितशिक्षामाश्वासनञ्च ददाति - 'यद्यपि युष्माभिः सम्पूर्ण भवं यावत्पापकरणेनाऽयं भवो मुधा गमितस्तथापि यावन्मरणं नाऽऽगच्छति तावद्यूयमद्यापि धर्मं कुरुत । तेनाऽऽयतौ यूयं सुगति लप्स्यध्वे । कोटिमूल्यरत्नेन यद्यवकरः क्रीतस्तहि तद्रत्नं व्यर्थं नीतम् । एवं मुक्तिसाधनयोग्येऽस्मिन्भवे यदि पापान्येव कृतानि तओण्यं मनुष्यभवो व्यर्थं नीतः । न केवलं व्यर्थं नीतः परन्तु तेन स्वस्य हानिरपि जाता। अद्यापि शेषे आयुषि यूयं चित्तं धर्मे स्थिरीकुरुत । पापव्यापारेषु दृढं रतं स्वीयं मनस्ततो पघीयावृत्तिनो भावानुवाद - संसारी जीवो प्रायः धर्मने जाणता नथी. तेथी तेओ अनादिकाळना संसारना अभ्यासथी चार संज्ञाओने लीधे अन्न, काम, धन माटे दोडे छे अने भयथी दोडे छे. तेनी माटे तेओ बधा पापो करे छे. तेथी तेओ अशुभ कर्मो बांधे छे. तेओ खोटुं पण बोले छे. तेओ कपट पण करे छे. आम समग्र जीवनमां तेओ पापोमां अने दोषोमां रत रहे छे. तेओ धर्म करतां नथी. जो तेओ एमने एम मरी जशे तो दुःखथी एकमात्र भरेला आ संसारमां भमशे. तेमने जोईने ग्रंथकारना मनमां करुणा ऊभराई जाय छे. तेथी तेओ तेमने आ श्लोकथी हितशिक्षा अने आश्वासन आपे छे - "जो के तमे आखुं जीवन पाप करीने आ भव फोगट पसार कर्यो, छतां पण ज्यां सुधी मरण आवतुं नथी त्यां सुधी तमे हजी पण धर्म करो. तेथी भविष्यमां तमे सगतिने पामशो. करोड रूपियानी किंमतवाळा रत्नथी जो उकरडो खरीद्यो तो ते रत्न नकामुं गयुं. एम मोक्षनी साधना माटेना आ भवमां जो पापो ज कर्या तो आ मनुष्यभव नकामो गयो. खाली नकामो नथी गयो, पण तेनाथी पोतानी हानि पण थई. हजी पण बचेला आयुष्यमां तमे मनने धर्ममां स्थिर करो. पापव्यापारोमां खूब रत एवा पोताना मनने तमे त्यांथी पाछुं वाळो. Page #265 -------------------------------------------------------------------------- ________________ 516 यावदायुरभङ्गुरं तावद्बुधैर्निजहिते यत्यताम् योगसार: 5/26 यूयं निवर्त्तध्वम् । तद्यूयं धर्मे नियोजयत । धर्मकरणेन यूयं परलोकार्थं पुन्न्य्पाथेय्मेक्त्रीकुरुत्। अन्यथैवमेव परलोकं प्रयातानां युष्माकं दुर्दशा भाविनी यथा धनं विना देशान्तरं गतस्य नरस्य भवति । युष्माभिर्मनोवाक्कायसर्वप्रवृत्तिषु धर्म एव प्रधानीकर्त्तव्यः । पापप्रवृत्तयो युष्माभिः सर्वथा हेया: / विपरीतप्रसङ्गेष्वपि युष्माभिः धर्मात्स्वचित्तं न चालनीयम् । इत्थमायुःशेषेऽपि धर्मकरणेन यूयं स्वजीवनं सफलीकुरुत दुर्गतिं च निवारयत । उक्तञ्च शान्तसुधारसे - 'यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरम् यावत्त्वक्षकदम्बकं स्वविषयज्ञानावगाहक्षमम् । यावच्चायुरभङ्गुरं निजहिते तावद्बुधैर्यत्यताम्, कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ॥ 12/6 ॥ ' तत्त्वामृतेऽप्युक्तम् - 'यावन्न मृत्युवज्रेण, देहशैलो निपात्यते । नियुज्यतां मनस्तावत्, कर्मारातिपरिक्षये ॥ 129 ॥ ' योगप्रदीपेऽप्युक्तम् - 'यावन्न ग्रस्यते रोगै-र्यावन्नाभ्येति ते जरा । यावन्न क्षीयते चायु-स्तावत्कल्याणमाचर ॥ 1 ॥ ' दशवैकालिकसूत्रे ऽप्युक्तम् 'जरा जाव न पीडेइ, वाही जाव न वड्ढइ । जाविंदिया न हायंति, ताव धम्मं तेने धर्ममां जोडी धर्म करीने तमे परलोक माटे पुण्यनुं भाथुं भेगुं करो. अन्यथा एमने एम परलोकमां गयेला तमारी दुर्दशा थशे, जेम धन विना बहारगाम गयेला माणसनी थाय छे, तेम. तमारे मन-वचन-कायानी बधी प्रवृत्तिओमां धर्मने ज मुख्य बनाववो. पापप्रवृत्तिओ तमारे बधी रीते छोडवी. विपरीत प्रसंगोमां पण तमारे धर्ममांथी पोतानुं मन चलाववुं नहीं. आम बचेला आयुष्यमां पण धर्म करीने तमे पोतानुं जीवन सफळ करो अने दुर्गतिनुं निवारण करो. शांतसुधारसमां कह्युं छे, 'ज्यां सुधी आ शरीर रोगोथी पीडायुं नथी के घडपणथी जर्जरित थयुं नथी, ज्यां सुधी ईन्द्रियोनो समूह पोताना विषयोनुं ज्ञान करवा समर्थ छे, ज्यां सुधी आयुष्य नष्ट थयुं नथी त्यां सुधी पंडितोए पोताना हितमां यत्न करवो जोईए. तळाव तूटी गया पछी अने पाणी नीकळी गया पछी पाळ शी रीते बंधाय ? (12/6) तत्त्वामृतमां कह्युं छे, 'ज्यां सुधी मृत्युरूपी वज्र शरीररूपी पर्वतने पाडतो नथी त्यां सुधी जीवो कर्मरूपी दुश्मननो नाश करवामां मनने जोडे. (129)' योगप्रदीपमां पण कह्युं छे, 'ज्यां सुधी रोगो कोळीयो न करे, ज्यां सुधी घडपण न आवे, ज्यां सुधी आयुष्यनो नाश न थाय त्यां सुधी तुं कल्याणकारी आचरण कर.' (1) दशवैकालिकसूत्रमां पण कह्युं छे, 'ज्यां सुधी घडपण पीडतुं नथी, ज्यां सुधी रोग वधतो नथी, ज्यां सुधी . Page #266 -------------------------------------------------------------------------- ________________ योगसार: 5/26 जिनधर्मे आदरं कुरु समायरे ॥ 8/36 ॥ ' (छाया - जरा यावन्न पीडयति, व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि 'जावाऽऽउ न हीयन्ते, तावद्धर्मं समाचरेत् ॥8 / 36 ॥ ) उपदेशमालायामप्युक्तम् सावसेसं, जाव य थोवो वि अत्थि ववसाओ । ताव करिज्जप्पहियं, मा ससिराया व सोइहिसि ॥ 258 ॥ ' (छाया - यावदायुः सावशेषं यावच्च स्तोकोऽप्यस्ति व्यवसायः । तावत्कुर्वात्महितं, मा शशिराज इव शोचिष्यसे ॥ 258 ॥ ) आत्मबोधकुलकेऽप्युक्तं श्रीनेमिचन्द्रसूरिभि: - 'ता एअन्नाऊणं, संसारसायरं तुमं जीव ! सयलसुहकारणम्मि, जिम्मे आयरं कुणसु ॥ 17 ॥ जाव न इंदियहाणी, जाव न जररक्खसी परिप्फुरै । जाव न रोगवियारा, जाव न मच्चु समुल्लियै ॥ 18 ॥ ' (छाया तत एनं ज्ञात्वा, संसारसागरं त्वं जीव ! सकलसुखकारणे, जिनधर्मे आदरं कुरु ॥ 17 ॥ यावन्नेन्द्रियहानिः, यावन्न जराराक्षसी परिस्फुरति । यावन्न रोगविकाराः, यावन्न मृत्युः समुपागच्छति ॥ 18 ॥ ) बालावबोधप्रकरणेऽप्युक्तम् - 'जाव न pIr3ar3a देहु जर, जाव न वाहहिं वाहि । जा इंदिय सुत्थत्तणौ~, ता सद्धम्मु पसाहि ॥ 6 ॥ ' (छाया यावन्न पीडयति देहं जरा, यावन्न बाधते व्याधिः । यावदिन्द्रियाणां सुस्थत्वं तावत्सद्धर्मं प्रसाधय ॥6॥ आत्मानुशासनेऽप्युक्तम् - 'यावच्छरीरपटुता यावन्न जरा न चेन्द्रियग्लानिः । तावन्नरेण तूर्णं स्वहितं प्रत्युद्यमः कार्यः ॥ 58 ॥ स्वजीवने कृतः स्वल्पोऽपि धर्मो युष्मान् ईन्द्रियोनी हानि थती नथी त्यां सुधी धर्म करवो. (8/36)' उपदेशमाळामां पण कह्युं छे, 'ज्यां सुधी आयुष्य बाकी छे, ज्यां सुधी थोडो पण मननो उत्साह छे, त्यां सुधी आत्मानुं हित कर. शशिराजानी जेम तारे पछीथी शोक करवानुं न थाय. (258)' आत्मबोधकुलकमां श्रीनेमिचन्द्रसूरिजीए कह्युं छे, 'हे जीव ! तुं आ संसारसागरने जाणीने ज्यां सुधी ईन्द्रियोनी हानि थई नथी, ज्यां सुधी जरारूपी राक्षसी जागृत थती नथी, ज्यां सुधी रोगना विकारो थतां नथी, ज्यां सुधी मरण आवतुं नथी, त्यां सुधी बधा सुखना कारण समान जिनधर्ममां आदर कर. (17,18)' बालावबोध प्रकरणमां पण कह्युं छे, 'ज्यां सुधी घडपण शरीरने पीडतुं नथी, ज्यां सुधी रोग बाधा करतो नथी, ज्यां सुधी ईन्द्रियो स्वस्थ छे त्यां सुधी सद्धर्मनुं आचरण कर. (6)' आत्मानुशासनमां पण कह्युं छे, 'ज्यां सुधी शरीर बराबर छे, ज्यां सुधी घडपण आव्युं नथी अने ईन्द्रियो ग्लान थई नथी त्यां सुधी मनुष्य शीघ्र पोताना हित माटे उद्यम करवो जोईए. (58)' पोताना जीवनमां करायेलो थोडो - - 517 Page #267 -------------------------------------------------------------------------- ________________ 518 धर्मे मा विषीद योगसारः 5/27,28 दुर्गतिपाताद् रक्षिष्यति । यदुक्तम् - 'धर्मो रक्षति रक्षितः । " __ अयमत्र सारः - जीवितशेषेऽपि चित्तं धर्मे स्थिरीकरणेन जीवनं सफलीकर्त्तव्यम् ॥ 26 ॥ अवतरणिका - 'धर्मे चित्तं स्थिरीकुरु' इत्युपदिष्टम् । तत्र कश्चिद् धर्मानुष्ठानं दुःखरूपं मत्वा तत्र विषीदति । ततस्तमुपदिशति - मूलम् - 'अनन्तान्पुद्गलावर्ता-नात्मन्नेकेन्द्रियादिषु । / भ्रान्तोऽसि छेदभेदादि-वेदनाभिरभिद्रुतः ॥ 27 ॥ साम्प्रतं तु दृढीभूय, सर्वदुःखदवानलम् । व्रतदुःखं कियत्कालं, सह मा मा विषीद भोः ॥ 28 ॥ ॥ युग्मम् ॥ अन्वयः - भोः आत्मन् ! छेदभेदादिवेदनाभिरभिद्रुत एकेन्द्रियादिषु अनन्तान्पुद्गलावर्तान् (यावद्) भ्रान्तोऽसि । साम्प्रतं तु दृढीभूय सर्वदुःखदवानलं व्रतदुःखं कियत्कालं सह, मा मा विषीद ॥ 27 ॥ ॥ 28 // पद्मीया वृत्तिः - भोः - सम्बोधने, आत्मन् - जीवात्मनः सम्बोधनम्, छेदभेदादिवेदनाभिः - छेदः-व्रणश्च भेदः-शकलीभवनमिति छेदभेदौ, तावादौ येषां ताडनहननादीनामिति छेदभेदादीनि, तेषां वेदना:-पीडा इति छेदभेदादिवेदनाः, ताभिः, अभिद्रुतः - पण धर्म तमनेदुर्गतिमां पडतां बचावशे. कह्युं छे के - "रक्षण करायेलो (आराधायेलो) धर्म 21 ॥ 42 छ." अहीं सार आ प्रमाणे छे - बचेला जीवनमां पण मनने धर्ममां स्थिर करीने जीवनने सफळ करवुं. (26) अवतरणिका - "धर्ममां मन स्थिर कर' एम कह्युं. त्यां कोईक व्यक्ति धर्मानुष्ठानने दुःखरूप मानीने तेमां विषाद करे छे. तेथी तेने उपदेश आपे छे - शब्दार्थ - हे आत्मन् ! छेदन-भेदन वगेरेनी वेदनाओथी पीडायेलो तुं एकेन्द्रिय वगेरेमां अनंत पुद्गलपरावर्ती सुधी भम्यो छे, हाल दढ थईने बधा दुःखो माटे 1. अनन्तपुद्गला.... - D, KI Page #268 -------------------------------------------------------------------------- ________________ योगसारः 5/27,28 जीवेन निगोदे सोढा वेदना: पीडितः, एकेन्द्रियादिषु - एकेन्द्रिया:- स्थावरा आदौ येषां द्वीन्द्रियादीनामित्येकेन्द्रियाः, तेषु, अनन्तान् गणनातीतान्, पुद्गलावर्त्तान् - अनन्तकालचक्रसमुदायरूपान्, यावदित्यत्राध्याहार्यम्, भ्रान्तः अटितः, असि - विद्यसे, साम्प्रतम् - अधुना, तुशब्दः पक्षान्तरद्योतने, दृढीभूय - निश्चलो भूत्वा, सर्वदुःखदवानलम् - सर्वं - निखिलञ्च तद् दुःखम्-पीडारूपञ्चेति सर्वदुःखम्, तस्य दहनाय दवानलः - महावह्निरिवेति सर्वदुःखदवानलम्, तत्कर्मतापन्नम्, व्रतदुःखम् - व्रतस्य चारित्रस्य दुःखम् - कष्टमिति व्रतदु:खम्, तत्कर्मतापन्नम्, कियत्कालम् - अल्पसमयम्, सह- समतयाऽनुभव, माशब्दो निषेधे, माशब्दो निषेधे, विषीद - विषादं कुरु । - 519 सर्वे जीवाः प्रथमं निगोदेष्वेवाऽवसन् । लोकेऽसङ्ख्येया गोलकाः सन्ति । प्रतिगोलकमसङ्ख्येया निगोदाः सन्ति । प्रतिनिगोदमनन्ता जीवाः सन्ति । एकनिगोदवर्त्तिनः सर्वे जीवाः सहैवोत्पद्यन्ते सहैव म्रियन्ते सहैवोच्छ्वसन्ति सहैवाहारयन्ति । तत्राऽनन्तानां जीवानां निगोदरूपमेकमेव शरीरम् । ते जीवास्तत्र घोराः पीडाः सहन्ते । नरकादपि निगोदेऽनन्तगुणं दुःखम् । उक्तञ्च वैराग्यशतके -'जं नरए नेरइया, दुहाई पावंति घोरणंताइं । तत्तो अणंतगुणियं, निगोअमज्झे दुहं होइ ॥ 49 ॥ ' (छाया - यत् नरके नैरयिकाः, दुःखानि प्राप्नुवन्ति घोरानन्तानि । ततोऽनन्तगुणितं, निगोदमध्ये दुःखं भवति ॥ 49 ॥ ) देशनाशतकेऽप्युक्तम् - 'जं नरए नेरइया दुक्खं, पावंति गोयमा ! तिक्खं । तं पुण निगोअमज्झे, अनंतगुणिअं मुणेअव्वं ॥ 91 ॥ ' (छाया यन्नरके नैरयिका दावानळ समान एवा संयमना कष्टोने केटलोक समय तुं सहन कर, तुं खेद न कर. (27) (28) पद्मीयावृत्तिनो भावानुवाद - बधा जीवो पहेला निगोदमां ज हता. लोकमां असंख्य गोळा छे. दरेक गोळामां असंख्य निगोदो छे. दरेक निगोदमां अनंता जीवो छे. एक निगोदमां रहेला बधा जीवो साथे ja janme che, sAthe ja mare che, साथे ज श्वासोच्छ्वास ले छे, साथे ज आहार करे छे. त्यां अनंता जीवोनुं निगोदरूप एक शरीर होय छे. ते जीवो त्यां भयंकर पीडाओ सहन करे छे. नरक करतां पण निगोदमां अनंतगणुं दुःख छे. वैराग्यशतकमां कह्युं छे के - 'नरकमां नारकीओ जे घोर अने अनंत दुःखोने सहन करे छे, एना करता पण निगोदमां अनंतगणुं दुःख छे. (49)' देशनाशतकमां पण कह्युं छे, 'हे गौतम ! नरकमां नारकीओ जे तीक्ष्ण Page #269 -------------------------------------------------------------------------- ________________ 520 जीवेनैकेन्द्रियत्वे सोढा वेदना: योगसारः 5/27,28 दुःखं, प्राप्नुवन्ति गौतम ! तीक्ष्णम् । तत्पुनर्निगोदमध्ये, अनन्तगुणितं ज्ञातव्यम् ॥ 91 ॥ ) ते जीवा अनन्तकालं यावदित्थं दुःखं सहन्ते । यदैको जीवः सिध्यति तदैको जीवो निगोदानिःसरति । स पृथ्वी-जल-तेजो-वायु-प्रत्येकवनस्पतिरूपेष्वन्यैकेन्द्रियेषु दीर्घकालं भ्रमति । पृथ्वीकाये स खनन-पादाक्रमण-पचनादीनि दुःखानि सहते । अप्काये उत्पन्नः स जनानां स्नान-पान-वस्त्रधावनादिषूपयुज्यते । जनास्तं तापयन्ति । तेजस्काये उत्पन्नः स विध्यापनादिदुःखं shte। वायुकाये उत्पन्नः स जनैः शैत्यार्थं प्रेर्यते । जना वह्निशङ्खादिकं धमन्ति । वनस्पतिकाये उत्पन्नः स छेदनभेदनादिदुःखं सहते । जनास्तं पचन्ति । जनास्तं खादन्ति । उक्तञ्च भवभावनायाम् - 'पुढवी फोडण-संचिणणमलण-खणणाइ-दुत्थिया निच्चं |नीर्ण् पि पियण-तावण-घोलण-सोसाइकयदुक्खं ॥180॥अग्न्नी खोट्टण-चूरण-जलाइसत्थेहिंदुत्थियसरीरा |वाऊ वीयण-पिट्टणउसिणाणिल-सत्थकयदुत्थो ॥ 181 ॥ छेयण-सोसण-भंजण-कंडण-दढदलणचलण-मलणेहिं । उल्लूरण-उम्मूलण-दहणेहि य दुक्खिया तरुणो ॥ 182 ॥ ' (छाया - पृथ्वी स्फोटन-सञ्चयन-मर्दन-खननादि-दुःस्थिता नित्यं । नीरमपि पान-तापन दुःखने पामे छे ते अनंतगणुं निगोदमां जाणवुं. (91)" ते जीवो अनंतकाळ सुधी आ प्रमाणे दुःख सहे छे. ज्यारे एक जीव सिद्ध थाय छे त्यारे एक जीव निगोदमांथी नीकळे छे. ते पृथ्वी-पाणी-अग्नि-वायु-प्रत्येकवनस्पतिरूपी एकेन्द्रियोमां लांबो समय भमे छे. पृथ्वीकायमां ते खोदावानुं, पगथी कचडावानुं, रंधावानुं वगेरे दुःखो सहे छे. अकायमां उत्पन्न थयेला तेनो लोकोना ज्ञानमां, पीवामां, वस्त्र धोवामां वगेरेमां उपयोग थाय छे. लोको तेने तपावे छे. अग्निकायमां ते बुझावा वगेरेना दुःखो सहन करे छे. वायुकायमां उत्पन्न थयेलो ते लोको वडे ठंडक माटे हलावाय छे. लोको अग्निमां फूंक मारे छे. वनस्पतिकायमां उत्पन्न थयेलो ते छेदन-भेदन वगेरेना दुःखने सहन करे छे. लोको तेने रांधे छे. लोको तेने खाय छे. भवभावनामां कह्युं छे - 'शेऽज्, भे\ 2j, मसणज्, पोहचणेरेथा पृथ्वी भेशा :पीछे. 55 59 पायु, तपाज्, घस, सुवग् वगेरेथा हुची छे. (180) मनि नैतल्, चूरो करवो, पाणी वगेरे शस्त्रोथी दुःखी शरीरवाळो छे. वायु वींझवुं, पीटवुं, गरम 5वन35. शस्त्रोथा हुची छे. (181) छेज्, शोषज्, Hinj, shet2॥ taqi, दृढ Page #270 -------------------------------------------------------------------------- ________________ योगसारः 5/27,28 जीवेन विकलेन्द्रियपञ्चेन्द्रियतिर्यक्त्वे सोढा वेदनाः 521 घोलन-शोषादिकृतदुःखम् ॥ 180 ॥ अग्निः काष्ठप्रक्षेपण-चूर्णन-जलादिशस्त्रैः दुःस्थितशरीरः । वायुः वीजन-पिट्टन-उष्णानिल-शस्त्रकृतदुःस्थः ॥ 181 ॥ छेदन-शोषण-भञ्जनकण्डन-दृढदलन-चलन-मर्दनैः । तोडन-उन्मूलन-दहनैश्च दुःखितास्तरवः ॥ 182 ॥ ) इत्थमेकेन्द्रियेष्वसह्यां वेदनां सोढ्वा स विकलेन्द्रियेषूत्पद्यते । शङ्खकृम्यादिद्वीन्द्रियेषु इलिकाकर्णशृगालिपिपीलिकादित्रीन्द्रियेषु भ्रमरमक्षिकादिचतुरिन्द्रियेषूत्पन्नः स घोरां पीडां shte। जनैः स पादैराक्रम्यते । गन्त्र्यादिचक्रैः स आक्रम्यते । जना रसायनैस्तं घ्नन्ति । द्वारवातायनादिषु मर्दनेन स म्रिय्ते। उक्तञ्च भवभावनायाम् - 'विगलिंदिया अवत्तं रसंति सुन्नं भमंति चिटुंति । लोलंति घुलंति लुठंति जंति निहणं पि छुहवसगा ॥ 186 ॥ ' (छाया - विकलेन्द्रिया अव्यक्तं रसन्ति शून्यं भ्रमन्ति तिष्ठन्ति । लुठन्ति घूर्णन्ति स्खलन्ति यान्ति निधनमपि क्षुधावशकाः ॥ 186 ॥ ) एवमाद्या दुःसहपीडा विकलेन्द्रियेषु सोढ्वा स प्न्य्चेन्द्रियेस्सूत्प्द्य्ते। तत्र पञ्चेन्द्रियतिर्यसूत्पन्नः स क्षेत्रकर्षण-भारवहन-दण्डताडनकशाघात-क्षुधा-तृषा-शीत-तापादिघोरदुःखानि सहते । उक्तञ्च पुष्पमालायाम् - 'सीउन्ह-खुप्पिवासा, दहणं-कण-वाह-दोह-दुक्खेहिं । दूमिज्जंति तिरिक्खा जह, तं लोएवि पच्चक्खं ॥ 385 ॥ ' (छाया - शीतोष्णक्षुत्पिपासा-दहनाङ्कन-वाह-दोहरीत 65j, याण, मसण, तोज्, उपे, पण वगेरेथा वनस्पति हुणी छे. (182)' आम एकेन्द्रियोमां असह्य वेदना सहीने ते विकलेन्द्रियोमां उत्पन्न थाय छे. इयळ-कानखजुरा वगेरे बेइन्द्रियोमां, शंख-कीडी वगेरे तेईन्द्रियोमां, भमरा-माखी वगेरे चौरिन्द्रियोमां उत्पन्न थयेलो ते घोर पीडाने सहे छे. लोको वडे ते पगथी कचडाय छे. गाडा वगेरेना पैडांथी ते चगदाय छे. लोको रसायणोथी तेने मारी नांखे छे. दरवाजा-बारी वगेरेमां चगदाई जवाथी ते मरे छे. भवभावनामां कह्युं छे, "विकसेन्द्रियो अव्यक्त रीते चीसो पाडे छे, शून्य बनीने भमे छे, एक स्थानमां रहे छे, कादवमां ALoTe che, goLa goLa bhame che, skUlanA pAme che ane भूखने लीधे मरण पण पामे छे. (186)" आवा प्रकारनी दुःखेथी सही शकाय एवी पीडाओ विकलेन्द्रियोमां सहीने ते पंचेन्द्रियोमां उत्पन्न थाय छे. तेमां पंचेन्द्रिय तिर्यंचमां उत्पन्न थयेलो ते खेतर खेडवुं, भार ऊंचकवो, लाकडीना मार, चाबूकना प्रहार, भूप, tarasa, 631, to vagere ghora du:sone saDe che. पुष्पमाणाम युं छे, '631, 2भी, भूज, तरस, वानपथ पण, निशान 42j, mA2 14न 42वो, दूध दोहवुं - आ दुःखोथी जे रीते तिर्यंचो दुःखी थाय छे ते लोकमां पण प्रत्यक्ष che. Page #271 -------------------------------------------------------------------------- ________________ 522 जीवन नारकदेवत्वे सोढा वेदना: योगसार: 5/27,28 दुःखैः । दूयन्ते तिर्यञ्चो यथा, तल्लोकेऽपि प्रत्यक्षम् ॥ 385 ॥ ) नरके उत्पन्न: स परमाधामीकृताः क्षेत्रजा: परस्परोदीरिताश्च वेदना: सहते । स कुम्भिषु पच्यते, शूलायामारोप्यते, क्रकचैश्छिद्यते, वास्या तक्ष्यते, तप्तलोहपुत्तलिकाया आलिङ्गनं कार्यते, तप्तत्रपुः पाय्यते, वैतरणीनद्यां निमज्ज्यते, भ्राष्ट्रेषु भृज्ज्यते । क्षुधातृषाऽशुभवर्णगन्धरसस्पर्शादिक्षेत्रजा वेदना: स सहते नारकाः परस्परं शस्त्रैः प्रहरन्ति । इत्याद्या भैरवा वेदनाः स नरके सहते । उक्तञ्च पुष्पमालायाम् - 'दीहं ससंति कलुणं, भांति विरसं रसंति दुक्खत्ता । neraiA a paruppara- sura- khitta- - samuttha- - वियणाहिं ॥ 383 ॥ जं नारयाण दुक्खं, उक्कत्तणदहण-छिंदणाईयं । तं वरिससहस्सेहि वि, न भणिज्ज सहस्सवयणो वि ॥ 384 ॥ ' दीर्घं श्वसन्ति करुणं, भणन्ति विरसं रसन्ति दुःखार्त्ताः । नैरयिकाश्च परस्परसुरक्षेत्रसमुत्थवेदनाभिः ॥ 383 ॥ यन्नारकाणां दुःखं, उत्कर्त्तन - दहन - छेदनादिकम् । तद् वर्षसहस्रैरपि, न भणेत् सहस्रवदनोऽपि ॥ 384 ॥ ) देवेषूत्पन्नः स ईर्ष्या-विषादलोभादिमानसिकदुःखैः पीड्यते । उक्तञ्च पुष्पमालायाम् - 'किंतु मय-माण - मच्छरविसाय-ईसा-नलेण संतत्ता । ते वि चविऊण तत्तो, भमंति केई भवमणंतं ॥ 397 ॥ तम्हा सुहं सुराण वि, न किं पि अहवा इमाइ सुक्खाई। अवसाणदारुणाई, अनंत I (छाया (385)' नरकमां उत्पन्न थयेलो ते परमाधामीओए करेली, क्षेत्रना कारणे थनारी अने एकबीजाए करेली वेदनाओ सहन करे छे. ते कुंभिओमां गंधाय छे, भालामां परोवाय छे, करवतथी छेदाय छे, गंधाथी छोलाय छे, तपेली लोढानी पूतळीनुं आलिंगन करावाय छे, तपेलुं सीसुं पीवडावाय छे, वैतरणी नदीमां डुबाडाय छे, भट्टामां भुंजाय छे. भूख-तरस-खराब वर्ण-गंध-रस-स्पर्श वगेरे क्षेत्रजन्य वेदनाओ ते सहे छे. नारकीना जीवो परस्पर एकबीजाने शस्त्रोथी पीडे छे. आवा प्रकारनी भयंकर वेदनाओ ते नरकमां सहे छे. पुष्पमाळामां कह्युं छे, 'परस्परजनित, देवजनित अने क्षेत्रजनित वेदनाओथी दु:खी थयेला नारको लांबो श्वास ले छे, करुण स्वरमां जोसे छे, पीडाभ्न थीसो पाडे छे. नारडीओने उपावा, जणवा, छेहावा वगेरेनुं जे दुःख छे तेने विष्णु पण हजारो वरसोमां कही न शके. (383,384)' देवोमां उत्पन्न थयेलो ते इर्ष्या-खेद-लोभ वगेरे मानसिक दुःखो वडे पीडाय छे. पुष्पभाणामां 'धुं छे, 'पे। भट्ट, भान, मत्सर, विषाध, ईर्ष्या3यी अग्निथी तपेला ते देवो पण त्यांथी च्यवीने केटलाक अनंत एवा भवमां भमे छे. तेथी देवोने पण कंई Page #272 -------------------------------------------------------------------------- ________________ 523 योगसारः 5/27,28 जीवेन मनुष्यत्वे सोढा वेदनाः पत्तपुव्वाइं ॥ 398 ॥ ' (छाया - किन्तु मद-मान-मत्सर-विषाद-ईर्ष्यानलेन संतप्ताः । तेऽपि च्युत्वा ततो, भ्रमन्ति केचिद्भवमनन्तम् ॥ 397 ॥ तस्मात् सुखं सुराणामपि, न किमपि अथवा इमानि सुखानि । अवसानदारुणानि, अनन्तशः प्राप्तपूर्वाणि ॥ 398 / / ) मनुष्येषूत्पन्नः स गर्भावास-धनार्जन-धनहरण-स्वजनवियोग-परापमान-निन्दा-ताडनभारवहनरोगादिदुःखानि shte। उक्तञ्च देशनाशतके - 'सूइहिं अग्गिवण्णाहिं, संभिन्नस्स निरंतरं । जावैयं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तओ ॥ 92 ॥ ' (छाया - सूचिभिरग्निवर्णाभिः, सम्भिन्नस्य निरन्तरम् । यावद् गौतम ! दुःखं, गर्भे अष्टगुणं ततः ॥ 92 ॥ ) पुष्पमालायामुक्तम् - 'न भवै पत्थंताण वि, जायै कैयावि कहवि एमेव । विहडै पिच्छंताण वि, खणेण लच्छी कुमहिल व्व ॥ 387 ॥ होऊण वि कहवि निरंतराइं, दूरंतराइं जायंति । उम्मोइयरसणंतोवमाइं, पिम्माइं लोयस्स ॥ 389 ॥ आहार-गंध-मल्लाइएहि, सुयलंकिओ सुपुट्ठो वि । देहो न सूई न थिरो, विहडै सहसा कुमित्तुव्व ॥394॥त्म्हा दारिद्द-जरा-परपरिभव-रोअ-सोअ-तविआणं । मणुआण वि नत्थि सुहं, दविणपिवासाइ नडियाणं ॥ 395 ॥ ' (छाया-न भवति प्रार्थयमानानामपि, जायते कदापि कथमपि एवमेव । विघटते प्रेक्षमाणानामपि, क्षणेन लक्ष्मीः कुमहिला इव ॥ 387 ॥ भूत्वाऽपि कथमपि निरन्तराणि, दूरान्तराणि जायन्ते । उन्मोचितरसनान्तोपमानि पण सुख नथी, अथवा परिणामे भयंकर एवा आ सुखो पूर्वे अनंतीवार मळ्या छे. (397, 398) मनुष्योमां उत्पन्न थयेलो ते गर्भमां रहेवुं, धन कमावुं, धन लुंटाई xj,स्वनोनोवियोगथवो, मे 28 अपमान, निंह, bhA2, मारायचो, रोग वगेरेना दुःखो सहे छे. देशनाशतकमां कह्युं छे, "हे गौतम! अग्निना वर्णवाळी सोयो वडे निरंतर भेदायेलाने जेटलुं दुःख थाय छे, तेना करता आठगणु दुःख गर्भमां होय छे. (92)' पुष्पमाळामां कह्युं छे, "लक्ष्मी खराब स्त्रीनी जेम प्रार्थना करनाराने पण मळती नथी, क्यारेक कोईक रीते एम ज मळे छे, जोतां जोतां पण क्षणमां नाश पामे छे. (387) छोडेला कंदोराना छेडा जेवा लोकोना प्रेम कोईक रीते गाढ थईने घणा अंतरवाळा थाय छे. (389) आहार, गंध, माळा वगेरेथी सारी रीते शणगारेलुं अने सारी रीते पुष्ट करेलुं एवुं पण शरीर खराब मित्रनी जेम पवित्र नथी, स्थिर नथी, अयान नाश पामेछ. (384) तेथी हरिद्रता, gha359, बीथी पराभव थवो, रोग, शोकथी तपेला अने धननी पिपासाथी नचावायेला मनुष्योने Page #273 -------------------------------------------------------------------------- ________________ 524 साम्प्रतं दृढीभूय व्रतदुःखं सहस्व योगसारः 5/27,28 प्रेमाणि लोकस्य ॥ 389 ॥ आहार-गन्ध-माल्यादिभिः स्वलङ्कृतः सुपुष्टोऽपि । देहो न शुचिर्न स्थिरो, विघटते सहसा कुमित्रमिव ॥ 398 ॥ तस्माद् दारिद्र्-ज्रा-प्र्प्रिभ्व्-rogshok-त्प्तानाम्। मनुजानामपि नास्ति सुखं, द्रविणपिपासया नटितानाम् ॥ 395 / / ) एतेष्वेकेन्द्रियादिभवेषु जीवः क्रमेणोत्क्रमेण वोत्पद्यते । तेषु न सकृदेवोत्पद्यते परन्त्वनेकश उत्पद्यते । इत्थमेकेन्द्रियादिभवेषु तीव्रतरवेदनाभिः पीडितः सन् जीवोऽन्न्त्काल्म्त्तित्ः। उत्सर्पिण्यवसर्पिण्यौ समुदिते एकं कालचक्रं भवति । अनन्तैः कालचकैरेकः पुद्गलावर्तो भवति । ईदृशाननन्तान्पुद्गलावर्तान्यावज्जीवो दुःखं सहमानो भवे भ्रान्तः । उक्तञ्च शान्तसुधारसे - 'अनन्तान्पुद्गलावर्तानन्तानन्तरूपभृत् । अनन्तशो भ्रमत्येव जीवोऽनादिभवार्णवे ॥ 3/5 ॥ ' तस्मै ग्रन्थकृदनेन श्लोकेनोपदिशति - 'अतीतकाले त्वया प्रभूतं कालं यावत्प्रभूतं दुःखं सोढम् । अत एव कर्मलाघवेन त्वं मानुष्य-जिनधर्मश्रवण-श्रद्धा-संयमादीन्प्राप्तवान् । अधुना संयमकष्टानि त्वं प्रसन्नतया shsv। अतीतकाले त्वयाऽनन्तकालं सोढम् । अधुना तु संयमकष्टानि त्वयाऽल्पकालमेव सोढव्यानि । यद्यत्र त्वं सम्यक्सहिष्यसे तर्हि तव कठिनकर्मनिर्जरा भविष्यति । कर्माणि त्वया पूर्वमज्ञानदशायां बद्धानि । अतस्तेभ्य एवमेव मोक्षो न भविष्यति । अत्र स्वाधीनदशायां समभावेन पण सुख नथी. (395)" आ एकेन्द्रिय वगेरेना भवोमां जीव क्रमथी के उत्क्रमथी उत्पन्न थाय छे. तेमां ते एकवार नहीं पण अनेकवार उत्पन्न थाय छे. आ रीते एकेन्द्रिय वगेरेना भवोमां अतिभयंकर वेदनाओथी पीडायेलो जीव अनंतकाळ सुधी रखड्यो. एक उत्सर्पिणी अने एक अवसर्पिणी भेगा थाय एटले एक काळचक्र थाय छे. अनंत काळचक्रोनुं एक पुद्गलपरावर्त थाय छे. आवा अनंता पुद्गलपरावर्तो सुधी दुःख सहेतो जीव भवमां भम्यो. शांतसुधारसमां कह्युं छे - "जीव अनादि संसारसमुद्रमां अनंतानंत रूपो धारण करीने अनंतीवार अनंत पुगलपरावर्ती सुधी bhabhe 4 cha. (3/4) tene grNth|2 mA सोथी उपहेश मापेछ - भूतभा तें घणा समय सुधी घणुं दुःख सह्युं. माटे ज कर्मो ओछा थवाथी तुं मनुष्यजन्म-जैनधर्मजिनवाणीनुं श्रवण-तेनी उपर श्रद्धा-संयम वगेरेने पाम्यो छे." हवे संयमना कष्टो तुं प्रसन्नतापूर्वक सहन कर. भूतकाळमां ते अनंतकाळ सुधी सहन कर्युं. हवे संयमना कष्टो तो तारे थोडो समय ज सहेवाना छे. जो अहीं तुं सारी रीते सहन करीश, तो तारा कठण कर्मोनी निर्जरा थशे. तेंपूर्वे अज्ञानदशामां कर्मो बांध्या छे. माटे ते कर्मोथी Page #274 -------------------------------------------------------------------------- ________________ योगसारः 5/27,28 व्रतदुःखं सर्वदुःखदवानलम् __ 525 कष्टसहनेन त्वया कर्मक्षयः कर्त्तव्यः । अन्यथा परभवे पराधीनदशायां त्वया तत्कर्मफलं सोढव्यम् । उक्तञ्च दशवैकालिकसूत्रस्य प्रथमचूलिकायाम् - 'पावाणं च खलु भो कडाणं कम्माणं पुव्वि दुच्चिन्नाणं दुप्पडिक्कंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता तवसा वा झोसइत्ता । ' (छाया - पापानां च खलु भोः ! कृतानां कर्मणां पूर्वं दुश्चीर्णानां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षः, नास्ति अवेदयित्वा तपसा वा जोषयित्वा । ) अत्र समभावेन सहनेन पुराणकर्मनिर्जरा भविष्यति नूतनकर्मबन्धश्च न भविष्यति । परत्राऽज्ञानदशायां रागद्वेषाकुलचेतसा सहनेन पुराणकर्मनिर्जरया सह नूतनकर्मबन्धोऽपि भविष्यति । ततस्तव दुःखपरम्पराया अन्तो न भविष्यति । दुःखानि कर्मोदयजन्यानि । कर्मणि क्षीणे दुःखमपि क्षीणम् । अत्र संयमकष्टानां सहनेन कर्मनिर्जरणेन तव दुःखक्षयो भविष्यति । दावानले पतितं सर्वं भ्स्म्साद्भ्व्ति। संयमकष्टानि दावानलरूपाणि । तैः सर्वेषां दुःखानां क्षयो भविष्यति । संयमकष्टानि त्वया दृढीभूय सोढव्यानि । यदि संयमकष्टैस्त्वं चलित्वाऽतिचारान्प्रतिसेविष्यसे संयमकष्टानि निवारयिष्यस्यसंयमे प्रवर्तिष्यसे व्रतभङ्गं वा करिष्यसे तायतौ त्वया महाभैरवं दुःखं सोढव्यम् । अतीतकाले त्वया प्रभूतं सोढम् । तारो एमने एम मोक्ष नहीं थई जाय. अहीं स्वाधीन अवस्थामां समभावथी कष्टो सहीने तारे कर्मक्षय करवो जोईए. अन्यथा परभवमां पराधीन अवस्थामां तारे ते कर्मोनुं फळ सहेवुं पडशे. दशवैकालिकसूत्रनी प्रथम चूलिकामां कह्युं छे - "पूर्वे खराब रीते भेगा करेला अने खराब रीते प्रतिक्रमण करायेला पापकर्मोनो तेमने भोगवीने मोक्ष थाय छे, भोगव्या विना नहीं अथवा तपथी तेमने बाळीने मोक्ष थाय छे." अहीं सहन करवाथी जूना कर्मोनी निर्जरा थशे अने नवा कर्मो नहीं बंधाय. परभवमां अज्ञानदशामां रागद्वेषथी व्याकुळ चित्तथी सहन करवाथी जूना कर्मोनी निर्जरा साथे नवा कर्मोनो बंध पण थशे. तेथी तारी दुःखनी परंपरानो अंत नहीं आवे. दु:खो कर्मोना उदयथी आवे छे. कर्मोनो क्षय थवा पर दुःखनो पण क्षय थाय छे. अहीं संयमना कष्टो सहेवाथी कर्मनिर्जरा थवाथी तारा दुःखोनो क्षय थशे. दावानळमां पडेलुं बधुं राख थई जाय छे. संयमना कष्टो दावानळ जेवा छे. तेमनाथी बधा दुःखोनो क्षय थशे. तारे संयमना कष्टो दृढ थईने सहन करवा. जो संयमना कष्टोथी चलित थईने तुं अतिचारोने सेवीश, संयमना कष्टोने निवारीश, असंयममां प्रवर्तीश के संयमनो भंग करीश तो भविष्यमां तारे महाभयंकर दुःख सहेवुं पडशे. Page #275 -------------------------------------------------------------------------- ________________ 526 अत्रत्यमल्पं सुखं वस्तुतो दुःखमेव योगसारः 5/27,28 तस्य त्वया स्वल्पमेव फलं प्राप्तम् । अधुना त्वयाऽल्पमेव सोढव्यम् । तेन त्वं विपुलं फलं प्राप्स्यसि । यस्य स्वल्पस्य सुखस्य पश्चात्प्रभूतं दुःखं भवति तत्सुखं वस्तुतो दुःखमेव, विषमिश्रितपयःपानवत् । यस्य स्वल्पस्य दुःखस्य पश्चात्प्रभूतं सुखं भवति तदुःखं वस्तुतः सुखमेव, तिक्तौषधपानवत् । अत्र व्रतदुःखेन निरुत्साहीभूय यदि त्वमसंयममासेव्य सुखमनुभविष्यसि तायतौ त्वया प्रभूतं दुःखं सोढव्यम् । उक्तञ्चोपदेशमालायाम् - 'न करंति जे तवं संजमं च, ते तुल्लपाणिपायाणं । पुरिसा समपुरिसाणं, अवस्स पेसत्तणुमुर्विति ॥ 86 ॥ ' (छाया - न कुर्वन्ति ये तपः संयम च, ते तुल्यपाणिपादानाम् । पुरुषाः समपुरुषाणां, अवश्यं प्रेष्यत्वमुपयान्ति ॥ 86 ॥ ) श्रीमहेश्वरसूरिविरचितसंयममञ्जर्यामप्युक्तम् - 'संजमु सुरसत्थिहि पुअउ, संजमु मोक्खदुवारु । जेहिं न संजमु मणि, धरिउ तह दुत्तरसंसारु ॥ 2 ॥ ' (छाया - संयमः सुरसार्थः पूजितः, संयमो मोक्षद्वारः । यैर्न संयमो मनसि धृतः तेषां दुस्तरः संसारः । / 2 / / ) पूर्वाचार्यकृताराधनापताकायामप्युक्तम् - 'मज्जाररसियसरिसोवमं तुमंमा हुकाहिसि विहारं । मा नासेहिसि दुन्नि वि अप्पाणं चेव गच्छं च ॥ 118 ॥ ' (छाया - मार्जाररसितसदृशोपमं त्वं मा खलु कुरु विहारम् । मा नाशयिष्यसि द्वावपि आत्मानं चैव गच्छं च ॥ 118 ॥ ) ततोऽत्रत्यमल्पं सुखं वस्तुतो दुःखमेव । यदि त्वमत्र व्रतकष्टानि समतया भूतकाळमां ते घणुं सहन कर्युं. तेनुं तने थोडुं ज फळ मळ्युं. हवे तारे थोडुं ज सहेवानुं छे. तेनाथी तने घणुं फळ मळशे. जे थोडा पण सुखनी पाछळ घणुं दुःख होय, ते सुख हकीकतमां दुःख ज छे. जे थोडा पण दुःखनी पाछळ घणुं सुख होय, ते दुःख हकीकतमां सुख ज छे. जो अहीं संयमना दुःखोथी निरुत्साही थईने तुं असंयम सेवीने सुख अनुभवीश तो भविष्यमां तारे घणुं दुःख सहन करवुं पडशे. उपदेशमाळामां कह्युं छे, "जेओ तप अने संयम नथी करतां ते पुरुषो अवश्य समान हाथपगवाळा समान पुरुषोना नोकर बने छे. (86) श्रीमहेश्वरसूरिजी रचित संयममंजरीमां पण कह्युं छे, "संयम देवताओना समूहोथी पूजायेल छे, संयम मोक्षनुं द्वार छे, जेमणे मनमां संयमने धार्युं नथी तेमनो संसार दुःखेथी तराय तेवो छे. (2)' पूर्वाचार्यकृत आराधनापताकामां पण कह्युं छे, "तुं बिलाडीना अवाज जेवो (पहेला सारो अने पछी मंद) विहार (संयमपालन) न करीश. आम करवाथी तुं पोतानो अने गच्छनो बन्नेनो नाश करीश. (118)' माटे अहींनुं थोडुं सुख हकीकतमां दुःख ज छे. जो तुं अहीं संयमना कष्टोने सहीश तो तारा बधा दुःखोनो क्षय Page #276 -------------------------------------------------------------------------- ________________ योगसारः 5/27,28 विद्येव प्रव्रज्या साध्या 527 सहिष्यसे तर्हि तव सर्वदुःखक्षयो भविष्यति । तत आयतौ त्वं दीर्घकालं यावदतीव सुखी भ्विस्स्य्सि। ततो व्रतकष्टानि न दुःखरूपाणि परन्तु सुखरूपाण्येव । अतः संयमकष्टैस्त्वं विषादं मा कुरु। संयमकष्टैस्तव काऽपि हानिर्न भविष्यति । प्रत्युत तेषां सहनेन तव लाभ एव भविष्यति । लाभकारिण आगमे तु प्रमुदितव्यम्, न विषादः कर्त्तव्यः । इदं पूर्वोक्तं सर्वं चित्तेऽवधार्य संयमकष्टानां सहनाय त्वमुद्यतो भव । कातरा एव विषीदन्ति । त्वं तु शूरः । अतो विषादं त्यक्त्वा सोत्साहं सानन्दं च कष्टानि सहस्व । प्रव्रज्यां प्राप्य यो विद्यासाधकवदप्रमत्ततया तां पालयति स मोक्षफलमचिरेण प्राप्नोति । यस्तु प्रव्रज्यां प्राप्य विषीदति तस्य सा न फलति । उक्तञ्च यतिलक्षणसमुच्चये महोपाध्यायश्रीयशोविजयैः - 'पव्वज्जं विज्जं विव साहंतो होइ जो पमाइल्लो । तस्स ण सिज्झइ एसा करेइ गरुअं च अवयारं ॥ 102 ॥ ' (छाया - प्रव्रज्यां विद्यामिव साधयन् भवति यः प्रमादी । तस्य न सिध्यति एषा करोति गुरुकं चापकारम् ॥ 102 ॥ ' अत्र श्लोके 'मा' शब्दस्य वीप्सा सूचयति यद् ग्रन्थकारोऽतीव करुणालुः ॥ 28 ॥ अवतरणिका - व्रतदुःखसहनोपदेशो दत्तः । ततः कश्चिद्व्रतं गृह्णाति । ततः स थई जशे. तेथी भविष्यमां तुं लांबो काळ खूब ज सुखी थईश. माटे संयमना कष्टो दुःखरूप नथी, पण सुखरूप ज छे. माटे संयमना कष्टोथी तुं खेद न पाम. संयमना कष्टोथी तने कंई पण नुकसान थवानुं नथी. ऊलटुं तेमने सहन करवाथी तने लाभ ज थशे. लाभ करावनार आवे तो खुश थवुं जोईए, खेद न करवो जोईए. पूर्वे कहेलुं आ बधुं मनमां विचारीने संयमना कष्टो सहेवा माटे तुं तैयार थई जा. कायर होय ते ज ढीला थाय छे. तुं to zUravIra che. mATe kheda छोडीने उत्साह अने आनंदपूर्वक तुं कष्टोने सहन कर. प्रव्रज्या लईने जे विद्यासाधकनी जेम अप्रमत्तपणे तेनुं पालन करे छे ते टूंक समयमां मोक्षरूपी फळने पामे छे. जे प्रव्रज्या लईने शिथिल थाय छे तेने ते फळ आपती नथी. यतिलक्षणसमुच्चयमां महोपाध्याय श्रीयशोविजयजीए कह्युं छे, 'प्रव्रज्याने विद्यानी जेम साधतो जे प्रमादी थाय छे तेने ते सिद्ध थती नथी अने मोटो ए अपकार करे छे. (102)'' आ श्लोकमां 'मा' शब्दनो प्रयोग बे वार कर्यो छे, सूचवे छे के ग्रंथकार खूब ज करुणावाळा हता. (28) अवतरणिका - चारित्रना कष्टो सहन करवानो उपदेश आप्यो. तेथी कोईक चारित्र ले छे. पछी ते लोकोने उपदेश आपे छे, पण पोते चारित्र बराबर पाळतो Page #277 -------------------------------------------------------------------------- ________________ 528 स्वात्मा स्वहिते योक्तुं मुनीन्द्रैरपि दुस्स्क्र्ः। योगसारः 5/29 जनेभ्य उपदेशं ददाति, न तु स्वयं यथोक्तं चारित्रं पालयति । ततस्तस्मै उपदिशति - मूलम् - उपदेशादिना किञ्चित् - कथञ्चित् कार्यते परः । स्वात्मा तु स्वहिते योक्तुं, मुनीन्द्रैरपि 'दुष्करः ॥ 29 ॥ अन्वयः - उपदेशादिना पर: किञ्चित् कथञ्चित् कार्यते, मुनीन्द्रैरपि स्वात्मा तु स्वहिते योक्तुं दुष्करः ॥ 29 ॥ पद्मीया वृत्तिः - उपदेशादिना - उपदेशः-परस्य कथनमादौ यस्य आज्ञाबलाभियोग-प्रशंसा-लोभनादेरित्युपदेशादिः, तेन, परः-स्वातिरिक्तः, किञ्चित् - अल्पमपि, कथञ्चित् - केनापि प्रकारेण, कार्यते - प्रवर्त्यते, मुनीन्द्रैः - मुनिषु-साधुष्विन्द्राःप्रवरा इति मुनीन्द्राः महामुनय इत्यर्थः, तैः, अपिशब्दो अन्यैस्तु स्वात्मा स्वहिते योक्तुं दुष्कर एव, परन्तु मुनीन्द्रैरपि दुष्कर इति द्योतयति, स्वात्मा - स्वः, तुशब्द उपदेशदानस्य सौकार्यापेक्षया वैपरीत्यं द्योतयति, स्वहिते - स्वस्य-आत्मनो हितम्-कल्याणमिति स्वहितम्, तस्मिन्, योक्तुम् - प्रवर्त्तयितुम्, दुष्करः - कृच्छ्रसाध्यः । परेभ्य उपदेशदानं सुकरम् । उपदेशदाने उपदेशकेन स्वयं न किमपि कर्त्तव्यम् । तेन केवलमन्येभ्यः प्रेरणा कर्त्तव्या । ज्ञानावरणक्षयोपशमवानुपदेशदाने पटुर्भवति । स वाक्चातुर्येण परं रञ्जयति । उपदेशदानेन परेण धर्मः कारयितुं शक्यते । परं कथञ्चित्प्रलोभयित्वाऽपि तेन धर्मः कारयितुं शक्यते । बलाभियोगेनाऽपि परेण धर्मः कारयितुं शक्यते । आज्ञयाऽपि नथी. तेथी तेने उपहेश सापे छ - शब्दार्थ - उपदेश वगेरेथी बीजा पासे कोई पण रीते कंई पण करावाय छे. महामुनिओ माटे पण पोतानो आत्मा पोताना हितमां जोडवो मुश्केल छे. (29) पधायावृत्तिनो भावानुवाद - बीजाने उपदेश आपवो सहेलो छे. उपदेश आपवामां उपदेशके कंई पण करवानुं होतुं नथी. तेणे मात्र बीजाओने प्रेरणा करवानी होय छे. ज्ञानावरणकर्मना क्षयोपशमवाळो उपदेश आपवामां होंशियार होय छे. ते वाणीनी चतुराईथी बीजाने खुश करे छे. उपदेश आपीने बीजा पासे धर्म करावी शकाय छे. बीजाने कोईक रीते प्रलोभन आपीने पण तेनी पासे धर्म 1. दुष्करम् - A, B, C, E, L, दुःकरः - D. F, KI Page #278 -------------------------------------------------------------------------- ________________ योगसारः 5/29 केवलमुपदेशं दत्त्वा स्वात्मा कृतकृत्यो न मन्तव्यः । 529 परेण धर्मः कारयितुं शक्यते । परं प्रशंस्याऽपि तेन धर्मः कारयितुं शक्यते । यथाकथञ्चिदपि परेण धर्म: कारयितुं सुकरः । परन्तु स्वात्मा धर्मे नियोक्तुं दुष्करः । धर्मे प्रवर्तनार्थं मोहनीयान्तरायकर्मक्षयोपशम आवश्यकः । धर्मे प्रवर्तनार्थं स्वयमपि कष्टं सोढव्यम्, स्वयमपि त्यागः कर्त्तव्यः, स्वयमपि क्रियाः कर्त्तव्याः । धर्मे प्रवर्तनार्थं मनो वशीकर्त्तव्यम् । तद्विषयेभ्यो व्यावृत्त्य धर्मे नियोजनीयम् । ज्ञानावरणक्षयोपशमः सुकरः । मोहनीयान्तरायक्षयोपशमो दुष्करः । ततो धर्मे प्रवृत्तिर्दुष्करा । महामुनयोऽपि दुःखेनैव स्वात्मानं धर्मे नियोक्तुं शक्नुवन्ति । उपदेशेन श्रोतुः कल्याणं भवति । परन्तु यदि वक्ता स्वयं स्वोपदेशानुसारेण न प्रवर्तते तहि तस्योपदेशदानेन स्वल्प एव लाभः । अभव्योपदेशेनाऽनेकजीवाः संसारपारं प्राप्नुवन्ति, परन्त्वभव्यः कदापि संसारान्न मुच्यते । वेश्यागृहे वसन् नन्दिषेणः प्रतिदिनं दश नरान्प्रतिबोधितवान्, परन्तु स्वयं भोगानभुङ्क्त । यदि मुनिः परेभ्य उपदेशं दत्त्वा स्वात्मानं कृतकृत्यं मन्यते, न तु स्वयं धर्माराधनां करोति तर्हि सोऽपि नाऽऽराधकः । करावी शकाय छे. बळ बतावीने पराणे पण बीजा पासे धर्म करावी शकाय छे. आज्ञा आपीने पण बीजा पासे धर्म करावी शकाय छे. बीजानी प्रशंसा करीने पण तेनी पासे धर्म करावी शकाय छे. कोईपण रीते बीजा पासे धर्म कराववो सहेलो छे. पण पोताना आत्माने धर्ममां जोडवो मुश्केल छे. धर्ममां प्रवृत्ति करवा मोहनीयकर्मनो अने अंतरायकर्मनो क्षयोपशम जरूरी छे. धर्म करवा माटे पोते पण कष्ट सहेवुं पडे छे, पोते पण त्याग करवो पडे छे, पोते पण क्रियाओ करवी पडे छे. धर्म करवा माटे मनने वशमां करवुं पडे छे. तेने विषयोमांथी पाछुं वाळीने धर्ममां जोडवुं पडे छे. ज्ञानावरणकर्मनो क्षयोपशम थवो सहेलो छे. मोहनीयकर्मनो अने अंतरायकर्मनो क्षयोपशम थवो मुश्केल छे. माटे धर्म करवो मुश्केल छे. महामुनिओ पण मुश्केलीथी ज पोताना आत्माने धर्ममां जोडी शके छे. उपदेश आपवाथी सांभळनारनुं कल्याण थाय छे. पण जो उपदेश आपनार पोते पोताना उपदेश प्रमाणे न प्रवर्ते तो तेने उपदेश आपवाथी थोडो ज लाभ थाय छे. अभव्यना उपदेशथी अनेक जीवो संसारना पारने पामे छे, परंतु अभव्य क्यारेय पण संसारमांथी छूटतो नथी. वेश्याना घरमां रहेतां नंदिषेण दररोज दस मनुष्योने प्रतिबोध करतां हता पण पोते भोगोने भोगवतां हता. जो मुनि बीजाने उपदेश आपीने पोताने कृतकृत्य माने, पोते धर्माराधना na kare to te paNa Page #279 -------------------------------------------------------------------------- ________________ 530 क्रियैकनिरतः पुरुषो विद्वान् । योगसार: 5/29 उपदेशदाता कदाचित्शारीरिकप्रतिकूलताऽशुभकर्मोदयादिकारणवशात् स्वयं धर्माराधनां कर्त्तुं न शक्नुयात् । तस्य मनसि यदि तदकरणस्य खेदस्तत्करणस्य च भावः स्यात् तर्हि स आराधकः । परोपदेशे पण्डिताय स्वात्महिते चानुद्यताय श्रीमुनिसुन्दरसूरिभिरेवं शिक्षितमध्यत्मकल्पद्रुमे - 'किं मोदसे पण्डितनाममात्रात्, शास्त्रेष्वधीती जनरञ्चकेषु । तत्किञ्चनाधीष्व कुरुष्व चाशु, न ते भवेद्येन भवाब्धिपातः ॥ 96 ॥ धिगागमैर्माद्यसि रञ्जयन् जनान्, नोद्यच्छसि प्रेत्यहिताय संयमे, दधासि कुक्षिम्भरिमात्रतां मुने ! क तेक्व तत् क्वैष च ते भवान्तरे ? ॥ 97 ॥ यः केवलं शास्त्राण्यधीते न तु संयमे निरतो भवति स मूर्ख एव, न तु पण्डितः । उक्तञ्च न्यायखण्डखाद्यापरनाम श्रीमहावीर - स्तवे महोपाध्यायश्रीयशोविजयै: - 'शास्त्राण्यधीत्य बहवोऽत्र भवन्ति मूर्खा, यस्तु क्रियैकनिरतः पुरुषः स विद्वान् । सञ्चिन्त्यतां निभृतमौषधमातुरं किं, विज्ञातमेव वितनोत्यपरोगजालम् ॥ 91 ॥ ' योगबिन्दावप्युक्तम्- 'पुत्रदारादिसंसारः, पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः, सद्योगरहितात्मनाम् ॥ 509 ॥ यः स्वयं धर्ममाचर्य परेभ्य उपदेशं ददाति स आराधकः । तस्यैव वचनं परे स्वीकुर्वन्ति । य उपदेशेन परेण आराधक नथी. उपदेश आपनार कदाच शारीरिक प्रतिकूळता, अशुभ कर्मोनो उदय वगेरे कारणोने लीधे स्वयं धर्माराधना करी शकतो न होय. तेना मनमां जो ते धर्म न करवानो खेद होय अने ते करवानो भाव होय तो ते आराधक छे. बीजाने उपदेश आपवामां पंडित अने पोताना आत्माना हितमां उद्यम नहीं करनाराने श्रीमुनिसुंदरसूरिजीए अध्यात्मकल्पद्रुममां आ रीते शिखामण आपी छे, 'लोकोने खुश करनारा शास्त्रोने भणनारो तुं पंडित एवा मात्र नामथी केम खुश थाय छे ? तेथी कंईक भण अने शीघ्र कंईक कर के जेथी तारे संसारमां पडवानुं न थाय. (96) हे मुनि ! तने धिक्कार थाव. आगमो वडे लोकोने खुश करीने तुं अभिमान करे छे. परभवमां हित थाय ए माटे तुं संयममां उद्यम करतो नथी. तुं एकलपेटो छे. भवांतरमां ते लोको क्यां हशे ? ते अभिमान क्यां हशे ? अने आ संयम क्यां हशे ? (97)' जे मात्र शास्त्रोने भणे छे, पण संयममां रत थतो नथी ते मूर्ख ज छे, पंडित नहीं. न्यायखंडखाद्य जेनुं बीजुं नाम छे एवा श्रीमहावीरस्तवमां महोपाध्यायजीए कह्युं छे, 'शास्त्रो भणीने अहीं घणा मूर्ख बने छे. जे पुरुष क्रियामां एकमात्र निरत होय छे ते विद्वान छे. विचारो के शुं मात्र जणायेलुं सारुं औषध रोगीने रोगमुक्त करे छे ? (91)' योगबिंदुमां पण कह्युं छे, 'मूढ चित्तवाळा पुरुषोने पुत्र, पत्नी वगेरे रूप संसार होय छे. धर्ममां उद्यम विनाना विद्वानोने शास्रोरूपी संसार होय छे. (509)' जे पोते धर्म आचरीने बीजाने उपदेश आपे छे ते आराधक छे. तेनुं ज वचन बीजा स्वीकारे che. Page #280 -------------------------------------------------------------------------- ________________ 531 योगसारः 5/30 मुक्तेः सरल उपायः धर्मं कारयति स्वयं तु न धर्मं करोति स तं नरमनुकरोति यः परेभ्यो भोजनं दत्त्वा स्वयं क्षुधाक्षामस्तिष्ठति । अयमत्रोपदेशः-उपदेशदानं सुकरम्, स्वयमाचरणं दुष्करम् । ततो न केवलमुपदेशदानेन मोदनीयम्, परन्त्वाचरणेऽपि यतनीयम् ॥ 29 ॥ अवतरणिका - 'मुनीन्द्ररपि स्वात्मा स्वहिते योक्तुं दुष्करः' इत्युक्तम् । तस्य कारणमिदं-प्राय: सर्वे सुखं सुखत्वेन दुःखञ्च दुःखत्वेन मन्यन्ते । ततस्ते स्वहिते न प्रवर्त्तन्ते । ततस्तन्मतप्रतिपक्षभूतं मुक्तेः सरलमुपायं दर्शयति - मूलम् - यदा दुःखं सुखत्वेन, दुःखत्वेन सुखं यदा । मुनिर्वेत्ति तदा तस्य, मोक्षलक्ष्मीः स्वयंवरा ॥ 30 ॥ अन्वयः - यदा मुनिर्दुःखं सुखत्वेन सुखं दुःखत्वेन वेत्ति तदा तस्य मोक्षलक्ष्मीः स्वयंवरा ॥ 30 ॥ पद्मीयावृत्तिः - यदा - यस्मिन्काले, मुनिः - मुक्तिमार्गपान्थः, दुःखम् - कष्टम्, सुखत्वेन - आनन्दरूपेण, सुखम् - सांसारिकपदार्थजन्यां मुदम्, दुःखत्वेन - प्रतिकूल जे उपदेश वडे बीजा पासे धर्म करावे छे, पण पोते धर्म करतो नथी ते ते माणसने अनुसरे छे जे बीजाने भोजन आपीने पोते भूख्यो रहे छे. अहीं उपदेश आ प्रमाणे छे - उपदेश आपवो सहेलो छे. पोते आचरण करवुं मुश्केल छे. माटे मात्र उपदेश आपीने खुश न थवुं, पण तेनुं आचरण पण करवुं. (28) अवतरणिका - "मुनीन्द्रो पण पोताना आत्माने पोताना हितमां मुश्केलीथी जोडी शके छे," एम कह्युं. तेनुं कारण आ छे - प्रायः बधा सुखने सुखरूपे अने दुःखने दुःखरूपे माने छे. तेथी तेओ पोताना हितमां प्रवृत्त थतां नथी. तेथी तेमनी मान्यताथी विपरीत एवो मुक्तिनो सरळ उपाय बतावे छे - शब्दार्थ - जयारे मुनि दुःखने सुख तरीके अने सुखने दुःख तरीके जाणे छे त्यारे तेने भोक्ष35. लक्ष्मी स्वयं 12 छ. (30) Page #281 -------------------------------------------------------------------------- ________________ 532 विषयकषाया दुःखोपायाः, संयमः सुखोपायः । योगसारः 5/30 वेनीयत्वेन, वेत्ति - नानाति, ता - तस्मिआने, ती - मुने, मोक्षनस्पी: - मुक्तिश्रीः, स्वयंवरा - स्वयम्-आत्मना वृणोति-परिणयतीति स्व्य्ण्व्रा-आस्न्न्व्तिनी। जीवाः सांसारिकसुखानि तात्त्विकसुखरूपेण पश्यन्ति । ते संयमकष्टानि तात्त्विकदुःखरूपेण मन्यन्ते । ततस्ते सांसारिकसुखप्राप्त्यर्थं प्रयतन्ते । ते संयमकष्टेभ्यो बिभ्यति । ते तानि निवारयन्ति । एवं कुर्वाणास्ते पापं कुर्वन्ति धर्मं च नाऽचरन्ति । ततस्ते दुःखिनो भवन्ति । ते संसारे भ्रमन्ति । सर्वे जीवाः सुखार्थं धावन्ति, परन्तु सुखस्य सम्यगुपायं ते न जानन्ति । ततो दुःखोपायमपि सुखोपायं मत्वा ते तथा प्रवर्त्तन्ते यथा भृशं दुःखिनो भवन्ति । उक्तञ्च श्रीप्रशमरतौ श्रीउमास्वातिवाचकैः - 'दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां, तया तया दुःखमादत्ते ॥ 40 ॥ ' विषयकषाया दुःखस्योपायाः । संयमः सुखस्योपायः । यदि दुःखमनिष्टं तर्हि विषयकषायास्त्यक्तव्याः । यदि सुखमिष्टं तर्हि संयमे प्रवर्तनीयम् । विषयकषायाः सुखरूपेण भासमाना अपि वस्तुतो दुःखरूपाः, यतस्तेषामासेवनेनाऽऽयतावनेकगुणं दुःखं प्राप्यते । संयमकष्टानि दुःखरूपेण भासमानान्यपि वस्तुतः सुखरूपाणि, यतस्तैः क्लिष्टकर्मनिजरणेनाऽऽत्मनः पघीयावृत्तिनो भावानुवाद - मुनि एटले मोक्षमार्गनो मुसाफर. जीवो संसारना सुखोने साचा सुख तरीके जुवे छे. तेओ संयमजीवनना कष्टोने साचा दुःख तरीके माने छे. तेथी तेओ संसारना सुखो मेळववा महेनत करे छे. तेओ संयमजीवनना कष्टोथी Dare che. teo temane dUra kare che. Ama करतां तेओ पाप करे छे अने धर्म करतां नथी. तेथी तेओ दुःखी थाय छे अने संसारमां भमे छे. बधा जीवो सुख माटे दोडे छे, पण सुखना साचा उपायने तेओ जाणतां नथी. तेथी दुःखना उपायने पण सुखनो उपाय मानी तेओ एवुं आचरण करे छे के जेथी बहु दुःखी थाय छे. श्रीप्रशमरतिमां श्रीउमास्वातिवाचकजीए कह्युं छे - "दुःखनो द्वेषी अने सुख पामवानी इच्छावाळो जीव मोहथी आंधळो होवाने लीधे गुण-दोष जोया विना जे जे चेष्टा करे छे ते ते चेष्टाथी दुःख पामे छे. (40)' विषयो अने कषायो दु:खना उपायो छे. संयम सुखनो उपाय छे. जो दुःख न जोईतुं होय तो विषयो अने कषायो छोडवा. जो सुख जोईतुं होय तो संयम पाळवुं. विषयो अने कषायो सुख जेवा लागतां होवा छतां पण हकीकतमां दुःखरूप छे, केमके तेमना आसेवनथी भविष्यमां अनेकगणुं दुःख आवे छे. संयम जीवनना कष्टो दुःखरूप लागवा छतां हकीकतमां सुखरूप छे, केमके तेमनाथी गाढ कर्मोनी निर्जरा थवाथी आत्मानुं साचुं सुख प्रगटे छे. तेथी जो Page #282 -------------------------------------------------------------------------- ________________ योगसार: 5/31 दुःखं सुखत्वेन सुखञ्च दुःखत्वेन मन्तव्यम् 533 स्वाभाविकं सुखं प्रादुर्भवति । ततो यदि जीवो विषयकषायसुखं दुःखरूपेण मन्यते संयमकष्टानि सुखरूपेण मन्यते तर्हि स विषयकषायसुखं त्यजति संयमकष्टानि च सहते । एवं जाते स शीघ्रं मुक्तिसुखं प्राप्नोति । स्वयंवरा कन्या स्वयं स्वपतिं वृणोति । यो मुनिर्दुःखं सुखरूपेण सुखञ्च दुःखरूपेण पश्यति तं मुक्तिश्रीः स्वयं वृणोति । न तस्याः कृते मुनेर्महापुरुषार्थ आवश्यक इति भावः । अयमत्रोपदेश:- मुमुक्षुणा दुःखं सुखत्वेन मन्तव्यं सुखञ्च दुःखत्वेन ॥30॥ अवतरणिका - यदा मुनिर्दुःखं सुखत्वेन सुखञ्च दुःखत्वेन वेत्ति तदा मोक्षलक्ष्मी: स्वयंवरा भवतीति प्रतिपादितम् । ततः कश्चिदाशङ्कते - 'ननु दुःखं कथं सुखत्वेन ज्ञातुं शक्यते सुखञ्च दुःखत्वेन ?' इति । ततः समाधानं कुर्वन्ग्रन्थकारः सुखदुःखे मनः कल्पिते इति सदृष्टान्तं प्रतिपादयति - मूलम् - सर्वं वासनया दुःखं, सुखं वा परमार्थतः । म्लायत्यस्त्रे क्षणेऽप्येको, हतोऽप्यन्यस्तु तुष्यति ॥ 31 ॥ अन्वयः - परमार्थतः सर्वं दुःखं सुखं वा वासनया (भवति), (यतः) एकोऽस्त्रेक्षणेऽपि जीव विषय-कषायना सुखने दुःखरूप माने अने संयमजीवनना कष्टोने सुखरूप माने तो ते विषय-कषायना सुखने छोडी दे अने संयमजीवनना कष्टोने सहन करे. आम करवाथी ते जल्दी मोक्षना सुखने पामे. स्वयंवरा कन्या पोते पोताना पतिने पसंद करे छे. जे मुनि दुःखने सुखरूपे अने सुखने दुःखरूपे जुवे छे, तेने मोक्षलक्ष्मी स्वयं पसंद करे छे, एटले के ते जल्दी मोक्षे जाय छे. अहीं उपदेश आ प्रमाणे छे - मोक्षना अभिलाषीए दुःखने सुख तरीके अने सुजने दुःख तरी मानवु. ( 30 ) अवतरणिका - 'ज्यारे मुनि दुःखने सुख तरीके अने सुखने दुःख तरीके जाणे छे त्यारे मोक्षलक्ष्मी स्वयं vare che' ema कह्युं. तेथी कोईक शंका करे छे - 'दुःखने सुख तरीके अने सुखने दुःख तरीके शी रीते जाणी शकाय ?' तेनुं समाधान करतां ग्रंथकार सुख अने दुःख मनथी कल्पायेला छे, एवुं दृष्टांत सहित जणावे छे - शब्दार्थ - हकीकतमां बधुं दुःख के सुख कल्पनाथी थाय छे, केमके एक व्यक्ति Page #283 -------------------------------------------------------------------------- ________________ 534 सुखदुःखे मनःकल्पिते योगसारः 5/31 म्लायति, अन्यस्तु हतोऽपि तुष्यति ॥ 31 ॥ पद्मीया वृत्तिः - परमार्थतः - वस्तुतः, सर्वम् - निःशेषम्, दुःखम् - कष्टम्, सुखम् - मुद्, वाशब्दो विकल्पे, वासनया - मनःकल्पनया, 'भवति' इत्यत्राध्याहार्यम्, 'यतः' इत्यप्यत्राध्याहार्यम्, एकः - कश्चित्, अस्त्रेक्षणे - अस्त्राणाम्-शस्त्राणामीक्षणम्दर्शनमित्यस्त्रेक्षणम्, तस्मिन्, अपिशब्दो अस्त्रघाते तु म्लायत्येव, अस्त्रदर्शनेऽपि म्लायतीति द्योतयति, म्लायति - बिभेति, अन्यः - परः, तुशब्दो वैपरीत्यं द्योतयति, हतः - प्रहृतः, अपिशब्दो अस्त्राणामीक्षणे तु तुष्यत्येव, अस्त्रैर्हतोऽपि तुष्यतीति द्योतयति, तुष्यति - मोदते । वस्तुतः सामग्र्यां सुखस्य दुःखस्य वाऽस्तित्वमेव न विद्यते । सुखदुःखे तु कल्पनाशिल्पिनिर्मिते एव । मनो यत्र सुखस्य कल्पनां करोति तत्र जीवः सुखं मन्यते । मनो यत्र दुःखस्य कल्पनां करोति तत्र जीवो दुःखं मन्यते । इत्थं जगति सुखदुःखे न स्तः । आनन्दस्तु विद्यते । स आत्मन्यस्ति । सुखदुःखयोः काल्पनिकत्वमेकेन रूपकेण दर्श्यतेएको नरो दशकोटिसुवर्णमुद्रास्वाम्यासीत् । व्यवसाये स पञ्चकोटिसुवर्णमुद्रा अर्जितवान् । दशकोटिसुवर्णमुद्रास्वामी अन्यो नरस्तस्मिन्नेव व्यवसाये दशकोटिसुवर्णमुद्रा अर्जितवान् । ततः प्रथमो नरः पञ्चकोटिसुवर्णमुद्रालाभेऽपि दुःखी जातः, यतो द्वितीयनरस्य तस्मादधिको लाभो जातः । अन्यदा तस्यैव प्रथमनरस्य व्यवसाये.पञ्चकोटिसुवर्णमुद्राणां हानिर्जाता । शस्त्रने जोवा मात्रथी पण करमाई जाय छे, जयारे बीजी व्यक्ति हणावा छतां पण मुश थाय छे. (31) पक्वीयावृत्तिनो भावानुवाद - हकीकतमां सामग्रीमां सुखनुं के दुःखनुं अस्तित्व ज नथी. सुख अने दुःख तो कल्पनारूपी शिल्पीथी ज बनेला छे. मन ज्यां सुखनी कल्पना करे छे, त्यां जीव सुख माने छे. मन जयां दुःखनी कल्पना करे छे त्यां जीव दुःख माने छे. आम जगतमां सुख-दु:ख छे ज नहीं. आनंद to che. te आत्मामां छे. "सुख अने दुःख काल्पनिक छे ए वात एक रूपकथी बतावाय छे - एक माणस पासे दस करोड सोनामहोर हती. वेपारमां ते पांच करोड सोनामहोर कमायो. दस करोड सोनामहोरनो मालिक बीजो माणस ए ज वेपारमां दस करोड सोनामहोर कमायो. तेथी पहेलो माणस पांच करोड सोनामहोर कमावा छतां पण दु:खी थयो, केमके बीजा माणसने तेना करता वधु लाभ थयो हतो. एकवार ते ज पहेला माणसने वेपारमां पांच करोड सोनामहोरनुं नुकसान थयुं. बीजा माणसने ते ज Page #284 -------------------------------------------------------------------------- ________________ योगसार: 5/31 सर्वं दुःखं सुखं वा वासना 535 द्वितीयस्य तु नरस्य तस्मिन्नेव व्यवसाये दशकोटिसुवर्णमुद्राणां हानिर्जाता । ततः प्रथमो नरः पञ्चकोटिसुवर्णमुद्राहानावपि सुखी जातः, यतो द्वितीयनरस्य तस्मादधिका हानिर्जाता । जगति लाभे जाते नरः सुखी भवति हानौ च स दुःखी भवति । अत्र तु विपरीतमभवत् - लाभे स नरो दुःखी जातो हानौ तु सुखी जातः । अत इदं निश्चीयते - लाभे सुखं वा दुःखं वा नास्ति, हानावपि सुखं वा दुःखं वा नास्तीति । मनःकल्पनयैव लाभे वा हानौ वा सुखं वा दुःखं वा भवतः । एवं सर्वत्र ज्ञेयम् । शूकरो विष्टायां सुखं मन्यते । मनुष्यस्तां जुगुप्सते । मनुष्यो येषु भोगेषु सुखं मन्यते तान् देवा जुगुप्सन्ते । भीरुः शस्त्राणां दर्शनेऽपि बिभेति । शूरस्तु शस्त्रैर्हतोऽपि मोदते । भीरुः शस्त्रदर्शने स्वस्य भाविनीं हानिं मत्वा तत्र शस्त्रे दुःखं विकल्प्य बिभेति। शूरः शस्त्रहतोऽपि इह यशः प्रसरणं परत्र च सुरलोकप्राप्तिं विकल्प्य मोदते । इत्थं मनःकल्पनयैव सुखदुःखे भवतः । न तु पारमार्थिके सुखदुःखे कुत्रापि विद्येते । मुनिनेदं तत्त्वं चिन्तनीयम् । ततस्तस्य विषयकषायसुखं सुखत्वेन न भासिष्यते वेपारमां दस करोड सोनामहोरनुं नुकसान थयुं. तेथी पहेलो माणस पांच करोड सोनामहोरनुं नुकसान थवा छतां सुखी थयो, केमके बीजा माणसने तेना करता वधु नुकसान थयुं हतुं. जगतमां नफो थाय तो माणस सुखी थाय छे अने हानि थाय तो ते दु:खी थाय छे. अहीं तो ऊंधुं थयुं - पहेलो माणस नफामां दुःखी थयो अने नुकसानमां सुखी थयो. माटे आ नक्की थाय छे के नफामां सुख के दुःख नथी अने नुकसानमां पण सुख के दुःख नथी. मननी कल्पनाथी ज नफामां के नुकसानमां सुख के दुःख थाय छे. ए प्रमाणे बधे जाणवुं. भूंड विष्टामां सुख माने छे. माणस तेनी दुर्गंछा करे छे. माणस जे भोगोमां सुख माने छे तेमनी देवो दुर्गंछा kare che. Darapoka mANasa zastrone joIne paNa Dare che. शूरवीर माणस शस्त्रोथी हणावा छतां पण खुश थाय che. Darapoka mANasa zastrone joIne पोताने थनारा नुकसाननो विचार करी ते शस्त्रोमां दुःख मानीने डरे छे. शूरवीर माणस शस्त्रोथी हणावा छतां पण अहीं यशना फेलावाने अने परलोकमां देवलोकनी प्राप्तिने विचारीने खुश थाय छे. मननी कल्पनाथी ज सुखदुःख थाय छे. साचा सुख-दुःख क्यांय पण नथी. मुनिए आ तत्त्व विचारवुं जोईए. तेथी तेने विषयकषायनुं सुख सुख तरीके नहीं लागे आम Page #285 -------------------------------------------------------------------------- ________________ 536 सुखे न मोदनीयं दुःखञ्च न द्वेष्टव्यम् योगसार: 5/32 नाऽपि संयमकष्टानि दुःखत्वेन भासिष्यन्ते । मनःकल्पनया स विषयकषायसुखं दुःखत्वेन मत्वा saMyamakaSTA~zca सुखत्वेन मत्वा शीघ्रं मुक्तिं यास्यति । सुखदुःखानां काल्पनिकत्वमवगम्य मुनिना सर्वत्र समेन भवितव्यम् । समस्तु परमानन्दमनुभवति । अयमत्रोपदेशः - सुखदुःखे न पारमार्थिके, परन्तु काल्पनिके । ततः सुखे न मोदनीयं दुःखञ्च न द्वेष्टव्यम् ॥ 31 ॥ अवतरणिका - 'सुखदुःखे मन:कल्पिते' इति प्रतिपादितम् । ततो योगी यदा परमात्मनि लीनो भवति तदा तस्य दुःखं न विद्यते इति प्रतिपादयति - मूलम् - 'सुखमग्नो ऽयथा कोऽपि, लीनः प्रेक्षणकादिषु । *गतं कालं न जानाति, तथा योगी परेऽक्षरे ॥ 32 ॥ अन्वयः - यथा प्रेक्षणकादिषु लीनः सुखमग्नः कोऽपि गतं कालं न जानाति तथा योगी परेऽक्षरे (लीनः सुखमग्नो गतं कालं न जानाति) ॥ 32 ॥ पद्मीया वृत्तिः - यथाशब्दो दृष्टान्तोपन्यासे, प्रेक्षणकादिषु - प्रेक्षणकम्-नाट अने संयमना कष्टो दुःखरूप नहीं लागे. मननी कल्पनाथी ते विषयकषायना सुखने दुःख तरीके मानीने अने संयमजीवनना कष्टोने सुख तरीके मानीने जल्दी मोक्षे जशे. सुख-दुःख काल्पनिक che ema jANIne munie badhe समान बनवुं. समतावाळो मुनि परमानंद अनुभवे छे. अहीं उपदेश आ प्रमाणे छे - सुख-दुःख वास्तविक नथी, परंतु काल्पनिक छे. माटे सुखमां खुश न थवुं अने दुःखनो द्वेष न करवो. (31), अवतरणिका - 'सुख-दुःख मनथी कल्पायेला छे," एम कह्युं. तेथी योगी ज्यारे परमात्मामां लीन थाय छे, त्यारे तेने दुःख नथी रहेतुं एम जणावे छे - शब्दार्थ - जेम नाटक वगेरेमां लीन थयेल सुखमां डूबेल कोईक माणस के देव पसार थयेला समयने जाणतो नथी, तेम परमात्मामां लीन थयेल सुखमां डूबेल योगी पण पसार थयेला समयने जाणतो नथी. (32) 1. G J प्रत्योरयं श्लोको नास्ति । 2. यदा - D । 3. गतकालं - CI 4. विजानाति - FI Page #286 -------------------------------------------------------------------------- ________________ 537 योगसारः 5/32 सुखमग्नो गतं कालं न जानाति कमादौ येषां नाट्य-गीत-क्रीडादीनामिति प्रेक्षणकादयः, तेषु, लीनः - एकाग्रः, सुखमग्नः - सुखे-मुदि मग्नः-विप्लावित इति सुखमग्नः, कोऽपि - मनुष्यो देवो वा, गतम् - अतीतम्, कालम् - समयम्, नशब्दो निषेधे, जानाति - वेत्ति, तथाशब्दो दाआन्तिकोपन्यासे, योगी - मुक्तिप्रापकयोगाऽऽराधकः, परे - श्रेष्ठ, अक्षरे - न क्षरति-स्वरूपाच्चलतीत्यक्षरः परमात्मेत्यर्थः, तस्मिन्, लीनः सुखमग्नो गतं कालं न जानातीत्यत्राप्यनुवर्तनीयम् । __ केचन मनुष्या देवा वा विपुलभोगसामग्रीवन्तः सन्ति । ते प्रेक्षणक-नाट्य-गीतक्रीडादिषु तन्मया भवन्ति । प्रेक्षणकादीनि तेभ्यो रोचन्ते । ततस्ते तत्र तल्लीना भवन्ति । यत्र रुचिर्भवति तत्रैकाग्रता जायते । तत्रोद्वेगो न भवति । इत्थं प्रेक्षणकादिषु लीनास्तेऽद्वितीयं सुखमनुभवन्ति । सुखमग्नास्तेऽन्यत्सर्वं विस्मरन्ति । तेऽतीतं कालमपि न जानन्ति । सम्पूर्णां रात्रिं यावत्प्रेक्षणकादिकं दृष्ट्वा मनुष्या एवमेव मन्यन्ते यत्क्षणेनैव सर्वं समाप्तम् । देवा अपि सहस्रवर्षाणि यावत् प्रेक्षणकादिकं दृष्ट्वा तत्समाप्तावेवमेव मन्यन्ते यत्क्षणेनैव सर्वं समाप्तम् । इदं तेषां गतस्य कालस्याऽज्ञानं तेषां प्रकृष्टं सुखं ज्ञापयति । एवमेव योगी परमात्मनि लीयते । स स्वात्मानं परमात्मनोऽभिन्नं पश्यति । स परमात्मनो ध्याने लीनो पवीयावृत्तिनो भावानुवाद - मोक्ष आपनारा योगनी आराधना करे ते योगी. परमात्मा पोताना स्वरूपमांथी चलित थतां नथी, माटे अक्षर कहेवाय छे. केटलाक मनुष्यो के देवो पासे भोगनी घणी सामग्री होय छे. तेओ नाटक, नृत्य-गीत-खेल वगेरेमां tanmaya bane che. temane nATaka vagere game che. तेथी तेओ तेमां लीन थई जाय छे. ज्यां रुचि होय त्यां एकाग्रता आवे, त्यां कंटाळो न आवे. आम नाटक वगेरेमां लीन थयेला तेओ असाधारण सुखने अनुभवे छे. सुखमां डूबेला तेओ बीजुं बधुं भूली जाय छे. तेओ पसार थयेला समयने पण जाणतां नथी. आखी रात नाटक vagere joIne मनुष्यो एम ज माने छे के एक क्षणमां बधुं पूरुं थई गयुं. देवो पण हजारो वर्षो सुधी नाटक vagerene joIne te पूरा थाय त्यारे एम ज माने छे के एक क्षणमां ज बधुं पूरुं थई गयुं. तेओ पसार थयेला समयने जाणतां नथी ए बाबत तेमना प्रकष्ट सुखने जणावे छे. ए ज प्रमाणे योगी परमात्मामां लय पामे छे. ते पोताने परमात्माथी अभिन्न जुवे छे. ते परमात्माना Page #287 -------------------------------------------------------------------------- ________________ 538 परेऽक्षरे लीनो गतं कालं न जानाति योगसारः 5/32 भवति । परमात्मनि लीनो योग्यात्मानन्दमनुभवति । ततः सोऽतीतं कालं न वेत्ति । सुखेऽतीतानि वर्षसहस्राण्यपि क्षणवद्भासन्ते । दुःखेऽतीतं क्षणमपि वर्षसहस्राणीव भास्ते। प्रेक्षणकादिषु जायमानं सुखं पौद्गलिकमस्ति । आत्माऽऽनन्दः सहजः । स वर्णनातीतः । सोऽनुभवगम्यो न शब्दगम्यः । परमात्मनि मग्नो योगी स्वास्तित्वं विस्मरति । स स्वस्य सर्वं दुःखं विस्मरति । स स्वात्मानं परमात्ममयं पश्यति । परमात्मा त्वानन्दमयः । ततो योग्यपि स्वात्मानमानन्दमयं पश्यति । स आत्मानन्दमनुभवति । स आनन्दाद्वैतमनुभवति । कालस्य ज्ञानं तदा भवति यदा कार्यान्तरस्यापेक्षा भवति प्रस्तुते वा कार्ये रुचिर्दीयते । आत्मानन्दमग्नस्य योगिनः कृतकत्यत्वात् कार्यान्तरस्यापेक्षा नास्ति । आत्मानन्दस्य पूर्णत्वात्तत्र मुने रुचिर्न हीयते । ततो मुनिर्गतं कालं न जानाति । अत्रायं सारः - सुखाद्वैतानुभवार्थं परमात्मनि लीनैर्भवितव्यम् ॥ 32 ॥ ध्यानमां लीन थाय छे. परमात्मामां लीन थयेल योगी आत्माना आनंदने अनुभवे छे. तेथी ते पसार थयेला समयने जाणतो नथी. सुखमां पसार थयेला हजारो वर्षो पण एक क्षण जेवा लागे छे. दुःखमां पसार थयेल एक क्षण पण हजारो वर्षो जेवी लागे छे. नाटक वगेरेमां थतुं सुख पउदूगलिक छे. आत्मानो आनंद स्वाभाविक छे. तेनुं वर्णन थई शके एवुं नथी. ते अनुभवथी जाणी शकाय छे, शब्दोथी नहीं. परमात्मामां लीन थयेल योगी पोतानुं अस्तित्व भूली जाय छे. ते पोतानुं बधुं दुःख भूली जाय छे. ते पोताने परमात्मामय जुवे छे. परमात्मा आनंदमय छे. तेथी योगी पण पोताने आनंदमय जुवे छे. ते आत्माना आनंदने अनुभवे छे. ते असाधारण आनंदने अनुभवे छे. समयनुं भान त्यारे थाय के ज्यारे बीजा कामनी अपेक्षा होय अथवा प्रस्तुत काममां रुचि घटे. आत्माना आनंदमां डूबेलो योगी कृतकृत्य होवाथी तेने बीजा कामनी अपेक्षा नथी. आत्मानो आनंद संपूर्ण होवाथी तेमां मुनिनी रुचि घटती नथी. तेथी मुनि पसार थयेला समयने जाणतो नथी. अहीं सार आ प्रमाणे छे - असाधारण सुखने अनुभववा परमात्मामां लीन थवुं. (32) Page #288 -------------------------------------------------------------------------- ________________ योगसार: 5/33 विषयशर्मेच्छा मृगतृष्णासन्निभा 539 अवतरणिका - त्रिंशत्तमवृत्तवर्णितस्य मुक्तेः सरलोपायस्य योगिनि चरितार्थत्वं दर्शयति मूलम् - मृगमित्रो ऽयदा योगी, वनवाससुखे रतः । तदा विषयशर्मेच्छा, मृगतृष्णा विलीयते ॥ 33 ॥ यदा मृगमित्रो योगी वनवाससुखे रतस्तदा विषयशर्मेच्छा मृगतृष्णा अन्वयः विलीयते ॥ 33 ॥ पद्मया वृत्ति: - यदा - यस्मिन्काले, मृगमित्र: - मृगाः पशवो मित्राणि - वयस्या यस्येति मृगमित्रः, योगी योगसमाराधको मुनिः, वनवाससुखे - वने-अटव्यां वास:- अवस्थानमिति वनवासः, तत्र सुखम्-आनन्द इति वनवाससुखम्, तत्र, रतः तस्मिन्काले, विषयशर्मेच्छा विषयेषु - इन्द्रियार्थेषु शर्म - सुखमिति विषयशर्म, तस्येच्छा-अभिलाषेति विषयशर्मेच्छा, मृगतृष्णा - मृगाणाम् - हरीणानां तृष्णापिपासेवेति मृगतृष्णा, पूरयितुमशक्यत्वात्, विलीयते मग्नः, तदा क्षीयते । - - जना विषयेषु सुखं मत्वा तत्प्राप्त्यर्थं भृशं प्रयतन्ते । तत्सुखेन ते न तृप्यन्ति, परन्तु यथा यथा विषयसुखं प्राप्यते तथा तथा तेषां तृष्णा वर्धते । इत्थं विषयसुखार्थं धावन्तस्ते कदापि न तृप्यन्ति, परन्तु केवलं क्लेशमनुभवन्ति । मृगास्तृषाशमनाय मृगतृष्णिकां प्रति धावन्ति । मृगतृष्णिकास्वरूपं दर्शितं प्राक् तृतीयप्रस्तावषष्ठवृत्तवृत्तौ । यथा यथा ते अवतरणिका - त्रीसमा श्लोकमां कहेलो मुक्तिनो सरळ उपाय योगीना जीवनमां चरितार्थ थाय छे, ते बतावे छे - - शब्दार्थ - ज्यारे पशुओनो मित्र एवो योगी वनवासना सुखमां 2मे छे, त्यारे विषयसुयोनी chA3पी भृगतृष्णा (हरणोनी तरस) नाश पामे छे. (33) पद्मीयावृत्तिनो भावानुवाद - लोको विषयोमां सुख मानीने तेने मेळववा बहु प्रयत्न करे छे. पण जेम जेम विषयसुख मळे छे तेम तेम तेमनी तृष्णा वधे छे. आम विषयसुख माटे दोडतां तेओ क्यारे पण तृप्त थतां नथी, पण मात्र क्लेशने अनुभवे छे. हरणो तरस छिपाववा झांझवाना नीर तरफ दोडे छे. झांझवाना 1. यथा कोऽपि C, यथा योगी - F, G, JI 2. तथा - C, F, G, JI Page #289 -------------------------------------------------------------------------- ________________ 540 आत्मानन्दमग्नो विषयसुखं नेच्छति । योगसारः 5/33 धावन्ति तथा तथा मृगतृष्णिका दूरे गच्छति । ततस्तेषां तृषा न शाम्यति, प्रत्युत सा बाढं वर्धते । तया पीडितास्ते जलं विना मृत्युमाप्नुवन्ति । इत्थं मृगतृष्णा कदापि न शाम्यति । एवं विषयसुखेच्छाऽपि कदाऽपि न पूर्यते । तया पीडिता जना दुर्गतिमाप्नुवन्ति । मुनिरिदं जानाति । ततः स विषयेषु न लुभ्यति । स विषयसुखार्थं न धावति । स विषयास्त्यक्त्वा वने वसति । तत्र स विषयत्यागजं सुखमनुभवति । तस्य मनो विषयेभ्यो निवर्त्तते । ततस्तत्र कषाया अपि न प्रादुर्भवन्ति । स उपशान्तो भवति । ततः पशवोऽपि वैरं त्यक्त्वा तस्य मित्राणि जायन्ते । एवं वने वसनेन मुनिरात्मानन्दे मग्नो भवति । ततस्तस्य वैषयिकं सुखं तुच्छं प्रतिभासते । तस्य मनसि विषयसुखस्येच्छा क्षीयते । निधानप्राप्तौ कोऽपि कपर्दकस्येच्छां न करोति । एवमात्मानन्दमग्नो मुनिर्विषयसुखं नेच्छति । आत्मसुखं स्वाधीनम् । ततस्तदेव वस्तुतः सुखम्, विषयसुखं तु प्राधीन्म्। ततस्तदुःखमेव । उक्तञ्च तत्त्वामृते - 'आत्माधीनं तु यत्सौख्यं, तत्सौख्यं वर्णितं बुधैः । पराधीनं तु यत्सौख्यं, दुःखमेव न तत्सुखम् ॥ 305 ॥ ' अध्यात्मोपनिषद्यप्युक्तम् नीरनुं स्वरूप पूर्वे त्रीजा प्रस्तावना छठ्ठा श्लोकनी वृत्तिमां बताव्युं che. jema jema teo doDe che tema tema झांझवाना नीर दूर थाय छे. तेथी तेमनी तरस छिपाती नथी, ऊलटुं तेमनी तरस बहु वधी जाय छे. तरस्या थयेला तेओ पाणी विना मरी जाय छे. आम हरणोनी तरस क्यारेय छिपाती नथी. एम विषयसुखोनी इच्छा पण क्यारेय पूराती नथी. तेनाथी पीडायेला लोको दुर्गतिमां जाय छे. मुनि आ जाणे छे. तेथी ते विषयोमां लोभातो नथी. ते विषयसुखो माटे दोडतो नथी. ते विषयोने छोडीने वनमां रहे छे. त्यां ते विषयोना त्यागजन्य सुखने अनुभवे छे. तेनुं मन विषयोमांथी पाछुं फरे छे. तेथी तेमां कषायो पण पेदा थतां नथी. ते उपशांत थाय छे. तेथी पशुओ पण वैरने छोडीने तेना मित्रो बने छे. आम वनमां वसनारो मुनि आत्माना आनंदमां मग्न बने छे. तेथी तेने विषयोनुं सुख तुच्छ लागे छे. तेना मनमां विषयसुखनी इच्छा नाश पामे छे. निधान मळे तो कोई पण कोडीनी इच्छा करतुं नथी. एम आत्माना आनंदमां मग्न एवो मुनि विषयसुखने इच्छतो नथी. आत्मामां रहेलुं सुख स्वाधीन छे. तेथी ते ज हकीकतमां सुख छे. विषयजन्य सुख तो पराधीन छे. तेथी ते दुःखरूप ज छे. तत्त्वामृतमां कह्युं छे, "आत्माने आधीन जे सुख छे, पंडितोए तेने सुख कह्युं छे. जे पराधीन सुख छे ते दुःख ज छे, सुख नथी. (305) अध्यात्मोपनिषद्घां पण कह्युं छे, "बधुं Page #290 -------------------------------------------------------------------------- ________________ योगसारः 5/34 वनवासे कथं सुखं भवति ? 541 - 'सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ 2/12 ॥ ' तत आत्मसुखाभिलाषी मुनिर्विषयसुखं नाभिलषति । इत्थं यदा सर्वस्पृहां त्यक्त्वा मुनिः सहजानन्दे निमज्जति तदा तस्य मृगतृष्णानिभा विषयसुखेच्छा क्षीयते । उक्तञ्चाध्यात्मोपनिषदि - 'अन्तर्निमग्नः समतासुखाब्धौ, बाह्ये सुखे नो रतिमेति योगी । अटत्यटव्यां क इवार्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे ॥ 4/85 ॥ ' अयमत्रोपदेशः - विषयसुखेच्छाक्षयार्थमात्मानन्दे मग्नेन भवितव्यम् ॥ 33 ॥ अवतरणिका - योगी वनवाससुखे रतो भवतीति दर्शितम् । अधुना वनवासे सुखं कथं भवतीति शङ्कां समादधाति - मूलम् - वने ऽशान्तः सुखासीनो, निर्द्वन्द्वो ऽनिष्परिग्रहः । प्राप्नोति यत्सुखं योगी, सार्वभौमोऽपि तत्कुतः ? ॥ 34 ॥ अन्वयः - शान्तः सुखासीनो निर्द्वन्द्वो निष्परिग्रहो योगी वने यत्सुखं प्राप्नोति तत्सार्वभौमोऽपि कुतः (प्राप्नोति) ? ॥ 34 ॥ / परने आधीन दुःख छे, बधुं आत्माने आधीन सुख छे. सुख अने दुःखनुं आ संक्षेपमां लक्षण कह्युं छे. (2/12)" आम ज्यारे बधी स्पृहा छोडीने मुनि सहज आनंदमां डूबे छे त्यारे तेनी हरणनी तरस जेवी विषयसुखनी इच्छा नाश पामे छे. अध्यात्मोपनिषद्दमां कह्युं छे - "समतासुखना समुद्रमां अंदर डूबेल योगी बाह्य सुखमां आनंद नथी पामतो. घरमां कल्पवृक्ष ऊगे छते धननो लोभी कोण जंगलमां (मट3. (4/5) अहीं आ प्रमाणे उपदेश छे - विषयसुखनी इच्छानो नाश करवा आत्माना मानहां मन थज्. (33) अवतरणिका - योगी वनवासना सुखमां रमे छे एम बताव्युं. हवे वनवासमां सुख शी रीते होय? एवी शंकानुं समाधान करे छे - शब्दार्थ - कषायोथी मुक्त, सुखमां लीन, द्वन्दो विनानो, परिग्रह विनानो योगी वनमां जे सुखने पामे छे, ते चक्रवर्ती पण क्यांथी पामे? (34) 1. शान्तसुखासिनो - F, G J ॥ 2. नि:परिग्रहः - D, E G KI B-19 Page #291 -------------------------------------------------------------------------- ________________ 542 योगी शान्तः सुखासीनो निर्द्वन्द्वो निष्परिग्रहश्च भवति योगसारः 5/34 __पद्मीया वृत्तिः - शान्तः - कषायमुक्तः, सुखासीनः - सुखे-आनन्दे आसीन:लीन इति सुखासीनः, निर्द्वन्द्वः - निर्गतं द्वन्द्वं-रागद्वेषरूपं सुखदुःखरूपं प्रियाप्रियरूपं वा यस्मादिति निर्द्वन्द्वः, निष्परिग्रहः - अकिञ्चनः, योगी - मुनिः, वने - कान्तारे, यत् - अवर्णनीयम्, सुखम् - आनन्दम्, प्राप्नोति - अनुभवति, तत् - वनवाससुखम्, सार्वभौमः - सर्वां भूमिं भुनक्तीति सार्वभौमः - चक्रवर्ती, अपिशब्दोऽन्यस्तु नैव प्राप्नोति, परन्तु सार्वभौमोऽपि न प्राप्नोतीति द्योतयति, कुतः - कथम्, प्राप्नोतीत्यत्राप्यनुकर्षणीयम्, नैव प्राप्नोतीत्यर्थः । वने निवसन्योगी शान्तो भवति । स कषायैर्व्याकुलो न भवति । तस्य चित्ते इच्छातरङ्गा न प्रादुर्भवन्ति । यो बाह्यसङ्गपाशबद्धो भवति स ईर्ष्याद्वेषाद्यान्तरदोषैरशान्तो भवति । योगिना तु सर्वसङ्गस्त्यक्तः । ततः सोऽन्तरङ्गदोषैर्न पीड्यते । एवं स शान्तो भवति । स आत्मानन्दे लीनो भवति । स वैषयिकसुखविमुक्तो भवति । स भोगजं सुखं नाऽनुभ्व्ति। स त्यागजं सुखमनुभवति । भोगजं सुखं तु मृगतृष्णिकानिभत्वादुःखरूपम् । वनवासी योगी द्वन्द्वविमुक्तो भवति । सोऽहं पर इति द्वन्द्वान्मुक्तः । स आत्मानं परञ्च तुल्यदृष्ट्या पश्यति । स सुखदुःखरूपद्वन्द्वान्मुक्तः । स सदा प्रसन्नो भवति । स प्रियाऽप्रिय परीयावृत्तिनो भावानुवाद - जे कषायथी मुक्त होय तेने शान्त कहेवाय. राग-द्वेष, suma-du:5, priya-priya vagere dvandho cha. सार्वभौम भेटले. सर्व भूमिनो मालिक, एटले के चक्रवर्ती. वनमां रहेतो योगी शांत होय छे. ते कषायोथी व्याकुळ थतो नथी. तेना मनमां इच्छाना तरंगो पेदा थतां नथी. जे बाह्य संगोनी जाळथी बंधायेलो होय छे, ते ईर्ष्या-द्वेष वगेरे आंतर दोषो वडे अशांत होय छे. योगीए तो बधो संग छोड्यो छे. तेथी ते अंतरंग दोषोथी पीडातो नथी. आम ते शांत थाय छे. ते आत्माना आनंदमां लीन थाय छे. ते विषयसुखोने छोडी दे छे. ते भोगजन्य सुखने अनुभवतो नथी. ते त्यागजन्य सुखने अनुभवे छे. भोगजन्य सुख तो झांझवाना नीर समान होवाथी दु:खरूप छे. वनवासी योगी द्वन्द्रोथी मुक्त होय छे. ते हुं अने बीजो ए प्रमाणेना द्वन्द्रथी रहित होय छे. ते पोताने अने बीजाने समान दृष्टिथी जुवे छे. ते सुख-दुःखरूप द्वन्द्रथी मुक्त छे. ते हंमेशा प्रसन्न होय छे. ते प्रिय अने अप्रियरूप द्वन्द्रथी रहित छे. ते बधु समान रीते जुवे छे. ते क्यांय Page #292 -------------------------------------------------------------------------- ________________ योगसारः 5/34 योगिसुखं सार्वभौमो नाऽनुभवति 543 रूपद्वन्द्वान्मुक्तः । स सर्वान्सामान् पश्यति । स कुत्रापि रागद्वेषौ न करोति । सोऽकिञ्चनोऽस्ति । तेन सर्वे बाह्याः सङ्गास्त्यक्ताः । बाह्यः परिग्रहो नवविधः । तद्यथाक्षेत्रं वास्तु हिरण्यं सुवर्णं धनं धान्यं दासी दासः कुप्य्न्य्च्। योगी तस्य संरक्षणार्थं न प्रयतते । तदर्थं स आरम्भसमारम्भानपि न करोति । तेनान्तरङ्गपरिग्रहोऽपि त्यक्तः । अन्तरङ्गपरिग्रहश्चतुर्दशविधः । तद्यथा-मिथ्यात्वं चत्वारः कषाया नव च नोकषायाः । स परिग्रहरक्षणचिन्तयाऽपि मुक्तो भवति । इत्थं बाह्यान्तरपरिग्रहमुक्तत्वान्मुनिनिःसङ्गः । ततः स आत्मारामे रमते । इत्थं वनवासी योगी शान्तः सुखमग्नो द्वन्द्वमुक्तो निष्किञ्चनश्च भवति । ततः सोऽद्वितीयमानन्दमनुभवति । चक्रवर्ती षट्खण्डसाम्राज्यं पालयति । स कषायैर्दोषैश्चाकुलो भवति । ततः स शान्तो न भवति । स दुःखरूपं तुच्छं विषयभोगजं सुखमनुभवति । स आत्मानन्दं नाऽनुभवति । स द्वन्द्वैर्ग्रस्तो भवति । सोऽहं पर इति भेदं करोति । स इदं सुखमिदं च दुःखमिति भेदमपि करोति । सोऽयं प्रियोऽयञ्चाप्रिय इति भेदमपि करोति । ततः स सर्वत्र रागद्वेषौ करोति । तस्य षट्खण्डसाम्राज्यरूपो बाह्यपरिग्रहो विपुलः । तस्य संरक्षणार्थं स प्रभूतानारम्भसमारम्भान्करोति । स सततं तत्संरक्षण राग-द्वेष करतो नथी. ते परिग्रह विनानो छे. तेणे बधो बाह्य संग छोडी दीधो छे. बाह्य परिग्रह नव प्रकारनो छे. ते आ प्रमाणे - क्षेत्र, वास्तु, चांदी, सोनुं, धन, धान्य, दासी, दास अने वासण. योगी तेने साचववानी महेनत करतो नथी. तेनी माटे ते आरंभ-समारंभ पण करतो नथी. ते परिग्रहना रक्षणनी चिंताथी पण मुक्त छे.तेणे अंदरनो परिग्रह पण छोड्यो छे. अंदरनो परिग्रह चौद प्रकारनो छे. ते आ प्रमाणे - मिथ्यात्व, चार कषाय अने नव नोकषाय. आम वनवासी योगी शांत, सुखमां लीन, द्वन्द्रोथी रहित अने परिग्रहथी रहित छे. तेथी ते असाधारण आनंदने अनुभवे छे. चक्रवर्ती छ खंडना साम्राजयने पामे छे. ते कषायोथी अने दोषोथी युक्त होय छे. तेथी ते शांत नथी होतो. ते दुःखरूप तुच्छ विषयभोगना सुखने अनुभवे छे. ते आत्माना आनंदने अनुभवतो नथी. ते द्वन्दोथी घेरायेलो होय छे. ते हुं अने बीजो एवो भेद करे छे. ते "A सुख" अने आ दुःख' एवो भेद पण kare che. te "A priya che ane "A apriya che" evo bheda पण करे छे. तेथी ते बधे राग-द्वेष करे छे. तेनी पासे छ खंडना साम्राजयरूप मोटो बाह्य परिग्रह छे. तेने साचववा ते घणा आरंभ-समारंभ करे छे. ते सतत तेना रक्षणनी चिंताथी व्याकुळ होय छे. तेनो अंदरनो परिग्रह पण घणो hoya che. Page #293 -------------------------------------------------------------------------- ________________ 544 योगिसुखं चक्रवर्तिसुखमतिशेते योगसारः 5/34 चिन्तयाऽऽकुलो भवति । तस्याऽन्तरङ्गपरिग्रहोऽपि विपुलो भवति । इत्थं स बाह्यान्तरपरिग्रहदृढसङ्गबद्धो भवति । ततः स बाह्यपदार्थेषु रमते । इत्थं चक्रवर्त्यशान्तो वैषयिकसुखलीनो द्वन्द्वबद्धो विपुलपरिग्रहश्च भवति । ततः स आत्मानन्दं नाऽनुभवति । चक्रवर्तीनो विपुला भोगसामग्र्यस्ति । ततो बाह्यदृष्ट्या तस्य प्रभूतं सुखं विद्यते । परन्तु तत्त्वतस्तद् दुःखरूपम् । यथा यथा बाह्यसामग्री वर्धते तथा तथाऽऽत्मानन्दो हीयते । यथा यथा बाह्यसामग्री हीयते तथा तथाऽऽत्मानन्दो वर्धते । योग्यद्वितीयमात्मानन्दमनुभवति । चक्रवर्ती विपुलं भोगसुखमनुभवति । आत्मानन्दापेक्षया भोगसुखं तुच्छम् । ततो वनवासी योगी यमात्मानन्दमनुभवति तं चक्रवर्ती नाऽनुभवति । उक्तञ्च ज्ञानसारे - 'भूशय्या भैक्षमशनं, जीर्णं वासो वनं गृहम् । तथापि निःस्पृहस्याऽहो, चक्रिणोऽप्यधिकं सुखम् ॥ 12/7 ॥ ' हृदयप्रदीपषटिंत्रशिकायामप्युक्तम् - 'न देवराजस्य न चक्रवर्तिनस्तद्वै सुखं रागयुतस्य मन्ये । यद्वीतरागस्य मुनेः सदात्मनिष्ठस्य चित्ते स्थिरतां प्रति रूझा' आम ते बाह्य अने अंदरना परिग्रहना दढ संगथी बंधायेलो होय छे. तेथी ते बाह्य पदार्थोमां रमे छे. आम चक्रवर्ती अशांत, विषयसुखमां लीन, द्वन्दोथी बंधायेलो अने घणा परिग्रहवाळो होय छे. तेथी ते आत्माना आनंदने अनुभवतो नथी. चक्रवर्तीनी पासे घणी भोगनी सामग्री होय छे. तेथी बहारथी तेने घणुं सुख होय छे, पण हकीकतमां ते दुःखरूप होय छे. जेम जेम बाह्य सामग्रीओ वधे छे, तेम तेम आत्मानो आनंद घटे छे. जेम जेम बाह्य सामग्री घटे छे, तेम तेम आत्मानो आनंद वधे छे. योगी असाधारण एवा आत्माना आनंदने अनुभवे छे. चक्रवर्ती घणा भोगसुखने अनुभवे छे. आत्माना आनंदनी अपेक्षाए भोगनुं सुख तुच्छ छे. तेथी वनवासी योगी जे आत्मानंदने अनुभवे छे, तेने चक्रवर्ती अनुभवतो नथी. ज्ञानसारमां कह्युं छे - "भूमि शय्या छे, भिक्षाथी भोजन छे, वस्त्र जीर्ण छे, वन घर छे, छतां पण निःस्पृही मुनिने चक्रवर्ती करता पण वधु सुख छे. (12/7)" हृदयप्रदीपषत्रिशिकामां पण कह्युं छे, "हंमेशा आत्मस्वरूपमां रहेला वीतरागी मुनिना चित्तमां जे सुख स्थिरता पामे छे, ते सुख रागवाळा ईन्द्र अने चक्रवर्ती पासे नथी एम हुं मानुं छुं. (34) Page #294 -------------------------------------------------------------------------- ________________ योगसार: 5/35 दृष्टान्तेन वनवाससुखसमर्थनम् 545 अयमत्र सारः-योगिसुखं चक्रवर्त्तिसुखमतिशेते । ततः शान्तेन सुखासीनेन निर्द्वन्द्वेन निष्परिग्रहेण च सता योगिसुखार्थं प्रयतनीयम् ॥34॥ अवतरणिका - वनवासे सुखं यथा भवति तथा प्रतिपादितम् । अधुना दृष्टान्तेन वनवाससुखं समर्थयति मूलम् - 'जन्मभूत्वात्पुलिन्दानां वनवासे यथा रतिः । तथा विदिततत्त्वानां, यदि स्यात् किमतः परम् ? ॥ 35 ॥ यथा पुलिन्दानां जन्मभूत्वाद्वनवासे रतिस्तथा यदि विदिततत्त्वानां (वनवासे रतिः) स्यात् (तर्हि) अतः परं किम् (प्राप्तव्यम् ) ? ॥ 35 ॥ अन्वयः - पद्मीया वृत्तिः - यथाशब्दो दृष्टान्तोपन्यासे, पुलिन्दानाम् - भिल्लानाम्, जन्मभूत्वात् जन्मनः-उत्पत्तेः भूः-भूमिरिति जन्मभूः, तस्या भाव इति जन्मभूत्वम्, तस्मात्, वनवासे - अरण्यावस्थाने, रतिः - सुखम्, तथाशब्दो दान्तिकोपन्यासे, यदिशब्दः सम्भावने, विदिततत्त्वानाम् - विदितं ज्ञातं तत्त्वं जगत्स्वरूपं यैस्ते विदिततत्त्वा:, तेषाम्, 'वनवासे रति:' इत्यत्राप्यनुकर्षणीयम् स्यात् - भवेत्, तर्हीत्यत्राध्याहार्यम्, तर्हि - एवं सति, अतः अस्मात्, परम् - अधिकम् किम् प्रश्ने, प्राप्तव्यमित्यत्राध्याहार्यम्, न किमपीत्यर्थः । भिल्लानां जन्म वने भवति । ते वने एव वर्धन्ते । तेषां जीवनमपि वने एवाऽतिवहति । अहीं सार आ प्रमाणे छे - योगीनुं सुख चक्रवर्तीना सुख करतां चढियातुं छे. तेथी शांत, सुखमां लीन, द्वन्द्व रहित अने परिग्रह रहित थईने योगीना सुख माटे प्रयत्न 52वो. (34) अवतरणिका - वनवासमां सुख जे रीते होय ए बताव्युं. हवे दृष्टांत वडे वनवासना सुखनुं समर्थन करे छे - - शब्दार्थ - जेम भिल्लोने जन्मभूमि होवाथी वनवासमां आनंद Ave che tema jo tattvane jANanArA munione वनवासमां आनंद आवे तो एथी वधु शुं जोईए ? (35) पद्मीयावृत्तिनो भावानुवाद - भिल्लोनो जन्म वनमां थाय छे. तेओ वनमां ज 1. वनजत्वात् - D, जन्मभूता - KI Page #295 -------------------------------------------------------------------------- ________________ 546 विदिततत्त्वानां वनवासे रतिर्भवति । योगसार: 5/35 1 1 इत्थं ते वनेन सह सर्वप्रकारेण परिचिताः सन्ति । वनं तेषां जन्मभूमिरस्ति । ततस्ते तत्र प्रमोवो । ते तनैव सुलमनुमत्ति । ते तत्रेव रति वृत्ति । उत्तरॢ - 'नननी नमभूमिः स्वर्गादपि गरीयसी । ' यदि ते पुलिन्दा नगरे आनीयन्ते तर्हि ते तत्र सर्वमपरिचितं पश्यन्ति । ते तत्र रतिं न लभन्ते । सुखधामापि नगरं तेभ्यो दुःखरूपं भासते ततस्तेऽरण्यं प्रतिनिवर्त्तन्ते । जन्मभूमिं प्राप्य ते निर्वान्ति । ते तत्र सुखेन जीवन्ति । मुनयो जगत्स्वरूपं जानन्ति । ते जानन्ति - पदार्थेषु सुखं नास्ति, सुखं त्वात्मनि विद्यते इति । एवं ज्ञात्वा ते परपदार्थान् त्यजन्ति । ते जनपरिचयं दुःखरूपं मन्यन्ते । ततो ग्रामनगरादीनि त्यक्त्वा ते वने वसन्ति । तत्र परपदार्था न सन्ति । तत्र जनपरिचयो न भवति । ततस्ते आत्मानन्दे निमज्जन्ति । ते ग्रामादिकं वनतुल्यं पश्यन्ति । ते वनं स्वर्गादप्यधिकं pshynti। एवं वने योगिनः स्वस्मिन्लीयन्ते । ततस्ते परमानन्दमनुभवन्ति । ते ततोऽधिकं किमपि न वाञ्छन्ति । परमानन्द आत्मन्येव विद्यते, न तु बहिर्जगति । ततो योगिनो बाह्यं जगत्त्यक्त्वाऽऽत्मनि निमग्ना भवन्ति । आत्ममग्नता वने सुखेन भवति । ततो योगिनो I I मोटा थाय छे. तेमनुं जीवन पण वनमां ज पसार थाय छे. आम तेओ वननी साथे बधी रीते परिचित होय छे. वन तेमनी जन्मभूमि छे. तेथी तेओ त्यां खुश रहे छे. तेओ त्यां ज सुखी होय छे. तेमने त्यां ज गमे छे. कह्युं छे के ऽमाता अने जन्मभूमि स्वर्ग करतां पण चढियाती होय छे.' जो ते भिल्लोने नगरमां लवाय तो तेओ त्यां बधु अपरिचित जुवे छे. तेमने त्यां गमे नहीं. सुखना धाम समु नगर तेमने दुःखरूप लागे छे. तेथी तेओ वनमां पाछा फरे छे. जन्मभूमिने पामीने तेओ हाशने अनुभवे छे. तेओ त्यां सुखेथी जीवे छे. मुनिओ जगतना स्वरूपने जाणे छे. तेओ जाणे छे के पदार्थोमां सुख नथी, सुख तो आत्मामां छे. आम जाणीने तेओ pa2पदार्थोने छोडे छे. तेओ लोकोना परिचयने दुःखरूप माने छे. तेथी गाम-नगर वगेरे छोडीने तेओ वनमां वसे छे. त्यां परपदार्थो नथी. त्यां लोकोनो परिचय नथी. तेथी तेओ आत्माना आनंदमां डूबी जाय che. teo gAma vagerene vana samAna juve che. teo vanane svarga करतां पण वधु माने छे. आम योगीओ वनमां पोतानामां लीन थाय छे. तेथी तेओ परम आनंदने अनुभवे छे. तेओ तेना करता वधु कंई पण इच्छतां नथी. परमानंद आत्मामां ज छे, बाह्य जगतमां नहीं. तेथी योगीओ बाह्य जगतने छोडीने आत्मामां magna bane che. Page #296 -------------------------------------------------------------------------- ________________ योगसारः 5/36 पत्न्यादिममत्वत्यागोपदेशः । 547 वनवासे रतिं कुर्वन्ति । वनवासे आत्मानन्दमग्नास्ते परमानन्दमनुभवन्ति ॥ 35 ॥ अवतरणिका - योगी वनवासे सुखमनुभवति । भोगी तु पत्न्यादिषु सुखमनुभवति । ततस्तस्मै पल्यादिममत्वत्यागोपदेशं ददाति - मूलम् - "एको गर्भे स्थितो जात, एक एको ऽविनक्ष्यसि । तथापि मूढ ! पन्यादीन् - किं ममत्वेन पश्यसि ॥ 36 ॥ अन्वयः - मूढ ! (त्वं) एको गर्भे स्थितः, एको जातः, एको विनक्ष्यसि, तथापि पत्न्यादीन्ममत्वेन किम् पश्यसि ? ॥ 36 ॥ पद्मीया वृत्तिः - मूढ ! - मोहवासितजीवस्य सम्बोधनम्, त्वमित्यत्राध्याहार्यम्, त्वम् - मोहवासितजीवः, एकः - एकाकी, गर्भे - जनन्युदरे, स्थितः - उषितः, एकः - एकाकी, जातः - प्रसूतः, एकः - एकाकी, विनक्ष्यसि - मरिष्यसे, तथापि - एवं सत्यपि, पन्यादीन् - पत्नी - जाया आदौ येषां पुत्र-भ्रातृ-स्वसृ-मातृपित्रादीनामिति पत्न्यादयः, तान्, ममत्वेन - 'इमे मम' इति भावेन, किम्शब्दः प्रश्ने, पश्यसि - ईक्षसे? जीवः पूर्वभवे मृत्वाऽत्रैक एवाऽऽगच्छति । स पूर्वभवात्तैजसकार्मणशरीरे एव स्वेन वनमां सुखेथी आत्मामां मग्न थवाय छे. तेथी योगीओने वनवास गमे छे. वनवासमां आत्मामां मग्न थयेल योगीओ परमानंदने अनुभवे छे. (35) अवतरणिका - योगी वनवासमां सुख अनुभवे छे. भोगी तो पत्नी वगेरेमां सुखने अनुभवे छे. तेथी तेने पत्नी वगेरे परनुं ममत्व त्यजवा माटे उपदेश माछ शब्दार्थ - हे मूढ ! तुं एकलो गर्भमां रह्यो, एकलो जभ्यो अने एकलो भरीश, छत 59 ॥ पत्नी वगेरेने ममत्वथा उभ हुवे छे ? (36) पधीयावृत्तिनो भावानुवाद - जीव गया भवमां मरीने अहीं एकलो ज आवे छे. ते पूर्वभवमांथी तैजस-काश्मण शरीर ज पोतानी साथे लावे छे, ते सिवायनी 1. G J प्रत्योरयं श्लोको नास्ति । 2. गर्भस्थितो - C, H, ॥ 3. एव - F । 4. विनश्यति - C, H, I, विनश्यति - 5 LI Page #297 -------------------------------------------------------------------------- ________________ 548 जीव एक एव, अन्यत्सर्वं पररूपम् । योगसारः 5/36 सहाऽऽनयति, न तद्व्यतिरिक्तं किञ्चिदपि पौद्गलिकं वस्तु । स मातुर्गर्भेऽप्येक एव वसति । गर्भकालसमाप्तौ स एक एव जाय्ते। ततः स जगद्वर्तिजीवैः सह विविधान्सम्बन्धान्करोति । तेषां सम्बन्धानां रक्षणार्थं विविधाश्चेष्टाः कुर्वन्स जीवनं समापयति । आयुःसमाप्तौ स एक एव परभवं प्रयाति । उक्तञ्च योगशास्त्रे चतुर्थे प्रकाशे - 'एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ 68 ॥ ' इत्थं जीव एक एव, तदन्यत्सर्वं पररूपम् । जीवो ममत्वेन सम्बन्धान्कल्पयति । उक्तञ्चाध्यात्मसारे - 'एकः परभवे याति, जायते चैक एव हि । ममतोद्रेकतः सर्वं, सम्बन्धं कल्पयत्यथ ॥ 5 ॥ ' पत्नीपुत्रादीनां सम्बन्धाः प्रतिभवं परिवर्त्तन्ते । जायाऽपि माता भवति, माताऽपि जाया भवति, पिता पुत्रो भवति, पुत्रः पिता भवति । उक्तञ्च वैराग्यशतके - 'जणणी जायै जाया, जाया माया य पिया य पुत्तो य । अणवत्था संसारे, कम्मवसा सव्यनीवादि इआररा' (छाया - नननी नायते नाया, गाय माता = पिता 2 पुत्र । अनवस्था संसारे, कर्मवशात् स्र्व्जीवानाम्॥22॥) इत्थं पत्नीपुत्रादीनां सम्बन्धा एकभविकाः, न शाश्वताः । स्वस्य पत्नीपुत्रादीनां वा मृत्यावेते सम्बन्धास्त्रट्यन्ति । किञ्चैते सम्बन्धाः पुद्गलनी बनेली कोई पण वस्तु नहीं. ते माताना गर्भमां पण एकलो ज रहे छे. गर्भनो काळ पूर्ण थतां ते एकलो ज जन्मे छे. पछी ते जगतना जीवो साथे विविध प्रकारना संबंधो करे छे. ते संबंधोने साचववा जुदी जुदी चेष्टाओ करतो ते जीवन पूरुं करे छे. आयुष्य पूरुं थतां ते एकलो ज परभवमां जाय छे. योगशास्त्रना चोथा प्रकाशमां कह्युं छे के -"जीव ekalo janme che, ekalo ja mare che ane anya भवमां भेगा करेला कर्मोने एकलो अनुभवे छे." आम जीव एकलो छे, तेना सिवायनुं बधुं पर छे. जीव ममत्वथी संबंधोने कह्युं छे. अध्यात्मसारमां कह्युं छे, "जीव एकलो परभवमां जाय छे अने एकलो ज जन्मे छे. ते ममताना उदयथी बधा संबंधोने कल्प छे. (5)' पत्नी-पुत्र वगेरेना संबंधो दरेक भवमां बदलाय छे. पत्नी पण माता थाय छे, माता पण पत्नी थाय छे, पिता पुत्र थाय छे, पुत्र पिता थाय छे. वैराग्यशतकमां कह्युं छे के - "माता पत्नी थाय छे, पत्नी माता अने पिता पुत्र थाय che. are ! karmavaza बधा जीवोनी संसारमां केवी अनवस्था छे?" आम पत्नी-पुत्र वगेरेना संबंधो एक भवना छे, कायमना नथी. पोतानुं के पत्नी-पुत्रादीनुं मरण थाय त्यारे आ संबंधो तूटे छे. आ संबंधो पण स्वार्थना घरना छे, साचा नथी. Page #298 -------------------------------------------------------------------------- ________________ योगसार: 5/36 सम्बन्धाः स्वार्थमूला: / 549 स्वार्थमूलाः, न तु पारमार्थिकाः । स्वार्थभङ्गे माताऽपि पुत्रं हन्ति, चुलनीवत्, पुत्रोऽपि पितरं हन्ति, कोणिकवत्, पिताऽपि पुत्रं हन्ति, कनककेतुनृपवत्, भार्याऽपि पतिं हन्ति, सूर्यकान्तावत्, भ्राताऽपि भ्रातरं हन्ति, भरतबाहुबलिमणिरथवत्, मित्रमपि मित्रं हन्ति, चाणक्यवत् । उक्तञ्चोपदेशमालायाम् - 'माया पिया य भाया, भज्जा पुत्ता सुही य नियगा य । इह चेव बहुविहाई, करंति भयवेमणस्साइं ॥ 144 ॥ माया नियगमैविगप्पियम्मि, अत्थे अपूरमाणम्मि । पुत्तस्स कुणै वसणं, चुलणी जह बंभदत्तस्स ॥ 145 ॥ सव्वंगोवंग-विगत्तणाओ, जगडणविहेडणाओ य । कासी य रज्जतिसिओ, पुत्ताण पिया कणयकेऊ ॥ 146 ॥ विसयसुहरागवसओ, घोरो भायावि भायरं हणइ । आहाविओ वहत्थं, जह बाहुबलिस्स भरहवई ॥ 147 ॥ भज्जावि इंदियविगार - दोसनडिया करेइ पैपावं । जह सो पएसिराया, सूरियकंताइ तह वहिओ ॥ 148 ॥ सासयसुक्ख-तरस्सी, नियांगसमुब्भवेण पियपुत्तो । जह स सेणियराया, कोणियरण्णा खयं नीओ ॥ 149 ॥ लुद्धा सकज्जतुरिआ, सुहिणोऽवि विसंवयंति कयकज्जा । जह चंदगुत्तगुरुणा, पव्वयओ घाइओ राया ॥ 150 ॥ स्वार्थमां वांधो पडता चूलनीनी जेम माता पण पुत्रने हणे छे, कोणिकनी जेम पुत्र पण पिताने हणे छे, सूर्यकांतानी जेम पत्नी पण पतिने हणे छे, भरत-बाहुबलीमणि2थनी जेम भाई पण भाईने हणे छे, चाणक्यनी जेम मित्र पण मित्रने हणे छे. उपदेशमाळामां कह्युं छे, 'माता, पिता, भाई, पत्नी, पुत्रो, मित्रो अने स्वजनो आ ज भवमां घणा भयो अने वैमनस्योने करे छे. पोतानी बुद्धिथी विचारेल वस्तु पूरी न थतां माता पुत्रने दुःखमां नांखे छे, जेम चुलणीए ब्रह्मदत्तने नाख्यो तेम. राज्यमां आसक्त पिता कनककेतु राजाए पुत्रोना बधा अंगोपांगो काप्या अने कदर्थनाओ-पीडाओ करी. विषयसुखना रागने वश थयेलो भयंकर भाई पण भाईने हणे छे, जेम भरत चक्रवर्ती बाहुबलीजीने मारवा दोड्या हता तेम. इंद्रियना विकाररूप दोषथी नचावायेली पत्नी पण पतिनुं पाप करे छे, जेम सूर्यकांताए ते प्रदेशी राजाने मार्यो तेम. शाश्वत सुखना अभिलाषी श्रेणिक राजा पोताना शरीरथी उत्पन्न थयेल प्रिय पुत्र एवा कोणिक राजा वडे मरायो. पोताना कार्यरक्त अने लोभी एवा मित्रो पण कार्य पूर्ण थया पछी फरी जाय छे, जेम चंद्रगुप्तना गुरु चाणक्ये पर्वत राजाने मार्यो हतो तेम. पोतानुं कार्य पूर्ण न थतां Page #299 -------------------------------------------------------------------------- ________________ 550 धर्मादृते सर्वे विघटन्ते योगसारः 5/29 निययावि निययकज्जे, विसंवयंतम्मि हुति खरफरुसा । जह रामसुभूमकओ, बंभक्खत्तस्स आसि खओ ॥ 151 ॥ (छाया - माता पिता च भ्राता, भार्या पुत्राः सुहृदश्च निजकाश्च । इहैव बहुविधानि, कुर्वन्ति भयवैमनस्यानि ॥ 144 ॥ माता निजकमतिकल्पिते अर्थे अपूर्यमाणे । पुत्रस्य करोति व्यसनं, चुलनी यथा ब्रह्मदत्तस्य ॥ 145 / / सर्वाङ्गोपाङ्गविकतनाः कदर्थनविहेठनाश्च । अकार्षीत् च राज्यतृषितः, पुत्राणां पिता कनककेतुः ॥ 146 ॥ विषयसुखरागवशकः, घोरो भ्राताऽपि भ्रातरं हन्ति । आधावितो वधार्थं, यथा बाहुबलेर्भरतपतिः ॥ 147 ॥ भार्याऽपि इन्द्रियविकारदोषनटिता करोति पतिपापम् । यथा स प्रदेशिराजः, सूर्यकान्तया तथा वधितः ॥ 148 ॥ शाश्वतसौख्यतरस्वी, निजकाङ्गसमुद्भवेन प्रियपुत्रः । यथा स श्रेणिकराजः, कोणिकराजेन क्षयं नीतः ॥ 149 / / लुब्धाः स्वकार्यत्वरिताः, सुहृदोऽपि विसंवदन्ति कृतकार्याः । यथा चन्द्रगुप्तगुरुणा, पर्वतको घातितो राजा ॥ 150 ॥ निजका अपि निजककार्ये, विसंवदति भवन्ति खरपरुषाः । यथा रामसुभूमकृतो, ब्रह्मक्षत्रस्य आसीत् क्षयः ॥ 151 ॥ ) जीवः स्वजनान् स्वकीयान्मन्यते । स पापव्यापारान्कृत्वा तान्पोषयति । स्वार्थे निष्ठिते त एव स्वजनाः परकीया भवन्ति । उक्तञ्च वैराग्यशतके - 'विहडंति सुआ विहडंति, बंधवा वल्लहा य विहडंति । इक्को कहवि न विहडै, धम्मो रे जीव ! जिणभणिओ ॥ 12 ॥ ' (छाया - विघटन्ते सुता विघटन्ते, बन्धवा वल्लभाश्च विघटन्ते । एकः कथञ्चिदपि न विघटते, धर्मः रे जीव ! जिनभणितः ॥ 12 ॥ ) यथा सन्ध्यासमये वृक्षे पक्षिणो मीलन्ति यथा च मार्गे पान्था मीलन्ति तथाऽस्मिञ्जगति जीवानां परस्परं सम्बन्धा जायन्ते । उक्तञ्च-वैराग्यशतके - 'जह संझाए सउणाण, संगमो जह पहे य पहियाणं । सयणाणं संजोगो, तहेव खणभंगुरो जीव ! स्वजनो पण कर्कश थई जाय छे, जेम परशुराम अने सुभूमने लीधे ब्राह्मणो अने क्षत्रियोनो क्षय थयो तेम." (144-151) जीव स्वजनोने पोतानां माने छे. ते पापो करीने तेमने पोषे छे. स्वार्थ सरतां ते ज स्वजनो पारका थई जाय छे. वैराग्यशतकमां कह्युं छे के - "दीकराओ दूर थाय छे, भाईओ दूर थाय छे अने प्रियजनो दूर थाय छे. हे जीव ! जिनेश्वर भगवाने कहेल धर्म एक ज क्यारेय दूर थतो नथी. जेम सांजे वृक्ष उपर पंखीओ भेगा थाय छे अने जेम मार्गमां मुसाफरो भेगा थाय छे, तेम आ जगतमां जीवोना एकबीजा साथे संबंधो थाय छे. वैराग्यशतकमां कह्युं छे के - "हे जीव! जेम संध्याए पक्षीओनो अने जेम मार्गमां मुसाफरोनो क्षणभंगुर Page #300 -------------------------------------------------------------------------- ________________ योगसारः 5/36 स्वजनेषु ममता न क्र्त्त्व्या। 551 ॥ 38 ॥ ' (छाया - यथा सन्ध्यायां शकुनानां, सङ्गमो यथा पथि च पथिकानाम् । स्वजनानां संयोगास्तर्थव क्षमशुरो नीव ! रूटा) इत्थं सांसारिकसम्बन्धाः स्वार्थमूला न स्नेहमूलाः । तेऽल्पकालभाविनो न चिरकालभाविनः । आत्मनः स्वरूपभूता ज्ञानदर्शनसुखादय एव निजाः । अन्यत्सर्वं परकीयम् । ततः स्वजना अपि वस्तुतः परकीया एव । पत्नीपुत्रादयोऽपि न निजाः । ततस्तेषु ममत्वकरणेन न किमपि प्रयोजनं सिध्यति । प्रत्युत तेषु रागकरणेन तत्पोषणार्थं कृतैः पापव्यापारैश्च जीव एवाऽशुभकर्माणि निबध्य दुर्गतिं प्रयाति । परकीयानां निजत्वेन ज्ञानं भ्रमः । भ्रमानुसारेण प्रवर्त्तनं मौर्यम् । ततो ग्रन्थकारोऽनेन श्लोकेन भ्रान्तं जीवमुपदिशति - 'हे मूढ ! त्वमेक एव । पत्नीपुत्रादयः परकीयाः । ततस्त्वं किमर्थं तेषु ममत्वं करोषि ? त्वया तु निजेष्वेव ममत्वं करणीयम् । निजा च ते भवन्ति ये कदापि तव सङ्गं न त्यजन्ति । ते च तव स्वभावभूता गुणा एव । ततस्त्वया स्वभावभूतेषु गुणेषु ममत्वं करणीयम् । त एव त्वया पोषणीयाः । तेषां प्रकटीकरणार्थं त्वया प्रयतनीयम् । एवमेव त्वं सुखीभविष्यसि । स्वजनममतया तु त्वमतीव दुःखी भविष्यसि । ' संगम थाय छे, तेम स्वजनोनो संयोग क्षणभंगुर छे." आम संसारना संबंधो स्वार्थना घरना छे, स्नेहना घरना नथी. ते थोडो समय टकनारा छे, लांबो समय टकनारा नथी. आत्माना स्वरूप समा ज्ञान, दर्शन, सुख वगेरे ज पोताना छे. बीजु बधुं पारकुं छे. तेथी हकीकतमां स्वजनो पण पारका ज छे. पत्नी-पुत्र वगेरे पण पोताना नथी. तेथी तेमनी उपर ममत्व करवाथी कोई पण प्रयोजन सिद्ध थतुं नथी. ऊलटुं तेमनी उपर राग करीने अने तेमने पोषवा माटे करेला पापो वडे जीव ज अशुभ कर्मो बांधीने दुर्गतिमां जाय छे. पारकाने पोताना जाणवा ए भ्रम छे. भ्रम मुजब प्रवृत्ति करवी ए मूर्खता छे. तेथी ग्रंथकार आ श्लोक वडे भ्रमवाळा जीवने उपदेश आपे छे के, "हे मूढ जीव ! तुं एकलो ज छे. पत्नी, पुत्र वगेरे पारका छे. तेथी तुं शा माटे तेमनी upara mamatva kare che?' tAre to je पोताना होय तेमनी उपर ज ममत्व करवुं जोईए. पोताना तो ते होय जे क्यारेय पण तारो संग न छोडे अने ते तारा स्वभाव समा गुणो ज छे. माटे तारे स्वभाव समा गुणो उपर ममत्व करवुं. तेमने ज तारे पोषवा, तेमने प्रगट करवा तारे महेनत करवी. आ रीते ज तुं सुखी थईश. स्वजनो परनी ममताथी तो तुं खूब ज दुःखी थईश. Page #301 -------------------------------------------------------------------------- ________________ 552 पल्यादिषु ममत्वे कृते जीवः परभवे दुःखीभवति योगसारः 5/37 ___अत्रायमुपदेशः - जीव एक एव । स्वजनाः परकीयाः । ततस्तेषु ममता न कर्तव्या ॥ 36 ॥ अवतरणिका - पत्न्यादिषु ममत्वे कृते जीवः परभवे दुःखीभवतीति दर्शयति - मूलम् - 'पापं कृत्वा स्वतो भिन्नं, कुटुम्बं पोषितं त्वया । दुःखं सहिष्यसे स्वेन, हा भ्रान्तोऽसि महान्तरे ॥ 37 ॥ अन्वयः - त्वया पापं कृत्वा स्वतो भिन्नं कुटुम्बं पोषितम्, हा ! महान्तरे भ्रान्तोऽसि (यतः) स्वेन दुःखं सहिष्यसे ॥ 37 ॥ पद्मीया वृत्तिः - त्वया - सांसारिकजीवेन, पापम् - सावद्यं कर्म, कृत्वा - विधाय, स्वतः - स्वस्मात्, भिन्नम् - स्वतो व्यतिरिक्तम्, कुटुम्बम् - परिवारः, पोषितम् - अन्न-वस्त्र-धन-संरक्षणादिभिर्लालितम्, हाशब्दः खेदे, महान्तरे - महत्दीर्घ च तदन्तरम्-हृदयविवरश्चेति महान्तरम्-हृदयोदरमित्यर्थः, तस्मिन्, भ्रान्तः - मूढः, असि - विद्यसे, 'यतः' इत्यत्राध्याहार्यम्, स्वेन - आत्मना, दुःखम् - कष्टम्, सहिष्यसे - अनुभविष्यसि । मोहमूढा जीवाः कुटुम्ब निजं मन्यन्ते । ते तस्मिन् रागं कुर्वन्ति । ते तस्य पालनपोषण-रक्षणादीनि स्वकर्त्तव्यरूपाणि मन्यन्ते । ततस्ते सोत्साहं तत्र प्रवर्तन्ते । कुटुम्बस्य अहीं आ प्रमाणे उपदेश छे - जीव एकलो छे. स्वजनो पारका छे. माटे तेमनी 652 ममता न 42वी. (36) अवतरणिका - पत्नी वगेरे पर ममत्व करवाथी जीव परभवमां दुःखी थाय छे, मेम बतावे छ - शब्दार्थ - ते पाप करीने पोतानाथी जुदा एवा कुटुंबने पोप्युं, अरे तुं हृदयना ऊंडाण सुधी भ्रमवाळो थयो छे, केमके तुं पोते दुःखने सहीश. (37) पघीयावृत्तिनो भावानुवाद -मोहथी मूढ जीवो कुटुंबने पोतानुं माने छे. तेओ तेनी उपर राग करे छे. तेओ तेना पालन-पोषण-रक्षण वगेरेने पोतानुं कर्तव्य माने छे. तेथी तेओ उत्साहपूर्वक तेमां प्रवर्ते छे. कुटुंबना पालन-पोषण-रक्षण 1. G J प्रत्योरयं श्लोको नास्ति । 2. स्तेन - H, ॥ Page #302 -------------------------------------------------------------------------- ________________ मूढः कुटुम्बकृते पापं करोति । 553 योगसार: 5/37 पालनपोषणरक्षणादिना ते हृष्यन्ति । ते एवं मन्यन्ते - मया पालितं कुटुम्बं विधुरे मम सहायीभविष्यतीति । कुटुम्बपोषणचिन्ताव्यग्रास्ते सुखं नाप्नुवन्ति । उक्तञ्च धर्मरत्नकरण्डके - 'कुटुम्बस्य कृते धाव - न्नितश्चेतश्च सन्ततम् । किं कृतम् ? किं करिष्यामि ?, किं करोमीति ? चिन्तयन् ॥ 127 ॥ खिद्यते प्रत्यहं प्राणी, बह्वाशापाशपाशितः । वाञ्छाविच्छेदजं सौख्यं, स्वप्नेऽप्येष न विन्दति ॥ 128 ॥ ' स्वार्थसिद्धौ स्वजना अपि विघटन्ते । कोऽपि जीवं साहाय्यं न करोति । कुटुम्बस्य पोषणार्थं जीवः पापव्यापाराणि करोति । तेन स एव पापकर्मबध्नाति । तस्योदये स एव दुर्गतिं याति । तत्र च घोरदुःखानि स एव सहते । यस्य कुटुम्बस्य निर्वाहार्थं तेन पापानि कृतानि तत्तेन सार्धं दुर्गतिं न याति नापि तदुःखसहने तस्य साहाय्यं करोति । जीवेन स्वकृतं कर्म स्वयमेव भोक्तव्यम् । तत्र तस्य कोऽपि सहायीभवितुं न शक्नोति । उक्तञ्च वैराग्यशतके - 'पियपुत्तमित्तघरघरणिजाय, इहलोइअ सव्व नियसुहसहाय । नवि अत्थि कोइ तुह सरणि मुक्ख !, इक्कल्लु सहसि तिरिनिरयदुक्ख ॥ 71 ॥ ( छाया पितृपुत्रमित्रगृहगृहिणीजाता:, ' वगेरेथी तेओ खुश थाय छे. तेओ एम माने छे के, 'में जे कुटुंबने पाळ्युं छे, ते दुःखमां मने मददगार थशे.' कुटुंबना पोषणनी चिंतामां व्यग्र एवा तेने सुख मळतुं नथी. धर्मरत्नकदंडकमां कह्युं छे, 'कुटुंब माटे आम-तेम सतत दोडतो, शुं कर्युं? शुं करीश ? शुं करुं छुं ? एम विचारतो जीव da22ओज खेद पामे छे. घणी आशाओनी जाळमां बंधायेलो ए इच्छाना नाशथी जन्य सुखने स्वप्रमां पण पामतो नथी. (127, 128)' स्वार्थ सरे छते स्वजनो पण दूर जतां रहे छे. कोई पण जीवने मदद करतुं नथी. जीव कुटुंबने पोषवा पापो करे छे. तेनाथी ते ज पापकर्म बांधे छे. तेनो उदय थवा पर ते ज दुर्गतिमां जाय छे. त्यां ते ज घोर दुःखोने सहन करे छे. जे कुटुंबनो निर्वाह करवा तेणे पाप कर्या ते तेनी साथे दुर्गतिमां जतुं नथी, ते तेने दुःख सहन करवामां मदद पण करतुं नथी. जीवे पोते करेला कर्म पोते ज भोगववानां छे. तेमां तेने कोईपण मदद करी शकतुं नथी. वैराग्यशतकमां कह्युं छे ऽपिता, पुत्र, मित्र, घर, पत्नीनो समूह खा जघा आलोक संबंधी अने पोताना सुख माटे सहायक छे. हे मूर्ख ! तारुं कोई शरण - Page #303 -------------------------------------------------------------------------- ________________ 554 कुटुम्बं स्वतो भिन्नम् योगसारः 5/37 इहलौकिकाः सर्वे निजसुखसहायाः । नाप्यस्ति कश्चित्तव शरणं मूर्ख!, एकाकी सहिष्यसे तिर्यनिरयदुःखम् ॥ 71 ॥ ) अनेन श्लोकेन ग्रन्थकारः कुटुम्बे ममतां कृत्वा तस्य पालनार्थमुद्यताय जीवाय हितशिक्षां ददाति - 'हे जीव ! कुटुम्बं परकीयम्, न तव स्वरूपभूतम् । तस्य पोषणाय किमर्थं त्वं यतसे ? स्वार्थे सिद्ध कुटुम्बमिहभवेऽपि विघटते । कुटुम्बपोषणार्थं कृतैः पापैस्तवैव कर्मबन्धो भवति, न तु कुटुम्बस्य । तत्कर्मणामुदये त्वमेव दुःखं प्राप्स्यसि, न तु स्वजनाः । तद्दुःखं त्वयैव सोढव्यम्, न तु स्वजनैः । स्वजना दुःखसहने तव सहाया अपि न भविष्यन्ति । ते तव दुःखाद्भागमपि न ग्रहीष्यन्ति । इत्थं त्वदर्जितधनेन कुटुम्बं सुखमनुभवति, परन्तु त्वर्जितपापकर्मणामुदये त्वयैकाकिनैव दुःखमनुभवनीयम् । ततः स्वतो भिन्नेऽपि कुटुम्बे ममत्वकरणेन त्वं यत् तत्पोषयसि तत्तव महामूर्खता । त्वमतीवभ्रान्तोऽसि यत्त्वं स्वयं दुःखीभूय भिन्नं कुटुम्बं सुखीकरोषि । स्वस्य हानि कृत्वा परस्य लाभकरणं मूर्खता । कुटुम्बं यत्त्वं निजं मन्यसे तत्र च ममत्वं करोषि तत्तव म्हाभ्र्म्ः। अयं तव भ्रमो हृदयोदरं यावत्प्रविष्टः । तव सम्पूर्णमपि हृदयं भ्रमेण नथी. तुं एकलो तिर्यंच अने नरकना दुःखोने सहन करीश. (71) आ श्लोकथी ग्रंथकार कुटुंब उपर ममता करीने तेने पाळवा तैयार थयेल जीवने हितशिक्षा आपे छे के - "हे जीव! कुटुंब पारकुं छे, तारा स्वरूप समुं नथी. तेने पोषवा तुं शा माटे महेनत करे छे ? स्वार्थ सरे छते आ भवमां पण कुटुंब दूर थई जाय छे. कुटुंबने पोषवा करेला पापो वडे तुं ज कर्म बांधे छे, कुटुंब नहीं. ते कर्मोनो उदय थवा पर तुं ज दुःख पामीश, स्वजनो नहीं. ते दुःख तारे ज सहेवुं पडशे, स्वजनोए नहीं. स्वजनो दुःख सहेवामां तने मदद पण नहीं करे. तेओ तारा दुःखमां भाग पण नहीं पडावे. आम ते भेगा करेला धनथी कुटुंब सुख अनुभवे छे. पण ते भेगा करेलां पापकर्मोना उदये तारे एकलाए ज दुःख भोगववानुं छे. तेथी पोतानाथी जुदा एवा पण कुटुंब उपर ममत्व करीने तुं जे तेने पोषे छे, ते तारी महामूर्खाई छे. तुं खूब ज भ्रममां पड्यो छे, केमके ते पोते दुःखी थईने ताराथी जुदा एवा कुटुंबने सुखी kare che. pote नुकसानी करी बीजाने नफो कराववो ए मूर्खता छे. कुटुंबने जे ते पोतानुं माने छे अने तेनी उपर ममत्व करे छे, ते तारो मोटो भ्रम छे. आ तारो भ्रम हृदयना ऊंडाण सुधी पहोंचेल छे. तारुं आखुं हृदय भ्रमथी Page #304 -------------------------------------------------------------------------- ________________ योगसारः 5/37 जीवेनैकाकिनैव दुःखं सोढव्यम् 555 वासितम् । उक्तञ्च श्राद्धदिनकृत्ये - "पियपुत्तभायभइणीमाया-भज्जाण जं कए कुणसि । ते उ तडट्ठियण्हाया, भुंजई इक्कल्लओ दुक्खं ॥ 307 ॥ ' (छाया - पितृपुत्रभ्रातृभगिनी-मातृभार्याणां यत्कृते करोषि । ते तु तटस्थितस्नाताः, भुङ्क्ते एकाकी दुःखम् ॥ 307) आत्मबोधकुलकेऽप्युक्तं श्रीनेमिचन्द्रसूरिभिः - 'पियमाइभाईभइणीभज्जापुत्तत्तणे वि सव्वे वि । सत्ता अणंतवारं जाया सव्वेसिं जीवाणं ॥ 9 ॥ ता तेसिं पडिबंधं, उवरिं मा तं करेसु रे जीव ! पडिबंधं कुणमाणो, इहयं चिय दुक्खिओ भमिहिसि ॥ 10 ॥ ' (छाया - पितृमातृभ्रातृभगिनीभार्यापुत्रत्वेऽपि सर्वेऽपि । सत्त्वा अनन्तवारं जाताः सर्वेषां जीवानाम् ॥ 9 ॥ ततस्तेषां प्रतिबन्धं, उपरि मा त्वं कुरु रे जीव ! प्रतिबन्धं कुर्वन्, इहैव दुःखितो भ्रमिष्यसि ॥ 10 ॥ ) श्रीलक्ष्मीलाभगणिकृतवैराग्यरसायने उक्तम् - 'पियमायभायपरियण-जणेसु पासंतएसु रे जीव ! / जममंदिरं नीओ अत्ताणो स्क्य्क्म्मेहिण्॥24॥' (छाया - पितृमातृभ्रातृपरिजन-जनेषु पश्यत्सु रे जीव ! / यममन्दिरं नीतोऽत्राणः स्वकृतकर्मभिः ॥ 24 ॥ ) वैराग्यशतके उक्तम् - 'पियमायसयणरहिओ, दुरंतवाहीहिंपीडिओ भुसो|म्न्नुय्भ्वे निस्सारे, विलविओ किं न तं सरसि? ॥ 86 ॥ ' (छाया - पितृमातृस्वजनरहितः, दुरन्तव्याधिभिः पीडितो बहुशः । मनुजभवे निःसारे, विलपितः किं न त्वं स्मरसि? ॥ 86 ॥ ) अतः कुटुम्बे ममत्वं न क्र्न्नीय्म्। वासित tha6 आयुं छे. श्राद्धहिनकृत्यमा धुंछ - 'पिता, पुत्र, मा, पडेन, माता, पत्नीनी mATe je kare che, te (pitA vagere) to kinAre besIne स्नान करनारा छे, जीव एकलो दु:ख भोगवे छे. (307) आत्मबोधकुलकमां श्रीनेमिचन्द्रसूरिजीए प्रयुं छे - ' वोना पिता, माता, (, पडेन, पत्नी, पुत्र तरी पाय जीवो अनंतवार थया छे. तेथी हे जीव! तुं तेमनी उपर राग न करीश. (तेमनी 752) 2 ॥ 2 ॥ 42 नारी तु ही 4 6:5ई थन ममीश. (8,10)' श्रीलक्ष्मीसामगति वैराग्य-2सायनमा ह्यु छ - 3 ! पिता, माता, भाई, स्वजन, लोको जोते छते शरण विनानो तुं पोते करेला कर्मो वडे यमना मंदिरमां लई जवायो. (24) वैराग्यशतकमां कह्युं छे - "सार विनाना मनुष्यभवमां पिता-माता-स्वजन विनाना अने मुश्केलीथी अंत आवे तेवा रोगोथी घणीवार पीडायेला ते विलाप कर्यो छे. शुं तने ते याद नथी आवतुं ? माटे कुटुंब उपर ममत्व न करवुं." Page #305 -------------------------------------------------------------------------- ________________ 556 पापत्यागोपदेशः योगसारः 5/38 अत्रेयं हितशिक्षा - कुटुम्बमात्मनो भिन्नम्, तदर्थं कृतेन पापेनाऽऽत्मा दुःखी भवति । ततः कुटुम्बे ममत्वं न धर्त्तव्यम्, आत्मसाधनैव कर्त्तव्या ॥ 37 ॥ अवतरणिका - पत्न्यादिकृते पापं कुर्वते जीवाय पापत्यागोपदेशं ददाति - मूलम् - 'चलं सर्वं क्षणाद्वस्तु, दृश्यतेऽथ न दृश्यते । अजरामरवत्पापं, तथापि कुरुषे कथम् ? ॥ 38 ॥ अन्वयः - सर्वं वस्तु चलम् (यतः) क्षणाद् दृश्यतेऽथ न दृश्यते, तथाप्यजरामरवत्कथं पापं कुरुषे ? ॥ 38 ॥ ___ पद्मीया वृत्तिः - सर्वम् - निखिलम्, वस्तु-जगद्वर्तिपदार्थसार्थः, चलम् - अनित्यम्, 'यतः' इत्यत्राध्याहार्यम्, क्षणात् - अचिरात्, दृश्यते - प्रेक्ष्यते, अथशब्दः पक्षान्तरद्योतने, नशब्दो निषेधे, दृश्यते - प्रेक्ष्यते, तथापि - एवं सत्यपि, अजरामरवत् - न विद्यते जरा-वार्धक्यं यस्येति अजरः, न विद्यते मरणं यस्येत्यमरः, अजरश्चासावमरश्चेत्यजरामरः-जरामृत्युरहितः, तस्येवेति अजरामरवत्-शाश्वतवदित्यर्थः, कथम् - किमर्थम्, पापम् - सावधव्यापारं, कुरुषे - विदधासि ? जगति सर्वं वस्तु क्षणिकम् । किमपि वस्तु नित्यं नास्ति । उक्तञ्च उपदेशशतके अहीं हितशिक्षा आ प्रमाणे छे - कुटुंब आत्मा करता जुदुं छे. तेनी माटे करेला पापथी आत्मा दुःखी थाय छे. माटे कुटुंब उपर ममत्व न करवुं. आत्मानी साध्न्॥ 4 42वी. (37) अवतरणिका - पत्नी वगेरे माटे पाप करनारा जीवने पाप त्यजवानो उपदेश मापे छ - शब्दार्थ - बधी वस्तुओ चल छे, केमके क्षणमां देखाय छे अने क्षणमां नथी हेमाती. छत 59 ॥ तुं 2042|भ्र्नी 4भ उभ 55 72 छ ? (38) पधीयावृत्तिनो भावानुवाद - जेने घडपण अने मरण न होय तेने अजरामर वाय. जगतमां बधी वस्तुओ क्षणिक छे, एटले के विनश्वर छे. कोई पण वस्तु नित्य 1. G J प्रत्योरयं श्लोको नास्ति । Page #306 -------------------------------------------------------------------------- ________________ योगसार: 5/38 जगति सर्वं क्षणिकम् 557 'अनित्यं संसारे भवति सकलं यन्नयनगं, वपुर्वित्तं रूपं मणिकनकगोऽश्वद्विपजनम् । पुरं रामा भ्राता जनकजननीनन्दनकुलं, बलं देहोद्भूतं वचनपटुता भाग्यभवनम् ॥ 14 ॥ ' सन्ध्यारागतुल्यं जीवनम् । गिरिनदीवेगतुल्यं यौवनम् । मत्तकरिकर्णवच्चपलाः सम्पदः । उक्तञ्च वैराग्यशतके - 'विहवो सज्जणसंगो, विसयसुहाई विलास्ल्लिआईं। नलिणीदलग्गघोलिर-जललवपरिचंचलं सव्वं ॥ 14 ॥ रूवमसासयमेयं, विज्जुलयाचंचलं जए जीअं । संझाणुरागसरिसं, खणरमणीअं च तारुन्नं ॥ 36 ॥ गयकन्नचंचलाओ, लच्छीओ तिअसचावसारिच्छं । विसयसुहं जीवाणं, बुज्झसु रे जीव ! मा मुज्झ ॥ 37 ॥ (छाया विभवः सज्जनसङ्गः, विषयसुखानि विलासललितानि । नलिनीदलाग्रघूर्णितृजललवपरिचञ्चलं सर्वम् ॥ 14 ॥ रूपमशाश्वतमेतत्, विद्युल्लताचञ्चलं जगति जीवितम् । सन्ध्यानुरागसदृशं क्षणरमणीयं च तारुण्यम् ॥36॥ गजकर्णचञ्चलाः, लक्ष्म्यस्त्रिदशचापसदृक्षम् । विषयसुखं जीवानां, बुध्यस्व रे जीव ! मा मुह्य ॥37॥) द्वादशभावनास्वप्युक्तम् - 'चलु जीविउ जुव्वणु धणु सरीरु, जीव ! कमलदलग्गविलग्गु नीरु । अहवा इहत्थि जं किं पि वत्थु, तं सव्वु अणिच्चु हा धिरत्थु ॥ 2 ॥ ' (छाया - चलं जीवितं यौवनं धनं शरीरं, जीव ! कमलदलाग्रविलग्नं - नथी. उपदेशशतकमां कह्युं छे, 'आ संसारमां जे आंखथी देखाय छे ते शरीर, धन, 35, भशि, सोनु, गायो, घोडा, हाथीखो, सोडो, नगर, नारी, लाई, पिता, भाता, पुत्र, डूण, शरीरनुं जण, वयननी यतुराई, भाग्य3यी लवन -खा जघु अनित्य छे. (14)' सांजना रंग जेवुं जीवन छे. गिरि नदीना वेग जेवी जुवानी छे. संपत्तिओ मदथी मत्त थयेल हाथीना कान जेवी चपळ छे. वैराग्यशतकमां कह्युं छे - 'वैभव, sva4नोनो संग, विषयसुखो, विलासनी डिडाजो आ बधुं कमलिनीनी पांदडीना अग्र भाग पर लटकतां पाणीना टीपा जेवुं चंचळ छे. (14) आ रूप अशाश्वत छे, जगमां जीवन वीजळीना चमकारा जेवुं चंचळ छे, युवानी संध्याना रंग जेवी अने एक क्षण माटे सुंदर छे. (36) लक्ष्मीओ हाथीना कान जेवी चंचळ छे. जीवोनुं विषयसुख इन्द्रधनुष्य जेवुं छे, हे जीव ! तुं बोध पाम, तुं मोह न कर. (37)' द्वादशभावनामां पण कह्युं छे ऽहे जीव ! कमळना पांदडाना अग्रभाग पर लागेला पाणीना टीपानी जेम जीवन, यौवन, धन अने शरीर चल छे, अथवा आ संसारमां जे कंई पण वस्तु छे ते बधी anitya che. (2)' B-20 - - Page #307 -------------------------------------------------------------------------- ________________ 558 क्षणिकवस्त्वर्थं पापकरणं मूर्खता योगसार: 5/38 नीरम् । अथवेहास्ति यत्किञ्चिदपि वस्तु, तत्सर्वमनित्यं हहा धिगस्तु ॥ 2 ॥ ) शाम्बप्रद्युम्न - चरित्रान्तर्गतद्वादशभावनास्वप्युक्तम् - 'मनोज्ञैरशनैः पानैः, खाद्यैः स्वाद्यैश्च पोषितम् । शरीरं तदपि स्वीयं, विनश्यति क्षणादपि ॥ 3 ॥ गजारूढा हयारूढा, रथारूढाश्च ये नराः । अभ्रमन् पार्थिवमन्यास्तेषामपि दरिद्रता ॥ 4 ॥ यत्स्वरूपं प्रभाते स्यान्मध्याह्ने तन्न दृश्यते । त्रियामायां विरूपं तद्वस्तूनामित्यनित्यता ॥ 5 ॥ श्राद्धवर्याऽम्बप्रसादसङ्कलिते नवतत्त्वसंवेदने' 'प्युत्तम् - 'अनित्या: प्रीतयो मोळा, यौवनं जीवितं धनम् । स्वामी सम्बन्धिनो भृत्या, भाव्यमेतन्मुहुर्मुहुः ॥ 90 ॥ ' यथाऽऽकाशे जातो मेघानां संयोगो पवनेन विघटते तथा मृत्युना सर्वे सम्बन्धा विघ्त्त्न्ते। भोगाः परिणामविरसाः । सर्वमपि वस्तूत्पत्त्यनन्तरं प्रतिक्षणं विनश्यति । स्वस्थितिसमाप्तौ तत्सर्वथा विनश्यति, अर्थात् अन्यरूपेण परिणमति । सर्वमपि वस्तूत्पत्त्यनन्तरं प्रतिक्षणं जरति । कस्यापि वस्तुनः संयोगः शाश्वतो नास्ति । कदाचिद्वस्तुनि विद्यमाने जीवो म्रियते, कदाचिच्च जीवे विद्यमाने वस्तु नश्यति । शांबप्रद्युम्नचरित्रमां आवती बार भावनाओमां पण कह्युं छे - 'सुंदर एवा अशन, पान, खादिम अने स्वादिमथी पोषायेलुं पोतानुं जे शरीर छे ते पण क्षणमां नाश पामे छे. (3) जे मनुष्यो हाथी पर बेसीने, घोडा पर बेसीने अने रथमां बेसीने पोताने राजा मानीने भमतां हता, तेओ पण दरिद्र थया. (4) सवारे जे स्वरूप होय ते बपोरे देखातुं नथी. रात्रे ते विरूप थाय che. Ama vastuo anitya che.' श्राद्धवर्य अंबाप्रसादे संकलन करेल नवतत्त्वसंवेदनमां पण कह्युं छे, 'प्रीतिओ, भोगो, जुवानी, जीवन, धन, मालिक, संबंधीओ, नोकरो अनित्य छे एम वारंवार भाववुं. (90)' जेम आकाशमां थयेलो वादळोनो संयोग पवनथी विखेराय छे, तेम मृत्यु वडे बधा संबंधो विखेराय छे. भोगो परिणामे भयंकर छे. बधी वस्तुओ उत्पन्न थया पछी दरेक क्षणे नाश पामे छे. पोतानी स्थिति पूर्ण थतां ते सर्वथा नाश पामे छे, एटले के बीजा रूपे परिणमे छे. बधी वस्तुओ उत्पन्न थया पछी दरेक क्षणे जूनी थाय छे. कोई पण वस्तुनो संयोग शाश्वत नथी. क्यारेक वस्तु हाजर होय तो जीव मरी जाय छे अने क्यारेक जीव हाजर होय तो वस्तुनो नाश थई जाय छे. छतां पण जीव वस्तुने अने पोताने शाश्वत मानीने पाप करे छे. ग्रंथकारश्री आ श्लोकथी Page #308 -------------------------------------------------------------------------- ________________ योगसारः 5/38 अजरामरवत् कथं पापं करोषि ? 559 तथापि जीवो वस्तु स्वात्मानं च शाश्वतं मत्वा पापं करोति । ग्रन्थकारोऽनेन श्लोकेन तस्मै उपदेशं ददाति-'जगति सर्वं वस्तु चलम् । किमपि शाश्वतं नास्ति । सर्वं वस्तु क्षणाद् दृश्यते क्षणाच्च नश्यति । यदि सर्वं क्षणिकं तर्हि त्वं किमर्थं वस्तुनः प्राप्त्यर्थं रक्षणार्थं च पापानि करोषि ? त्वं यदर्थं पापं कुरुषे तस्मिन् भृशं रक्षितेऽपि सति तस्मात्तव वियोगो भविष्यति । ततस्तव कोऽपि लाभो न भविष्यति । प्रत्युत स्वकृतपापैस्त्वमेव दुर्गतिदुःखभाजनं भविष्यसि । इत्थं तव चेष्टया तवैव हानिर्भ्विस्स्य्ति। तवायुरपि कुशाग्रस्थितजलबिन्दुवच्चलम् । ततस्त्वमपि न शाश्वतः । स्तोककालानन्तरं तवाऽपि मृत्युभविष्यति । तथापि त्वं स्वमजरामरं मन्यसे । त्वं तथा गृहनिर्माणं करोषि यथा मन्ये तव कदापि मरणं नैव भविष्यति । त्वं धनार्जनपरिवारपालनसांसारिकव्यवहारादींस्तथा करोषि यथा मन्ये त्वं शाश्वतोऽसि । गृह-धन-परिवार-व्यवहारादीस्त्यक्त्वा त्वयाऽचिरात्परभवे प्रयातव्यम् । तत्किमर्थं तेषां निर्माणसंरक्षणाद्यर्थं त्वं पापं कुरुषे ? इत्थं पापकरणेन तव कोऽपि लाभो न भविष्यति । वस्तुनस्तु वियोगो भविष्यत्येव । तदर्थं कृतेन पापेन त्वं दुःखभाग्भविष्यसि । ततो वस्तुतत्त्वं विचार्य ते जीवने उपदेश आपे छे - "जगतमां बधी वस्तुओ चल छे. कंई पण शाश्वत नथी. बधी वस्तुओ क्षणमां देखाय छे अने क्षणमां नाश पामे छे. जो बधुं क्षणिक होय तो तुं शा माटे वस्तुने मेळववा माटे अने तेना रक्षण माटे पापो करे छे ? तुं जेनी माटे पाप करे छे, तेनुं खूब रक्षण करवा छतां पण तेनाथी तारो वियोग थशे. तेथी तेने कोई लाभ नहीं थाय. ऊलटुं पोते करेला पापो वडे तारे ज दुर्गतिना दुःखो भोगववा पडशे. आम तारी वर्तणूकथी तने ज नुकसान थशे. तारुं आयुष्य पण घासनी टोच पर रहेला पाणीना टीपा जेवुं चंचळ छे. तेथी तुं पण शाश्वत नथी. थोडा समय पछी तारुं पण मरण थशे. छतां पण तुं पोताने अजर अने अमर माने छे. तुं ते रीते घर बांधे छे के जाणे तारे क्यारेय मरवानुं ज न होय. तुं ते रीते धन कमाय छे, ते रीते परिवारने पाळे छे, ते रीते संसारना व्यवहारो करे छे, जाणे के तुं शाश्वत होय. घर, धन, परिवार, व्यवहार वगेरेने छोडीने तारे टूंक समयमां परभवमां जवानुं che. to pachI zA mATe तुं तेमने बनाववा माटे अने तेमनुं रक्षण करवा माटे पाप करे छे? आम पाप करवाथी तेने कोई पण लाभ नहीं थाय. वस्तुनो तो वियोग थशे ज. तेनी माटे करेला पाप वडे तुं दुःखी थईश. Page #309 -------------------------------------------------------------------------- ________________ 560 यच्छाश्वतं तदर्थं यतनीयम् योगसारः 5/39 त्वया क्षणिकवस्तुप्राप्त्यर्थं न प्रयतनीयम् । भाटकगृहे वसन्नरस्तस्य समारचनसुशोभनादिकं न करोति, यतः स जानाति-इदं गृहं न म्मेति। मयैकदा इदं त्यक्तव्यमिति । एवं त्वयापि शरीर-गृह-परिवारादिकृते पापं न कर्त्तव्यम्, यतस्तत्सर्वं परकीयम्, त्वया तत्सर्वमेकदा त्यक्तव्यम् । यच्छाश्वतं भवति तदर्थमेव त्वया यतनीयम् । शाश्वतस्तु तवाऽऽत्मा तवाऽऽत्मस्वरूपभूतास्तव गुणाश्च । ततस्त्वया स्वात्मनः शुद्ध्यै स्वात्मनश्च स्वरूपभूतानां गुणानां प्रकटनायैव यतनीयम् । एवं तव लाभो भविष्यति । तव यत्नेन प्राप्तमात्मनः स्वरूपं गुणा वा सदाकालं स्थास्यन्ति, कदापि नापगमिष्यन्ति । ' अयमत्र सारः - सर्वमनित्यम् । ततो वस्तु स्वं वा शाश्वतं मत्वा पापं न करणीयम् ॥ 38 ॥ अवतरणिका - षट्त्रिशत्तमवृत्ते पत्न्यादिममत्वत्यागोपदेशो दत्तः । तत्र आदिशब्देन गृहीते शरीरे यन्ममत्वं तत्त्यागमुपदिशति - माटे वास्तविकताने विचारीने तारे नश्वर वस्तुओ मेळववा महेनत करवी न जोईए. भाडाना घरमां रहेनारो माणस तेने समारतो के सजावतो नथी, केमके ते जाणे छे के, "A घर मारुं नथी. मारे एक दिवस आने छोडवानुं छे." एम तारे पण शरीर-घर-परिवार वगेरे माटे पापो न करवा, केमके ते बधुं पारकुं छे. तारे ते बधुं एक दिवस छोडवानुं छे. जे शाश्वत होय तेनी माटे ज तारे महेनत करवी जोईए. शाश्वत तो तारो आत्मा छे अने तारा आत्माना स्वरूप समा तारा गुणो छे. माटे तारे तारा आत्मानी शुद्धि माटे अने तारा आत्माना स्वरूप समान गुणोने प्रगट करवा माटे प्रयत्न करवो जोईए. आम तने लाभ थशे. तारा प्रयत्नोथी मळेलुं आत्मानुं स्वरूप के गुणो हंमेशा रहेशे, क्यारेय जशे नहीं.' अहीं सार आ प्रमाणे छे - बधुं अनित्य छे. माटे वस्तुने के पोताने शाश्वत मानीने पाप न करवुं. (38) अवतरणिका - छत्रीसमा श्लोकमां पत्नी वगेरे परना ममत्वनो त्याग करवानो उपदेश आप्यो. त्यां वगेरेथी लीधेला शरीर पर जे ममत्व छे, तेनो त्याग करवानो upadeza Ape che - Page #310 -------------------------------------------------------------------------- ________________ योगसार: 5/39 देहममत्वत्यागोपदेश: मूलम् - 'सप्तधातुमये श्लेष्म - मूत्राद्यशुचिपूरिते । 'शरीरकेऽपि पापाय, कोऽयं शौचाग्रहस्तव ॥ 39 ॥ 561 अन्वयः - सप्तधातुमये श्लेष्ममूत्राद्यशुचिपूरिते शरीरकेऽपि पापायाऽयं तव शौचाग्रहः कः ? ॥ 39 ॥ पद्मीया वृत्तिः - सप्तधातुमये - सप्तानां धातूनाम् - रस- रुधिर-मांस - मेदोऽस्थिमज्जा - शुक्ररूपाणां विकार इति सप्तधातुमयम्, तस्मिन् श्लेष्ममूत्राद्यशुचिपूरिते श्लेष्मा च मूत्रं-प्रश्रवणञ्चेति श्लेष्ममूत्रे, ते आदौ यस्य विष्टा - निष्ठ्यूत-मल- प्रस्वेदादेरिति श्लेष्ममूत्रादि, तच्च तदशुचि - अमेध्यञ्चेति श्लेष्ममूत्राद्यशुचि, तेन पूरितम् - भृतमिति श्लेष्ममूत्राद्यशुचिपूरितम्, तस्मिन्, शरीरके - शरीरमेव शरीरकम्, तस्मिन् देहे, अपशब्द - अन्यवस्तुनि शौचाग्रहः पापाय, शरीरेऽपि शौचाग्रहः पापायेति द्योतयति, पापाय पापनिमित्तम्, अयम् - प्रत्यक्षतो दृश्यमान:, तव त्वत्सम्बन्धी, शौचाग्रहः कः किमर्थम् ? शौचस्य पवित्रताया- आग्रहः निर्बन्ध इति शौचाग्रहः, - इदं शरीरं सप्तानां धातूनां विकाररूपम् । जीव आहारपर्याप्त्याऽऽहारं गृहीत्वा तं रसखल-रूपतया परिणमयति । ततः स रसात् शरीरपर्याप्त्या सप्तधातुरूपं शरीरं निर्मिमीते । एते सप्त धातवोऽशुचयः । यदि ते शरीराद् बहिरागच्छेयुस्तर्हि सर्वे तान् जुगुप्सेयुः । शब्दार्थ - सात धातुथी बनेला, कफ-पेशाब वगे2e गंदकीथी भरेला शरीरने विषे पण पाप माटे थनारो आ तारो शौचनो आग्रह शा माटे छे ? (अर्थात् गंदा एवा शरीरने पवित्र करवानो आग्रह तारे न करवो जोईए.) (39) पद्मीयावृत्तिनो भावानुवाद- शरीर रस-सोही मांस-यरजी- हाडा-मभ्भवीर्य35 सात धातुथी जनेयुं छे. ते 5I, पेशा, विष्टा, थंड, भेल, पसीना वगेरे गंदा पदार्थोथी भरेलुं छे. आ शरीर सात धातुना विकाररूप छे. जीव आहारपर्याप्तिथी आहारने ग्रहण करीने तेने रस रूपे अने खलरूपे परिणमावे छे. पछी ते रसमांथी za2I25र्याप्तिथी सात धातुरूप शरीर बनावे छे. आ साते धातुओ अपवित्र छे. जो ते शरीरनी 1. सप्तधातुमल श्लेष्ममूत्राद्यशुचिभाजने D, KI 2. शरीरे कोऽपि - F, G, JI Page #311 -------------------------------------------------------------------------- ________________ 562 सप्तधातुमयं शरीरमशुचिपूरितम् योगसार: 5/39 तेऽतीव बीभत्साः । तेऽतीवदुर्गन्धाः । तेषां शरीराद्बहिर्निर्गमे सर्वेऽपि नासिकां मोटयेयुः । इदं शरीरमशुच्या भृतम् । शरीरस्य नवभ्यो द्वादशभ्यो वा रन्ध्रेभ्यः सततमशुचिः स्रवति । अक्षिभ्यां मलो निर्गच्छति । कर्णाभ्यामपि मलो निर्गच्छति । मुखाल्लाला निर्गच्छति । नासिकायाः शिङ्घाणो निर्गच्छति । अपानाद् विष्टा निर्गच्छति । गुह्याङ्गाद् मूत्रं निर्गच्छति । समस्तादपि शरीरात्प्रस्वेदो निर्गच्छति । उक्तञ्च शान्तसुधारसे महोपाध्यायश्रीविनयविजयैः - 'द्वादशनवरन्ध्राणि निकामम्, गलदशुचीनि न यान्ति विरामम् । यत्र वपुषि तत्कलयसि पूतम्, मन्ये तव नूतनमाकूतम् ॥ 6 ॥ 10 ॥ ' अशुचिभृतादस्माच्छरीरात् सततमशुचिः स्रवति । अशुचिभृतमिदं शरीरं बहिश्चर्मणा नद्धम् । ततः सुन्दरमाभाति । तस्याऽन्तस्तत्त्वज्ञाने तु चित्तं तस्माद्विरज्यते । तिर्यङ्मनुष्यशरीरमतीव दुर्गन्ध । अत एव मनुष्यलोकस्य दुर्गन्धश्चत्वारि योजनशतानि यावदूर्ध्वमुद्गच्छति । तेन देवा तिर्यग्लोकं नागच्छन्ति । अशुच्यपि शरीरं शुचीकर्तुं मनुष्याः पुनः पुनः स्नान्ति । पुनः पुनः धौतेऽपीदं शरीरं पुनरशुचि भवति । तत्पुनर्मलाविलं भवति । तत्पुनः बहार आवे तो बधा तेमनी दुर्गंछा करे. ते खूब ज बिभत्स होय छे. ते खूब ज दुर्गंधी होय छे. ते शरीरमांथी बहार नीकळे तो बधाय नाक मचकोडे. आ शरीर गंदकीथी भरेलुं छे. शरीरना नव के बार छिद्रोमांथी सतत गंदकी झरे छे. आंखमांथी मेल नीकळे छे. कानमांथी पण मेल नीकळे छे. मोढामांथी लाळ नीकळे छे. नाकमांथी शेडा नीकळे छे. गुदामांथी विष्टा नीकळे छे. गुप्तांगमांथी पेशाब नीकळे छे. आखाय शरीरमांथी परसेवो नीकळे छे. शांतसुधारसमां महोपाध्यायश्रीविनयविजयजीए कह्युं छे - 'जे शरीरमां बार अने नव छिद्रो अटक्या विना खूब गंदकीने झरे छे ते शरीरने तुं पवित्र माने छे. आ तारो नवो विचार छे एम हुं मानुं छुं. (6 / 10)' गंदकीथी भरेला आ शरीरमांथी सतत गंदकी झरे छे. गंदकीथी भरेलुं आ शरीर बहार चामडीथी मढेलुं छे, तेथी सुंदर लागे छे. तेनी अंदरना पदार्थोनुं ज्ञान थतां तो चित्त तेनाथी वैराग्य पामे छे. जानवरो अने मनुष्योनुं शरीर खूब ज दुर्गंधी छे. एथी ज मनुष्यलोकनी दुर्गंध चारसो योजन उपर सुधी जाय छे. तेथी देवो तिर्हालोकमां आवतां नथी. अपवित्र एवा पण शरीरने पवित्र करवा माटे मनुष्यो वारंवार स्नान करे छे. वारंवार धोवा छतां पण आ शरीर फरी अपवित्र थाय छे. ते फरी मेलुं थाय छे. ते फरी परसेवाथी रेबझेब थाय छे. तेमांथी फरी दुर्गंध नीकळे छे. ते कोई रीते पवित्र थतुं Page #312 -------------------------------------------------------------------------- ________________ योगसार: 5/39 शरीरं कथमपि शुचि न भवति 563 I I स्वेदक्लिन्नं भवति । तस्मात्पुनर्दुर्गन्धो निर्गच्छति । तत्कथमपि शुचि न भवति । यथा सिकतायास्तैलं न निर्गच्छति यथा च शुनो लाङ्गूलमृजु न भवति तथा शरीरमपि शुचि न भवति । मूढजना शरीरशौचार्थं पापेषु प्रवर्त्तन्ते । शरीरं शुचीकर्तुं तेऽसङ्ख्येयानपकायजीवान्घ्नन्ति । पापव्यापारैस्ते औषध - विलेपन - पुष्पादीनि मेलयन्ति । तेषामुपयोगेन ते शरीरं शुचीकर्त्तुमभिलषन्ति । अशुचिशरीरं शुचीकर्तुं योऽभिलषति तं मूढं नरं ग्रन्थकारोऽनेन श्लोकेन हितशिक्षां ददाति - 'इदं शरीरमपवित्रम् । तत्कदापि पवित्रं न भवति । तत्किमर्थं त्वं शरीरं शुचीकर्तुं प्रयतसे ? उक्तञ्च शान्तसुधारसे - 'यदीयसंसर्गमवाप्य सद्यो, भवेच्छु- चीनामशुचित्वमुच्चैः । अमेध्ययोनेर्वपुषोऽस्य शौचसङ्कल्पमोहोऽयमहो महीयान् ॥ 6 ॥ 4 ॥ ' ज्ञानसारेऽप्युक्तम्- 'शुचीनप्यशुचीकर्तुं, समर्थेऽशुचिसम्भवे । देहे जलादिना शौच-भ्रमो मूढस्य दारुणः ॥ 14/4 ॥ ' तत्त्वामृतेऽप्युक्तम्- 'सर्वाशुचिमये काये, शुक्रशोणितसम्भवे । शुचित्वं येऽभिवाञ्छन्ति, नष्टास्ते जडचेतसः ॥ 320 ॥ औदारिके शरीरेऽस्मिन्, सप्तधातुमयेशुचौ । शुचित्वं येऽभिमन्यन्ते, पशवस्ते न मानवाः ॥ 329 ॥ ' तव प्रयत्नैः शरीरं नथी. जेम रेतीमांथी तेल न नीकळे अने जेम कूतरानी पूछडी सीधी न थाय, तेम शरीर पण पवित्र न थाय. मूढ लोको शरीरने पवित्र करवा पापो करे छे. शरीरने पवित्र करवा तेओ पाणीना असंख्य जीवोने हणे छे. पापो करीने तेओ औषधविलेपन-फूल वगेरे भेगा करे छे. तेमनो उपयोग करीने तेओ शरीरने पवित्र करवा इच्छे छे. जे अपवित्र शरीरने पवित्र करवा इच्छे छे, ते मूढ मनुष्यने ग्रंथकार आ श्लोक वडे हितशिक्षा आपे छे के, 'आ शरीर अपवित्र छे. ते क्यारेय पवित्र थतुं नथी. तो पछी तुं शा माटे शरीरने पवित्र करवानी महेनत करे छे ? शान्तसुधारसमां कह्युं छे, 'अहो ! जे शरीरना संबंधमां आवीने तरत पवित्र वस्तुओ पण खूब अपवित्र थाय छे ते अपवित्र वस्तुओना उत्पत्तिस्थान समान आ शरीरने पवित्र करवानो संकल्प करवो ए मोटो मोह छे. (64)' ज्ञानसारमां पण कह्युं छे, 'पवित्र वस्तुओने पण अपवित्र करवा समर्थ, गंदकीथी उत्पन्न थयेला एवा शरीरने विषे पाणी वगेरे वडे मूढनो शौचनो भ्रम भयंकर छे. (14/ 4)' तत्त्वामृतमां पण कह्युं छे, 'बधी गंदकीथी बनेला, वीर्य-लोहीथी उत्पन्न थयेला शरीरमां जेओ पवित्रपणाने इच्छे छे ते जड चित्तवाळा जीवो नाश पामेला छे. (320) सात धातुथी बनेला, अपवित्र एवा आ औदारिक शरीरमां जेओ Page #313 -------------------------------------------------------------------------- ________________ 564 शरीरे शौचाग्रहः पापाय योगसारः 5/40 तु शुचि नैव भविष्यति, प्रत्युत त्वं पापकर्मचयं करिष्यसि । शरीरस्य शुचीकरणेन तवाऽन्तःकरणे काम उद्दीपिष्यते । उक्तञ्च - 'स्नानं खलु प्रथमं कामाङ्गम् । ' कामविह्वलस्त्वं दृढं मोहनीयकर्म भन्त्स्यसि । शरीरस्य शुचीकरणार्थं कृतैरन्यैः पापव्यापारैरपि तव प्रभूतकर्मबन्धो भविष्यति । तेषां कर्मणामुदये त्वं दुःखीभविष्यसि । इत्थं शौचेन तव कोऽपि लाभो न भविष्यति प्रत्युत हानिरेव भविष्यति । शरीरं तु शुचि नैव भविष्यति । बहिः शुचीभूतमपि तदचिरादेवाशुचीभविष्यति । ' अयमत्रोपदेशः - शरीरमशुचि । तस्य शुचीकरणायाऽऽग्रहो न कर्त्तव्यः, परन्तु शरीरेणाऽऽत्महितं साध्यम् । उक्तञ्चाध्यात्मकल्पद्रुमे श्रीमुनिसुन्दरसूरिभिः - 'यतः शुचीन्यप्यशुचीभवन्ति कृम्याकुलात्काकशुनादिभक्ष्यात् । द्राग्भाविनो भस्मतया ततोऽङ्गात्, मांसादिपिण्डात् स्वहितं गृहाण ॥ 59 ॥ ॥ 39 // अवतरणिका - जीवैः शरीरशौचेन परे जीवा दुःखेन संयोज्यन्ते । ततस्तदुःखपरिहारमुपदिशति - मूलम् - शारीरमानसैर्दुःखै-र्बहुधा बहुदेहिनः । / . संयोज्य साम्प्रतं जीव !, भविष्यसि कथं स्वयम् ? ॥ 40 ॥ पवित्रपणुं माने छे तेओ पशुओ छे, मनुष्य नहीं. (321)' तारी महेनतथी शरीर तो पवित्र नहीं ज थाय, ऊलटुं तुं पापकर्मोने भेगा करीश. शरीरने पवित्र करवाथी तारा मनमां काम पेदा थशे. कह्युं छे के - "स्नान ए कामनुं प्रथम अंग छे.' कामथी परवश थयेल तुं गाढ मोहनीय कर्म बांधीश. शरीरने पवित्र करवा करायेला बीजा पापोथी पण तने घणो कर्मबंध थशे. ते कर्मोना उदये तुं दुःखी थईश. आम शरीरने पवित्र करवाथी तेने कोई पण लाभ नहीं थाय, ऊलटुं नुकसान ज थशे. शरीर तो पवित्र नहीं ज थाय. बहारथी पवित्र थयेलुं पण ते थोडा समयमां ज गंदु थई जशे.' अहीं आ प्रमाणे उपदेश छे - शरीर अपवित्र छे. तेने पवित्र करवानो आग्रह न करवो, पण शरीर वडे आत्मानुं हित साधवुं. अध्यात्मकल्पद्रुममां श्रीमुनिसुंदरसूरिजीए कह्युं छे, "जेनाथी पवित्र वस्तुओ पण अपवित्र थाय छे, कृमिओथी युक्त, कागडा-कूतरा वगेरेना भक्ष्यरूप, तरत राखरूप थनारा, मांस वगेरेना पिंडरूप एवा ते शरीरथी पोतानुं हित ग्रहण कर. (59)' (39) Page #314 -------------------------------------------------------------------------- ________________ योगसारः 5/40 जीवाः स्वार्थसिद्ध्यै प्रान्पीद्द्य्न्ति। 565 अन्वयः - जीव ! साम्प्रतं बहुदेहिनो बहुधा शारीरमानसैर्दुःखैः संयोज्य स्वयं कथं भविष्यसि ? ॥ 40 ॥ पद्मीया वृत्तिः - जीव ! - संसारिजीवस्य सम्बोधनम्, साम्प्रतम् - अधुना, बहुदेहिनः - बहवः-प्रभूताश्च ते देहिनः-प्राणिन इति बहुदेहिनः, बहुधा - अनेकप्रकारैः, शारीरमानसैः - शरीरे भवानि शारीराणि-शरीरसम्बन्धीनि छेदनभेदनादीनि, मनसि भवानि मानसानि-मनःसम्बन्धीनि चिन्ता-शोक-भय-तापादीनि, शारीराणि च मानसानि चेति शारीरमानसानि, तैः, दुःखैः - प्रतिकूलवेदनीयैः, संयोज्य - सम्पीड्य, स्वयम् - त्वम्, कथम् - केन प्रकारेण, भविष्यसि - दुर्गतिदुःखानि सहिष्यसे । ___ जीवाः स्वार्थसिद्ध्यै कुतूहलवृत्त्या वा परान्पीडयन्ति । ते स्वमनोरञ्जनार्थं जीवान्पीडयन्ति । पीडाकुलिता जीवा रुदन्ति मूर्च्छन्त्याक्रोशन्ति वा । तद्दृष्ट्वा कुतूहलप्रिया नरा हृष्यन्ति । केचन करभपुच्छे नवजातबालं बद्ध्वा करभं कशादिभिः प्रेरयन्ति । यथा यथा करभो धावति तथा तथा बालो भूमिना सह सघृष्यते । ततः स उच्चै रोदिति । तच्छ्रुत्वा दृष्ट्वा च कौतूहलिनो मोदन्ते । केचन क्षुद्रजन्तून्परस्परं योधयन्ति । युद्धे च ते जन्तवः क्षतशरीरा जायन्ते । ते पीडामनुभवन्ति । ततस्ते कुतूहलप्रियाः प्रमोदन्ते । केचन स्वार्थस्य सिद्ध्यै जन्तून्पीडयन्ति । ते धनार्जनाय भोजननिष्पत्त्यर्थं गृहनिर्माणाय वस्त्राद्यर्थं च अवतरणिका - जीवो शरीरना शौचथी बीजा जीवोने दुःखी करे छे. तेथी तेमने दुःखी नहीं करवानो उपदेश आपे छे - शब्दार्थ - हे जीव ! हाल घणा जीवोने घणी रीते शारीरिक-मानसिक दुःखो मापाने भविष्यमा ता थशे ? (40) पघीयावृत्तिनो भावानुवाद - जीवो स्वार्थनी सिद्धि माटे के कुतूहलवृत्तिथी बीजाने पीडे छे. तेओ पोताना मनोरंजन माटे जीवोने पीडे छे. पीडाथी आकुळ जीवो रडे छे, मूच्छित थाय che ke Akroza kare che. te joIne कुतूहलप्रिय माणसो खुश थाय छे. केटलाक लोको ऊंटनी पूंछडीए नवा जन्मेला बाळकने बांधीने ऊंटने चाबूक वगेरेथी हंकारे छे. जेम जेम ऊंट दोडे छे, तेम तेम बाळक जमीन साथे घसडाया छे. तेथी ते जोरथी रडे che. te sAMbhaLIne ane joIne कुतूहलवृत्तिवाळा जीवो खुश थाय छे. केटलाक लोको नाना जीवोने एकबीजा साथे लडावे छे. युद्धमां ते जीवो घायल थाय छे. तेमने पीडा थाय छे. तेथी ते कुतूहलप्रिय लोको खुश थाय छे. केटलाक Page #315 -------------------------------------------------------------------------- ________________ 566 जीवाः परान्दुःखैः संयोजयन्ति 1 योगसार: 5/40 जीवान्पीडयन्ति । ते जीवान् छिन्दन्ति । ते शस्त्रैस्तान्भिन्दन्ति । ते तेषामङ्गोपाङ्गानि कृन्त्न्ति। ते तेषामक्षिकर्णनासिकादश्छिन्दन्ति । ते तोत्रेण तान्प्रेरयन्ति । ते कशादण्डादिभिस्तान् ताडयन्ति । ते तैर्भारं वाहयन्ति । ते तान् गन्त्र्यादिषु नियोजयन्ति । ते तान्हले नियोज्य तैः क्षेत्रं कर्षयन्ति । ते तान्रज्ज्वादिभिर्बध्नन्ति । एवमादिशारीरिकदुःखैस्ते जीवान् पीद्द्य्न्ति। ते जीवान्भाययन्ति । ते जीवान्शोकसागरे निमज्जयन्ति । तत्कृतचेष्टाभिर्जीवाचिन्तातुरा भवन्ति । ते वियोगदुःखमनुभवन्ति । ते सक्लिश्यन्ते । ते क्रुध्यन्ति । ते स्न्ताप्म्नुभ्व्न्ति। जीवा एवमादिमानसदुःखैर्जीवान्पीडयन्ति । इत्थं शारीरिकमानसिकदुःखैर्जीवान्पीडयन्तं जीवमनेन श्लोकेन ग्रन्थकार उपदिशति - 'हे जीव ! त्वं किमर्थं जीवान्पीडयसि? परपीडनेनाऽशुभकर्माणि बध्यन्ते । तेषामुदये जघन्येनाऽपि दशगुणं फलं प्राप्यते । कर्मबन्धसमयाध्यवसायविशेषेणाऽधिकमपि फलं प्राप्यते । उक्तञ्चोपदेशमालायाम् 'वह-मारा-अव्यववाळवाळ-परधवितोवळाडुंळ । सव्वनन्नो o, 1 लोको स्वार्थनी सिद्धि माटे जीवोने पीडे छे. तेओ धन कमावा माटे, भोजन रांधवा माटे, घर बनाववा mATe, vastra vagere mATe जीवोने पीडे छे. तेओ जीवोने छेदे छे. तेओ शस्त्रोथी तेमने भेदे छे. तेओ तेमना अंगोपांगो कापे छे. तेओ तेमना आंखकान-नाक vagerene chede che. teo paroNAthI temane prere che. teo चाबुक-लाकडी वगेरेथी तेमने मारे छे. तेओ तेमनी पासे भार उंचकावे छे. तेओ तेमने गाडा वगेरेमां जोडे छे. तेओ तेमने हळमां जोडी तेमनी पासे खेतर खेडावे छे. तेओ तेमने दोरडा वगेरेथी बांधे छे. आवा प्रकारना शारीरिक दुःखोथी तेओ जीवोने पीडे छे. तेओ जीवोने डरावे छे. तेओ जीवोने शोकसागरमां डुबाडे छे. तेमनी चेष्टाओ वडे जीवो चिंतातुर थाय छे. जीवो वियोगना दुःखने अनुभवे छे. तेओ संक्लेश पामे छे. तेओ गुस्से थाय छे. तेओ संतापने अनुभवे छे. जीवो आवा प्रकारना मानसिक दुःखोथी जीवोने पीडे छे. आम शारीरिक अने मानसिक दुःखोथी जीवोने पीडतां जीवने ग्रंथकार आ श्लोकथी उपदेश आपे छे - 'हे जीव ! तुं शा माटे जीवोने पीडे छे ? बीजाने पीडवाथी अशुभ कर्मो बंधाय छे. ते कर्मोनो उदय थाय त्यारे ओछामां ओछुं पण दस गणुं फळ मळे छे. कर्म बांधती वखते जो वधु भाव होय तो वधु पण फळ मळे छे. उपदेशमाळामां कह्युं छे - 'एकवार करायेला वध-मारी nAkhavuMALa आपवुं-चोरी वगेरेनो सौथी ओछो उदय (फळ) दस गणो छे. प्रद्वेष तीव्रतर Page #316 -------------------------------------------------------------------------- ________________ योगसार: 5/40 परपीडाकर्त्ताऽऽयतौ दुःखमनुभवति । 567 I दसगुणिओ इक्कसि कयाणं ॥ 177 ॥ तिव्वयरे उपओसे, सयगुणिओ सयसहस्सकोडिगुणो । कोडिकोडिगुणो वा, हुज्ज विवागो बहुतरो वा ॥ 178 ॥ ' (छाया वध-मारण-अभ्याख्यानदान-परधनविलोपनादीनाम् । सर्वजघन्य उदयः, दशगुणितः सकृत्कृतानाम् ॥ 177 ॥ तीव्रतरे तु प्रद्वेषे, शतगुणित: शतसहस्रकोटिगुणः । कोटिकोटिगुणो वा, भवेत् विपाको बहुतरो वा ॥ 178 ॥ ततस्त्वमपि परपीडनार्जिताशुभकर्मोदये आयतौ भृशं दुःखीभविष्यसि । यद् दीयते तदवाप्यते । सुखदानेन सुखं प्राप्यते । दुःखदानेन दुःखमवाप्यते । शान्तिदानेन शान्तिरवाप्यते । अशान्तिदानेनाऽशान्तिरवाप्यते । समाधिदानेन समाधिः प्राप्यते । क्लेशदानेन क्लेशोऽवाप्यते । परपीडनेन परभवे त्वमपि दुःखाऽशान्त्यसमाधिक्लेशानवाप्स्यसि । ततोऽत्र परपीडनेन वस्तुतस्त्वया स्वात्मैव पीडित: / यदि त्वं परभवे सुखं शान्तिं समाधिं च वाञ्छसि तर्हि त्वया जीवेभ्यः सुखशान्तिसमाधयो दात्व्याः। त्वया परपीडापरिहारः कर्त्तव्यः । उक्तञ्च योगदृष्टिसमुच्चये - 'परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः । तद्वत्तदुपकारेऽपि यतितव्यं सदैव हि ॥ 150 ॥ ' अत्र तुच्छवैषयिकसुखलुब्धस्त्वं जीवान्पीडयसि । परन्तु परत्र त्वमेवाऽनेकगुणदुःखभाजनं भविष्यसि । ततोऽल्पसुखकृते प्रभूतदुःखस्वीकारस्तव मूर्ख्ता। सर्वे जीवा सुखमभिलषन्ति - होय तो सोगणुं, लाखगणुं, करोडकरोडगणुं अथवा घणुं वधु फळ मळे छे. (177,178)' तेथी तुं पण बीजाने पीडवाथी भेगा करेला अशुभ कर्मना उदये भविष्यमां बहु दु:खी थईश. जे आपो ते मळे छे. सुख आपवाथी सुख मळे छे. दुःख आपवाथी दुःख मळे छे. शांति आपवाथी शांति मळे छे. अशांति आपवाथी अशांति मळे छे. समाधि आपवाथी समाधि मळे छे. क्लेश आपवाथी क्लेश मळे छे. जीभने पीडवाथी परभवमां तु पए हु:, अशांति, जसमाधि, उलेश पाभीश. तेथी अहीं बीजाने पीडवा वडे हकीकतमां तें जातने ज पीडी छे. जो तुं 52भवमां सुख, शांति अने समाधि इच्छतो होय तो तारे जीवोने सुख, शांति अने समाधि आपवा जोईए. तारे बीजाना दुःख दूर करवा जोईए. योगदृष्टिसमुच्चयमां कह्युं छे, 'अहीं सूक्ष्म पण परपीडा प्रयत्नपूर्वक वर्जवी. तेनी जेम तेमना उपकारमां पण हंमेशा यत्न करवो. (150)' अहीं थोडा विषयसुखथी लोभायेल तुं जीवोने पीडे छे. पण परभवमां तुं ज अनेकगणा दुःखो भोगवशे. माटे थोडा सुख माटे घणा दुःखने स्वीकारवुं ए तारी मूर्खता छे. बधा जीवो सुखने झंखे छे, दुःखने नहीं. बधा जीवो जीववा इच्छे छे, मरवा नहीं. जेम तने दुःख अने मरण गमतां नथी, Page #317 -------------------------------------------------------------------------- ________________ 568 परपीडा परिहर्त्तव्या योगसार: 5/40 " न दुःख्म्। सर्वे जीवाः जीवितुमिच्छन्ति न मर्त्तुम् । यथा तव दुःखमरणेऽप्रिये तथा प्रेस्साम्पि। ततो यथा त्वं स्वात्मानं दुःखी न करोषि स्वात्मनश्च दुःखमरणे निवारयितुं यतसे तथा त्वया परेऽपि दुःखिनो न कर्त्तव्याः परेषाञ्च दुःखमरणयोर्निवारणं कर्त्तव्यम् । उक्तञ्च आचाराङ्गसूत्रे - 'सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा, ण परितावेयव्वा ण उद्दवेयव्वा । ( सूत्र- 1/ 4/1/132)' (छाया - सर्वे प्राणाः सर्वाणि भूतानि सर्वे जीवाः सर्वे सत्त्वा न हन्तव्या नाज्ञापयितव्या न परिग्राह्या न परितापयितव्या नापद्रावयितव्या: / ( 1 / 4 / 1 / 132)) दशवैकालिकसूत्रे षष्ठे महाचारकथाध्ययनेऽप्युक्तम् - 'सव्वे जीवा वि इच्छंति, जीविडं न मरिज्जिउं । तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति णं ॥ 11 ॥ ' (छाया सर्वे जीवा अपीच्छन्ति, जीवितुं न मर्त्तुम् । तस्मात् प्राणवधं घोरं, निर्ग्रन्था वर्जयन्ति ॥ 11 ॥ ) ततस्त्वया जीवा दुःखिनो न कर्त्तव्या: / ' अयमत्रोपदेशसार: - भाविदुःखं विचिन्त्य परपीडा परिहरणीया ॥40॥ अवतरणिका - पत्न्यादिषु ममत्ववाञ्जीवः पापं करोति । स धर्मे प्रमाद्यति । ततस्तं धर्मकरणाय प्रेरयति - तेम बीजाने पण ते गमतां नथी. तेथी जेम तुं पोताने दुःखी करतो नथी अने पोताना दुःख अने मरणने निवारवा प्रयत्न करे छे तेम तारे बीजा जीवोने पण दु:खी न करवा जोईए अने बीजा जीवोना दुःख अने मरणनुं निवारण करवुं जोईए. खायारांगसूत्रमां 'धुं छे, 'जधा प्राणीखो, जधा भूतो, जधा वो, जधा सत्त्वोने हणवा नहीं, आशा करवी नहीं, परिग्रह करवो नहीं, पीडवा नहीं, मारी नांखवा नहीं. (1/4/1/132)' दशवैकालिकसूत्रना छट्ठा महाचारकथा अध्ययनमां पण कह्युं छे के - 'बधा य जीवो जीववा इच्छे छे, मरवा नहीं. तेथी घोर एवा जीवोना वधने साधुखो वर्षे छे. (11)' माटे तारे कवोने दुःखी न 42वा.' अहीं उपदेशनो सार आ प्रमाणे छे - भविष्यमां आवनारा दुःखने विचारी जीभने पीडा न 52वी. (40) अवतरणिका - पत्नी वगेरे पर ममत्ववाळो जीव पाप करे छे. ते धर्ममां प्रमाद करे छे. तेथी तेने धर्म करवा माटे प्रेरणा kare che - Page #318 -------------------------------------------------------------------------- ________________ योगसार: 5/41 पञ्चविधः प्रमादः मूलम् - धर्मं न कुरुषे ऽमूर्ख !, प्रमादस्य वशंवदः । ---- कल्ये हि त्रास्यते कस्त्वां नरके दुःखविह्वलम् ? ॥ 41 ॥ अन्वयः मूर्ख ! प्रमादस्य वशंवदः (त्वं) धर्मं न कुरुषे, हि कल्ये नरके दुःखविह्वलं त्वां कस्त्रास्यते ॥ 41 ॥ 569 , पद्मया वृत्ति: - मूर्ख ! - धर्मे प्रमाद्यतः सम्बोधनम्, प्रमादस्य - मद्य-विषयकषाय-निद्रा-विकथारूपस्य; वशंवदः वशं पराधीनं वदतीति वशंवदः-आसेवी, त्वमित्यत्राध्याहार्यम्, धर्मम् - दुर्गतेस्त्रायकम्, यदुक्तं - सूत्रकृताङ्गवृत्तौ - 'मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् ॥ 3/4/21 ॥ ' नशब्दो निषेधे, कुरुषे आचरसि, हि - खलु, कल्ये श्व आयतौ भवान्तरे वेत्यर्थः, नरके - घर्मा - वंशाशैलाञ्जना-रिष्टा-मघा-माघवतीरूपे, दुःखविह्वलम् - दुःखेन पीडया विह्वल:-आकुल इति दुःखविह्वलः, तम् त्वाम् - धर्मे प्रमाद्यन्तम्, कः - प्रश्ने, त्रास्यते - रक्षिष्यति ? नकोऽपीत्यर्थः । - जीवाः प्रमादवशवर्त्तिनः सन्तः धर्मं न कुर्वन्ति । ते पापेष्वेव रज्यन्ति । प्रमादाः पञ्चविधा: / तद्यथा-मद्यं विषयाः कषाया निद्रा विकथाश्च । उक्तञ्च श्रीजयशेखरसूरिविरचित श्रीसम्बोधसप्ततिकायाम् - 'मज्जं विसयकसाया, निद्दा विकहा य पंचमी भणिया । एए पंच पमाया, जीवं पार्डेति संसारे ॥ 73 ॥ ' ( छाया - मद्यं विषयकषायाः, निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादाः, जीवं पातयन्ति संसारे ॥73 | | ) शब्दार्थ - हे मूर्ख ! प्रमादने वश थयेलो तुं धर्म करतो नथी. खरेखर नरकमां दु:खथी पीडित एवा तने कोण बचावशे ? (41) 1. मूढ - C, F, G । 2. वशंवद J । पद्मीयावृत्तिनो भावानुवाद - दुर्गतिथी बचावे ते धर्म. सूत्रकृतांगसूत्रनी वृत्तिमां कह्युं छे - 'दुर्गतिमांथी धारण करतो होवाथी मूलगुण अने उत्तरगुण रूप अथवा श्रुत ने यरित्र35 धर्म छे. (3/4/21) ' - जीवो प्रमादना कारणे धर्म करतां नथी. तेओ पापोमां रच्यापच्या रहे छे. प्रभा पांय प्रारे छे. ते खा प्रभारी- भद्य, विषय, दुषाय, निद्रा जने विस्था श्रीभ्यशेमरसूरिभये रयेस श्रीसंजोघसप्ततिआमां 'धुं छे, 'महिरा, विषय, दुषाय, निद्रा अने पांचमी विकथा कही छे. आ पांच प्रमादो जीवने संसारमां पाडे che. Page #319 -------------------------------------------------------------------------- ________________ 570 मद्यविषयप्रमादौ योगसारः 5/41 तत्र मद्यं मदिरा, उपलक्षणाद् व्यसनमपि । मदिरा चित्तं नाशयति । उक्तञ्चाष्टकप्रकरणेऽमद्यं पुनः प्रमादाङ्गं, तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र, न दोष इति साहसम् ॥ 19/1 ॥ ' मदिरामत्ता धर्मं कर्तुं नोत्सहन्ते । मद्यपाने बहवो दोषाः । uktaJca'vairUpyaM व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुलबलतुलनाधर्मकामार्थहानिः, कष्टं भोः षोडशैते निरुपचयकरा मद्यपानस्य दोषाः ॥ ' व्यसनेष्वासक्ता अपि धर्मार्थं नोद्यच्छन्ति । ते व्यसनानि त्यक्तुं न शक्नुवन्ति । व्यसनानां त्यागो दुष्करः । विषयाः पविधा:, तथा-श-रूप-रस-~-स्पर्शा: विषयानां स्वरूप शित pra6i tRtIyaprstaavsssstthshlokvRttau / विषया आपातरम्याः परिणामदुःखाः । उक्तञ्च पञ्चवस्तुके श्रीहरिभद्रसूरिसूत्रिते - 'विसया य दुक्खरूवा, चिंतायासबहुदुक्खसंजणणा । माइंदजालसरिसा, किंवागफलोवमा पावा ॥ 879 ॥ ' (छाया- विषयाश्च दुःखरूपाः, (73)" तेमां मद्य एटले दारू अथवा व्यसन. दारू चित्तनो नाश करे छे. अष्टकप्रकरणमां कह्युं छे, "मदिरा ए प्रमादनुं अंग छे अने सारा चित्तनो नाश करनार छे. जलमिश्रित घणा द्रव्योने राखवा रूप संधानमां जीवोत्पत्ति वगेरे जे दोषो छे ते मदिरामां छे. मदिरामां दोष नथी एम कहेवुं ए धिढाई छे. (191)' दारूना नशावाळा जीवो धर्म करवा माटे उत्साहित थतां नथी. मदिरापानमां घणा दोषो छे. कह्युं छे के, "शरीरनुं बेडोळपणुं, व्याधिवाळुं शरीर, स्वजनथी पराभव थवो, समयसर कार्य न थवुं, विशेष द्वेष, ज्ञाननाश, स्मरण करनार मतिनो नाश, सज्जनोनो वियोग, कठोरता, नीच मनुष्योनी सेवा, कुळहानि, बळहानि, घरना मोभानी हानि, धर्महानि, कामहानि, धनहानि - मदिरापानना कष्टकारी अने हानि करनारा आ सोळ दोषो छे. व्यसनमां सपडायेला जीवो पण धर्म माटे उद्यम करतां नथी. तेओ व्यसनोने छोडी शकतां नथी. व्यसनोने छोडवा मुश्केल छे. विषयो पांच प्रकारना छे. ते आ प्रमाणे - शब्द, रूप, रस, गंध अने स्पर्श. विषयोनुं स्वरूप पूर्वे त्रीजा प्रस्तावना छठ्ठा श्लोकनी वृत्तिमां बताव्युं छे. विषयो शरूआतमां सुंदर लागे छे अने परिणामे दुःखरूप छे. श्रीहरिभद्रसूरिजीरचित पंचवस्तकमां कह्युं छे, "विषयो दुःखरूप छे, चिंता-महेनत-बहु दुःखने पेदा करनारा छे, मायानी इन्द्रजाळ जेवा छे, किंपाकना फळ जेवा छे अने पापी che. (879) Page #320 -------------------------------------------------------------------------- ________________ योगसारः 5/41 कषायप्रमादः 571 चिन्तायासबहुदुःखसञ्जननाः । मायेन्द्रजालसदृशाः, किम्पाकफलोपमाः पापाः ॥ 879 ॥ ) विषयासक्ता अनुकूलविषयेषूपस्थितेषु रागं कुर्वन्ति प्रतिकूलविषयेषु चोपस्थितेषु द्वेषं कुर्वन्ति । तेऽनुकूलविषयप्राप्त्यर्थं धावन्ति । ते प्रतिकूलविषयेभ्यो दूरं धावन्ति । धर्माराधना त्वनुकूलविषयत्यागेन प्रतिकूलविषयसहनेन च भवति । ततो विषयासक्तेभ्यो धर्माराधना दुष्करा भासते । ततस्ते धर्मार्थमुद्यमं न कुर्वन्ति । कषायाश्चतुविधाः, तद्यथा-क्रोध-मानमाया-लोभाः । उक्तञ्च प्रवचनसारोद्धारे - 'कोहो माणो माया लोभो चौरो हवंति हुकसाया... ॥ 561 ॥ ' (छाया - क्रोधो मानो माया लोभः, चत्वारो भवन्ति खलु कषायाः . ईकद्दा) धन: परीपराधेष व्यक्ति मानिनः स्वात्मानपुर्षयक्तिआ मायिन: परान्वञ्चयन्ति । लोभिनो धनसञ्चयं कुर्वन्ति । धर्मस्याऽऽराधना क्षमा-नम्रता-सरलतासन्तोषैर्भवति । धर्मिणाऽपराधिनोऽपराधाः क्षमितव्याः । तेन सदाऽऽत्मा परेभ्यो हीनो मन्तव्यः । तेन सदा सरलेन भवितव्यम् । तेन धनस्य दानत्यागौ कर्त्तव्यौ । कषायवशानामेतत्सर्वं दुष्करं भास्ते। ततस्ते धर्मं नाऽचरन्ति । निद्रा पञ्चविधा, तद्यथा-निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला, स्त्यानगृद्धिश्च । यस्या नरश्चप्पुटिकादिभिः सुखेन जागर्ति सा निद्रा । यस्या विषयोमां आसक्त जीवो अनुकूळ विषयो आवे एटले राग करे छे अने प्रतिकूळ विषयो आवे एटले द्वेष करे छे. तेओ अनुकूळ विषयो माटे दोडे छे. तेओ प्रतिकूळ विषयोथी दूर भागे छे. धर्मनी आराधना तो अनुकूळ विषयोना त्यागथी अने प्रतिकूळ विषयोने सहन करवाथी थाय छे. माटे विषयोमां आसक्त जीवोने धर्मनी आराधना मुश्केल लागे छे. तेथी तेओ धर्म माटे उद्यम करतां नथी. कषायो चार प्रकारना छे. ते आ प्रमाणे - क्रोध-मान-माया-लोभ. प्रवचनसारोद्धारमां कह्युं छे - "क्रोध, मान, माया, लोभ - आ चार कषायो छे... (pa61) क्रोधीओ बीजाना अपराधोमां गुस्से थाय छे. मानीओ पोतानी जातने चढियाती बतावे छे. मायावीओ बीजाने ठगे छे. लोभीओ धन भेगुं करे छे. धर्मनी आराधना क्षमा, नम्रता, सरळता अने संतोषथी थाय छे. धर्मीए अपराधीना अपराधो माफ करवा जोईए. तेणे हंमेशा पोताने बीजा करता नीचो मानवो जोईए. तेणे हंमेशा सरळ थवुं जोईए. तेणे धननुं दान अने त्याग करवा जोईए. कषायने वश रहेला जीवोने आ बधुं मुश्केल लागे छे. तेथी तेओ धर्म नथी करता. निद्रा पांच प्रकारनी छे. ते आ प्रमाणे - निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला अने थीणद्धि. जेमांथी माणस चपटी वगेरेथी सुखेथी जागे ते निद्रा. जेमांथी माणस मुश्केलीथी जागे ते Page #321 -------------------------------------------------------------------------- ________________ 572 निद्राप्रमादः योगसारः 5/41 नरः कृच्छ्रेण जागर्ति सा निद्रानिद्रा । यया नर उपविष्टः san Urdhvasthito vA san svapiti sA prclaa| yayA narazcakramamANaH san svapiti sA prclaaprclaa| यया सुप्तो नरो दिनचिन्तितं कार्यं रात्रौ निद्रावस्थायां करोति सा स्त्यानगृद्धिः । उक्तञ्च कर्मविपाकनामप्रथमकर्मग्रन्थे - 'सुहपडिबोहा निद्दा, निद्दानिद्दा य दुक्खपडिबोहा । पयला ठिओवविट्ठयस्स, पयलपयला उचंकमओ ॥ 11 ॥ दिणचिंतियत्थकरणी, थीणद्धी अद्ध्च्क्कीअद्ध्ब्ला|' अनयोः श्लोकयोर्वत्तिरित्थम्- 'सुखेनाकच्छेण नखच्छोटिकामात्रेणापि प्रतिबोधो जागरणं स्वप्तुर्यस्यां स्वापावस्थायां सा सुखप्रतिबोधा निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्योपचारान्निद्रेत्युच्यते, निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मयूरव्यंसकादित्वात् मध्यमपदलोपी समासः (3/1/116), चः समुच्चये । दुःखेन कष्टेन बहुभिर्घोलनाप्रकारैरत्यर्थमस्फुटतरीभूतचैतन्यत्वेन स्वप्तुः प्रतिबोधो यस्यां सा दुःखप्रतिबोधा । अत एव सुखप्रतिबोधनिद्रापेक्षयाऽस्या अतिशायिनीत्वम्, तद्विपाकवेद्या प्रकृतिरपि निद्रानिद्रा । प्रचलति विघूर्णते यस्यां स्वापावस्थायां प्राणी सा प्रचला । सा च स्थितस्योर्ध्वस्थानेन उपविष्टस्यासीनस्य वा भवति, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला । प्रचलातोऽतिशायिनी प्रचला निद्रानिद्रा. जेनाथी माणस बेठा बेठा के ऊभा ऊभा ऊंधे ते प्रचलो. जेनाथी माणस चालतां चालतां ऊंधे ते प्रचला प्रचला जेनाथी सूतेलो माणस दिवसे विचारेला कार्यने रात्रे ऊंघमां करे ते थीणद्धि. कर्मविपाक नामना पहेला कर्मग्रंथमां कह्युं छे - 'भांथी सुपेथी 42॥y ते निद्रा, हेमांथा भुलीथी. 42॥y ते निद्रनिद्रा, ऊभेला के बेठेलाने प्रचला होय, चालनाराने प्रचलाप्रचला होय, दिवसे विचारेल कार्य करनारी थीणद्धि वासुदेव करतां अडधा बळवाळी होय छे. आ बंने श्लोकनी टीकानो भावार्थ आ प्रमाणे छे - "जे निद्रावस्थामां सूनारो नखनी चपटी मात्रथी जागे छे, ते सुखेथी जाणी शकाय एवी निद्रा. तेना उदयथी भोगवाती कर्मप्रकृति पण कारणमां कार्यनो उपचार करीने निद्रा कहेवाय छे. निद्रा करता चढियाती निद्रा ते निद्रानिद्रा. जेमां सूतेलो गाढ ऊंघमां होवाथी घणुं ढंढोळवाथी जागे ते दुःखेथी जागी शकाय एवी निद्रानिद्रा. माटे ज सुखेथी जागी शकाय एवी निद्रानी अपेक्षाए निद्रानिद्रा चढियाती छे. तेना उदयथी भोगवाती प्रकृति पण निद्रानिद्रा. जे ऊंघमां जीव झोका खाय ते प्रचला. ते ऊभेलाने के बेठेलाने होय छे. तेना उदयथी Page #322 -------------------------------------------------------------------------- ________________ योगसारः 5/41 निद्राप्रमादः प्रचलाप्रचला, इयं तुः पुनरर्थे चङ्क्रमतश्चक्रमणमपि कुर्वतो जन्तोरुपतिष्ठते, स्थानस्थितस्वप्तप्रभवप्रचलापेक्षयातिशायिनीत्वमस्या:, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला सूत्रे च पयलत्ति ह्रस्वत्वं 'दीर्घ स्वौ मिथो वृत्तौ । ' (8/1/4 ) इति सूत्रेण इति ॥ 11 ॥ स्त्याना बहुत्वेन सङ्घातमापन्ना गृद्धिरभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः । 'गौणादय:' ( 8/2/174 ) इति प्राकृतसूत्रेण 'थीणद्धी' ति निपात्यते । अस्यां हि जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति । श्रूयते ह्येतदागमे कथानकम् - 'क्वचित्प्रदेशे कोऽपि क्षुल्लको द्विरदेन दिवा स्खलीकृतः स्त्यानर्व्युदये वर्त्तमानस्तस्मिन्नेव द्विरदे बद्धाभिनिवेशो रजन्यामुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा पुनः सुप्तवानित्यादि । ' इमां च व्युत्पत्तिमाश्रित्याह 'दिणचिंतियत्थकरणी थीणद्धी' ति दिने दिवसे चिन्तितमुपलक्षणत्वान्निशायामपि चिन्तितमध्यवसितमर्थं करोति साधयति निद्रानिद्रावतोरभेदोपचाराद्दिनचिन्तितार्थकरणी । 'रम्यादिभ्यः (5/3/126 )' कर्त्तर्यनट्-प्रत्ययः । यद्वा स्त्याना पिण्डीभूता ऋद्धिरात्मशक्तिरस्यामिति स्त्यानद्धिः एतत्सद्भावे हि प्रथमसंहननस्य केशवार्धबलसदृशी शक्तिः, एनां च व्युत्पत्तिमाश्रित्याह' अद्धचक्कि अद्धबल' त्ति अर्धचक्रिणो वासुदेवस्य बलापेक्षयार्धं बलं स्थाम यस्या उदये जन्तोर्भवति सा अर्धचक्रयर्धबला, तद्विपाकवेद्या भोगवाती प्रकृति पण प्रचला. प्रचला करतां चढियाती प्रचला ते प्रचलाप्रचला. आ निद्रा चालनाराने पण होय छे. तेथी बेठेला के ऊभेलाने थती प्रचला करतां आ चढियाती छे. तेना उदयथी भोगवाती कर्मप्रकृति पण प्रचलाप्रचला. (11) जे ऊंघमां जाग्रत अवस्थामां विचारेला कार्यने करवानी इच्छा गाढ थाय ते थीणद्धि. आमां जाग्रत अवस्थामां विचारेला कार्यने ऊठीने करे छे. आगममां आ कथानक संभळाय छे - 'कोईक जग्याए कोईक साधुने दिवसे हाथीए हेरान कर्यो. थीणद्धिना उदयवाळो ते साधु ते ज हाथी उपर कदाग्रह राखीने रात्रे ऊठीने ते हाथीना बे दांत तोडी उपाश्रयना दरवाजा पासे नांखीने सूई गयो.' आ निद्रामां दिवसे के रात्रे चिंतवेला कार्यने जीव करतो होवाथी अने निद्रा अने निद्रावाळानो अभेद उपचार करवाथी आ निद्रा पण दिवसे के रात्रे चिंतवेला कार्यने करनारी छे. अथवा जेमां आत्मानी शक्ति एकत्रित थाय ते थीणद्धि. आ निद्रामां पहेला संघयणवाळाने वासुदेव करतां अडधी शक्ति होय छे. तेथी आ निद्राने वासुदेव करतां अडधा B-21 573 अतः Page #323 -------------------------------------------------------------------------- ________________ 574 विकथाप्रमादः योगसारः 5/41 कर्मप्रकृतिरपि थीन्न्द्धीति...॥12॥त्त्र् स्त्यानगद्धिनिद्रावान् सर्वविरतेरनर्हः । मिथ्यात्वाज्ञानादयो महानिद्रारूपाः । निद्रालुनिद्रामेव सुखं मन्यते । सोऽन्यत्सर्वं विमुच्य प्रथम स्वपिति । धर्मे तु सदा जागरूकेण भवितव्यम् । उक्तञ्च आचाराङ्गसूत्रे - 'सुत्ता अमूई, मुळ सया नारंति 2/3/2/22' (छाया - सुः मुन:, मुन : सदा जाग्रति ॥ 1/3/1/211 ॥ ) अल्पनिद्र एव धर्ममाराटुं शक्नोति । निद्रालुस्तु धर्मानुष्ठानानि कुर्वन्नपि स्वपिति । ततः स धर्माराधनारहितो भवति । विकथाश्चतुर्विधाः । तद्यथा-स्त्रीकथा भक्तकथा देशकथा राजकथा च । उक्तञ्च श्रमणप्रतिक्रमणसूत्रे - 'चौहिं विकहाहिं, इत्थिकहाए भत्तकहाए देसकहाए राय्खाए|' (छाया - चतुभिर्विकथाभिः, स्त्रीकथया भक्तकथया देशकथया राज्क्थ्या|) स्त्रीसम्बन्धिनी स्त्रीभिर्वा सह या कथा क्रियते ऽसा स्त्रीक्था। भोजनसम्बन्धिनी कथा भक्तकथा । देशसम्बन्धिनी कथा deshkthaa। राजसम्बन्धिनी कथा राज्क्था। विकथारतः परतप्तिषु मग्नो भवति । विकथारतोऽतीतां रात्रिमपि न जानाति । धर्माराधना तु परतप्तिपराङ्मुखेन कर्त्तव्या । तंतों विकथावशंवदो धर्माराधनां बळवाळी कहेवाय छे. तेना उदयथी भोगवाती कर्मप्रकृति पण थीणद्धि छे... (12)' तेमां थीणद्धि निद्रावाळो सर्वविरति माटे अयोग्य छे. मिथ्यात्व, अज्ञान वगेरे महानिद्रारूप छे. ऊंघणशी निद्राने ज सुख माने छे. ते बीजुं बधुं कार्य छोडीने पहेला सूई जाय छे. धर्ममां तो हंमेशा जागतां रहेवानुं होय छे. आचारांगसूत्रमां कह्युं छे, 'मिथ्याष्टिओ महानिद्राथी सूतेला छे. मुनिओ हंमेशा जागे छे, एटले के हितने ग्रहण करे छे अने अहितने त्यजे छे. (1/3/1/211)' ओछी ऊंघवाळो ज धर्मने आराधी शके छे. ऊंघणशी तो धर्मना अनुष्ठान करतां करतां पण सूई जाय छे. तेथी ते धर्माराधना विनानो रहे छे. विकथा चार प्रकारे छे. ते आ प्रमाणे - स्त्रीकथा, भक्तकथा, देशकथा अने राजकथा. श्रमणप्रतिक्रमण सूत्रमां कह्युं छे, "चार विकथाओ वडे, स्त्रीकथाथी, भोजनकथाथी, देशकथाथी, राजकथाथी." स्त्री संबंधी अथवा स्त्रीओनी साथे जे कथा कराय ते स्त्रीकथा. भोजन संबधी कथा ते भक्तकथा. देशसंबंधी कथा ते दशकथा. राजा संबंधी कथा ते राजकथा. विकथाना रसवाळो जीव पारकी पंचातमां पडे छे. रात पसार थई जाय तो य तेने खबर पडती नथी. धर्मनी आराधना तो पारकी पंचात मूकीने कराय छे. माटे विकथाना रसवाळो धर्मनी आराधनाने मुश्केल माने che. Page #324 -------------------------------------------------------------------------- ________________ योगसार: 5/41 क्षणमपि प्रमादं मा कार्षीः 575 I दुःशक्यां मन्यते । इत्थं प्रमादिनां धर्मो दुष्करो भासते । ततस्तेषां धर्मे रुचिर्न भवति । ततस्ते धर्मं न कुर्वन्ति । प्रमादवशेन धर्मे सीदन्तं ग्रन्थकारोऽनेन श्लोकेनोपालभते - 'रे मूर्ख ! दुर्लभं मानुष्यं प्राप्य त्वं प्रमादं कुरुषे धर्मं च न कुरुषे । दुर्लभं मानुष्यं प्राप्य यो धर्मं न करोति स मूर्ख एव, धर्मे क्षणमात्रमपि प्रमादो न कर्त्तव्यः । uktaJcopadezamAlAyAm'bhavasayasahassadullhe, जाइजरामरणसागरुत्तारे । जिणवयणम्मि गुणायर ! खणमवि मा काहिसि पमायं ॥ 123 ॥ ' (छाया - भवशतसहस्रदुर्लभे, जातिजरामरणसागरोत्तारे । जिनवचने गुणाकर ! क्षणमपि मा कार्षीः प्रमादम् ॥ 123 ॥ ) जीवनमनित्यम् । अतः प्रमादो न श्रेयस्करः । उक्तञ्चोत्तराध्ययनसूत्रे दशमाध्ययने - 'दुमपत्तए पंडुयए जहा, निवडै राइगणाण अच्चए । एवं मणुयाण जीवियं, समयं गोयम मा पमायए ॥ 1 ॥ ' (छाया - द्रुमपत्रकं पाण्डुरकं यथा, निपतति रात्रिगणानामत्यये । एवं मनुष्याणां जीवितं, समयं गौतम ! मा प्रमादीः ॥ 123 ॥ ) उक्तञ्च आचाराङ्गसूत्रे - 'णत्थि kAlassa'NAgamo // 1/2/3 / 78 // णाणागमो मच्चुमुहस्स अस्थि ॥ 1/4/2/ 134 ॥ ' (छाया - नास्ति कालस्याऽनागमः ॥ 1/2/3/78 ॥ नानागमो मृत्युमुखस्याऽस्ति ॥ 1/4/2/134 ॥ धर्मेण पुण्यं बध्यते निर्जरा च भवति । यदि त्वं धर्मं करिष्यसि तर्हि आम प्रमादी जीवोने धर्म दुष्कर लागे छे. तेथी तेमने धर्ममां रुचि थती नथी. तेथी तेओ धर्म करतां नथी. प्रमादने लीधे धर्ममां सिदातां जीवने ग्रंथकार आ श्लोकथी Thapako Ape che - 'are मूर्ख ! दुर्लभ एवुं मनुष्यपणुं पामीने तुं प्रमाद करे छे अने - धर्म करतो नथी. दुर्लभ एवा मनुष्यपणाने पामीने जे धर्म करतो नथी ते मूर्ख ज छे. धर्ममां एक क्षणनो पण प्रमाद न करवो जोईए. उपदेशमाळामां कह्युं छे के ऽहे गुशार ! (गुशोनी जाए|) लामो भवोमां दुर्लभ भने 4न्म-42रा-भरा3पी समुद्रथी पार उतारनारा जिनवचनमां एक क्षणनो पण प्रमाद न करीश ! (123)' जीवन अनित्य छे. माटे प्रमाद कल्याणकारी नथी. उत्तराध्ययनसूत्रमां दशमा अध्ययनमां कह्युं छे के - 'जेम रात्रीओ पसार थतां वृक्षनुं पीळुं पांदडुं पडे छे, एम मनुष्योनुं जीवन पण रात्रिओ पसार थतां पूरुं थाय छे. माटे हे गौतम ! एक समयनो पण प्रमाद न करीश. (1)' आचारांगसूत्रमां कह्युं छे, 'मृत्युनुं अनागमन नथी, भेटले } अनवसर नथी. (1/2/3/78) मृत्युना भुषनुं अनागमन नथी. (1/4/2/134) धर्मथी पुण्य बंधाय छे अने निर्जरा थाय छे. जो तुं धर्म करीश तो तेनाथी बंधायेला पुण्यथी भविष्यमां तने सद्गति अने धर्मनी सामग्री मळशे. - Page #325 -------------------------------------------------------------------------- ________________ 576 प्रमादी दुर्गतिं प्रयाति योगसारः 5/41 तज्जन्यपुण्येनाऽऽयतौ सुगति धर्मसामग्रीञ्च लप्स्यसे । धर्माराधनया सकलकर्मनिर्जरणेन त्वं मुक्तिं प्राप्स्यसि । प्रमादेन पापं बध्यते । प्रमादं कुर्वंस्त्वं तज्जन्यपापेन दुर्गतिं यास्य्सि। तत्रापि नरकं गतस्त्वं भूरि दुःखं सहिष्यसे । उक्तञ्च प्रमादपरिहारकुलके - 'सोढाई तिक्खदुक्खाइं सारीरमाणसाणि य |रे जीव ! नरए घोरे पमाएणं अणंतसो ॥ 13 ॥ ' (छाया - सोढानि तीक्ष्णदुःखानि शारीरमानसानि च । रे जीव ! नरके घोरे प्रमादेन अनन्तशः ॥ 13 ॥ ) नरके प्रभूतं कालं यावद्वेदनाः सोढव्याः । तत्र दुःखेन त्वमाकुलो भविष्यसि । त्वं तदुःखमोक्षमभिलषिष्यसि । तव प्रतिक्षणं मरणाभिलाषो भविष्यति । परन्तु निरुपक्रमायुष्कत्वात्तव मरणं न भविष्यति । नरकदुःखात्कोऽपि त्वां न रक्षिष्यति । पराधीनेन त्वयाऽनिच्छयाऽपि चिरं घोरदुःखानि सोढव्यानि । तत्र जातिस्मरणज्ञानेन त्वं पूर्वभवं ज्ञास्यसि । तत्र स्वस्य प्रमादं धर्मे चानुद्यमं दृष्ट्वा त्वं शोचिष्यसे । तव तीव्रतरः पश्चात्तापो भविष्यति । उक्तञ्च सूत्रकृताङ्गे तृतीयाध्ययने चतुर्थे उद्देशके - 'अणागयमपस्संता, पच्चुप्पन्नगवेसगा । ते पच्छा परितप्पंति, खीणे आउंमि जोव्वणे ॥ 14 ॥ जेहिं काले परिकंतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकंखंति जीविअं धर्माराधनाथी बधा कर्मोनी निर्जरा थवाथी ते मोक्ष पामीश. प्रमादथी पाप बंधाय छे. प्रमाद करतो तुं तेनाथी बंधायेला पापो वडे दुर्गतिमां जईश. तेमां पण नरकमां गयेसा तारे पहुः5 सडे 54. प्रभाप2i928 मा युं छे - '9q ! प्रमादथी तें भयंकर नरकमां शारीरिक-मानसिक तीक्ष्ण दुःखो अनंतवार सहन कर्या छ. (13)' त्यां 55 ॥ समय सुधी वेनामी सहन 42वी 5.शे. त्यां तु दु:मोथी आकुळव्याकुळ थई जईश. तुं ते दुःखमांथी छूटवा झंखीश. क्षणे क्षणे तने मरवानी इच्छा थशे. पण निरुपक्रम आयुष्यवाळो होवाथी तारुं मरण नहीं थाय. नरकना दुःखमांथी तने कोई पण बचावशे नहीं. पराधीन एवा तारे अनिच्छाए पण लांबा काळ सुधी घोर दुःखो सहन करवा पडशे. त्यां जातिस्मरणज्ञान वडे तने पूर्वभवनुं ज्ञान थशे. तेमां पोतानो प्रमाद अने धर्ममां अनुघम जोईने तुं शोक करीश. तने खूब पस्तावो थशे. सूत्रकतांगसूत्रना त्रीजा अध्ययनना चोथा उद्देशामां कह्युं छे - "भविष्यने नहीं जोनारा अने वर्तमानने ज इच्छनारा तेओ पछी आयुष्य अने युवानी पूरा थाय त्यारे पस्तावो करे छे. जेओ योग्य समये पराक्रम करे छे, तेओ पछी पस्तातां नथी. स्नेहना बंधनथी मूकायेला तेओ असंयमना Page #326 -------------------------------------------------------------------------- ________________ योगसार: 5/41 दुर्गतौ पश्चात्तापो भविष्यति । 577 ॥ 15 ॥ ' (छाया अनागतमपश्यन्तः, प्रत्युत्पन्नगवेषकाः । ते पश्चात्परितपन्ति, क्षीणे आयुषि यौवने ॥ 14 ॥ यैः काले पराक्रान्तं न पश्चात् परितपन्ति । ते धीरा बन्धनोन्मुक्ताः, नावकाङ्क्षन्ति जीवितम् ॥ 15 ॥ ) अन्यत्राप्युक्तम् 'हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥ ' तथा 'विहवावलेवनडिएहिं जाईं कीरंति जोव्वणमएण । वयपरिणामे सरियाई ताइं हिअए खुडुक्कंति ॥ ' (छाया- विभवाऽवलेपनटितैर्यानि क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदये तुदन्ति II) इत्थं त्वं प्रभूतं शारीरिकमानसिकदुःखं सहिष्यसे । अत्र प्रमादेन लभ्यं सुखं तुच्छ्म्। अत्र धर्माराधनायां त्वया स्वल्पमेव दुःखं सोढव्यम् । नरके त्वतीव घोरदुःखं सोढव्यम् । तत्र क्षणमपि सुखं न भवति । ततो धर्माराधनायां लाभं प्रमादे नरके च हानि विचार्य त्वं प्रमादं मुञ्च धर्मे चोद्यमं कुरु । - 1 1 प्रमादेन संसारभ्रमणं भवति, अप्रमादेन तु मोक्षोऽवाप्यते । उक्तञ्चोपदेशरहस्ये - 'जह निव्विग्घं सिग्घं गमणं, मग्गण्णुणो णगरलाभे । हेऊ तह सिवलाभे, निच्चं अपमायपरिवुड्डी ॥ 184 ॥ ' (छाया यथा निर्विघ्नं शीघ्रं गमनं, मार्गज्ञस्य नगरलाभे । हेतुस्तथा शिवलाभे, नित्यमप्रमादपरिवृद्धिः ॥ 184 ॥ )' जीवनने इच्छतां नथी. (14,15)' बीजे पण कह्युं छे - 'मनुष्यपणुं पामीने जे में सारा कार्योमां आदर न कर्यो ते मुढिओ वडे आकाशने हणवा जेवुं अने फोतरा खांडवा जेवुं कर्युं.' तथा - 'वैभवना मदथी नाचनारा युवानीना मदथी जे करे छे उंमर पाकी जवा उपर याद करायेला ते कार्यो हृदयमां खटके छे.' आम तारे शारीरिक अने मानसिक घणुं दुःख सहन करवुं पडशे. अहीं प्रमादथी मळतुं सुख थोडुं छे. अहीं धर्मनी आराधनामां तारे थोडुं ज दुःख सहन करवानुं छे. नरकमां तो खूब ज भयंकर दुःख सहन करवुं पडशे. त्यां एक क्षणनुं पण सुख होतुं नथी. माटे धर्माराधनामां लाभने अने प्रमादमां तथा नरकमां नुकसानने विचारीने तुं प्रमादने छोडी दे अने धर्ममां उद्यम कर. प्रमादथी संसारभ्रमण थाय छे, अप्रमादथी तो मोक्ष मळे छे. उपदेशरहस्यमां कह्युं छे, 'जेम मार्गने जाणनारानुं विघ्न विनानुं अने शीघ्र गमन नगरनी प्राप्तिमां कारण छे तेम हंमेशा अप्रमादनी वृद्धि ए मोक्षनी प्राप्तिमां कारण che. (184)' Page #327 -------------------------------------------------------------------------- ________________ 578 कन्धराबद्धपापाश्मा भवाब्धावधो गच्छति योगसारः 5/42 अत्रायं सारः - प्रमादस्त्यक्तव्यो धर्मश्च कर्त्तव्यः । उक्तञ्च प्रमादपरिहारकुलके - 'एवं वियाणिऊणं मुंच पमायं सयावि रे जीव ! / पाविहिसि जेण सम्मं जिणपयसेवाफलं रम्मं ॥ 33 ॥ ' (छाया - एवं विज्ञाय मुञ्च प्रमादं सदाऽपि रे जीव ! / प्राप्स्यसि येन सम्यक् जिनपदसेवाफलं रम्यम् ॥ 33 ॥ )' ॥ 41 // अवतरणिका - जीवो धर्मस्य दुर्लभतां न वेत्ति । अत एव स धर्मे प्रमाद्यति । ततस्तस्मै धर्मस्य दुर्लभतां दर्शयति - मूलम् - कन्धराबद्धपापाश्मा, भवाब्धौ य्द्य्धोग्त्ः। क्व धर्मरज्जुसम्प्राप्तिः, 'पुनरुच्छलनाय ते ? ॥ 42 ॥ अन्वयः - यदि (त्वं) कन्धराबद्धपापाश्मा भवाब्धावधोगतः (तर्हि) ते पुनरुच्छलनाय धर्मरज्जुसम्प्राप्तिः क्व ? ॥ 42 ॥ पद्मीया वृत्तिः - यदिशब्दः सम्भावने, त्वमित्यत्राध्याहार्यम्, कन्धराबद्धपापाश्मा - पापम्-दुरितमेवाऽश्मा उपल इति पापाश्मा, कन्धरायां-ग्रीवायां बद्धः-निगडितः पापाश्मा येनेति कन्धराबद्धपापाश्मा, भवाब्धौ - संसारसमुद्रे, अधोगतः - अधः-तलं गतः-प्राप्त इत्यधोगतः - निमग्नः, 'तर्हि' इत्यत्राध्याहार्यम्, ते - तव, पुनरुच्छलनाय - पुनर्बहिर्निर्गन्तुम्, धर्मरज्जुसम्प्राप्तिः - धर्म:-भवोदधितारक एव रज्जुः-वरत्रेति धर्मरज्जुः, तस्य सम्प्राप्ति:-लाभ इति धर्मरज्जुसम्प्राप्तिः, क्व - कुतः ? नैव क्थ्न्य्चिदित्य्र्थ्ः। अहीं सार आ प्रमाणे छे - प्रमाद छोडवो अने धर्म करवो. प्रमादपरिहारकुलकमां कह्युं छे, "हे जीव ! आम जाणीने हंमेशा प्रमाद छोड, जेथी तेने भगवानना y29॥नी सेवा- suM82 3 ॥ सारी रात भणश. (33)' (41) अवतरणिका - जीव धर्मनी दुर्लभता जाणतो नथी. तेथी ज ते धर्ममां प्रमाद करे छे. तेथी तेने धर्मनी दुर्लभता बतावे छे - शब्दार्थ - जो तुं गळामां पापनो पथ्थर बांधीने भवसमुद्रना तळीये गयो तो तने फरी बहार नीकळवा धर्मरूपी दोरडुं क्यांथी मळशे? अर्थात् नहीं मळे. (42) 1. पुनरुद्धरणाय - DI Page #328 -------------------------------------------------------------------------- ________________ योगसार: 5 / 42 संसारसमुद्रनिमग्नस्य पुनरुच्छलनाय धर्मरज्जुप्राप्तिर्दुर्लभा 579 अश्मा गुरुर्भवति । समुद्रे क्षिप्तः स तलं यावद्गच्छति । तस्य पुनरुद्धरणमशक्यम् । यदि क्षेपणसमये एव रज्जुना बद्ध्वा स क्षिप्यते तर्हि रज्ज्वाकर्षणेन स समुद्राद्बहिर्निष्काश्यते । यद्यश्मानं गले बद्ध्वा कोऽपि समुद्रे पतति तर्हि सोऽप्यश्मना सह निमज्जति । स पुनर्निर्गन्तुं न शक्नोति । यदि तस्य हस्ते तटवर्त्तिस्तम्भबद्धरज्जुर्भवति तर्हि तस्याऽऽलम्बनेन स बहिर्निर्गच्छति । पापमश्मतुल्यं भवति । अश्मा तत्सम्बद्धं वस्त्वधो नयति । एवं पापमपि जीवमधो नयति । यो दुर्लभं मानुष्यं प्राप्य धर्मं न करोति परन्तु पापमेव करोति स पापभरेण गुरुर्भवति । स भवसमुद्रे निमज्जति । पापभराक्रान्तत्वात्स भवसमुद्राद्वहिर्निर्गन्तुं न शक्नोति । पापवशान्नरकं गतः स तत्राऽपि पुनरशुभकर्माणि बद्ध्वा दुर्गतिषु भ्रमति । इत्थं दुर्गतिपरम्परया पापभराक्रान्तः स चिरं संसारसमुद्रेऽवतिष्ठते । तस्य बहिर्निर्गमनाय कोऽप्युपायो नास्ति । धर्मप्रभावादूर्ध्वगतिर्भवति । धर्मस्तु तस्य नैव विद्यते, यतः पूर्वभवे तस्य सम्पूर्णमपि जीवितं पापकार्येष्वेव व्यतीतम् । किञ्चात्र सर्वसामग्र्यां सत्यामपि यदि स धर्मं न करोति तर्हि परभवे दुर्गतौ घोरपीडापीडितः स कथं धर्मं करिष्यति ? I पद्मीयावृत्तिनो भावानुवाद - पथ्थर भारे होय छे. समुद्रमां नांखीए तो ते तळिये पहोंची जाय छे. तेने फरी बहार काढवो मुश्केल छे. जो नांखती वखते ज दोरडाथी बांधीने ते नंखाय तो दोरडुं खेंचीने तेने समुद्रनी बहार काढी शकाय छे. जो गळामां पथ्थर बांधीने कोईक समुद्रमां पडे तो ते पण पथ्थरनी साथे डूबे छे. ते फरी बहार नीकळी शकतो नथी. जो तेना हाथमां किनारे रहेला थांभला साथे बंधायेल दोरडुं होय तो तेने पकडीने ते बहार नीकळी जाय. पाप पथ्थर जेवुं छे. पथ्थर तेनी साथे बंधायेल वस्तुने नीचे लई जाय छे. एम पाप पण जीवने नीचे लई जाय छे. जे दुर्लभ एवा मनुष्यपणाने पामीने धर्म करतो नथी, परंतु पाप ज करे छे ते पापना भारथी भारे थाय छे. ते संसारसमुद्रमां डूबे छे. पापना भारथी दबायेलो होवाथी ते संसारसमुद्रमांथी बहार नीकळी शकतो नथी. पापने लीधे नरकमां गयेलो ते त्यां पण फरी अशुभ कर्मो बांधी दुर्गतिओमां रखडे छे. आम दुर्गतिनी परंपराथी पापना भारथी दबायेलो ते लांबो समय संसारसमुद्रमां रहे छे. तेने बहार नीकळवा माटे कोई उपाय नथी. धर्मना प्रभावथी ऊर्ध्वगति थाय छे. धर्म तो तेनी पासे नथी, केमके तेणे पूर्वभवमां संपूर्ण जीवन पापकार्योमां ज पसार कर्युं हतुं. वळी अहीं बधी सामग्री होवा छतां पण जो ते धर्म करतो नथी तो परभवमां दुर्गतिमां भयंकर पीडाओथी पीडायेलो ते शी रीते धर्म करशे ? आम Page #329 -------------------------------------------------------------------------- ________________ 580 पापं त्यक्तव्यं धर्मश्चादरणीयः योगसार: 5/42 - इत्थं पापं कृत्वा दुर्गतिं यातः स धर्मरज्ज्वभावाद्भवसमुद्राद्बहिर्निगन्तुं न शक्नोति । उक्तञ्च भवभावनायाम् - 'दुलहो पुणरवि धम्मो, तुमं पमायाउरो सुहेसी य । दुसहं च नयनुववुं, र्जाइ स्रोहिति ? ते न याळामो 5478aa' (छाया - तुर्तम: पुनरपि धर्म:, त्वं प्रमादातुरः सुखैषी च । दुःसहं च नरकदुःखं, कथं भविष्यसि ? तन्न जानीमः ॥ 478 ॥ ) अनेन श्लोकेन ग्रन्थकारः पापं कृत्वा दुर्गतिं गमिष्यन्तं धर्मशून्यं jIvamupadizati'asminbhave त्वया पापान्येव कृतानि । त्वया धर्मस्येषदप्याराधना न कृता । ततः पापभरेण त्वं नरकं गमिष्यसि । इहभवे नरकभवे च धर्माराधनाऽभावात् पुण्याभावेन त्वं दुर्गतेर्निर्गन्तुं न शक्ष्यसि । ततश्चिरकालं यावत्त्वया दुर्गतिदुःखं सोढव्यम् । ततोऽस्मिञ्जन्मनि त्वं पापेभ्यो निवर्त्तस्व धर्मे चोद्यमं कुरु । एवंकरणेन पापभराभावाद् धर्मप्रभावेण तवोर्ध्वगतिर्भविष्यति । कदाचित्प्रागज्ञानदशाबद्धपापेन दुर्गतिं गतोऽपि त्वं धर्मप्रभावात्पुनः सुगतिं प्राप्स्यसि श्रेणिकादिवत् । पापं सुगतेश्च्यावकं दुर्गतौ च क्षेपकम् । धर्मो दुर्गतेरुद्धारकः सुगतेश्च प्रापकः । पापमधो नयति । धर्म ऊर्ध्वं नयति । पापं भवसमुद्रे क्षेप्तृ । धर्मो भवसमुद्रात्तारकः । ततस्त्वं पापं त्यज धर्मं च कुरु । एवमेवाऽऽयतौ तव हितं भविष्यति । ' पाप करीने दुर्गतिमां गयेलो ते धर्मरूपी दोरडुं न होवाथी संसारसमुद्रमांथी बहार नीकळी शकतो नथी. भवभावनामां कह्युं छे, 'फरी धर्म मळवो मुश्केल छे, तुं प्रमादी अने सुखशील छे, नरकनुं दुःख दु:खेथी सहन थाय एवुं छे. तारुं शुं थशे ? ते अमे जाणतां नथी. (478)' आ श्लोकथी ग्रंथकार पाप करीने दुर्गतिमां जनारा धर्म विनाना जीवने उपदेश आपे छे - 'आ भवमां तें पाप ज कर्या छे. तें जराय धर्म कर्यो नथी. तेथी पापना भारथी तुं नरकमां जईश. आ भवमां अने नरकना भवमां धर्मनी आराधना न करी होवाथी पुण्य विना तुं दुर्गतिमांथी नीकळी नहीं शके. तेथी घणो काळ तारे दुर्गतिनुं दुःख सहन करवुं पडशे. माटे आ जन्ममां तुं पापोथी पाछो फर अने धर्ममां उद्यम कर. आम करवाथी पापनो भार न होवाथी धर्मना प्रभावथी तारी ऊर्ध्वगति थशे. कदाच पूर्वभवमां अज्ञानदशामां बंधायेला पापथी दुर्गतिमां गयेलो होवा छतां पण श्रेणिक वगेरेनी जेम धर्मना प्रभावथी तुं फरी सद्गति पामीश. पाप सद्गतिथी पाडनारुं अने दुर्गतिमां नांखनारुं छे. धर्म दुर्गतिमांथी बहार काढनारो अने सद्गति पमाडनारो छे. पाप नीचे लै जाय छे. धर्म उपर लई जाय छे. पाप संसारसमुद्रमां फेंके छे. धर्म भवसमुद्रमांथी तारे छे. माटे तुं पापने छोडी दे अने धर्म कर. आम करवाथी ज भविष्यमां तारुं हित थशे.' Page #330 -------------------------------------------------------------------------- ________________ 581 योगसारः 5/43 संसारो दुःखरूपः अयमत्रोपदेशः-भवसमुद्रतरणार्थं पापं त्यक्तव्यं धर्मश्चाऽऽदरणीयः ॥ 42 ॥ अवतरणिका - संसारे सुखं पश्यञ्जीवो धर्मे नोद्यच्छति । ततस्तस्मै संसारे सुखाऽभावं प्रतिपादयति - मूलम् - 'दुःखरूपेऽत्र संसारे, सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्रेणा-नुविद्धोऽतः कुतः सुखम् ? ॥ 43 ॥ अन्वयः - दुःखरूपेऽत्र संसारे यः सुखलेशभ्रमोऽपि सोऽपि दुःखसहस्रेणानुविद्धोऽत: सुखं कुतः (स्यात्) ? ॥ 43 ॥ पद्मीया वृत्तिः - दुःखरूपे - दुःख-कष्टं रूपं-स्वरूपं यस्येति दुःखरूपः, तस्मिन्, अत्र - अस्मिन्, संसारे - भवे, यः - जीवैरनुभूयमानः, सुखलेशभ्रमः - सुखस्यमुदो लेशः-लव इति सुखलेशः, तस्य भ्रमः-विपर्यास इति सुखलेशभ्रमः, अपिशब्दः सुखं तु नैव विद्यते सुखभ्रमोऽपि दुःखमिश्रो भवतीति द्योतयति, सः - सुखलेशभ्रमः, अपिशब्दो अन्यत्सर्वं तु दुःखरूपं भवति परन्तु सुखलेशभ्रमोऽपि दुःखमिश्रो भवतीति द्योतयति, दुःखसहस्रेण - दुःखानाम्-कष्टानां सहस्रम्-बहुत्वमिति दुःखसहस्रम्, तेन, अनुविद्धः - मिश्रितः, अतः - अस्मात्कारणात्, सुखम् - मुद्, कुतः - कथम् ? स्यादित्यत्राध्याहार्यम्, नैव कथञ्चित्स्यादित्यर्थः । अयं संसारो दुःखरूपः । संसारो दुःखस्याऽऽकरः । तत्र सततं दुःखं भवति । अहीं उपदेश आ प्रमाणे छे - भवसमुद्रने तरवा माटे पाप छोडवुं अने धर्म मावो. (42) अवतरणिका - संसारमां सुखने जोतो जीव धर्ममां उद्यम करतो नथी. तेथी तेने संसारमां सुखना अभावने जणावे छे - शब्दार्थ - दुःखना कूवा समान आ संसारमां जे थोडो सुखनो भ्रम छे ते पण हजारो दुःखोथी मिश्रित छे, माटे सुख क्यांथी होय? अर्थातु न होय. (43) पवीयावृत्तिनो भावानुवाद - आ संसार दुःखरूप छे. संसार दुःखनो भंडार 1. दुःखरूपोऽत्र - G, दुःखकूपे .... MI Page #331 -------------------------------------------------------------------------- ________________ 582 जीवा भ्रमवशात् संसारे सुखं पश्यति योगसारः 5/43 कदापि तत्र दुःखाभावो न भवति । निम्बस्य सर्वाण्यङ्गानि कटूनि । संसारोऽपि सर्वतः सर्वथा दुःखरूपः । चालनी छिद्रयुक्तैव विद्यते, न तु छिद्ररहिता । एवं संसारो दुःखरूप एव, न तु दुःखरहितः । उक्तञ्च पञ्चसूत्रस्य पापप्रतिघात-गुणबीजाधानसूत्रनाम्नि प्रथमसूत्रे - 'इह खलु अणाई जीवे अणाई जीवस्स भवे अणाइकम्मसंजोगनिव्वत्तिए दुक्खरूवे दुक्खफले दुक्खाणुबन्धे । (छाया - इह खलु अनादिर्जीवोऽनादिर्जीवस्य भवोऽनादिकर्मसंयोगनिवर्तितो दुःखरूपो दुःखफलो दुःखानुबन्धः । ) श्रीधर्मरत्नप्रकरणेऽप्युक्तं श्रीशान्तिसूरिभिः - 'दुहरूवं दुक्खफलं, दुहाणुबन्धि विडंबणारूवं । संसारमसारं जाणिऊण, न रैं तहिं कुणै ॥ 63 ॥ ' (छाया - दुःखरूपं दुःखफलं, दुःखानुबन्धिनं विडम्बनारूपम्, संसारमसारं ज्ञात्वा, न रति तत्र करोति ॥ 63 ॥ ) दुःखरहितः संसारो न भवति । इत्थं संसारे दुःखमेव विद्यते, न तु सुखम् । उक्तञ्च देशनाशतके - 'संसारे नत्थि सुहं, जम्मजरामरणरोगसोगेहि... ॥ 1 ॥ ' (छाया - संसारे नास्ति सुखं, जन्मजरामरणरोगशोकै.... ॥ 1 ॥ ) जीवा भ्रमवशात् संसारे सुखं पश्यन्ति । सूर्यकिरणस्पर्शाद्दीप्यमानां शुक्तिमतिदूराद्धमवशाज्जनो रजतं मन्यते । एवं मोहमूढा जीवा दुःखरूपेऽपि संसारे सुखं पश्यन्ति । तत्सुखमपि स्वल्पमेव । इत्थं भ्रमवशाज्जीवा संसारे सुख्ल्व्म्नुछे. तेमां सतत दुःख छे. तेमां क्यारेय दुःखनो अभाव होतो नथी: लीमडानां बधा अंगो कडवा होय छे. एम संसार पण बधी बाजुथी बधी रीते दुःखरूप छे. चाळणी छिद्रवाळी ज होय छे, छिद्र विनानी नहीं. एम संसार दुःखरूप ज छे, दुःखरहित नहीं. पंचसूत्रना पापप्रतिघात-गुणबीजाधानसूत्र नामना पहेला सूत्रमां कह्युं छे के - "A संसारमां खरेखर जीव अनादि छे, कर्मना संयोगथी थयेल जीवनो संसार अनादि छे. ते दुःखरूप छे, दुःखना फळवाळो छे अने दुःखनी परंपरावाळो छे. श्रीधर्मरत्नप्रकरणमां श्रीशान्तिसूरिजीए कह्युं छे, "संसारने दुःखरूप, दुःखना फळवाळो, दुःखनी परंपरावाळो, अपमानरूप अने असार जाणीने तेमां रति न 42. (63)' हु:52रित संसार न होय. माम संसारमा हु:54 छे, सुप नथी. शिनाशतम युंछ - '4न्म, 421, bha29, रोग, शोऽथी युत सेवा संसारमा सुख नथी.. (1) जीव भ्रमने लीधे संसारमां सुखने जुवे छे. सूर्यना किरणोना स्पर्शथी चळकती छीपने बहु दूरथी भ्रमने लीधे लोको.चांदी माने छे. एम मोहथी मूढ थयेला जीवो दुःखरूप एवा पण संसारमां सुखने जुवे छे. ते सुख पण थोडुं Page #332 -------------------------------------------------------------------------- ________________ योगसार: 5/43 मधुबिन्दुदृष्टान्तः 583 भवन्ति । तद्वस्तुतो न सुखं, परन्तु सुखाभास एव । साऽप्यनेकदुःखैर्मिश्रितः । संसारे विद्यमानो दुःखमिश्रितः सुखाभासः शास्त्रेषु मधुबिन्दुदृष्टान्तेन वर्णितः । तद्यथाकस्यचिन्नरस्य पृष्ठे द्विरदो धावितः । ततो द्विरदभयाद्धावन्स कञ्चिद्वृक्षमारोहत् । द्विरदस्तं वृक्षमधूनोत् । ततः पतन् स नर एकां वृक्षशाखामवलम्बितवान् । हस्ती नरमधः पातयितुमभीक्ष्णं वृक्षमधुनोत् । ततो वृक्षशाखास्थमधुमक्षिकागृहान्मधुमक्षिका उदडयन् । तास्तं नरं सर्वाङ्गेष्वदशन् । नरेणावलम्बितां शाखां सितेतरौ द्वौ मूषकावकृन्तताम् । नरस्याधः कूपे चत्वारः सर्पा मुखं विदार्य स्थिताः । इत्थं स नरः सर्वतो भृशं दुःखं सोढवान् । वृक्षकम्पनेन मक्षिकागृहान्मध्वस्रवत् । तदधःस्थस्य नरस्य ललाटेऽपतत् । ततः सृत्वा तन्नरस्य मुखेऽविशत् । तेन स नरः सुखमन्वभवत् । ततः स स्ववेदना व्यस्मरत् । स्वविमानेनाऽन्यस्थानं गच्छन्कोऽपि विद्याधरस्तत्रागतः । तस्य नरस्य शोच्यां दशां दृष्ट्वा तस्य हृदयं करुणया प्लावितम् । तेन तस्मै नराय कथितं - ' त्वं मम यानमारोह । ज छे. आम भ्रमने लीधे जीवो संसारमां अल्प सुखने अनुभवे छे. ते हकीकतमां सुख नथी, पण सुखनो आभास ज छे. ते पण अनेक दुःखोथी मिश्रित छे. संसारमां रहेला दु:खमिश्रित सुखना आभासने शास्त्रोमां मधुबिंदुना दृष्टांतथी वर्णव्युं छे. ते आ प्रमाणे - कोईक माणसनी पाछळ हाथी दोड्यो. तेथी हाथीना भयथी दोडतो ते कोईक झाड उपर चड्यो. हाथीए ते झाडने हलाव्युं. तेथी ते माणसे पडतां पडतां एक डाळीने पकडी. माणसने नीचे पाडवा हाथीए वारंवार झाडने हलाव्युं. तेथी झाडनी DALI उपर रहेल मधपूडामांथी मधमाखीओ UDI. ते माखीओ ते माणसने आखा शरीरे डंखी. ते माणसे पकडेली डाळीने सफेद अने काळो ema be उंदर कापतां हता. माणसनी नीचे कूवामां चार सापो मोढुं फाडीने ऊभा हता. आम ते माणस बधी बाजुथी खूब दुःखने सहन करतो हतो. झाड हलवाथी मधमाखीना पुडामांथी मध झर्युं. ते नीचे लटकता माणसना कपाळ उपर पड्युं. त्यांथी सरकीने ते माणसना मोढामां गयुं. तेनाथी ते माणसने सुखनो अनुभव थयो. तेथी ते पोतानी वेदनाओ भूली गयो. पोताना विमानमां बेसीने बीजा स्थानमां जतो कोई विद्याधर त्यां आव्यो. ते माणसनी दयनीय दशा जोईने तेनुं हृदय करुणाथी द्रवी गयुं. तेणे ते माणसने कह्युं के ऽतुं मारा विमानमां चढी Page #333 -------------------------------------------------------------------------- ________________ 584 मधुबिन्दुदृष्टान्तोपनयः योगसार: 5 / 43 1 I अहं त्वामेतेभ्यो दुःखेभ्यो मोचयित्वा तव गृहं नेष्यामि । ' इति । तेन कथितम् - 'भोः ! क्षणं प्रतीक्षस्व यावदेकं मधुबिन्दुः पतति । ततो विद्याधरः प्रतीक्षितवान् । मधुबिन्दुपातानन्तरं स पुनस्तस्मै नराय यानारोहणार्थं कथितवान् । सोऽवदत् - 'यावदेकमधिकं मधुबिन्दुः पतति तावत्प्रतीक्षस्व । ' विद्याधरेण तथा कृतम् । पुनः मधुबिन्दुपातानन्तरं तेन तस्मै कथितम् । सोऽपि तदेव प्रत्युत्तरं दत्तवान् । ततः स विद्याधरोऽचिन्तयत् - 'अयं मधुबिन्दौ लुब्धोऽन्याः कदर्थना न पश्यति । ततो मम वचनानुसारेण यानं ना'' रोहति । ततः कृतमेतेन । ' एवं विचार्य स ततः स्थानात्स्वस्थानं गतः सनरस्तु मधुबिन्द्वास्वादलुब्ध- स्तथैव सर्वाः पीडाः सोढवान् । अयं दृष्टान्तः । अधुना दान्तिकमुच्यते यो नरः स संसारी जीवः । द्विरदो मृत्युः । वृक्ष आयुः । सितेतरौ मूषकौ शुक्लकृष्णपक्षौ । मधुमक्षिआ: 'सांसारिवुं:वानि । लूप: संसारः । चतुःसर्पा:-2तस्त्र: षाया: / मधु सांसारिकं सुखम् । विद्याधरो गुरुः । यानं चारित्रम् । गृहं मोक्षः । मृत्युः संसारिजीवस्य पृष्ठे धाव्ति। तस्माद् भीतो जीव आयुरालम्बते । शुक्लकृष्णपक्षाभ्यामायुः क्षीयते । सांसारिकदुःखानि सततं जीवं पीडयन्ति । मृत्यौ सति स चतुर्गतिके संसारे पतति । तत्र जा. हुं तने आ दु:खोथी छोडावीने तारा घरे लई जईश.' तेणे कह्युं - 'भाई ! थोडी राह जुवो, जेटलामां एक मधनुं टीपुं पडे.' तेथी विद्याधरे राह जोई. मधनुं टीपुं पड्या पछी तेणे फरी ते माणसने विमानमां चढवा कह्युं. तेणे कह्युं - 'हजी एक मधनुं टीपुं पडे त्यां सुधी राह जुवो.' विद्याधरे तेम कर्युं. फरी मधनुं टीपुं पड्या पछी तेणे तेने कह्युं. तेणे पण ते ज जवाब आप्यो. तेथी ते विद्याधरे विचार्युं - 'आ माणस मधना टीपामां आसक्त थईने बीजी पीडाओ जोतो नथी. तेथी मारा वचन मुजब विमानमां चढतो नथी. तेथी आनाथी सर्युं.' आम विचारी ते ते स्थानमांथी पोताना स्थानमां गयो. ते माणसे तो मधना टीपामां आसक्त थईने ते ज प्रमाणे बधी पीडाओ सही. आ दृष्टांत छे. हवे उपनय कहीए छीए. जे मनुष्य हतो ते संसारी जीव छे. हाथी ते मृत्यु छे. वृक्ष ते आयुष्य छे. सफेद अने काळो उंदर ते शुक्लपक्ष अने कृष्णपक्ष छे. मधमाखीओ ते संसारना दुःखो छे. कूवो ते संसार छे. चार सापो ते चार कषायो छे. मध ते सांसारिक सुख छे. विद्याधर ते गुरु छे. विमान ते चारित्र छे. घर ते मोक्ष छे. मरण संसारी जीवनी पाछळ दोडे छे. तेनाथी डरेलो जीव आयुष्यनुं आलंबन ले छे. शुक्लपक्ष अने कृष्णपक्ष वडे आयुष्य ओछुं थाय छे. सांसारिक दुःखो सतत जीवने पीडे छे. मरण थवा पर Page #334 -------------------------------------------------------------------------- ________________ योगसारः 5/43 मधुबिन्दुदृष्टान्तोपनयः 585 कषायास्तं पीद्द्य्न्ति। इत्थं सर्वतो भयदुःखाभ्यां करालितोऽपि स विषयसुखे आसक्तो भवति । तस्य शोच्यां दशां दृष्ट्वा सद्गुरुस्तस्मै कथयति - 'त्वं प्रव्रज्यां गृहाण । तत एभिर्दुःखैस्तव मोक्षो भविष्यति । अहं त्वां मुक्तिं नेस्स्यामि|' इति । जीवः कथयति - 'स्तोकविषयसुखानुभवानन्तरं प्रव्रजिष्ये । ' इति । पुनः कालान्तरे गुरुस्तं प्रेरयति । पुनः स तथैव प्रत्युत्तरं ददाति । पुनः कालान्तरे गुरुस्तं प्रेरयति । पुनः स तथैव प्रत्युत्तरं ददाति । ततो गुरुश्चिन्तयति - 'अयं विषयसुखलुब्धः । ततः प्रव्रज्याग्रहणायाऽयं notshte। ततः कृतमनेन । ' इत्थं विचार्य गुरुस्तं त्यजति । ततो विषयसुखलुब्धः स बहूनि दुःखान्यनुभवति । मृतोऽपि स चतुर्गतिके संसारे भृशं दुःखमनुभवति । उक्तञ्च श्रीधर्मरत्नकरण्डके श्रीवर्धमानसूरिभिः - 'सुखे वैषयिके लुब्धाः, प्रार्थयन्तस्तदेव हि । दुःसहान्यपि दुःखानि, गणयन्ति न देहिनः ॥ 36 ॥ हस्त्यादिभ्यो महाभीति, विगणय्य विमूढधीः । मधुबिन्दुरसासक्तो, यथा कूपगतो नरः ॥ 37 ॥ ' धर्मोपदेशमालायामप्युक्तम् - 'सुहबिंदुं इच्छंतो, जलनिहिविउलाणि सहै दुक्खाणि । संते वि ते चार गतिरूप संसारमां पडे छे. त्यां कषायो तेने पीडे छे. आम चारे बाजुथी भय अने दुःखोथी घेरायेलो होवा छतां ते विषयसुखमां आसक्त थाय छे. तेनी दयनीय दशा जोईने सदूगुरु तेने कहे छे के, "तुं चारित्र छे. तेथी आ दु:खोथी तारो छूटकारो थशे. हुं तने मोक्षे लई जईश.' जीव कहे छे - "थोडुं विषयसुख भोगवीने पछी चारित्र लईश." फरी थोडा समय बाद गुरु तेने प्रेरणा करे छे. फरी ते ते ज प्रमाणे जवाब आपे छे. फरी थोडा समय बाद गुरु तेने प्रेरणा करे छे. फरी ते ते ज रीते जवाब आपे छे. तेथी गुरु विचारे छे के, "A जीव विषयसुखोथी लोभायेलो छे. तेथी चारित्र लेवानुं एने मन थतुं नथी. माटे एनाथी सर्युं.' आम विचारीने गुरु तेने छोडी दे छे. तेथी विषयसुखोमां आसक्त ते घणा दु:खोने भोगवे छे. मरीने पण ते चार गतिरूप संसारमां बहु दुःख वेठे छे. श्रीधर्मरत्नकरंडकमां श्रीवर्धमानसूरिजीए कह्युं छे - 'हाथी वगेरेना मोटा भयने अवगणीने मधना टीपामां आसक्त थयेला कूवामां पडेला मूढबुद्धिवाळा मनुष्यनी जेम विषयजन्य सुखमां आसक्त थयेला अने तेने ज इच्छता जीवो दुःखेथी सहन थई शके एवा दुःखोने गणकारतां नथी. (36,37) धर्मोपदेशमाळामां पण कह्युं छे, जेम मधना टीपाने इच्छनारो कूवामां पडेलो मनुष्य घणा दुःखो sahe che) tema mokSanuM Page #335 -------------------------------------------------------------------------- ________________ 586 संसारे सुखलेशभ्रमो दुःखसहस्रानुविद्धः योगसारः 5/43 मोक्खसुक्खे, महुबिंदू कूवयनरो व्व ॥ 53 ॥ ' (छाया - सुखबिन्दुमिच्छन्, जलनिधिविपुलानि सहते दुःखानि । सत्यपि मोक्षसुखे, मधुबिन्दुं कूपकनर इव ॥ 53 ॥ ) ___ इत्थं संसारे मधुबिन्दुसमो भ्रमरूपः सुखलेशो विद्यते । वास्तविकं सुखं तु मुक्तावेव । सांसारिकसुखलेशोऽपि मक्षिकादंशतुल्यैर्दुःखैमिश्रितः । ततः संसारे सुखं कथं स्यात् ? संसारे स्वल्पमपि सुखं नास्ति । उपर्युक्तदृष्टान्ते दुःखमिश्रितसुखाभासप्रतिपादनाय वृक्षावलम्बितमनुष्यस्य मक्षिकादंशदुःखमिश्रितमधुबिन्द्वास्वादसुखेनाऽत्राधिकृतम् । अन्यत्तु प्रासङ्गिकतयोक्तम् । संसारे यद्भ्रमरूपमल्पसुखं तद्वैषयिकसुखम् । संसारे दुःखानि तु प्रवुराण, तद्यथा-रूवियोनिग्योग-व्याधि-विता-सुधा-तृषा-शीतोष्ण-धननास्व्ज्ञ्म्र्न्न्-chedn-bhedn-bhaarvhn-prbhaassitkttuvcnshn-nindaa-वृद्ध्त्व्-प्राभ्व्तिर्स्कार्-ताद्द्नाऽप्मान्-म्र्न्नादीनि । एभिर्दुःखैमिश्रितमल्पं भ्रान्तं सुखं संसारे विद्य्ते। तद्वस्तुतो न सुखम् । दुःखरहितं तात्त्विकं च सुखं मुक्तावेव । ततस्तथा प्रवर्तनीयं यथा भवभ्रमणं न स्यात् शीघ्रं च मुक्तिः स्यात् । सुख होवा छतां पण सुखना टीपाने इच्छतो जीव समुद्र जेवा विपुल दुःखोने सहे छे. (53) आम संसारमां मधना टीपा जेवुं भ्रमरूप थोडुं sukha che. sAcuM sukha to मोक्षमां ज छे. सांसारिक थोडुं सुख पण मधमाखीना डंख जेवा दुःखोथी मिश्रित छे. तेथी संसारमां सुख शी रीते होय? संसारमां जराय सुख नथी. उपर कहेला दष्टांतमां अहीं दुःखथी मिश्रित सुखना आभासने जाणवा माटे झाड उपर लटकेला माणसना मधमाखीना डंखना दुःखथी मिश्रित मधना टीपाने चाटवाना सुखनो अधिकार छे. बीजुं बधुं प्रासंगिक रीते कह्युं छे. संसारमां जे भ्रमरूप थोडुं सुख छे, ते विषयोनुं सुख छे. संसारमां दुःखो तो भरपूर छे. ते आ प्रमाणे - इष्टनो वियोग, अनिष्टनो संयोग, रोग, चिंता, भूख, तरस, ठंडी, गरमी, धननो नाश, स्वजननुं मरण, छेदावुं, भेदावुं, भार उपाडवो, बीजाना कडवा वचन, निंदा, घडपण, हार, तिरस्कार, मार, अपमान, मरण vagere. A du:खोथी मिश्रित थोडुं भ्रमरूप सुख संसारमां छे, ते हकीकतमां सुख नथी. दुःख विनानुं साचुं सुख मोक्षमां ज छे. तेथी ते रीते प्रवृत्ति करवी के जेथी भवभ्रमण न थाय अने जल्दीथी मोक्ष थाय. Page #336 -------------------------------------------------------------------------- ________________ 587 योगसारः 5/44 . संसारे सर्वे जीवा दुःखिताः ... अयमत्र सारः - संसारे सुखं नास्ति । ततः सांसारिकसुखार्थं न प्रयतनीयम् । मुक्तावेव सुखं विद्यते । ततस्तदर्थमेव प्रयतनीयम् ॥ 43 ॥ 'अवतरणिका - मोहमूढः संसारे सुखं पश्यति । विशुद्धात्मा तु संसाराद्विरज्यति । स कथं संसाराद्विरज्यतीति दर्शयति - मूलम् - दुःखितानखिलाञ्जन्तून् - पश्यतीह यथा यथा । तथा तथा भवस्यास्य, विशुद्धात्मा 'विरज्यति ॥ 44 ॥ अन्वयः - विशुद्धात्मा यथा यथेहाखिलाञ्जन्तून्दुःखितान्पश्यति तथा तथाऽस्य भवस्य विरज्यति ॥ 44 ॥ पद्मीया वृत्तिः - विशुद्धात्मा - विशुद्धः-रागादिभिर्देशेन मुक्तश्चासावात्मा-जीवश्चेति विशुद्धात्मा, यथा यथा - येन येन प्रकारेण, इह - संसारे, अखिलान् - सर्वान्, जन्तून् - जीवान्, दुःखितान् - पीडितान्, पश्यति - ईक्षते, तथा तथा-तेन तेन प्रकारेण, अस्य - अस्मात्, भवस्य - संसारात्, विरज्यति - विरक्तो भवति उद्विजत इत्य्र्थ्ः। यत्र बहवो जनाः पीडिताः स्युस्तस्मात्स्थानात्सज्जनो निर्विण्णो भवति । संसारो दुःखैकधाम । तत्र वसन्तः सर्वेऽपि जीवा दुःखिताः । कज्जलनिचिते समुद्गके प्रविष्टं अहीं सार आ प्रमाणे छे - संसारमां सुख नथी. तेथी सांसारिक सुख माटे महेनत न करवी. मोक्षमां ज सुख छे. तेथी तेनी माटे ज प्रयत्न करवो. (43) अवतरणिका - मोहथी मूढ थयेलो जीव संसारमां सुख जुवे छे. विशुद्धात्मा तो संसारथी वैराग्य पामे छे. ते शी रीते संसारथी वैराग्य पामे छे? ए बतावे छे - शब्दार्थ - रागद्वेषथी अल्पांशे रहित एवो जीव जेम जेम बधा जीवोने दुःखी हुपे. छे, तेम तेम मा संसारथी vi231 थाय छे. (44) पधीयावृत्तिनो भावानुवाद - ज्यां घणा लोको पीडित होय ते स्थानथी सज्जन कंटाळी जाय छे. संसार दुःखनुं ज एक धाम छे. तेमां रहेला बधा य जीवो दुःखी छे. काजळथी खीचोखीच भरायेल पेटीमां पेसेली वस्तु काळी थाय छे. तेम दुःखथी 1. विरज्यते - DI Page #337 -------------------------------------------------------------------------- ________________ 588 विशुद्धात्मा दुःखिजीवान्दृष्ट्वा भवाद्विरज्यति योगसार: 5/44 वस्तु श्यामीभवति । तथा दुःखनिचितेऽस्मिन्संसारे जीवा दुःखीभवन्ति । तान्दृष्ट्वा विशुद्धो जीवो संसारान्निर्विण्णो भवति । तस्य चित्ते रागादयो दोषा न सन्ति । रागद्वेषयुक्तो जीवः स्वजनान्दुःखितान्दृष्ट्वा दुःखीभवति । शत्रून्दुःखितान्दृष्ट्वा सुखी भवति । विशुद्धस्य रागद्वेषाऽभावात् कोऽपि स्वजनः परकीयो वा नास्ति । स सर्वान्स्वात्मसमान्पश्यति । ततः सर्वजीवान्दुःखितान् दृष्ट्वा स दुःखीभवति । जीवानां दुःखानां कारणं संसारमवगम्य स संसारान्निर्विद्यते । स चिन्तयति 'संसारस्था जीवाः पापं कृत्वाऽशुभकर्मबन्धं कुर्वन्ति । अशुभकर्मोदये ते दुःखिता भवन्ति । ततो दुःखनाशोपायः कर्मनाशः । कर्मनाशोपायश्च पापनाशः । यदि पापं न क्रियते तर्ह्यशुभकर्मबन्धोऽपि न भवति । ततश्च दुःखमपि न भवति । तत आत्मानं सुखिनं कर्त्तुं सर्वाणि पापानि त्यक्तव्यानि । सर्वपापत्यागस्तु सर्वविरतावेव शक्यः । ततो मया सर्वसावद्ययोगप्रत्याख्यानरूपा सर्वविरतिर्ग्राह्या । संसारे दुःखमेवाऽस्ति । दुःखञ्च सर्वेषां मम चाऽनिष्टम् । ततः कृतं दुःखहेतुनाऽनेन संसारेण । सुखस्य हेतुः संयमः । ततः संयममाराध्याऽहं सुखीभ - - खीचोखीच भरायेला आ संसारमां जीवो दुःखी थाय che. temane joIne vizuddha जीव संसारथी कंटाळी जाय छे. तेना मनमां राग वगेरे दोषो नथी. रागी-द्वेषी जीव स्वजनोने दुःखी जोईने दुःखी थाय छे अने शत्रुओने दुःखी जोईने सुखी थाय छे. विशुद्ध जीवने तो राग-द्वेष न होवाथी कोईपण स्वजन के पारको नथी. ते बधाने पोताना आत्मानी समान जुवे छे. तेथी बधा जीवोने दु:खी जोईने ते दुःखी थाय छे. जीवोना दुःखनुं कारण संसार छे. एम जाणीने ते संसारथी निर्वेद पामे छे. ते विचारे छे के - 'संसारी जीवो पाप करीने अशुभ कर्मबंध करे छे. अशुभ कर्मना उदये तेओ दुःखी थाय छे. तेथी दुःखनो नाश करवानो उपाय कर्मोनो नाश करवो ए छे अने कर्मोनो नाश करवानो उपाय पापनो नाश करवो ए छे. जो पाप न कराय तो अशुभ कर्मबंध पण न थाय अने तेथी दुःख पण न थाय. तेथी आत्माने सुखी करवा बधा पापो छोडी देवा. बधा पापोनो त्याग तो सर्वविरतिमां ज शक्य छे. तेथी मारे बधा पापोना पच्चक्खाण रूप सर्वविरति लेवी जोईए. संसारमां दुःख ज छे अने दुःख बधाने अने मने गमतुं नथी. तेथी दुःखना कारणभूत आ संसा2थी सर्युं. सुखनुं कारण संयम छे. तेथी संयमने आराधी हुं सुखी थईश.' आम विचारी भवथी विरक्त थयेल ते चारित्र ले छे. विशुद्ध जीव ज बधा जीवोने Page #338 -------------------------------------------------------------------------- ________________ योगसार: 5/45 संसारावर्त्तनिमग्नो जनोऽध एव याति विष्यामि । ' इति । इत्थं विचिन्त्य भवविरक्तः स प्रव्रजति । विशुद्धात्मैव सर्वाञ्जीवान्दुःखितान् दृष्ट्वा विरज्यति । अन्ये तु सर्वाञ्जीवान्दुःखितान्दृष्ट्वाऽपि न विरज्यन्ति । यतस्ते दोषैः कर्मभिश्च गुरवः सन्ति । लघुकर्मणामल्पदोषाणामेव च भवनिर्वेदो भवति । अत्रायं सारः संसारे सर्वाञ्जीवान्दुःखितान्दृष्ट्वाऽऽत्मा वैराग्येण वासनीयः ॥ 44 ॥ अवतरणिका - विशुद्धात्मा संसाराद्विरज्यतीति प्रतिपादितम् । संसारे रज्यमानस्य यद्भवति तद्दर्शयति - 589 मूलम् - संसारावर्त्तनिमग्नो, घूर्णमानो विचेतनः । अध एव जनो याति, निकटेऽपि तटे हहा ॥ 45 ॥ अन्वयः हहा ! संसारावर्त्तनिमग्नो घूर्णमानो विचेतनो जनस्तटे निकटेऽप्यध एव याति ॥ 45 ॥ पद्मीया वृत्तिः - हहाशब्दः खेदे, संसारावर्त्तनिमग्नः - संसारः - भवः, स एवा'' - वर्त्तः-भ्रमिरिति संसारावर्त्तः-तस्मिन्निमग्नः-विप्लावित इति संसारावर्त्तनिमग्नः, घूर्णमान: भ्रमन्, विचेतनः - विगता नष्टा चेतना - सम्यग्बोधो यस्येति विचेतनः - सम्यग्ज्ञानविकलः, दुःखी जोईने वैराग्य पामे छे. बीजा जीवोने तो बधा जीवोने दुःखी जोईने पण वैराग्य थतो नथी, केमके तेओ दोषो वडे अने कर्मो वडे भारे छे. लघुकर्मी अने अल्पदोषवाळाओने ज भवनिर्वेद थाय छे. अहीं सार आ प्रमाणे छे - संसारमां बधा जीवोने दुःखी जोईने आत्माने वैराग्यथी वासित 42वो. (44) अवतरणिका विशुद्धात्मा संसारथी वैराग्य पामे छे ए बताव्युं. संसारमां राग करनारानुं जे थाय छे ते बतावे छे - 1. शब्दार्थ - अरे ! संसारना आवर्तमां डूजेला, लभतां, सभ्य ज्ञान विनाना लोको किनारो नजीक होवा छतां पण नीचे ज जाय che. (45) nirmagno A, B, C, D, E, F, G, J, LI 2. ata - FI Page #339 -------------------------------------------------------------------------- ________________ द्रव्यावर्त्तस्वरूपम् योगसार: 5/45 590 - खन: - लो, तटे - पारे, निफ्टे - समीपे, अपिशन्द्रः तटे पूरे सत्यो यात्येव, परन्तु तटे निकटेऽप्यधो यातीति द्योतयति, अर्थ: नीचैः, एवशब्दो अन्यत्र गमनं व्यवच्छिनत्ति, याति - राच्छति । - कश्चिन्नरो नदीं तरितुं प्रारभत । महाप्रयत्नैः स परतटस्य समीपमागतः । तदा तत्र नद्यामावर्त्तोऽभवत् । स नरो यद्यन्यदिशाऽतरिष्यत् तर्हि पारमलभिष्यत । परन्तु स आवर्त्ताऽभिमुखमेवाऽतरत् । ततः स आवर्त्ते पतितः । आवर्त्तस्तं चक्राकारेणाऽभ्रमयत् । तत आवर्त्ते भ्रमन्स तरितुं नाऽशक्नोत् । स मूच्छितः । ततः सोऽधो निमग्नः । तटे समीपेऽपि स तटं न प्राप्नोत् । स नद्यां निमग्नः । तस्य सर्वोऽपि तरणायासो निष्फलोऽभवत् । यो नद्या मध्यभागं प्राप्याऽऽवर्त्ते निमज्जति तस्याऽपेक्षया यस्तटसमीपमागत्याऽऽवर्त्ते निमज्जति सोऽधिकः शोच्यः । संसारो नदीतुल्यः । तस्याऽर्वाग्वर्त्तितटतुल्या निगोदावस्था परतटतुल्या मोक्षावस्था । जीवा निगोदात्संसारतरणं प्रारभन्ते । ते मोक्षतटं प्राप्तुमभिलषन्ति । त्रसत्व-पशेन्द्रियत्व-मनुष्यत्वार्यवेशोत्तमनातीन्द्रियपाटव-निनधर्म-श्रवण-श्रद्धाचारित्रादीनां प्राप्त्या केचन जीवा मोक्षस्य समीपे वर्त्तन्ते । यदि ते चारित्रस्याऽप्रमत्ततया पद्मीयावृत्तिनो भावानुवाद - कोईक माणसे नदी तरवानुं शरू कर्युं. घणी महेनत पछी ते सामा किनारानी नजीक आव्यो. त्यारे ते नदीमां वमळ थयुं. ते माणस जो बीजी दिशामां तरत तो किनारे पहोंची जात, परंतु ते वमळ तरफ ज तर्यो. तेथी ते वमळमां पड्यो. वमळमां ते गोळ गोळ भमवा लाग्यो. तेथी वमळमां फसायेलो ते तरी न शक्यो. ते मूच्छित थयो. तेथी ते नीचे डूब्यो. किनारो नजीक होवा छतां ते किनारे न पहोंच्यो, पण नदीमां डूबी गयो. तेनी तरवानी बधी महेनत निष्फळ गई. जे नदीनी वच्चे आवीने वमळमां डूबे छे तेना करतां पण जे किनारे आवीने वमळमां डूबे छे, ते वधु दयापात्र छे. संसार नदी समान छे. तेना आ बाजुना किनारा समान निगोदनी अवस्था छे अने सामा किनारा समान मोक्षनी अवस्था छे. जीवो निगोदथी संसारने तरवानुं शरू करे छे. तेओ मोक्षरूपी किनाराने पामवा झंखे छे. त्रसपणुं, पंचेन्द्रियपणुं, मनुष्यपणुं, आर्यदेश, उत्तम जाति, इन्द्रियोनी परिपूर्णता, जैन धर्म, जिनवाणीनुं श्रवण, तेनी उपर श्रद्धा, चारित्र वगेरेनी प्राप्ति थवाथी केटलाक जीवो मोक्षनी नजीकमां छे. जो तेओ चारित्रनी अप्रमत्तपणे आराधना करे तो जल्दी मोक्ष पामे छे. परंतु बहु थोडा जीवो ज Page #340 -------------------------------------------------------------------------- ________________ योगसारः 5/45 भावावर्तस्वरूपम् 591 'ऽराधनां कुर्वन्ति तर्हि शीघ्रं मुक्तिमाप्नुवन्ति । परन्तु विरला एवाऽप्रमादभावेन संयम पालयित्वा मुक्तिं प्राप्नुवन्ति । बाहुल्येन जीवा उपर्युक्तां सामग्री प्राप्याऽपि विषयाद्यावर्ते पतन्ति । आवर्तानां स्वरूपमेवं प्रतिपादितं सूत्रकृताङ्गे प्रथमश्रुतस्कन्धे तृतीयाध्ययने द्वितीयोद्देशके - 'अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ 14 ॥ (छाया - अथेमे सन्त्यावर्ताः, काश्यपेन प्रवेदिताः । बुद्धा यत्राऽपसर्पन्ति, सीदन्त्यबुधा यत्र ॥ 14 ॥ ) अस्य श्लोकस्य वृत्तिः- 'अथेऽत्यधिकारान्तरदर्शनार्थः पाठान्तरं वा 'अहो' इति, तच्च विस्मये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदितत्वात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्त्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्त्तास्तूत्कटमोहोदयापादितविषयाभिलाषसम्पादकसम्पत्प्रार्थनाविशेषाः, एते चावतः 'काश्यपेन' श्रीमन्महावीरवर्धमानस्वामिना उत्पन्नदिव्यज्ञानेन 'प्रवेदिताः' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततत्त्वा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति' अप्रमत्ततया तद्दूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्तिं कुर्वन्तीति ॥ 14 ॥ तानेवावर्तान् दर्शयितुमाह - रायाणो rAya'maccA य, माहणा अदुव ख्त्तिया। निमंतयंति भोगेहिं, भिक्खुयं साहुजीविणं ॥ 15 ॥ ' (छाया - राजानो राजाऽमात्याश्च, ब्राह्मणा अथवा क्षत्रियाः । निमन्त्रयन्ति भोगैः, भिक्षुकं साधुजीविनम् ॥ 15 ॥ ) वृत्तिः - 'राजानः' चक्रवर्त्यादयो 'राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा 'ब्राह्मणा' अप्रमत्तभावथी संयम पाळीने मुक्तिने पामे छे. मोटा भागना जीवो उपर कहेली सामग्रीने पामीने पण विषयो वगेरेना वमळमां पडे छे. वमळोनुं स्वरूप सूत्रकृतांगना प्रथम श्रुतस्कंधना त्रीजा अध्ययनना बीजा उद्देशामां अने तेनी वृत्तिमां आ प्रमाणे बताव्युं छे - "जीवोने भमावे ते वमळ. नदी वगेरेमां होय छे ते द्रव्यवमळ छे. उत्कट मोहना उदयथी थनारी विषयोनी इच्छाने करावनारी संपत्तिनी प्रार्थना ते भाववमळ छे. आगळ कहेवाशे ते वमळो जेमने केवळज्ञान थयुं छे, एवा भगवान श्रीमहावीरस्वामीजीए कह्या छे. वमळना फळने जाणनारा जीवो अप्रमत्तपणाथी तेनाथी दूर भागे छे. वमळना फळने नहीं जाणनारा जीवो विवेक विनाना होवाथी तेमां आसक्त थाय छे. (14) साध्वाचारथी जीवनारा साधुने चक्रवर्ती वगेरे राजाओ, मंत्री-पुरोहित वगेरे तथा ब्राह्मणो अथवा क्षत्रियो शब्द Page #341 -------------------------------------------------------------------------- ________________ भावावर्त्तस्वरूपम् योगसार: 5 / 45 592 अथवा 'क्षत्रिया' इक्ष्वाकुवंशप्रभृतयः, एते सर्वेऽपि 'भोगैः' शब्दादिभिर्विषयैः 'निमन्त्रयन्ति' भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति । कम् ? भिक्षुकं 'साधुजी - विनमिति साध्वाचारेण जीवितुं शीलमस्येति ( साधुजीवी तं) साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्त्तिना नानाविधैर्भोगैश्चित्रसाधुरुपनिमन्त्रित इति । एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधुं विषयोद्देशेनोपनिमन्त्रयेयुरिति ॥ 15 ॥ एतदेव दर्शयितुमाह- hattha'ssarahajANehi, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी ! पूजयामु तं ॥ 16 ॥ ( छाया - हस्त्यश्वरथयानै- विहारगमनैश्च । भुङ्क्ष्व भोगानिमान्श्लाघ्यान्, महर्षे! पूजयामस्त्वाम् ॥ 16 ॥ ) वृत्ति: - 'हस्त्यश्वरथयानैः तथा 'विहारगमनैः' विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि - उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैर्विषयैरुपनिमन्त्रयेयुः, तद्यथा - - 'भुङ्क्ष्व' 'भोगान्' शब्दादिविषयान् 'इमान्' अस्माभिर्यौकितान् प्रत्यक्षासन्नान् 'श्लाघ्यान्' प्रशस्तान् अनिन्द्यान् 'महर्षे' साधो ! वयं विषयोपकरणढौकनेन 'त्वां' भवन्तं 'पूजयाम:' सत्कारयाम इति ॥ 16 ॥ ' आचाराङ्गसूत्रे ऽप्युक्तम् -' जे गुणे से आवट्टे, आवट्टे से गुणे ॥ 1/1/5/41 ॥ ' (छाया यो गुणः स आवर्त्तः, य आवर्त्तः स गुणः ॥ 1/1/5/41 ॥ ) श्रीशीलाङ्काचार्यैरेतत्सूत्रटीकायामावर्त्तस्वरूपमेवं प्रतिपादितम् - 'आवर्त्तन्ते परिभ्रमन्ति प्राणिनो यत्र स आवर्त्तः संसारः । - वगेरे विषयोने भोगववा माटे निमंत्रण आपे छे, जेम ब्रह्मदत्त चक्रवर्तीए विविध प्रकारना भोगोथी चित्र मुनिने निमंत्रण आप्युं हतुं. तेम बीजा पण कोईक संबंधवाळा जीवो यौवन-रूप वगेरे गुणोवाळा साधुने विषयो भोगववा निमंत्रण जाये छे. (18) से 4 जतावे छे - हाथी-घोडा-रथ-यानी वडे तथा जगीया वगेरेमां रमवा जवा वडे अने बीजा पण इन्द्रियना अनुकूळ विषयो वडे निमंत्रण करे छे. ते आ प्रमाणे - 'हे साधु ! अमे धरेला आ शब्दादि सुंदर भोगोने तमे भोगवो. विषयोने धरवा वडे अमे तमारो सत्कार करीए छीए.' आचारांगसूत्रमां पण कह्युं छे, 'जे शब्द वगेरे गुणो छे ते आवर्त छे, एटले के संसार छे, जे संसारमां भ्रमणरूप दुःखरूप आवर्त छे ते शब्द वगेरे गुणोमां रागद्वेषपूर्वक वर्तवा रूप छे. (1/1/5/41)' श्रीशीलांकाचार्यजीए आ सूत्रनी टीकामां आवर्तनुं स्वरूप आ रीते बताव्युं छे - 'जेमां जीवो आवर्तन करे छे एटले के परिभ्रमण kare che te Page #342 -------------------------------------------------------------------------- ________________ योगसारः 5/45 शोच्येभ्योऽपि तेऽधिकं शोच्याः 593 ॥ 1/1/5/41 // ' आवर्ते पतिता जीवा रागादिदोषैः संसारे भ्रमन्ति । ते मोहमूढा भवन्ति । ते स्वात्मानं विस्मरन्ति । इत्थं रागादिभिराकुलितास्ते संसारे निमज्जन्ति । ते पुनः पुनर्दुर्गतिषु भ्रमन्ति । इत्थं तेषां त्रसत्वप्राप्त्यादिचारित्रप्राप्तिपर्यन्ताऽऽयासो निष्फलो भवति । उपर्युक्तां सामग्रीमप्राप्य ये संसारे निमज्जन्ति तेभ्योऽप्युपर्युक्तसामग्री प्राप्य ये संसारे निमज्जन्ति तेऽधिकशोकपात्राः । उक्तञ्चोपदेशमालायाम् - 'सुच्चा ते जिअलोए, जिणवयणं जे नरा न याणंति । सच्चाणवि ते सुच्चा, जे नाऊणं नवि करेंति ॥ 260 ॥ ' (छाया - शोच्यास्ते जीवलोके, जिनवचनं ये नरा न जानन्ति । शोच्यानामपि ते शोच्या, ये ज्ञात्वा नापि कुर्वन्ति ॥ 260 ॥ ) ईदृशानतिशोकपात्राञ्जीवान्दृष्ट्वा व्यथितो ग्रन्थकारोऽनेन श्लोकेन स्वखेदं प्रकटयति । अत्रायं सारः - तटसमीपमागत्य नरेण विशेषयत्नं कृत्वा तटं प्रापणीयं न त्वावर्ते निमङ्क्तव्यम् । एवं त्रसत्वादिचारित्रपर्यन्तां सामग्री प्राप्य जीवेन विशेषयत्नेनाऽप्रमत्ततया चारित्रमाराध्य मुक्तिः प्रापणीया न पुनः संसारे भ्र्मित्व्य्म्। आवर्त छे, एटले के संसार छे... (1/1/5/41)" वमळमां पडेला जीवो राग वगेरे दोषोथी संसारमां भमे छे. तेओ मोहथी मूढ थाय छे. तेओ पोतानी जातने भूली जाय छे. आम राग वगेरेथी आकुळ थयेला तेओ संसारमां डूबे छे. तेओ वारंवार दुर्गतिओमां भमे छे. आम तेमनी त्रसपणानी प्राप्तिथी मांडीने चारित्रप्राप्ति सुधीनी महेनत नकामी जाय छे. उपर कहेली सामग्रीने पाम्या विना जेओ संसारमां डूबे छे तेमना करता पण उपर कहेली सामग्री पामीने जेओ संसारमां डूबे छे, तेओ वधु शोकपात्र छे. उपदेशमाळामां कह्युं छे - "जे मनुष्यो जिनवचनने जाणता नथी, तेओ जीवलोकमां शोकपात्र छे. जेओ जिनवचनने जाणीने पण तेनुं आचरण करता नथी, तेओ शोकपात्र जीवो करता पण वधु शोकपात्र छे. (260) आवा शोकपात्र जीवोने जोईने व्यथित थयेला ग्रंथकार आ श्लोक वडे पोतानो खेद प्रगट करे छे. अहीं सार आ प्रमाणे छे - किनारानी नजीक आवीने माणसे वधु महेनत करीने किनारे पहोंचवुं जोईए, पण वमळमां डूबवुं न जोईए. एम त्रपणाथी मांडीने चारित्र सुधीनी सामग्री पामीने जीवे विशेष उद्यम करीने अप्रमत्तपणे चारित्रनी आराधना करीने मोक्ष मेळववो जोईए, पण फरी संसारमां न भमवुं जोईए. Page #343 -------------------------------------------------------------------------- ________________ अनार्यं सङ्गं त्यक्त्वा सदा श्रेयः कार्यम् योगसार: 5/46 - उक्तञ्चोत्तराध्ययनसूत्रे - 'तिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ । अभितर पारं गमित्त, समयं गोयम ! मा पमाय ॥ 10 / 34 ॥ ' ( छाया - तीर्ण: खलु असि अर्णवं महान्तं, किं पुनः तिष्ठसि तीरमागतः । अभित्वरस्व पारं गन्तुं, समयं गौतम ! मा प्रमादीः ॥ 10/34॥) सूत्रकृताङ्गवृत्तावप्युक्तम् - 'भूतेषु जङ्गमत्वं तस्मिन्, पञ्चेन्द्रियत्वमुत्कृष्टम् । तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च ॥ 1 ॥ देशे कुलं प्रधानं, कुले प्रधाने च जातिरुत्कृष्टा । जातौ रूपसमृद्धी, रूपे च बलं विशिष्टतमम् ॥ 2 ॥ भवति बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्त्वं सम्यक्त्वे शीलसम्प्राप्तिः ॥ 3 ॥ एतत्पूर्वश्चायं, समासतो मोक्षसाधनोपायः । तत्र च बहु सम्प्राप्तं, भवद्भिरल्पं च सम्प्राप्यम् ॥ 4 ॥ तत्कुरुतोद्यममधुना, मदुक्तमार्गे समाधिमाधाय त्यक्त्वा सङ्गमनार्यं, कार्यं सद्भिः सदा श्रेयः ॥ 5 ॥ ' (12/2/30 वृत्ति:)' ॥ 45 ॥ अवतरणिका - जीवः संसारे यथा निमज्जति तथा दर्शितम् । अधुना मुनिर्यथा संसारं तरति तथा दर्शयति " 594 उत्तराध्ययनसूत्रमां कह्युं छे, 'तुं मोटा समुद्रने तरी gayo che. kinAre AvIne zA mATe Ubho che ? सामा किनारे जवा झडप कर. हे गौतम ! एक समयनो प्रमाद न करीश. (10/34)' सूत्रकृतांगनी वृत्तिमां पण कह्युं छे - 'जीवोमां त्रसपणुं श्रेष्ठ छे. तेमां पंचेन्द्रियपणुं श्रेष्ठ छे, तेना करता पण मनुष्यपणुं श्रेष्ठ छे, मनुष्यपणामां पण आर्यदेश श्रेष्ठ छे. (1) आर्यदेशमां कुळ श्रेष्ठ छे, श्रेष्ठ कुळमां जाति श्रेष्ठ छे, जातिमां रूपनी समृद्धि श्रेष्ठ छे, रूपमां बळ अतिविशिष्ट छे. (2) बळमां आयुष्य प्रकृष्ट छे, आयुष्य करतां पण विज्ञान प्रकृष्ट छे, विज्ञानमां सम्यक्त्व प्रकृष्ट छे, सम्यक्त्वमां चारित्रनी प्राप्ति प्रकृष्ट छे. (3) आ मोक्षने साधवाना उपायो आ बधी उपरनी वस्तुओ पूर्वकना छे. तेमां आपना वडे घणुं मेळवायुं छे, थोडुं मेळववानुं छे. (4) तेथी हवे समाधिपूर्वक में कहेला मार्गमां उद्यम करो. अनार्य एवा रागने छोडीने सभ्भनोखे हंमेशा उल्याए। डवुं भेजे. ( 4 ) ' (12/2/30नी TI.) (45) अवतरणिका - जीव संसारमां जे रीते डूबे छे ते बताव्युं. हवे मुनि संसारने जे रीते तरे छे ते बतावे che 1 Page #344 -------------------------------------------------------------------------- ________________ योगसारः 5/46 उत्सर्गापवादकुशलो मुनिर्भवपारगः स्यात् मूलम् - 'तिर्यगोघं यथा छिन्दन् - नद्याः स्यात् पारगः सुधीः । भवस्यापि तथोत्सर्गा-पवादकुशलो मुनिः ॥ 46 ॥ अन्वयः - सुधीः ओघं तिर्यग् छिन्दन्नयं यथा नद्याः पारगः स्यात्तथोत्सर्गापवादकुशलो मुनिर्भवस्यापि (पारगः स्यात्) ॥ 46 ॥ पद्मीया वृत्तिः - सुधीः - शोभना-धी:-मतिर्यस्येति सुधीः, ओघं - प्रवाहं, तिर्यग् - परतटदिशा, छिन्दन् - नदीप्रवाहमुल्लङ्घयन्, यथाशब्दो दृष्टान्तोपन्यासे, नद्याः - स्रवन्त्याः, पारगः - पारम्-तटं गच्छतीति पारगः, स्यात् - भवेत्, तथाशब्दो दार्टान्तिकोपन्यासे, उत्सर्गापवादकुशलः - उत्सर्गः-मूलमार्गश्चापवादः द्वितीयो मार्गश्चेत्युत्सर्गापवादौ, तयोः कुशलः-निष्णात इत्युत्सर्गापवादकुशलः, मुनिः - संयमाराधकः, भवस्य - संसारस्य, अपिशब्दो अन्यस्य पारगः स्यादेव भवस्यापि पारगः स्यादिति द्योतयति । 'पारगः स्यात्' इत्यत्राप्यनुकर्षणीयम् । जनाः प्रायो गतानुगतिकाः सन्ति । ततो गतानुगतिकप्रवाहानुसारेण ते नद्यावर्ते निमज्जन्ति । कश्चिद् बुद्धिशाली नरो लोकं नाऽनुसरति । ततः स आवर्ते न निमज्जति । स चिन्तयति - 'मया नदी तीर्न्न्प्राया। तटं समीपवत्ति । ततो मया सोपयोगं त्रित्व्य्म्। मयाऽऽवर्ते न पतितव्यम् । मया शीघ्रं तटं प्रापणीयम् । ' इत्थं विचिन्त्य स तिर्यगेव शब्दार्थ - बुद्धिशाळी माणस नदीना प्रवाहने तीर्थो ओळंगीने जेम नदीना किनाराने पामे छे, तेम उत्सर्ग अने अपवादमां कुशळ एवो मुनि पण संसारना 5|2ने पामे छे. (46) पधीयावृत्तिनो भावानुवाद - लोको प्रायः गाडरिया प्रवाहमां चाले छे. तेथी गाडरिया प्रवाहने अनुसार तेओ नदीना वमळमां डूबे छे. कोईक बुद्धिशाळी माणस सोने अनुसरतो नथी. तेथी ते मणमा पतो नथी. ते वियारे छ ? - 'ई लगभग नदीने तरी गयो छुं. किनारो नजीक छे, माटे मारे ध्यान राखीने तरवुं जोईए. मारे वमळमां न पडवुं जोईए. मारे जल्दीथी किनारे पहोंचवुं जोईए.' आम विचारीने ते तिर्थो ज तरे छे. ते किनारा तरफ ज तरे छे. ते वमळमां पडतां 1. तिर्यग्गोऽयं - G MI 2. कामार्थविमुखः शूरः, सुधर्मैकरतिर्भवेत् - C, G JI Page #345 -------------------------------------------------------------------------- ________________ 596 उत्सर्गापवादस्वरूपम् योगसार: 5/46 तरति । स तटाभिमुखमेव तरति । स आवर्त्ते पतन्तं स्वं सर्वप्रयत्नै रक्षति । तत: नदीप्रवाहमुल्लङ्घयति । स सुखेन परतटं प्राप्नोति । एवमुत्सर्गापवादनिष्णातो मुनिरपि संसारस्य पारं प्राप्नोति । आराधनाया मूलमार्ग उत्सर्ग इत्युच्यते । कारणवशान्मूलमार्गानुसारेणाऽऽराधनां कर्त्तुमसमर्थो येनोत्सर्गनिषिद्धाचरणरूपद्वितीयमार्गेणाऽऽराधनां करोति सोऽपवाद इत्युच्यते । उक्तञ्च पञ्चाशकटीकायां चान्द्रकुलीन श्री अभयदेवसूरिभि: 'उत्सपिवायो: सामान्योक्तविशेषोक्तविध्योः ॥ 11/41 ॥ ' कारणाभावे उत्सर्गेणैवाऽऽराधना कर्त्तव्या । कारणसद्भावेऽपवादेनाऽप्याराधना कर्त्तव्यैव न तु मोक्तव्या । मुनिरुत्सर्गापवादौ जानाति । कीदृशेषु द्रव्य-क्षेत्र - काल - भावेषूत्सर्गः सेव्यः कीदृशेषु च द्रव्यादिष्वपवादः सेव्य इति स सुष्ठु जानाति । उत्सर्गसंयोगेषूत्सर्गमपवादसंयोगेषु चापवादं सेवमान आराधको भवति । उत्सर्गसंयोगेष्वपवादं सेवमानो विराधको भवति । अपवादसंयोगेषूत्सर्गं सेवमानो विराधको भवति । उत्सर्गापवादज्ञो मुनिरायं व्ययं च विचार्य तथा प्रवर्त्तते यथाऽधिको लाभो भवत्यल्पा च हानिर्भवति । स चिन्तयति पोताने बधी शक्तिथी बचावे छे. तेथी ते नदीना प्रवाहने ओळंगी जाय छे. ते सुखेथी सामा किनारे पहोंचे छे. एम उत्सर्ग अने अपवादमां निष्णात मुनि पण संसारना पारने पामे छे. आराधनाना मूळमार्गने उत्सर्ग कहेवाय छे. कारणवश मूळमार्गने अनुसारे आराधना करवा असमर्थ जीव उत्सर्गथी जेनो निषेध करायो होय तेना आचरणरूप जे बीजा मार्ग वडे आराधना करे छे, तेने अपवाद कहेवाय छे. पंचाशकनी टीकामां चान्द्रकुलीन श्रीअभयदेवसूरिजीए कह्युं छे, 'उत्सर्ग एटले सामान्यथी कहेल विधि. अपवाद एटले विशेषथी कहेल विधि... (11/41)' कारण न होय तो उत्सर्गथी ज आराधना करवी. कारण होय तो अपवादथी पण आराधना करवी ज, छोडवी नहीं. मुनि उत्सर्ग-अपवादने जाणे छे. केवा द्रव्य-क्षेत्र-काळभावोमां उत्सर्ग सेववो जोईए अने केवा द्रव्य वगेरेमां अपवाद सेववो जोईए, ए ते बराबर जाणे छे. उत्सर्गना संयोगोमां उत्सर्गने अने अपवादना संयोगोमां अपवादने सेवनारो आराधक थाय छे. उत्सर्गना संयोगोमां अपवादने सेवनारो विराधक थाय छे. अपवादना संयोगोमां उत्सर्गने सेवनारो विराधक थाय छे. उत्सर्गापवादने जाणनारो मुनि लाभने अने नुकसानने विचारीने तेवी रीते प्रवर्ते, जेथी लाभ वधु थाय अने नुकसान थोडुं थाय. ए विचारे छे के - 'मने त्रसपणुं - ... - Page #346 -------------------------------------------------------------------------- ________________ योगसारः 5/47 उपसंहारः 597 'मया त्रसत्वादिर्दुर्लभा सामग्री लब्धा । यद्यहं यथाविधि चारित्रमाराधयिष्यामि तर्ह्यचिरेण मोक्षं लप्स्यामि । यद्यहं रागादिष्वासक्तो भविष्यामि तर्हि पुनः संसारे पतिष्यामि । ' इत्थं विचिन्त्य स विषयकषायेषु न रज्यति । स निरतिचारं चारित्रमेव पालयति । इत्थं सोऽचिरेण संसारमुल्लङ्घ्य मोक्षं प्राप्नोति । उत्सर्गापवादाऽज्ञो मुनिर्बाह्यदृष्ट्याऽऽराधनां करोति परन्तु वस्तुतः सा कदाचिद् विराधना भवति । ततः स भवपारं न प्राप्नोति । अत्रायमुपदेशः - मुनिनोत्सर्गापवादज्ञेन भवितव्यम् । तथा चाऽस्खलितं चारित्रं पालयित्वा मोक्ष: साधनीयः ॥ 46 ॥ अवतरणिका - इत्थमनेकप्रकारैरुपदेशं दत्त्वाऽधुनोपसंहरति मूलम् - एभिः सर्वात्मना भावै - र्भावितात्मा शुभाशयः । 'कामार्थविमुखः शूरः, सुधर्मैकरेतिर्भवेत् ॥ 47 ॥ अन्वयः - शुभाशय एभिर्भावैः सर्वात्मना भावितात्मा कामार्थविमुखः शूरः सुधर्मैकरतिर्भवेत् ॥ 47 ॥ वगेरे दुर्लभ सामग्री मळी छे. जो हुं विधिपूर्वक चारित्रनी आराधना करीश तो टूंक समयमां मोक्ष पामीश. जो हुं राग वगेरेमां आसक्त थईश तो फरी संसारमां पडीश.' आम विचारीने ते विषयो-कषायोमां राग करतो नथी. ते निरतिचार चारित्र ज पाळे छे. आम ते टूंक समयमां संसारने ओळंगीने मोक्षने पामे छे. उत्सर्ग-अपवादने नहीं जाणनारो मुनि बहारथी आराधना करे छे पण हकीकतमां ते क्यारेक विराधना पण होय छे. तेथी ते संसारना पारने पामतो नथी. - अहीं उपदेश आ प्रमाणे छे - मुनिए उत्सर्ग-अपवाद जाणवा जोईए अने एम करीने अस्खलित चारित्र पाळीने मोक्ष साधवो जोईए. (46) अवतरणिका - आम अनेक रीते उपदेश आपीने हवे उपसंहार करे छे शब्दार्थ - निर्मळ अंतःकरणवाळो, आ ग्रंथमां कहेला बधा भावोथी संपूर्ण रीते भावित थयो छे आत्मा जेनो तेवो, काम अने अर्थथी पराकॢख, शूर मुनि सद्धर्ममां 4 खेमात्र रतिवाजो थाय. (47) 1. भवस्यापि तथोत्सर्गापवादकुशलो मुनिः - C, G, JI.2. to bhavet - DI Page #347 -------------------------------------------------------------------------- ________________ पूर्वोक्तभावैर्मुनिरात्मानं भावयति योगसार: 5/47 पद्मया वृत्तिः - शुभाशयः - शुभः-निर्मल आशय: - अन्तःकरणं यस्येति शुभाशयः, एभिः - अस्मिन्ग्रन्थे उक्तैः भावैः - अध्यवसायैः सर्वात्मना - सर्वप्रकारैः, भावितात्मा भावित:-वासित आत्मा- जीवो येनेति भावितात्मा, कामार्थविमुखः - काम:- मदन इच्छा वा, अर्थः-धनम्, कामश्चार्थश्चेति कामार्थौ, ताभ्यां विमुखः पराङ्मुख इति कामार्थविमुख:, शूरः - पराक्रमवान्, सुधर्मैकरतिः - शोभनः - शुद्धश्चासौ धर्म :- मुक्तिमार्ग इति सुधर्मः, तत्रैका-अनन्या रतिः - रुचिर्यस्येति सुधर्मैकरतिः, भवेत् - स्यात् । 598 पञ्चप्रस्तावात्मकेऽस्मिन्ग्रन्थे विविधा भावा दर्शिताः । तद्यथा - प्रथमे प्रस्तावे देवस्य यथावस्थितं स्वरूपं दर्शितम् । द्वितीये प्रस्तावे तत्त्वसारो धर्मो दर्शितः । तृतीये प्रस्तावे साम्यं दर्शितम् । चतुर्थे प्रस्तावे सत्त्वं दर्शितम् । पञ्चमे प्रस्तावे भावशुद्धिर्दर्शिता । अधुना ग्रन्थकार उपसंहारं करोति । मुनेश्चित्तं निर्मलं भवति । तस्मिन्नेते भावा यथावस्थिता प्रतिबिम्बिता भवन्ति । निर्मले आदर्शे पुरोवर्त्तिवस्तुन: प्रतिबिम्बं यथावस्थितं सङ्क्रामति । एवं निर्मलचित्तो मुनिः प्रतिपादितान्भावान्यथावस्थितानवधारयति । स तदनुसारेण प्रवर्त्तते । शुभाशयेन मुनिना पूर्वोक्तैर्भावैरात्मा भावनीयः । पूर्वोक्ता भावास्तेन पुनः पुनश्चिन्तनीयाः । अभीक्ष्णं तेन तेषामभ्यासः कर्त्तव्यः । एवंकरणेन तस्याऽऽत्मा तैर्वासितो भवति । स उक्तस्वरूपातिरिक्तं देवं न मन्यते । स धर्मं तत्त्वसारं ज्ञात्वा तत्रोद्यच्छति । स सर्वत्र समो भवति । स सात्त्विको पद्मीयावृत्तिनो भावानुवाद - पांच प्रस्ताववाळा आ ग्रंथमां विविध भावो बताव्या. ते आ प्रमाणे - पहेला प्रस्तावमां भगवाननुं साचुं स्वरूप बताव्युं. बीजा प्रस्तावमां तत्त्वना साररूप धर्म बताव्यो. त्रीजा प्रस्तावमां साम्य बताव्युं. चोथा प्रस्तावमां सत्त्व बताव्युं. पांचमा प्रस्तावमां भावशुद्धि बतावी. हवे ग्रंथकार उपसंहार करे छे. मुनिनुं चित्त निर्मळ होय छे. तेमां आ भावोनुं प्रतिबिंब बराबर पडे छे. चोखा अरीसामां सामे रहेली वस्तुनुं प्रतिबिंब बराबर पडे छे. एम निर्मळ चित्तवाळो मुनि जणावेला भावोने बराबर अवधारे छे. ते तेने अनुसारे प्रवर्ते छे. निर्मळ चित्तवाळा मुनिए पूर्वे कहेला भावोथी आत्माने भावित करवो. पूर्वे कहेला भावो तेणे वारंवार विचारवा. वारंवार तेणे तेमनो अभ्यास करवो. एम करवाथी आत्मा तेमनाथी वासित थाय छे. ते जेमनुं स्वरूप कहेवायुं छे तेवा भगवान सिवाय बीजाने भगवान मानतो नथी. ते धर्मने तत्त्वोनो सार जाणी, तेमां उद्यम करे छे. ते बधे समतावाळो थाय छे. ते सात्त्विक थाय che. Page #348 -------------------------------------------------------------------------- ________________ योगसारः 5/47 कामार्थविमुखः सुधर्मैकरतिर्भवेत् । 599 भवति । स भावेन शुद्धो भवति । मुनिना पूर्वोक्तैर्भावैः सर्वात्मनाऽऽत्मा भावनीयः । यथा जले निमग्नं वस्त्रं सर्वात्मना क्लिद्यति तथा पूर्वोक्तैर्भावैरात्मा सर्वथा वासनीयः, न तु बहिर्वृत्त्या । इत्थं सर्वात्मना भावित आत्मा प्राणान्तेऽपि वीतरागं विनाऽन्यं देवं न मन्यते, क्षमादिधर्मं विनाऽन्यं धर्मं नाऽचरति, समतां न मुञ्चति, कातरो न भवति, भावं न मालिनीकरोति । इत्थं भावितात्मा मुनिः कदापि कामार्थो न प्रार्थयति । स कामार्थाभ्यां निर्विद्यते । कामस्तालपुटविषतुल्यः । स जीवस्यानेकानि मरणानि निश्चिनोति । अर्थं सर्वेषामनर्थानां मूलम् । अर्थार्जनार्थं जीवः सर्वाणि पापानि करोति । ततः स सर्वेषामनर्थानां भाजनं भवति । उक्तञ्च तत्त्वामृते - 'कामार्थों वैरिणौ नित्यं, विशुद्धध्यानरोधिनौ । सन्त्यजतां महाक्रूरौ, सुखं सञ्जायते नृणाम् ॥ 110 ॥ ' भावितात्मा मुनिरिदं विचार्य कामार्थाभ्यां पराङ्मुखो भवति । स स्वपौरुषं स्फोरयित्वा निरतिचारसंयमपालनरूपे सद्धर्मे लीनो भवति । यथा व्याघ्राद्भीतो नरस्तीव्रवेगेन धावति तथा संसाराद्भीतो मुनिरप्रमत्तो भूत्वा तीव्रवेगेन धर्माराधनां करोति । अनादिकालात्कर्मपराधीनोऽयं जीवः संसारे घोरं ते भावथी शुद्ध थाय छे. मुनिए पूर्वे कहेला भावोथी आत्माने संपूर्ण रीते भावित करवो. जेम पाणीमां पडेलुं कपडुं संपूर्ण रीते भिजाय छे, तेम पूर्वे कहेला भावो वडे आत्माने बधी रीते वासित करवो, बहारथी नहीं. आम बधी रीते भावित थयेल आत्मा मरण आवे तो पण वीतराग विना बीजाने भगवान मानतो नथी, क्षमा वगेरे धर्म सिवाय बीजा धर्मने आचरतो नथी, समताने छोडतो नथी, कायर थतो नथी, भावने मलिन करतो नथी. आम भावित थयेलो मुनि क्यारेय काम अने अर्थनी प्रार्थना करतो नथी. ते काम अने अर्थथी निर्वेद पामे छे. काम ए कातिल झेर छे. ते जीवना अनेक मरणोने नक्की करे छे. अर्थ बधा अनर्थोनुं मूळ छे. धन कमावा माटे जीव बधा पापो करे छे. तेथी ते बधा अनर्थोनुं भाजन बने छे. तत्त्वामृतमां कह्युं छे, "वैरी, हंमेशा विशुद्ध ध्यानने रोकनारा, महाक्रूर एवा काम अने अर्थने त्यजनारा मनुष्योने सुख मळे छे. (110)" भावित आत्मावाळो मुनि आ विचारीने कामथी अने अर्थथी पराठुख थाय छे. ते पोतानो पुरुषार्थ फोरवीने निरतिचार संयम पाळवा रूप सद्धर्ममां लीन थाय छे. जेम वाघथी डरेलो माणस बहु झडपथी दोडे छे, तेम संसारथी डरेलो मुनि अप्रमत्त थईने तीव्र वेगथी धर्मनी आराधना करे छे. अनादिकाळथी कर्मने पराधीन आ जीव संसारमां घोर Page #349 -------------------------------------------------------------------------- ________________ मुनिर्निरतिचारं श्रमणधर्ममाराधयति योगसार: 5/48,49 दुःखमनुभवति । ततो दुःखेभ्यः कर्मभ्यश्च निर्विण्णोऽयं मुनिर्दुःखकर्मनाशार्थं तीव्रतरां धर्मसाधनां करोति । यथा जले निमज्जन्नरः प्रवहणं प्राप्य तदेव जीवनोपायं मत्वा तन्न मुञ्चति तथा संसारे भ्रमन्नयं मुनिः सर्वविरतिधर्ममवाप्य तमेव दुःखमुक्त्युपायं सुखप्राप्त्युपायं च मत्वा न मुञ्चति । स निरतिचारं श्रमणधर्ममाराधयति । 600 - अत्रायमुपदेशः - इमं ग्रन्थमभ्यस्याऽऽत्मानं भावयित्वा कामार्थौ त्यक्त्वा सद्धर्मे लीनैर्भवितव्यम् । एवं करणेनैवैतद्ग्रन्थाभ्यासः सफलो भवति ॥47॥ अवतरणिका - अधुना श्लोकयुग्मेन चरमोपदेशं दत्त्वा ग्रन्थं समापयति मूलम् - इति तत्त्वोपदेशौघ - क्षालितामलमानसः । निर्द्वन्द्व उचिताचारः, सर्वस्यानन्ददायकः ॥ 48 ॥ स्वस्वरूपस्थितः पीत्वा, योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं प्राप्नोति परमं पदम् ॥ 49 ॥ ॥ युग्मम् ॥ 'इति' श्रीयोगसारे भावशुद्धिजनकोपदेशः पञ्चमः 'प्रस्तावः समाप्तः । सर्वाग्रं 206 / दुःखने अनुभवे छे. तेथी दुःखोथी अने कर्मोथी कंटाळेलो आ मुनि दुःख अने कर्मना नाश माटे खूब तीव्र धर्मसाधना करे छे. जेम पाणीमां डूबतो माणस वहाणने पकडीने तेने ज जीववानो उपाय मानीने तेने छोडतो नथी, तेम संसारमां भमतो आ मुनि सर्वविरति धर्मने पामीने तेने ज दुःखथी मुक्त थवानो अने सुख मेळववानो उपाय मानीने तेने छोडतो नथी. ते निरतिचार चारित्रधर्मने आराधे छे. अहीं उपदेश आ प्रमाणे छे - आ ग्रंथनो अभ्यास करीने आत्माने भावित करीने काम-अर्थने छोडीने सद्धर्ममां लीन थवुं. आम करवाथी ज आ ग्रंथनो अभ्यास सैज थाय छे. (47) अवतरणिका - have be zloko वडे छेल्लो उपदेश आपीने ग्रंथने पूरो करे छे - - D, इति योगसारे भाव 1. iti0 पञ्चमो भावशुद्धिजनकोपदेशप्रस्तावः । छ ॥ 5 ॥ इति तत्त्वोपदेशौघ शुद्धिजनकोपदेशः पञ्चमः प्रस्तावः ॥ इति तत्त्वोपदेशौघ .... - KI 2. निश्शेष ... - C, F, GI 3. सर्वाग्रं 206 ॥ छ ॥ शुभं भवतु ॥ छ ॥ छ ॥ - B, सर्वाग्रं ॥ 206 छा - E ॥ 206 छा । - KI 4. इति योगसारनाम्नि योगशास्त्रे पञ्चमः प्रस्तावः । इति पञ्चप्रस्तावनिबद्धं योगसारं सम्पूर्णम् ॥ch । श्रीः ॥ छ ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ छ ॥ श्रीः ॥ - DI 5. योगसारे C, J, L, श्रीयोगसारे महाशास्त्रे - EI 6. प्रस्तावः सम्पूर्णः - LI Page #350 -------------------------------------------------------------------------- ________________ योगसार: 5 / 48, 49 चरमोपदेशः अन्वयः इति तत्त्वोपदेशौघक्षालितामलमानसो निर्द्वन्द्व उचिताचारः सर्वस्यानन्ददायकः स्वस्वरूपस्थितो योगी योगरसायनं पीत्वा निःशेषक्लेशनिर्मुक्तं परमं पदं प्राप्नोति ॥ 48 ॥ ॥ 49 // - पद्मीया वृत्तिः - इति ग्रन्थोक्तप्रकारेण तत्त्वोपदेशौघक्षालितामलमानसः तत्त्वानाम्-सारभूतभावानामुपदेशाः - हितशिक्षा इति तत्त्वोपदेशाः, तेषामोघः समूह इति तत्त्वोपदेशौघः, तेन क्षालितम् - धौतमिति तत्त्वोपदेशौघक्षालितम् एवम्भूतममलम्विशुद्धं मानसम् - चित्तं यस्येति तत्त्वोपदेशौघक्षालितामलमानसः, निर्द्वन्द्वः - निर्गता:क्षीणा द्वन्द्वा:- रागद्वेषादयो यस्मादिति निर्द्वन्द्वः, उचिताचारः - उचितो योग्य आचारःक्रियारूपो यस्येत्युचिताचारः, सर्वस्य सर्वजीवानाम्, आनन्ददायकः आनन्दस्यमुदो दायक:- अर्पक इत्यानन्ददायकः, स्वस्वरूपस्थितः - स्वस्य - निजं स्वरूपं - स्वभाव इति स्वस्वरूपम्, तस्मिन्स्थितः - रत इति स्वस्वरूपस्थितः, योगी - मोक्षसाधकः, योगरसायनम् - योग:-मुक्तिसाधक क्रियारूपः, तस्य रसायनम् - सार इति योगरसायनम्, तत्कर्मतापन्नम्, पीत्वा अभ्यस्य, निःशेषक्लेशनिर्मुक्तम् - निःशेषाः सर्वे च ते क्लेशाः-दोषाः कर्म्माणि वेति निःशेषक्लेशाः, तैर्निर्मुक्तम्-रहितमिति निःशेषक्लेशनिर्मुक्तम्, तत्कर्मतापन्नम्, परमम् - श्रेष्ठम्, पदम् - स्थानम्, प्राप्नोति - लभते । - 601 - अस्मिन्ग्रन्थे ग्रन्थकृता पञ्चसु प्रस्तावेषु पञ्चोपदेशा दत्ता: / एतैरुपदेशैर्मुनेर्मनः क्षाल्यते । ततस्तन्निर्मलं भवति । जलेन शरीरवस्त्रादेर्मलः क्षाल्यते । एतद्ग्रन्थोक्तैर्भावैर्मुनेर्मिथ्याभावरूपो मलः क्षाल्यते । यथावस्थितदेवस्वरूपोपदेशेन मिथ्यात्वरूपो मलः क्षाल्यते । ततश्चात्मनि शब्दार्थ - आ प्रमाणे तत्त्वना उपदेशोना समूहथी पखाळायेला निर्मळ मनवाळो, द्वन्द्वो रहित, उचित आचारवाळो, बधाने आनंद आपनारो, पोताना स्वरूपमां रहेलो योगी योगना रसायणने पीने बधा क्लेशोथी मुक्त एवा परमपदने पामे छे. (48, 49) पद्मीयावृत्तिनो भावानुवाद - आ ग्रंथमां ग्रंथकारे पांच प्रस्तावोमां पांच उपदेशो आप्या. आ उपदेशो मुनिना मनने पखाळे छे. तेथी ते निर्मळ थाय छे. पाणी शरीर-वस्त्र वगेरेना मेलने धोवे छे. आ ग्रंथमां कहेला भावो मुनिना खराब भावोरूपी मेलने धोवे छे. भगवानना साचा स्वरूपना उपदेश वडे मिथ्यात्वरूपी Page #351 -------------------------------------------------------------------------- ________________ 602 तत्त्वोपदेशौघक्षालितामलमानसो योगी योगसारः 5/47,48 सम्यग्दर्शनमाविर्भवति । तत्त्वसारधर्मोपदेशेनाऽसदाचरणरूपो मलः क्षाल्यते । तत आत्मनि सम्यक्चारित्रमाविर्भवति । साम्योपदेशेन रागद्वेषादिदोषरूपो मलः क्षाल्यते । तत आत्मनि समता प्रादुर्भवति । सत्त्वोपदेशेन कातरतारूपो मलः क्षाल्यते । तत आत्मनि सत्त्वं प्रकटीभवति । भावशुद्ध्युपदेशेन शेषसर्वदुर्भावरूपो मलः क्षाल्यते । तत आत्मनि शुभभावप्रकाशः प्रसरति मनश्च शुद्धं भवति । इत्थं तत्त्वोपदेशैर्मुनेश्चित्तं निर्मलं भवति । ततः स मुनिर्द्वन्द्वेभ्यो मुच्यते । रागद्वेष-इष्टानिष्ट-स्वपर-मित्रशत्रु-तृणसुवर्ण-धर्माधर्म-संसारमोक्षादयो द्वन्द्वाः । मुनिः सर्वत्र समो भवति । स इष्टानिष्टयोर्भेदं न करोति । स स्वपरयोर्भेदं न करोति । स मित्रशत्रूणां भेदं न करोति । स तृणसुवर्णयोर्भेदं न करोति । स धर्माधर्मयोर्भेदं न करोति । स संसारमोक्षयोर्भेदं न करोति । इत्थं द्वन्द्वेभ्यो मुक्तो मुनिस्तदेवाऽऽचरति यदुचितं भवति । स कुत्रापि रागद्वेषौ न करोति । स कुत्रापि पक्षपातं न करोति । स सर्वत्रौचित्येन प्रवर्त्तते । तस्य धर्मे मोक्षे च रागो न भवति न वाऽधर्मे संसारे च द्वेस्स्ः। स तदेवाऽऽचरति यदुचितं भवति । इत्थमुचिताचारवत्त्वात्स कस्याप्यहितं न करोति । मेल धोवाय छे. तेथी आत्मामां सम्यग्दर्शन प्रगटे छे. तत्त्वोना साररूप धर्मना उपदेश वडे असद् आचरणरूपी मेल धोवाय छे. तेथी आत्मामां सम्यफचारित्र प्रगटे छे. समताना उपदेशथी राग-द्वेष वगेरे दोषोरूपी मेल धोवाय छे. तेथी आत्मामां समता प्रगटे छे. सत्त्वना उपदेशथी कायरतारूपी मेल धोवाय छे. तेथी आत्मामां सत्व प्रगटे छे. भावशुद्धिना उपदेशथी बाकी बधा खराब भावरूपी मेल धोवाय छे. तेथी आत्मामां सारा भावोनो प्रकाश फेलाय छे अने मन शुद्ध थाय छे. रागद्वेष, प्रिय-अप्रिय, स्व-पर, मित्र-शत्रु, घास-सोनुं, धर्म-अधर्म, संसार-मोक्ष वगेरे द्विन्द्रो छे. द्वन्द्रोथी मुक्त मुनि बधे समतावाळो थाय छे. ते प्रिय अने अप्रियनो भेद करतो नथी. ते स्व अने परनो भेद करतो नथी. ते मित्रो अने शत्रुओनो भेद करतो नथी. ते घास अने सुवर्णनो भेद करतो नथी. ते धर्म अने अधर्मनो भेद करतो नथी. ते संसार अने मोक्षनो भेद करतो नथी. आम द्वन्दोथी मुक्त थयेलो मुनि ते ज आचरे छे, जे उचित होय. ते क्यांय राग-द्वेष करतो नथी. ते क्यांय पण पक्षपात करतो नथी. ते बधे औचित्यपूर्वक प्रवर्ते छे. तेने धर्म अने मोक्ष उपर राग होतो नथी अने अधर्म अने संसार उपर द्वेष होतो नथी. ते ते ज आचरे छे जे उचित होय छे. आम उचित आचारवाळो होवाथी ते कोईनुं पण अहित Page #352 -------------------------------------------------------------------------- ________________ योगसारः 5/48,49 योगी योगरसायनं पिबति 603 स तथैव प्रवर्त्तते यथा सर्वेषां हितं भवति । ततः सर्वे जीवाः प्रमोदन्ते । मुनिः परप्राणिपीडापरिहाररूपमुचितमाचारमाचरति । पीडा सर्वेषामनिष्टा । ततः पीडानाशेन ते हृष्यन्ति । उचिताचारवान्मुनिः शनैः शनैर्बाह्यभावेभ्यो विमुखो भवति । बाह्यभावान्स नीरसान्पश्यति । स स्वस्वरूपेऽवतिष्ठते । स्वस्वरूपभूतान्गुणान्दृष्ट्वा स प्रमोदते । स तेष्वेव निमग्नो भ्व्ति। स्वादुघृतपूरान्प्राप्य कः रूक्षभोजने रतिं लभेत ? एवं मुनिः स्वात्मसम्पदं दृष्ट्वा बाह्यपदार्थेभ्यो निर्विद्यते । स आत्मसम्पल्लुब्धो भवति । ततः स निजस्वरूपे लीनो भवति । बाह्यशरीरेण जगति स्थितोऽपि मुनिस्तत्त्वतः स्वस्वरूपे तिष्ठति । स्वस्वरूपस्थितो मुनिर्योगरसायनं पिबति । स मुक्तिसाधिकासु मनोवाक्कायक्रियासु प्रवर्त्तते । सर्वासां धर्माराधनानां सारः शुभभावः । मुनिः शुभभावेषु रतो भवति । रसायनेन शरीरं पुष्टीभवति । शुभभावैरात्मा पुष्टीभवति । राजहंसो मुक्ताफलचारमेव चरति न तु तृणादिचारम् । काकस्त्वशुचावेव स्वचञ्चुं क्षिपति । संसारिजीवाः काकतुल्या भवन्ति । तेऽशुभभावेष्वेव रमन्ते । मुनी राजमरालतुल्यो भवति । स शुभभावेष्वेव रमते । पुष्टशरीरवान् स्वपराक्रमेण करतो नथी. ते तेवी रीते ज प्रवर्ते छे, जेथी बधानुं हित थाय. तेथी बधा जीवो खुश थाय छे. मुनि बीजा जीवोने पीडा न करवारूप उचित आचारने आचरे छे. पीडा बधाने अप्रिय छे. तेथी पीडानो नाश थवाथी तेओ खुश थाय छे. उचित आचारवाळो मुनि धीमे धीमे बाह्य भावोथी परार्दुख थाय छे. तेने बाह्य भावो नीरस देखाय छे. ते पोताना स्वरूपमां रहे छे. ते पोताना स्वरूप समा गुणोने जोईने खुश थाय छे. ते ते गुणोमां ज मग्न थाय छे. स्वादिष्ट घेबरने पामीने कोण लूखा भोजनथी खुश थाय ? एम मुनि पोताना आत्मानी संपत्ति जोईने बाह्य पदार्थोथी निर्वेद पामे छे. ते आत्मानी संपत्ति पामवा लोभाय छे. तेथी ते पोताना स्वरूपमां लीन थाय छे. बहारना शरीरथी जगतमां रहेलो होवा छतां पण मुनि हकीकतमां पोताना स्वरूपमां रहे छे. पोताना स्वरूपमां रहेल मुनि योगना रसायणने पीवे छे. ते मोक्षसाधकमन-वचन-कायानी क्रियाओमां प्रवर्ते छे. बधी आराधनाओनो सोर शुभ भाव छे. मुनि शुभ भावोमां रमे छे. रसायणथी शरीर पुष्ट थाय छे. शुभ भावोथी आत्मा पुष्ट थाय छे. राजहंस मोतीनो चारो ज चरे छे, घास वगेरेनो चारो नहीं. कागडो तो अशुचिमां ज पोतानी चांच नांखे छे. संसारी जीवो कागडा जेवा छे. तेओ अशुभ भावोमां ज रमे छे. मुनि राजहंस जेवो छे. ते शुभ भावोमां ज रमे छे. पुष्ट शरीरवाळो पोताना पराक्रमथी दुर्जय एवा पण शत्रुओने हणीने Page #353 -------------------------------------------------------------------------- ________________ 604 योगी निःशेषक्लेशनिर्मुक्तं परमं पदं प्राप्नोति योगसारः 5/48,49 दुर्जेयानपि शत्रून्निहत्य विजयं प्राप्नोति । एवं शुभभावैः पुष्टीभूत आत्मा स्ववीर्येणाऽतिदुर्जेयानप्यान्तरशत्रून्निहत्य परमपदं प्राप्नोति । दोषकर्माणि एव क्लेशरूपाणि, यतस्तैरभिभूता एव जीवाः संसारे क्लिश्यन्ते । शुभभावमग्नो मुनिर्दोषान्नाशयति । सर्वेषु दोषेषु कर्मसु च नष्टेष्वात्मनः शुद्धं स्वरूपं प्रादुर्भवति । प्राप्तशुद्धस्वरूप आत्मैव मोक्षः । उक्तञ्च द्वात्रिंशद्वात्रिंशिकासु महोपाध्यायश्रीयशोविजयैः - 'मोक्षः कर्मक्षयो नाम भोगसंक्लेशवर्जितः ... ॥ 12/22 ॥ ' इत्थं दोषमुक्तः कर्ममुक्तः प्रादुर्भूतशुद्धस्वरूप आत्मा परमपदं प्राप्नोति । स कर्मभिः सर्वथा मुक्तः । स दोषैः सर्वथा मुक्तः । स दुःखैः सर्वथा मुक्तः । स पापैः सर्वथा मुक्तः । परमपदं सर्वक्लेशैर्मुक्तम् । तत्र दुःखलवोऽपि नास्ति । तत्र सुखाद्वैतं विद्यते । परमपदप्राप्त आत्मा साद्यनन्तं कालं यावदव्याबाधसुखमनुभवति । यत्र सर्वं परमं सर्वातिशायि भवति तत्परमपदमुच्यते । मुक्तौ ज्ञान-दर्शनसुख-वीर्यादयो सर्वेऽपि गुणाः सर्वातिशायिनो भवन्ति । ततः सा परमपदमित्युच्यते । संसारिजीवगुणेभ्यो मुक्तगुणाः परमाः । परमपदप्राप्त आत्मा संसारात्सर्वथा मुक्तः । तेन विजय पामे छे. एम शुभ भावोथी पुष्ट थयेलो आत्मा पोताना पराक्रमथी अतिदुर्जय एवा पण अंदरना शत्रुओने हणीने परमपदने पामे छे. दोषो अने कर्मो ज क्लेशरूप छे, केमके तेमनाथी पराधीन जीवो ज संसारमां क्लेश पामे छे. शुभ भावोमां डूबेलो मुनि दोषोनो नाश करे छे. बधा दोषो अने कर्मो नाश थवा पर आत्मानुं शुद्ध स्वरूप प्रगटे छे. पोताना शुद्ध स्वरूपने पामेलो आत्मा ज मोक्ष छे. द्वान्निशद्वत्रिशिकामां महोपाध्याय श्रीयशोविजयजीए कह्युं छे - "मोक्ष ए कर्मनो क्षय छे. ते भोगना संक्लेशथी रहित छे... (12/22) आम दोषोथी अने कर्मोथी मुक्त थयेलो अने जेनुं शुद्ध स्वरूप प्रगट्युं छे एवो आत्मा परमपद पामे छे. ते कर्मोथी बधी रीते मुक्त छे. ते दोषोथी बधी रीते मुक्त छे. ते दुःखोथी बधी रीते मुक्त छे. ते पापोथी बधी रीते मुक्त छे. परमपद बधा क्लेशोथी मुक्त छे. त्यां जराय दुःख नथी. त्यां सुख ज सुख छे. परमपद पामेलो आत्मा सादि अनंतकाळ सुधी अव्याबाध (पीडारहित) सुखने अनुभवे छे. ज्यां बधु परम एटले के बधाथी चढियातुं होय ते परमपद कहेवाय छे. मोक्षमां ज्ञान-दर्शन-सुख-वीर्य वगेरे बधाय गुणो बधाथी चढियाता छे. तेथी तेने परमपद कहेवाय छे. संसारी जीवना गुणो करतां मुक्त जीवोना गुणो चढियाता छे. परमपद पामेलो आत्मा संसारथी सर्वथा मुक्त थाय Page #354 -------------------------------------------------------------------------- ________________ योगसार: 5/48, 49 ग्रन्थकारोऽस्माकमुपकारी 605 पुनः कदापि संसारे नाऽऽगन्तव्यम् । मुक्तावात्मा पुद्गलैः सर्वथा मुक्तो भवति । ततः स सहजमानन्दमनुभवति । स आनन्दो न शब्दगम्यः परन्त्वनुभवगम्यः । इत्थमस्मिन्ग्रन्थे उक्तैरुपदेशैर्मुनेर्मनो निर्मलीभवति । ततः स द्वन्द्वैर्मुच्यते । ततः स उचिताचारवान् भवति । ततः स सर्वेषामानन्दप्रदो भवति । ततः स स्वस्वरूपे तिष्ठति । ततः स शुभभावरूपं योगरसायनं पिबति । ततस्तस्य सर्वे क्लेशा क्षीयन्ते । ततः स सर्वक्लेशरहितं परमपदं प्राप्नोति । इत्थं ग्रन्थकारेणाऽत्र ग्रन्थे परमपदप्राप्तेः सुन्दरो मार्गो दर्शितः । जीवैरेतदनुसारेण परमपदमार्गे प्रस्थातव्यम् । एवं ते शीघ्रं परमपदं प्राप्नुवन्ति ॥ 48 ॥ ॥ 49 // मुक्तिमार्गप्रदर्शकत्वाद्ग्रन्थकारोऽस्माकमुपकारी । ततस्तं नमस्कृत्येमां वृत्तिं समापयामि । ग्रन्थकारेण ग्रन्थे कुत्रापि स्वनाम न लिखितं नाऽपि सूचितम् । ततस्तं विशेषेण वयं न जानीमः । परन्त्वेतद्ग्रन्थोक्तैर्भावैस्तस्य सामान्यं स्वरूपं ज्ञातुं शक्यते । स प्रकृष्टः साधक आसीत् । स बाह्यभावपराङ्मुख आसीत् । स शास्त्राणामैदम्पर्यं प्रज्ञातवान् । स परमात्मनो छे. तेणे पाछुं क्यारे पण संसारमां आववानुं नथी. मुक्त आत्मा पुद्गलोथी सर्वथा मुक्त थाय छे. तेथी ते सहज आनंदने अनुभवे छे. ते आनंद शब्दो द्वारा जाणी के जणावी शकातो नथी, पण अनुभवथी ज जाणी शकाय छे. आम आ ग्रंथमां कहेला उपदेशो वडे मुनिनुं मन निर्मळ थाय छे. तेथी ते द्वन्द्वोथी मूकाय छे. तेथी ते उचित आचारवाळो थाय छे. तेथी ते बधाने आनंद आपनारो थाय छे. तेथी ते पोताना स्वरूपमां रहे छे. तेथी ते शुभ भावरूपी योगनुं रसायण पीवे छे. तेथी तेना बधा क्लेशो नाश पामे छे. तेथी ते बधा क्लेश रहित परमपदने पामे छे. आम ग्रंथकारे आ ग्रंथमां परमपदने पामवानो सुंदर मार्ग बताव्यो छे. जीवोए एने अनुसार परमपदना मार्ग उपर चालवुं जोईए. आम तेओ जल्दीथी परमपदने पामे छे. (48,49) मुक्तिनो मार्ग बतावनार होवाथी ग्रंथकार आपणा उपकारी छे. तेथी तेमने नमस्कार करीने आ वृत्तिने पूरी करुं छुं. ग्रंथकारे ग्रंथमां क्यांय पण पोतानुं नाम लख्युं के सूचव्युं नथी. तेथी तेमने विशेषथी आपणे जाणतां नथी. परंतु आ ग्रंथमां कहेला भावो वडे तेमनुं सामान्य स्वरूप जाणी शकाय छे. तेओ ऊंचा साधक हता. तेओ बाह्यभावोथी पराक्रृख हता. तेमणे शास्त्रोनो रहस्यार्थ जाण्यो हतो. तेमणे परमा 3-23 Page #355 -------------------------------------------------------------------------- ________________ वृत्तिकर्त्तुरुद्गाराः योगसार: 5/48,49 606 यथावस्थितं स्वरूपं ज्ञातवान् । स तात्त्विकं धर्मं ज्ञातवान् । स समतामग्नोऽभवत् । स सात्त्विक आसीत् । स सदा शुभभावेष्वरमत । सोऽप्रमत्तोऽभवत् । स तीव्रतरां धर्माराधनां कृत्वा स्वजन्म सफलमकरोत् । स निःस्पृहोऽभवत् । स यश: कीर्तिञ्च नाऽऽकाङ्क्षत् किं बहुना ? स शीघ्रमुक्तिगामी महायोग्यासीत् । तस्मै महायोगिने पुनः पुनः नमो नमः । 'योगसार 'नाम्नोऽस्य ग्रन्थस्य वृत्तिर्मया ग्रन्थोक्त श्लोकानां तात्पर्यं ज्ञातुं ज्ञापयितुञ्च दृब्धा । ग्रन्थकारो महात्माऽऽसीत् । अहं त्वज्ञः सर्वथा तस्माद्धीनश्च । मया जिनोक्तमार्गानुसारिण्या प्रज्ञया गुरुकृपया ग्रन्थकृद्भावप्रकटनप्रयासः कृतः । अस्यां वृत्तौ मया किञ्चिदपि ग्रन्थकाराशयविरुद्धं जिनाज्ञाविरुद्धं वा निबद्धं स्यात्तर्हि तदर्थं मिथ्यादुष्कृतं ददामि । मतिमान्द्यादन्यकारणाद्वा जाता मम क्षतीर्विद्वद्भिर्बहुश्रुतैः शोधनीयाः क्षन्तव्याश्च । सवृत्तिकमेनं ग्रन्थमात्मसात्कृत्वा सर्वेऽपि शीघ्रं परमपदं प्राप्यासुरित्यभिलषामि । अहमपि सवृत्तिकेऽस्मिन्ग्रन्थे उक्तान्भावानात्मसात्कृत्वा शीघ्रं परमपदं प्राप्यासमिति परमात्मानं प्रार्थये । वीरनिर्वाणात् 2536 वर्षे वैक्रमीये 2066 वर्षे माघमासे कृष्णपक्षे द्वितीयायां त्मानुं साचुं स्वरूप जाण्युं हतुं. तेमणे साचा धर्मने जाण्यो हतो. तेओ समतामां मग्न हता. तेओ सात्त्विक हता. तेओ हंमेशा शुभ भावोमां रमता हता. तेओ अप्रमत्त हता. तेमणे धर्मनी जोरदार आराधना करीने पोतानो जन्म सफळ कर्यो हतो. तेओ निःस्पृही हता. तेओ यश अने कीर्तिने झंखता न हता. वधु तो शुं कहेवुं ? तेओ जल्दी मोक्षे जनारा एक महायोगी हता. ते महायोगीने वारंवार वंदन. योगसार नामना आ ग्रंथनी वृत्ति में ग्रंथमां कहेला श्लोकोना रहस्यने जाणवा अने जणाववा रची छे. ग्रंथकार महापुरुष हता. हुं तो अज्ञानी अने बधी रीते तेमनाथी हीन छुं. में भगवाने बतावेला मार्गने अनुसरनारी बुद्धिथी गुरुकृपाथी शक्ति प्रमाणे ग्रंथकारना भावोने प्रगट करवानो प्रयास कर्यो छे. आ वृत्तिमां में कंई पण ग्रंथकारना भावथी विरुद्ध के जिनाज्ञाथी विरुद्ध कह्युं होय तो तेनुं मिच्छामि दुक्कडं आपुं छुं. बुद्धिनी मंदताने लीधे के बीजा कोई कारणने लीधे थयेली मारी क्षतिओने विद्वान बहुश्रुतोए शुद्ध करवी अने माफ करवी. वृत्ति सहितना आ ग्रंथने आत्मसात् करीने बधा य शीघ्र परमपदने पामो, एवी हुं अभिलाषा करुं छुं. हुं पण वृत्ति सहितना आ ग्रंथमां कहेला भावोने आत्मसात् करीने शीघ्र परमपदने पामुं, एवी परमात्माने प्रार्थना करुं छुं. वीरसंवत् 2536 वरसे - Page #356 -------------------------------------------------------------------------- ________________ योगसार: 5 / 48, 49 पद्मीयवृत्तिसमाप्तिः 607 तिथौ शनिवासरे मरुभूमौ सिरोडीनगरे केवलबागतीर्थे योगसारस्येयं वृत्तिः समाप्ता । शुभं भवतु सर्वजगतः । इति श्रीयोगसारे भावशुद्धिजनकोपदेशस्य पञ्चमस्य प्रस्तावस्य वृत्तिः समाप्ता । संसारावासनिवृत्ताः, शिवसौख्यसमुत्सुकाः । सद्भिस्ते गदिताः प्राज्ञाः, शेषास्त्वर्थस्य वञ्चकाः ॥ आमरणान्ताः प्रणयाः, कोपास्त्त्क्स्स्न्न्भ्न्ग्गुराः। परित्यागाश्च निःसङ्गा, भवन्ति हि महात्मनाम् ॥ विक्रम संवत् 2066 वरसे महा वद बीजना दिवसे शनिवारे मरुभूमि (राजस्थान)मां सिरोडीनगरमां केवलबागतीर्थमां योगसारनी आ वृत्ति पूर्ण थई. सर्व जगतनुं कल्याण थाओ. आम योगसार ग्रंथना भावशुद्धिने पेदा करवानो उपदेश आपनारा पांचमा प्रस्तावनी वृत्तिनो भावानुवाद पूर्ण थयो. जेओ संसार निवासथी विरक्त थया छे अने जेओ मोक्षना सुख मेळववा उत्सुक छे तेमने ज सत्पुरुषोए पंडित कह्या छे. ते सिवायना बीजा तो (पंडित शब्दना) अर्थथी छेतरनारा छे (एटले अर्थविनाना नामना ज पंडित छे.) एम जाणवुं. महापुरुषोनी प्रीति मरण सुधी रहे छे, तेमनो गुस्सो तत्काळ ज नाश पामे छे अने तेमनुं दान संग विनानुं होय छे. (एटले बदला वगेरेनी इच्छा विनानुं hoya che.) Page #357 -------------------------------------------------------------------------- ________________ 608 प्रतिः . योगसारः 5/48,49 [ प्रशस्ति ] तपागच्छे पुरा जाता, विजयानन्दसूरयः । आत्मारामेति विख्याताः, परमानन्ददायिनः ॥ 1 ॥ कमलमिव निर्लेपा-स्तत्क्रमपद्मषट्पदाः । श्रीमत्कमलसूरीशाः, सञ्जाता दृढसंयमाः ॥ 2 ॥ आनन्दसूरिशिष्याः shrii-वीर्विज्य्वाच्काः। कर्मनाशे महावीराः, सञ्जाता धैर्यशालिनः ॥ 3 ॥ तच्छिष्या दानसूरीशा, जाताः सुज्ञानदायिनः । निरता गुरुसेवायां, सिद्धान्तसारवेदिनः ॥ 4 ॥ जाता: श्रीप्रेमसूरीशा-स्तच्छिष्याः प्रेमसागराः । कर्मसाहित्यनिष्णाताः, सिद्धान्त्पार्गामिन्ः॥5॥ तच्छिष्या अभवन्दान्ताः, शान्ता न्यायविशारदाः । भुवनभानुसूरीशा, वर्धमानतपस्विनः ॥ 6 ॥ पद्मविजयपन्न्यासा - स्तदन्तेवासिनोऽभवन् । सागरवरगम्भीरा, गुरुचरणसेविनः ॥ 7 ॥ भुवनभानुसूरीणां, विद्यन्ते पट्टधारिणः । श्रीजयघोषसूरीशा, सम्प्रति तु गणाधिपाः ॥ 8 ॥ प्रशस्ति, तपागच्छमां पहेला "आत्मारामजी" ए नामथी प्रसिद्ध, परमानंद आपनारा श्रीविजयानंदसूरीश्वरजी महाराज थया. (1) तेमना चरणकमळमां भमरा समान, कमळ जेवा निर्लेप, दढ संयमवाळा श्रीकमलसूरीश्वरजी महाराज थया. (2) श्रीआनंदसूरीश्वरजी महाराजना शिष्य, कर्मोनो नाश करवामां महावीर, वैर्यथी शोभता एवा उपाध्याय श्रीवीरविजयजी थया. (3) तेमना शिष्य, सम्यज्ञान आपनारा, गुरुसेवामां हंमेशा रत, सिद्धांतना सारने जाणनारा एवा श्रीदानसूरीश्वरजी महाराज थया. (4) तेमना शिष्य, प्रेमना सागर समा, कर्मसाहित्यमां निष्णात, सिद्धांतना पारने पामेला एवा श्री प्रेमसूरीश्वरजी महाराज थया. (5) तेमना शिष्य, दांत, शांत, न्यायविशारद, वर्धमान तप करनारा एवा श्रीभुवनभानुसूरीश्वरजी महाराज थया. (6) तेमना शिष्य, सागर जेवा श्रेष्ठ गंभीर, गुरुना चरणने सेवनारा एवा पंन्यास श्रीपद्मविजयजी महाराज थया. (7) हाल श्रीभुवनभानुसूरीश्वरजी महाराजना पट्टधर श्रीजयघोषसूरीश्वरजी महाराज गच्छाधिपति che. (8) Page #358 -------------------------------------------------------------------------- ________________ योगसार: 5/48,49 प्रशस्तिः । 609 सन्ति पन्न्यासपद्मानां, शिष्या अर्हदुपासकाः । वैराग्यदेशनादक्षाः, श्रीहेमचन्द्रसूरयः ॥ 9 ॥ तवीशिष्यलेशेन, रविता रत्नवोधिना । 'पद्मीया' वृत्तिरेषा श्री-योगसारस्य वोधवा II अहेतां गुरुदेवानां, धर्मस्य नृपया तथा । तूब्या स्वपरवोधाय, शुभा वृत्तिरिय मयओं । / / / विपरीतं जिनाज्ञायाः, स्याद्दृब्धमत्र चेन्मया । तर्हि मनोवचः कायैः, क्षमां तदर्थमर्थये ॥ 12 ॥ वृत्तविश्वनेनास्या, मया पुख्यमवापि यत् । तेन मवन्तु सर्वत्र, सर्वेऽपि सुविन: सवा रू श्रीयोगसारस्य पद्मीय-टीकाया रत्नबोधिना । दृब्धो भावानुवादश्च, स्वृजुगुर्जरभाषया ॥ 14 ॥ teer se iti श्रीयोगसारस्य वृत्तिः समाप्ता । 98 श .. पंन्यास श्रीपद्मविजयजी महाराजना शिष्य, अरिहंतना उपासक, वैराग्यनी देशना आपवामां होंशियार एवा श्रीहेमचन्द्रसूरीश्वरजी महाराज छे. (9) तेमना शिष्याणु मुनि रत्नबोधिविजये श्रीयोगसारनी आ बोध आपनारी पद्मीया वृत्ति रची. (10) अरिहंत भगवंतो, गुरुदेवो अने धर्मनी कृपाथी स्व-परना बोध माटे मारा वडे आ शुभ वृत्ति रचाई. (11) आ वृत्तिमां जो में जिनाज्ञाथी विपरीत रच्युं होय तो तेनी माटे मन, वचन, कायाथी क्षमा मांगु छुं. (12) आ वृत्ति रचवाथी मने जे पुण्य मळ्युं होय तेनाथी बधे बधाय जीवो हंमेशा सुखी थाओ. (13) मुनि रत्नबोधिविजये योगसारनी पद्मीया टीकानो अतिस2ळ गुजराती भाषामां भावानुवाद रच्यो. (14) आम श्रीयोगसारनी पद्मीया वृत्तिनो भावानुवाद पूर्ण थयो. Page #359 -------------------------------------------------------------------------- ________________ 610 OM OM पूर्वमहर्षिविरचितः योगसारः पद्मीयवृत्ति-तद्गुर्जरभावानुवाद-विभूषितः द्वितीयो भागः समाप्तः पूर्वमहर्षिविरचितः योगसारः X पद्मीयवृत्ति-तद्गुर्जरभावानुवाद-विभूषितः II . समाप्तः Page #360 -------------------------------------------------------------------------- ________________ परिशिष्टम्-10 श्रीयोगसारस्य मूलवृत्तानि [ प्रथमः प्र्स्ताव्ः। प्रणम्य परमात्मानं, रागद्वेषविवर्जितम् । योगसारं प्रवक्ष्यामि, गम्भीरार्थं समासतः ॥ 1 ॥ यदा ध्यायति यद्योगी, याति तन्मयतां तदा । ध्यातव्यो वीतरागस्तन्-नित्यमात्मविशुद्धये ॥ 2 ॥ शुद्धस्फटिकसङ्काशो, निष्कलश्चात्मनाऽऽत्मनि । परमात्मेति स ज्ञातः, प्रदत्ते परमं पदम् ॥ 3 ॥ किन्तु न ज्ञायते तावद्-यावन्मालिन्यमात्मनः । जाते साम्येन नैर्मल्ये, स स्फुटः प्रतिभासते ॥ 4 ॥ तत्त्वनन्तानुबन्ध्यादि-कषायविगमक्रमात् । आत्मनः शुद्धिकृत्साम्यं, शुद्धं शुद्धतरं भवेत् ॥ 5 ॥ साम्यशुद्धिक्रमेणैव, स विशुध्यत आत्मनः । सम्यक्त्वादिगुणेषु स्यात्, स्फुटः स्फुटतरः प्रभुः ॥ 6 ॥ सर्वमोहक्षयात्साम्ये, सर्वशुद्धे सयोगिनि । सर्वशुद्धात्मनस्त्वेष, प्रभुः सर्वस्फुटीभवेत् ॥ 7 ॥ कषाया अपसर्पन्ति, यावत्क्षान्त्यादिताडिताः । तावदात्मैव शुद्धोऽयं, भजते परमात्मताम् ॥ 8 ॥ उपसर्पन्ति ते यावत्-प्रबलीभूय देहिषु । / स तावन्मलिनीभूतो, जहाति परमात्मताम् ॥ 9 ॥ कषायास्तन्निहन्तव्या-स्तथा तत्सहचारिणः । नोकषायाः शिवद्वारा-गर्गलीभूता मुमुक्षुभिः ॥ 10 ॥ Page #361 -------------------------------------------------------------------------- ________________ 612 श्रीयोगसारस्य मूलवृत्तानि, प्रथमः प्रस्तावः हन्तव्यः क्षमया क्रोधो, मानो मार्द्दवयोगतः । माया चार्जवभावेन, लोभः सन्तोषपोषतः ॥ 11 ॥ हर्षः शोको जुगुप्सा च भयं रत्यरती तथा । वेदत्रयं च हन्तव्यं, तत्त्वज्ञैर्दृढधैर्यतः ॥ 12 ॥ रागद्वेषमयेष्वेषु हतेष्वान्तरवैरिषु । साम्ये सुनिश्चले याया-दात्मैव परमात्मताम् ॥ 13 ॥ स तावद्देहिनां भिन्नः सम्यग्यावन्न लक्ष्यते । लक्षितस्तु भजत्यैक्यं, रागाद्यञ्जनमार्जनात् ॥ 14 ॥ यादृशोऽनन्तवीर्यादि-गुणोऽतिविमलः प्रभुः । तादृशास्तेऽपि जायन्ते, कर्ममालिन्यशोधनात् ॥ 15 ॥ आत्मानो देहिनो भिन्नाः, कर्म्मपङ्ककलङ्किताः । अदेहः कर्मनिर्मुक्तः, परमात्मा न भिद्यते ॥ 16 ॥ सङ्ख्ययाऽनेकरूपोऽपि, गुणतस्त्वेक एव सः । अनन्तदर्शनज्ञान-वीर्यानन्दगुणात्मकः ॥ 17 ॥ जातरूपं यथा जात्यं, बहुरूपमपि स्थितम् । सर्वत्रापि तदेवैकं, परमात्मा तथा प्रभुः ॥ 18 ॥ , आकाशवदरूपोऽसौ चिद्रूपो नीरुजः शिवः । सिद्धिक्षेत्रगतोऽनन्तो, नित्यः शं परमश्नुते ॥ 19 ॥ येनैवाराधितो भावात्-तस्यासौ कुरुते शिवम् । सर्वजन्तुसमस्यास्य, न परात्मविभागिता ॥ 20 ॥ 1 कृतकृत्योऽयमाराद्धः, स्यादाज्ञापालनात्पुनः । आज्ञा तु निर्मलं चित्तं कर्त्तव्यं स्फटिकोपमम् ॥ 21 ॥ ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा । रागद्वेषादयो दोषा, हन्तव्याश्च क्षणे क्षणे ॥ 22 ॥ एतावत्येव तस्याज्ञा, कर्मद्रुमकुठारिका । समस्तद्वादशाङ्गार्थ-सारभूताऽतिदुर्लभा ॥ 23 ॥ परिशिष्टम् 1 Page #362 -------------------------------------------------------------------------- ________________ श्रीयोगसारस्य मूलवृत्तानि, प्रथमः प्रस्तावः परिशिष्टम् 1 विश्वस्य वत्सलेनाऽपि, त्रैलोक्यप्रभुणाऽपि च । साक्षाद्विहरमाणेन, श्रीवीरेण तदा किल ॥ 24 ॥ त एव रक्षिता दुःख-भैरवाद्भवसागरात् । इयं यैः स्वीकृता भक्ति-निर्भरैरभयादिभिः ॥ 25 ॥ यैस्तु पापभराक्रान्तैः, कालसौकरिकादिभिः । न स्वीकृता भवाम्भोधौ, ते भ्रमिष्यन्ति दुःखिताः ॥ 26 ॥ ॥ त्रिभिर्विशेषकम् ॥ सर्वजन्तुहिताशैवाऽऽज्ञैव मोक्षैकपद्धतिः । चरिताऽज्ञैव चारित्र - माज्ञैव भवभञ्जनी ॥ 27 ॥ इयं तु ध्यानयोगेन, भावसारस्तुतिस्तवैः । पूजादिभिः सुचारित्र - चर्यया पालिता भवेत् ॥ 28 ॥ आराधितोऽस्त्वसौ भाव- स्तवेन व्रतचर्यया । तस्य पूजादिना द्रव्य- स्तवेन तु सरागता ॥ 29 ॥ चिन्तामण्यादिकल्पस्य, स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् - कल्याणाय तदर्थिनाम् ॥ 30 ॥ स्वर्गापवर्गदो द्रव्य-स्तवोऽत्रापि सुखावहः । हेतुश्चित्तप्रसत्तेस्तत्- कर्त्तव्यो गृहिणा सदा ॥ 31 ॥ भवेद्विरतिरप्यस्य, यथाशक्ति पुनर्यदि । ततः प्रक्षरितः सिंहः कर्मनिमर्थनं प्रति ॥ 32 ॥ , 613 श्रावको बहुकर्माऽपि, पूजाद्यैः शुभभावतः । दलयित्वाऽखिलं कर्म, शिवमाप्नोति सत्वरम् ॥ 33 ॥ येनाऽऽज्ञा यावदाराद्धा, स तावल्लभते सुखम् । यावद्विराधिता येन, तावद्दुःखं लभेत सः ॥ 34 ॥ सदा तत्पालने लीनैः, परमात्माऽऽत्मनाऽऽत्मनि । सम्यक् स ज्ञायते ज्ञातो, मोक्षं च कुरुते प्रभुः ॥ 35 ॥ बुद्धो वा यदि वा विष्णु-र्यद्वा ब्रह्माऽथवेश्वरः । उच्यतां स जिनेन्द्रो वा, नार्थभेदस्तथापि हि ॥ 36 ॥ Page #363 -------------------------------------------------------------------------- ________________ परिशिष्टम् 1 श्रीयोगसारस्य मूलवृत्तानि, द्वितीयः प्रस्तावः ममैव देवो देवः स्यात्, तव नैवेति केवलम् । मत्सरस्फूर्जितं सर्व-मज्ञानानां विजृम्भितम् ॥ 37 ॥ यथावस्थितविज्ञात-तत्स्वरूपास्तु किं क्वचित् । विवदन्ते महात्मान-स्तत्त्वविश्रान्तदृष्टयः ॥ 38 ॥ स्वरूपं वीतरागत्वं, पुनस्तस्य न रागिता । रागो यद्यत्र तत्रान्ये, दोषा द्वेषादयो ध्रुवम् ॥ 39 ॥ तैर्दोषैर्दूषितो देवः, कथं भवितुमर्हति । इत्थं माध्यस्थ्यमास्थाय, तत्त्वबुद्ध्याऽवधार्यताम् ॥ 40 ॥ यद्वा रागादिभिर्दोषैः, सर्वसङ्क्लेशकारकैः । दूषितेन शुभेनाऽपि, देवेनैव हि तेन किम् ? ॥ 41 ॥ वीतरागं यतो ध्यायन्, वीतरागो भवेद्भवी । इलिका भ्रमरी भीता, ध्यायन्ती भ्रमरी यथा ॥ 42 ॥ रागादिदूषितं ध्यायन्-रागादिविवशो भवेत् । कामुकः कामुकीं ध्यायन्-यथा कामैकविह्वलः ॥ 43 ॥ रागादयस्तु पाप्मानो, भवभ्रमणकारणम् । न विवादोऽत्र कोऽप्यस्ति, सर्वथा सर्वसम्मते ॥ 44 ॥ वीतरागमतो ध्यायन, वीतरागो विमुच्यते । रागादिमोहितं ध्यायन्, सरागो बध्यते स्फुटम् ॥ 45 ॥ य एव वीतरागः स, देवो निश्चीयतां ततः । भविनां भवदम्भोलिः, स्वतुल्यपदवीप्रदः ॥ 46 ॥ द्वितीयः प्रस्तावः सर्वेऽपि साम्प्रतं लोकाः, प्रायस्तत्त्वपराङ्मुखाः । क्लिश्यन्ते स्वाग्रहग्रस्ता, दृष्टिरागेण मोहिताः ॥ 1 ॥ दृष्टिरागो महामोहो, दृष्टिरागो महाभवः । दृष्टिरागो महामारो, दृष्टिरागो महाज्वरः ॥ 2 ॥ Page #364 -------------------------------------------------------------------------- ________________ 615 परिशिष्टम् 1 श्रीयोगसारस्य मूलवृत्तानि, द्वितीयः प्रस्तावः पतितव्यं जनैः सर्वैः, प्रायः कालानुभावतः । पापो मत्सरहेतुस्तन्-निर्मितोऽसौ सतामपि ॥ 3 ॥ मोहोपहतचित्तास्ते, मैत्र्यादिभिरसंस्कृताः । स्वयं नष्टा जनं मुग्धं, नाशयन्ति च धिग् हहा ॥ 4 ॥ परे हितमतिमैत्री, मुदिता गुणमोदनम् । उपेक्षा दोषमाध्यस्थ्यं, करुणा दुःखमोक्षधीः ॥ 5 ॥ मैत्री निखिलसत्त्वेषु, प्रमोदो गुणशालिषु । माध्यस्थ्यमविनेयेषु, करुणा दुःखिदेहिषु ॥ 6 ॥ धर्मकल्पद्रुमस्यैता, मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः, स तेषामतिदुर्लभः ॥ 7 ॥ अहो विचित्रं मोहान्ध्यं, तदन्धैरिह यज्जनैः । दोषा असन्तोऽपीक्ष्यन्ते, परे सन्तोऽपि नाऽऽत्मनि ॥ 8 ॥ मदीयं दर्शनं मुख्यं, पाखण्डान्यपराणि तु । मदीय आगमः सारः, परकीयास्त्वसारकाः ॥ 9 ॥ तात्त्विका वयमेवान्ये, भ्रान्ताः सर्वेऽप्यतात्त्विकाः । इति मत्सरिणो दूरो-त्सारितास्तत्त्वसारतः ॥ 10 ॥ ॥ युग्म्म्॥ यथाऽऽहतानि भाण्डानि, विनश्यन्ति परस्परम् । तथा मत्सरिणोऽन्योन्यं, ही दोषग्रहणाद्धताः ॥ 11 ॥ परं पतन्तं पश्यन्ति, न तु स्वं मोहमोहिताः । कुर्वन्तः परदोषाणां, ग्रहणं भवकारणम् ॥ 12 ॥ यथा परस्य पश्यन्ति, दोषान्यद्यात्मनस्तथा । सैवाजरामरत्वाय, रससिद्धिस्तदा नृणाम् ॥ 13 ॥ रागद्वेषविनाभूतं, साम्यं तत्त्वं यदुच्यते । स्वशंसिनां व तत्तेषां, परदूषणदायिनाम् ॥ 14 ॥ मानेऽपमाने निन्दायां, स्तुतौ वा लेष्टुकाञ्चने । जीविते मरणे लाभा-लाभे रङ्के महद्धिके ॥ 15 ॥ Page #365 -------------------------------------------------------------------------- ________________ 616 श्रीयोगसारस्य मूलवृत्तानि, द्वितीयः प्रस्तावः परिशिष्टम् 1 शत्रौ मित्रे सुखे दुःखे, हृषीकार्थे शुभाशुभे । सर्वत्रापि यदेकत्वं, तत्त्वं तद्भेद्यतां (वेद्यतां) परम् ॥ 16 ॥ ॥ युग्मम् ॥ अष्टाङ्गस्यापि योगस्य, सारभूतमिदं खलु । यतो यमादिव्यासोऽस्मिन्, सर्वोऽप्यस्यैव हेतवे ॥ 17 ॥ क्रियते दधिसाराय, दधिमन्थो यथा किल । तथैव साम्यसाराय, योगाभ्यासो यमादिकः ॥ 18 ॥ अद्य कल्येऽपि कैवल्यं, साम्येनाऽनेन नाऽन्यथा । प्रमादः क्षणमप्यत्र, ततः कर्तुं न साम्प्रतम् ॥ 19 ॥ किं बुद्धेन ? किमीशेन ?, किं धात्रा ? किमु विष्णुना ? / कि जिनेन्द्रेण ? रागाद्यै-यदि स्वं कलुषं मनः ॥ 20 ॥ किं नाग्न्येन ? सितै रक्तैः, किं पटैः ? किं जटाभरैः ? / किं मुण्डमुण्डनेनापि ?, साम्यं सर्वत्र नो यदि ॥ 21 ॥ किं व्रतैः ? किं व्रताचारैः ?, किं तपोभिर्जपैश्च किम् ? किं ध्यानैः ? किं तथा ध्येयै-र्न चित्तं यदि भास्वरम् ॥ 22 ॥ किं क्लिष्टेन्द्रियरोधेन, किं सदा पठनादिभिः । किं सर्वस्वप्रदानेन, तत्त्वं नोन्मीलितं यदि ॥ 23 ॥ नाञ्चलो मुखवस्त्रं न, न राका न चतुर्दशी । न श्राद्धादिप्रतिष्ठा वा, तत्त्वं किन्त्वमलं मनः ॥ 24 ॥ दृष्ट्वा श्रीगौतम बुद्ध-स्त्रिपञ्चशततापसैः । भरतप्रमुखैर्वापि, कः कृतो बाह्यकुग्रहः ? ॥ 25 ॥ दृढप्रहारिवीरेण, चिलातीपुत्रयोगिना । इलापुत्रादिभिश्चैव, सेवितो योग उत्तमः ॥ 26 ॥ येन केन प्रकारेण, देवताराधनादिना । चित्तं चन्द्रोज्ज्वलं कार्य, किमन्यैर्ग्रहकुग्रहैः ? ॥ 27 ॥ तथा चिन्त्यं तथा वाच्यं, चेष्टितव्यं तथा तथा । मलीमसं मनोऽत्यर्थं, यथा निर्मलतां व्रजेत् ॥ 28 ॥ Page #366 -------------------------------------------------------------------------- ________________ 617 परिशिष्टम् 1 श्रीयोगसारस्य मूलवृत्तानि, तृतीयः प्रस्तावः चञ्चलस्यास्य चित्तस्य, सदैवोत्पथचारिणः । उपयोगपरैः स्थेयं, योगिभिर्योगकाङ्क्षिभिः ॥ 29 ॥ सुकरं मलधारित्वं, सुकरं दुस्तपं तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधनम् ॥ 30 ॥ पापबुद्ध्या भवेत्पापं, को मुग्धोऽपि न वेत्त्यदः । धर्मबुद्ध्या तु यत्पापं, तच्चिन्त्यं निपुणं बुधैः ॥ 31 ॥ अणुमात्रा अपि गुणा, दृश्यन्ते स्वधियाऽऽत्मनि । दोषास्तु पर्वतस्थूला, अपि नैव कथञ्चन ॥ 32 ॥ त एव वैपरीत्येन, विज्ञातव्याः परं वचः । दिग्मोह इव कोऽप्येष, महामोहो महाबलः ॥ 33 ॥ धर्मस्य बहुधाऽध्वानो, लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपा-त्तत्त्वविभ्रान्तदृष्टयः ॥ 34 ॥ स्वस्वदर्शनरागेण, विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं, मन्यन्ते न परस्य तु ॥ 35 ॥ ॥ युग्मम् ॥ यत्र साम्यं स तत्रैव, किमात्मपरचिन्तया । जानीत तद्विना हंहो !, नात्मनो न परस्य च ॥ 36 ॥ क्षान्त्यादिर्दशधा धर्मः, सर्वधर्मशिरोमणिः । सोऽपि साम्यवतामेव, मैत्र्यादिकृतकर्मणाम् ॥ 37 ॥ साम्यं समस्तधर्माणां, सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा , चित्तं कुरुत निर्मलम् ॥ 38 ॥ | तृतीयः प्रस्तावः सहजानन्दसाम्यस्य, विमुखा मूढबुद्धयः । इच्छन्ति दुःखदं दुःखो-त्पाद्यं वैषयिकं सुखम् ॥ 1 ॥ कषाया विषया दुःख-मिति वेत्ति जनः स्फुटम् । तथापि तन्मुखः कस्माद्-धावतीति न बुध्यते ॥ 2 ॥ Page #367 -------------------------------------------------------------------------- ________________ 618 श्रीयोगसारस्य मूलवृत्तानि, तृतीयः प्रस्तावः परिशिष्टम् 1 सर्वसङ्गपरित्यागः, सुखमित्यपि वेत्ति सः । सम्मुखोऽपि भवेत्कि न, तस्येत्यपि न बुध्यते ॥ 3 ॥ सूक्ष्माः सूक्ष्मतरा भावा, भेद्यन्ते सूक्ष्मबुद्धिभिः । एतद्वयं तु दुर्भेदं, तेषामपि हि का गतिः ॥ 4 ॥ अपराधाक्षमा क्रोधो, मानो जात्याद्यहङ्कृतिः । लोभः पदार्थतृष्णा च, माया कपटचेष्टितम् ॥ 5 ॥ शब्दरूपरसस्पर्श-गन्धाश्च मृगतृष्णिकाः । दुःखयन्ति जनं सर्वं, सुखाभासविमोहितम् ॥ 6 ॥ ॥ युग्मम् ॥ नोपेन्द्रस्य न चेन्द्रस्य, तत्सुखं नैव चक्रिणः । साम्यामृतविनिर्मग्नो, योगी प्राप्नोति यत्सुखम् ॥ 7 ॥ रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु, मानः परपराभवे ॥ 8 ॥ लोभः पदार्थसम्प्राप्तौ, माया च परवञ्चने । गते मृते तथा शोको, हर्षश्चागतजातयोः ॥ 9 ॥ अतिर्विषयग्रामे, चाऽशुभे च शुभे रतिः । चौरादिभ्यो भयं चैव, कुत्सा कुत्सितवस्तुषु ॥ 10 ॥ वेदोदयश्च सम्भोगे, विलीयेत मुनेर्यदा । अन्तःशुद्धिकरं साम्या-मृतमुज्जृम्भते तदा ॥ 11 ॥ ॥ चतुभिः कलापकम् ॥ एतेषु येन केनाऽपि, कृष्णसर्पण देहिनः । दष्टस्य नश्यति क्षिप्रं, विवेकवरजीवितम् ॥ 12 ॥ दुर्विजेया दुरुच्छेद्या, एतेऽभ्यन्तरवैरिणः । उत्तिष्ठमाना एवातो, रक्षणीयाः प्रयत्नतः ॥ 13 ॥ यद्यात्मा निर्जितोऽमीभि-स्ततो दुःखोगमो महान् । यद्यात्मना जिता एते, महान् सौख्यागमस्तदा ॥ 14 ॥ सहजानन्दता सेयं, सैवात्मारामता मता । उन्मनीकरणं तद्यन्, मुनेः शमरसे लयः ॥ 15 ॥ Page #368 -------------------------------------------------------------------------- ________________ 619 परिशिष्टम् 1 श्रीयोगसारस्य मूलवृत्तानि, तृतीयः प्रस्तावः साम्यं मानसभावेषु, साम्यं वचनवीचिषु । साम्यं कायिकचेष्टासु, साम्यं सर्वत्र सर्वदा ॥ 16 ॥ स्वपता जाग्रता रात्रौ, दिवा चाखिलकर्मसु । कायेन मनसा वाचा, साम्यं सेव्यं सुयोगिना ॥ 17 ॥ ॥ युग्मम् ॥ यदि त्वं साम्यसन्तुष्टो, विश्वं तुष्टं तदा तव । तल्लोकस्यानुवृत्त्या किं, स्वमेवैकं समं कुरु ॥ 18 ॥ श्रुतश्रामण्ययोगानां, प्रपञ्चः साम्यहेतवे । तथापि तत्त्वतस्तस्मा-ज्जनोऽयं प्लवते बहिः ॥ 19 ॥ स्वाधीनं स्वं परित्यज्य, विषमं दोषमन्दिरम् । अस्वाधीनं परं मूढ !, समीकर्तुं किमाग्रहः ? ॥ 20 ॥ वृक्षस्य छिद्यमानस्य, भूष्यमाणस्य वाजिनः । यथा न रोषस्तोषश्च, भवेद्योगी समस्तथा ॥ 21 ॥ सूर्यो जनस्य तापाय, सोमः शीताय खिद्यते । तद्योगी सूर्यसोमाभः, सहजानन्दतां भजेत् ॥ 22 ॥ यथा गुडादिदानेन यत्किञ्चित्त्याज्यते शिशः । चलं चित्तं शुभध्याने-नाऽशुभं त्याज्यते तथा ॥ 23 ॥ सर्वभूताविनाभूतं, स्वं पश्यन्सर्वदा मुनिः । मैत्र्याद्यमृतसम्मग्नः, व क्लेशांशमपि स्पृशेत् ? ॥ 24 ॥ नाज्ञानाद्वालको वेत्ति, शत्रुमित्रादिकं यथा । तथात्र चेष्टते ज्ञानी, तदिहैव परं सुखम् ॥ 25 ॥ तोषणीयो जगन्नाथ-स्तोषणीयश्च सद्गुरुः । तोषणीयस्तथा स्वात्मा, किमन्यैर्बत तोषितैः ॥ 26 ॥ कषायविषयाक्रान्तो, बहिर्बुद्धिरयं जनः । किं तेन तुष्टरुष्टेन, तोषरोषौ च तत्र किम् ? ॥ 27 ॥ असदाचारिणः प्रायो, लोकाः कालानुभावतः । द्वेषस्तेषु न कर्त्तव्यः, संविभाव्य भवस्थितिम् ॥ 28 ॥ Page #369 -------------------------------------------------------------------------- ________________ 620 श्रीयोगसारस्य मूलवृत्तानि, चतुर्थः प्रस्तावः निःसङ्गो निर्ममः शान्तो, निरीहः संयमे रतः । यदा योगी भवेदन्त- स्तत्त्वमुद्भासते तदा ॥ 29 ॥ सद्वृक्षं प्राप्य निर्वाति, रवितप्तो यथाऽध्वगः । मोक्षाध्वस्थस्तपस्तप्त - स्तथा योगी परं लयम् ॥ 30 ॥ इति साम्यतनुत्राण - त्रातचारित्रविग्रहः । मोहस्य ध्वजिनीं धीरो, विध्वंसयति लीलया ॥ 31 ॥ चतुर्थ: प्रस्ताव: त्यक्त्वा रजस्तमोभावौ, सत्त्वे चित्तं स्थिरीकुरु । न हि धर्माधिकारोऽस्ति, हीनसत्त्वस्य देहिनः ॥ 1 ॥ हीनसत्त्वो यतो जन्तु- र्बाधितो विषयादिभिः । बाढं पतति संसारे, स्वप्रतिज्ञाविलोपनात् ॥ 2 ॥ सावद्यं सकलं योगं, प्रत्याख्यायाऽन्यसाक्षिकम् । विस्मृतात्मा पुनः क्लीबः, सेवते धैर्यवर्जितः ॥ 3 ॥ तावद् गुरुवचः शास्त्रं तावत्तावच्च भावनाः । कषायविषयैर्यावन्, न मनस्तरलीभवेत् ॥ 4 ॥ कषायविषयग्रामे, धावन्तमतिदुर्जयम् । यः स्वमेव जयत्येकं, स वीरतिलकः कुतः ? ॥ 5 ॥ धीराणामपि वैधुर्य-करै रौद्रपरीषहैः । स्पृष्टः सन् कोऽपि वीरेन्द्रः, सम्मुखो यदि धावति ॥ 6 ॥ उपसर्गे सुधीरत्वं, सुभीरुत्वमसंयमे । लोकातिगं द्वयमिदं, मुनेः स्याद्यदि कस्यचित् ॥ 7 ॥ दुःसहा विषयास्तावत्, कषाया अतिदुःसहाः । परीषहोपसर्गाश्चाऽधिकदुःसहदुःसहाः ॥ 8 ॥ जगत्त्रयैकमलश्च कामः केन विजीयते । मुनिवीरं विना कञ्चिच्चित्तनिग्रहकारिणम् ॥ 9 ॥ परिशिष्टम् 1 Page #370 -------------------------------------------------------------------------- ________________ 621 परिशिष्टम् 1 श्रीयोगसारस्य मूलवृत्तानि, चतुर्थः प्रस्तावः मुनयोऽपि यतस्तेन, विवशीकृतचेतसः । घोरे भवान्धकूपेऽस्मिन्, पतित्वा यान्त्यधस्तलम् ॥ 10 ॥ तावद्धैर्यं महत्त्वं च, तावद् तावद्विवेकिता । कटाक्षविशिखान्यावन्-न क्षिपन्ति मृगेक्षणाः ॥ 11 ॥ गृहं च गृहवार्ता च, राज्यं राज्यश्रियोऽपि च । समर्प्य सकलं स्त्रीणां, चेष्टन्ते दासवज्जनाः ॥ 12 ॥ सा मित्रं सैव मन्त्री च, सा बन्धुः सैव जीवितम् । सा देवः सा गुरुश्चैव, सा तत्त्वं स्वामिनी च सा ॥ 13 ॥ रात्रौ दिवा च सा सा सा, सर्वं सर्वत्र सैव हि । एवं स्त्र्यासक्तचित्तानां, क धर्मकरणे रतिः ॥ 14 ॥ ॥ युग्मम् ॥ स्त्रीसमुद्रेऽत्र गम्भीरे, निमग्नमखिलं जगत् । उन्मज्जति महात्माऽस्माद्-यदि कोऽपि कथञ्चन ॥ 15 ॥ दूरे दूरतरे वाऽस्तु, खड्गधारोपमं व्रतम् । हीनसत्त्वस्य ही चिन्ता, स्वोदरस्यापि पूरणे ॥ 16 ॥ यत्तदर्थं गृहस्थानां, बहुचाटुशतानि सः । बहुधा च करोत्युच्चैः, श्वेव दैन्यं प्रदर्शयन् ॥ 17 ॥ त्वमार्या त्वं च माता मे, त्वं स्वसा त्वं पितृष्वसा । इत्यादिज्ञातिसम्बन्धान्-कुरुते दैन्यमाश्रितः ॥ 18 ॥ अहं त्वदीयपुत्रोऽस्मि, कवलैस्तव वद्धितः । तव भागहरश्चैव, जीवकस्ते तवेहकः ॥ 19 ॥ एवमादीनि दैन्यानि, क्लीबः प्रतिजनं मुहुः । कुरुतेऽनेकशस्तानि, कः प्रकाशयितुं क्षमः ? ॥ 20 ॥ आगमे योगिनां या तु, सइंही वृत्तिः प्रदर्शिता । तस्यास्त्रस्यति नाम्नापि, का कथाऽऽचरणे पुनः ? ॥ 21 ॥ किन्तु सातैकलिप्सुः स, वस्त्राहारादिमूर्च्छया । कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम् ॥ 22 ॥ Page #371 -------------------------------------------------------------------------- ________________ 622 श्रीयोगसारस्य मूलवृत्तानि, चतुर्थ: प्रस्तावः kathaya~zca निमित्ताद्यं, लाभालाभं शुभाशुभम् । कोटिं काकिणीमात्रेण, हारयेत् स्वं व्रतं त्यजन् ॥ 23 ॥ ॥ युग्मम् ॥ चारित्रैश्वर्यसम्पन्नं, पुण्यप्राग्भारभाजनम् । मूढबुद्धिर्न वेत्ति स्वं, त्रैलोक्योपरिवर्त्तिनम् ॥ 24 ॥ ततः स्वं भिक्षुकप्रायं मन्यमानो विपर्ययात् । भावनिःस्वधनेशानां, ललनानि करोत्यसौ ॥ 25 ॥ 1 प्रशान्तस्य निरीहस्य, सदानन्दस्य योगिनः । इन्द्रादयोऽपि ते रङ्क-प्रायाः स्युः किमुतापरे ? ॥ 26 ॥ किं विभुत्वेन ? किं भोगैः ?, किं सौन्दर्येण ? किं श्रिया ? | किं जीवितेन ? जीवानां दुःखं चेत् प्रगुणं पुरः ॥ 27 ॥ नार्थ्यते यावदैश्वर्यं तावदायाति सम्मुखम् । . यावदभ्यर्थ्यते तावत् - पुनर्याति पराङ्मुखम् ॥ 28 ॥ अधैर्यादविचार्येद-मिच्छाव्याकुलमानसः । हा हा हेति तदर्थं स, धावन्धावन खिद्यते ॥ 29 ॥ ॥ युग्मम् ॥ स्थिरो धीरस्तु गम्भीरः, सम्पत्सु च विपत्सु च । बाध्यते न च हर्षेण, विषादेन न च क्वचित् ॥ 30 ॥ ये सिद्धा ये च सेत्स्यन्ति, सर्वे सत्त्वे प्रतिष्ठिताः । सत्त्वं विना हि सिद्धिर्न, प्रोक्ता कुत्रापि शासने ॥ 31 ॥ एवमेव सुखेनैव, सिध्यन्ति यदि कौलिकाः । तद्गृहस्थादयोऽप्येते, किं न सिध्यन्ति कथ्यताम् ॥ 32 ॥ सुखाभिलाषिणोऽत्यर्थं, ग्रस्ता ऋद्ध्यादिगौरवैः । प्रवाहवाहिनो ह्यत्र, दृश्यन्ते सर्वजन्तवः ॥ 33 ॥ परिशिष्टम् 1 एवमेव सुखेनैव, सिद्धिर्यदि च मन्यते । तत्प्राप्तौ सर्वजन्तूनां तदा रिक्तो भवेद्भवः ॥ 34 ॥ " लोकेऽपि सात्त्विकेनैव, जीयते परवाहिनी । उद्धूलिकोऽपि नान्येषां दृश्यतेऽह्नाय नश्यताम् ॥ 35 ॥ " Page #372 -------------------------------------------------------------------------- ________________ 623 परिशिष्टम् 1 श्रीयोगसारस्य मूलवृत्तानि, पञ्चमः प्रस्तावः लोकोत्तरान्तरङ्गस्य, मोहसैन्यस्य तं विना । सम्मुखं नापरैः स्थातुं, शक्यते नाऽत्र कौतुकम् ॥ 36 ॥ सर्वमज्ञस्य दीनस्य, दुष्करं प्रतिभासते । सत्त्वैकवृत्तिवीरस्य, ज्ञानिनः सुकरं पुनः ॥ 37 ॥ द्विवास्त्रिचतुरा वा ते, यदि सर्वजगत्यपि । प्राप्यन्ते धैर्यगाम्भीयौ-दार्यादिगुणशालिनः ॥ 38 ॥ बाहुल्येन तदाभास-मात्रा अपि कलौ कुतः । बुसप्रायैस्तु लोकोऽयं, पूरितो भवपूरकैः ॥ 39 ॥ मानुष्यं दुर्लभं लब्ध्वा, ये न लोकोत्तरं फलम् । गृह्णन्ति सुखमायत्यां, पशवस्ते नरा अपि ॥ 40 ॥ तत्पुनर्मोक्षदो धर्मः, शीलाङ्गवहनात्मकः । प्रतिस्रोतःप्लवात्साध्यः, सत्त्वसारैकमानसैः ॥ 41 ॥ ततः सत्त्वमवष्टभ्य, त्यक्त्वा कुग्राहिणां ग्रहम् । क्रियतां भोः सुधर्मस्य, करणायोद्यमः सदा ॥ 42 ॥ | पञ्चमः प्रस्तावः कायेन मनसा वाचा, यत्कर्म कुरुते यदा । सावधानस्तदा तत्र, धर्मान्वेषी मुनिर्भवेत् ॥ 1 ॥ इष्टानिष्टेषु भावेषु, सदा व्यग्रं मनो मुनिः । सम्यग्निश्चयतत्त्वज्ञः, स्थिरीकुर्वीत सात्त्विकः ॥ 2 ॥ अशुभं वा शुभं वाऽपि, स्वस्वकर्मफलोदयम् । भुञ्जानानां हि जीवानां, हर्ता कर्ता न कश्चन ॥ 3 ॥ मृतप्रायं यदा चित्तं, मृतप्रायं यदा वपुः । मृतप्रायं यदाक्षाणां, वृन्दं पक्कं तदा सुखम् ॥ 4 ॥ आजन्माज्ञानचेष्टाः स्वा, निन्द्यास्ताः प्राकृतैरपि । विचिन्त्य मूढ ! वैदग्ध्य-गर्वं कुर्वन्न लज्जसे ॥ 5 ॥ Page #373 -------------------------------------------------------------------------- ________________ 624 श्रीयोगसारस्य मूलवृत्तानि पञ्चमः प्रस्तावः निरुन्ध्याच्चित्तदुर्ध्यानं, निरुन्ध्यादयतं वचः । निरुन्ध्यात्कायचापल्यं, तत्त्वतल्लीनमानसः ॥ 6 ॥ 1 दिनातिवाहिकां कष्टां दृष्ट्वा बन्द्यादिदुःखिनाम् । रुद्धमेकान्तमौनाभ्यां तपंश्चित्तं स्थिरीकुरु ॥ 7 ॥ ? , मुनिना मसृणं शान्तं प्राञ्जलं मधुरं मृदु । वदता तापलेशोऽपि, त्याज्यः स्वस्य परस्य च ॥ 8 ॥ कोमलाऽपि सुसाम्याऽपि, वाणी भवति कर्कशा । अप्राञ्जलास्फुटात्यर्थं, विदग्धा चर्विताक्षरा ॥ 9 ॥ औचित्यं ये विजानन्ति, सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥ 10 ॥ औचित्यं परमो बन्धु-रौचित्यं परमं सुखम् । धर्मादिमूलमौचित्य-मौचित्यं जनमान्यता ॥ 11 ॥ कर्मबन्धदृढश्लेषं, सर्वस्याप्रीतिकं सदा । धर्मार्थिना न कर्त्तव्यं, वीरेण जटिनां यथा ॥ 12 ॥ बीजभूतं सुधर्मस्य, सदाचारप्रवर्त्तनम् । सदाचारं विना स्वैरि - ण्युपवासनिभो हि सः ॥ 13 ॥ मूर्तो धर्मः सदाचारः, सदाचारोऽक्षयो निधिः । दृढं धैर्यं सदाचारः, सदाचारः परं यशः ॥ 14 ॥ लोभमुन्मूलयन्मूला-दप्रमत्तो मुनिः सदा । क्षायोपशमिके भावे, स्थितोऽनुत्सुकतां भजेत् ॥ 15 ॥ संसारसरणिर्लोभो, लोभः शिवपथाचलः । सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥ 16 ॥ शोकादीनां महाकन्दो, लोभः क्रोधानलानिलः । मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥ 17 ॥ ॥ युग्मम् ॥ त्रिलोक्यामपि ये दोषा-स्ते सर्वे लोभसम्भवाः । गुणास्तथैव ये केऽपि ते सर्वे लोभवर्जनात् ॥ 18 ॥ परिशिष्टम् 1 Page #374 -------------------------------------------------------------------------- ________________ 625 परिशिष्टम् 1 श्रीयोगसारस्य मूलवृत्तानि, पञ्चमः प्रस्तावः नैरपेक्ष्यादनौत्सुक्य-मनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्द-स्तदपेक्षां जयेन्मुनिः ॥ 19 ॥ अधर्मो जिह्मता यावद्, धर्मः स्याद्यावदार्जवम् । अधर्मधर्मयोरेतद्-द्वयमादिमकारणम् ॥ 20 ॥ सुखमार्जवशीलत्वं, सुखं नीचैश्च वर्त्तनम् । सुखमिन्द्रियसन्तोषः, सुखं सर्वत्र मैत्र्यकम् ॥ 21 ॥ सन्तुष्टं सरलं सोमं, ननं तं कूरगडुकम् । ध्यायन्मुनिं सदा चित्ते, को न स्याच्चन्द्रनिर्मलः ? ॥ 22 ॥ सुकुमारसुरूपेण, शालिभद्रेण भोगिना । तथा तप्तं तपो ध्यायन्-न भवेत्कस्तपोरतः ॥ 23 ॥ किं न चेतयसे मूढ ? मृत्युकालेऽप्युपस्थिते । विषयेषु मनो यत्ते, धावत्येव निरङ्कुशम् ॥ 24 ॥ जीविते गतशेषेऽपि, विषयेच्छां वियोज्य ते । चेत्तपःप्रगुणं चेत-स्ततः किञ्चिन्न हारितम् ॥ 25 ॥ कूटजन्मावतारं स्वं, पापोपायैश्च सङ्कुलम् । व्यर्थं नीत्वा बताद्यापि, धर्मे चित्तं स्थिरीकुरु ॥ 26 ॥ अनन्तान्पुद्गलावर्ता-नात्मन्नेकेन्द्रियादिषु । भ्रान्तोऽसि छेदभेदादि-वेदनाभिरभिद्रुतः ॥ 27 ॥ साम्प्रतं तु दृढीभूय, सर्वदुःखदवानलम् । व्रतदुःखं कियत्कालं, सह मा मा विषीद भोः ॥ 28 ॥ ॥ युग्मम् ॥ उपदेशादिना किञ्चित्-कथञ्चित् कार्यते परः । स्वात्मा तु स्वहिते योक्तुं, मुनीन्द्रैरपि दुष्करः ॥ 29 ॥ यदा दुःखं सुखत्वेन, दुःखत्वेन सुखं यदा । / मुनित्ति तदा तस्य, मोक्षलक्ष्मीः स्वयंवरा ॥ 30 ॥ सर्वं वासनया दुःखं, सुखं वा परमार्थतः । म्लायत्यस्त्रेक्षणेऽप्येको, हतोऽप्यन्यस्तु तुष्यति ॥ 31 ॥ Page #375 -------------------------------------------------------------------------- ________________ 626 श्रीयोगसारस्य मूलवृत्तानि, पञ्चमः प्रस्ताव: सुखमग्नो यथा कोऽपि, लीनः प्रेक्षणकादिषु । गतं कालं न जानाति, तथा योगी परेऽक्षरे ॥ 32 ॥ मृगमित्रो यदा योगी, वनवाससुखे रतः । तदा विषयशर्मेच्छा, मृगतृष्णा विलीयते ॥ 33 ॥ वने शान्तः सुखासीनो, निर्द्वन्द्वो निष्परिग्रहः । प्राप्नोति यत्सुखं योगी, सार्वभौमोऽपि तत्कुतः ? ॥ 34 ॥ जन्मभूत्वात्पुलिन्दानां वनवासे यथा रतिः । तथा विदिततत्त्वानां यदि स्यात् किमतः परम् ? ॥ 35 ॥ " एको गर्भे स्थितो जात, एक एको विनङ्क्ष्यसि । तथापि मूढ ! पल्यादीन् - किं ममत्वेन पश्यसि ॥ 36 ॥ पापं कृत्वा स्वतो भिन्नं, कुटुम्बं पोषितं त्वया । दुःखं सहिष्यसे स्वेन, हा भ्रान्तोऽसि महान्तरे ॥ 37 ॥ चलं सर्वं क्षणाद्वस्तु, दृश्यतेऽथ न दृश्यते । अजरामरवत्पापं, तथापि कुरुषे कथम् ? ॥ 38 ॥ सप्तधातुमये श्लेष्म - मूत्राद्यशुचिपूरिते । शरीरकेऽपि पापाय, कोऽयं शौचाग्रहस्तव ॥ 39 ॥ शारीरमानसैर्दु:खइ - बहुधा बहुदेहिनः । संयोज्य साम्प्रतं जीव !, भविष्यसि कथं स्वयम् ? ॥ 40 ॥ धर्मं न कुरुषे मूर्ख !, प्रमादस्य वशंवदः । कल्ये हि त्रास्यते कस्त्वां नरके दुःखविह्वलम् ? ॥ 41 ॥ , कन्धराबद्धपापाश्मा, भवाब्धौ यद्यधोगतः । क्व धर्मरज्जुसम्प्राप्तिः, पुनरुच्छलनाय ते ॥ 42 ॥ दुःखरूपेऽत्र संसारे, सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्त्रेणा - नुविद्धोऽतः कुतः सुखम् ? ॥ 43 ॥ दुःखितानखिलाञ्जन्तून्- पश्यतीह यथा यथा । तथा तथा भवस्यास्य, विशुद्धात्मा विरज्यति ॥ 44 ॥ परिशिष्टम् 1 Page #376 -------------------------------------------------------------------------- ________________ श्रीयोगसारस्य मूलवृत्तानि पञ्चमः प्रस्तावः परिशिष्टम् 1 संसारावर्त्तनिमग्नो, घूर्णमानो विचेतनः । अध एव जनो याति, निकटेऽपि तटे हहा ॥ 45 ॥ तिर्यगोघं यथा छिन्दन्- नद्याः स्यात् पारगः सुधीः । भवस्यापि तथोत्सर्गा-पवादकुशलो मुनिः ॥ 46 ॥ एभिः सर्वात्मना भावै-र्भावितात्मा शुभाशयः । कामार्थविमुखः शूरः, सुधर्मैकरतिर्भवेत् ॥ 47 ॥ इति तत्त्वोपदेशौघ - क्षालितामलमानसः । निर्द्वन्द्व उचिताचारः, सर्वस्यानन्ददायकः ॥ 48 ॥ ? स्वस्वरूपस्थितः पीत्वा, योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं, प्राप्नोति परमं padam ॥ 49 ॥ // yugmm|| 627 Page #377 -------------------------------------------------------------------------- ________________ ki परिशिष्टम्-2 394 172 287 .. 153 श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः । क्र. वृत्तम् वृत्त क्र. पृष्ठ क्र. अणुमात्रा अपि गुणा 2/32 206 अद्य कल्येऽपि कैवल्यं 2/19 177 अधर्मो जिह्मता यावद् 5/20 497 अधैर्यादविचार्येद 4/29 अनन्तान्पुद्गलावर्ता 5/27 518 अपराधाक्षमा क्रोधो 3/5 232 अरतिविषयग्रामे 3/10 239 अशुभं वा शुभं वाऽपि 5/3 444 अष्टाङ्गस्यापि योगस्य 2/17 असदाचारिणः प्रायो 3/28 अहो विचित्रं मोहान्ध्यं 2 / 8 अहं त्वदीयपुत्रोऽस्मि 366 आकाशवदरूपोऽसौ 1/19 61 आगमे योगिनां या तु 4/21 आजन्माज्ञानचेष्टाः स्वा 451 आत्मानो देहिनो भिन्नाः 1/16 आराधितोऽस्त्वसौ भाव 1/29 97 इति तत्त्वोपदेशौघ 5/48 600 इति साम्यतनुत्राण 3/31 इयं तु ध्यानयोगेन 1/28 इष्टानिष्टेषु भावेषु 5/2 442 उपदेशादिना किञ्चित् 5/29 528 उपसर्गे सुधीरत्वं 4/7 322 24 उपसर्पन्ति ते यावत् 1/9 29 ___एको गर्भे स्थितो जात 5/36 547 26 एतावत्येव तस्याज्ञा 1/23 12 4/19 371 5/5 54 296 90 76 Page #378 -------------------------------------------------------------------------- ________________ परिशिष्टम् 2 क्र. 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः वृत्त क्र. वृत्तम् एतेषु येन केनाऽपि एभिः सर्वात्मना भावै एवमादीनि दैन्यानि एवमेव सुखेनैव, सिद्धिर्यदि एवमेव सुखेनैव, सिध्यन्ति औचित्यं परमो बन्धु औचित्यं ये विजानन्ति kathaya~zca निमित्ताद्यं कन्धराबद्धपापाश्मा कर्मबन्धदृढ श्लेषं कषायविषयग्रा कषायविषयाक्रान्तो कषाया अपसर्पन्ति कषाया विषया दुःख कषायास्तन्निहन्तव्या कायेन मनसा वाचा किन्तु न ज्ञायते तावद् किन्तु सातैकलिप्सुः स किं क्लिष्टेन्द्रियरोधेन ? किं न चेतयसे मूढ ? किं नाग्न्येन ? सितै रक्तैः किं बुद्धेन ? किमीशेन ? किं विभुत्वेन ? किं भोगैः ? किं व्रतैः किं व्रताचारैः ? कूटजन्मावतारं स्वं कृतकृत्योऽयमाराद्धः कोमलाऽपि सुसाम्याऽपि क्रियते दधिसाराय क्षान्त्यादिर्दशधा धर्म: गृहं च गृहवार्त्ती च 3/12 5/47 4/20 4/34 4/32 5/11 5/10 4/23 5/42 5/12 4/5 3/27 1/8 3/2 1/10 5/1 1/4 4/22 2/23 5/24 2/21 2/20 4/27 2/22 5/26 1/21 5/9 2/18 2/ 37 4/12 629 पृष्ठ क्र. 249 597 369 406 402 471 468 376 578 474 316 284 27 225 31 439 17 376 184 509 180 178 391 182 514 70 466 175 216 342 Page #379 -------------------------------------------------------------------------- ________________ 198 KN 99 5/25 208 434 630 श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः परिशिष्टम् 2 क्र. वृत्तम् वृत्त क्र. पृष्ठ क्र. 57 चञ्चलस्यास्य चित्तस्य 2/29 चलं सर्वं क्षणाद्वस्तु 5/38 556 चारित्रैश्वर्यसम्पन्न 4/24 382 चिन्तामण्यादिकल्पस्य 1/30 जगत्त्रयैकमल्लश्च 4/9 330 62 जन्मभूत्वात्पुलिन्दानां 5/35 जातरूपं यथा जात्यं 1/18 58 जीविते गतशेषेऽपि । ज्ञानदर्शनशीलानि 1/22 73 त एव रक्षिता दुःख 1/25 81 त एव वैपरीत्येन 2/33 - ततः सत्त्वमवष्टभ्य 4/42 ततः स्वं भिक्षुकप्रायं 4/25 387 तत्त्वनन्तानुबन्ध्यादि 1/5 20 तत्पुनर्मोक्षदो धर्मः 4/41 428 तथा चिन्त्यं तथा वाच्यं 2/28 तात्त्विका वयमेवान्ये 2/10 155 तावद्गुरुवचः शास्त्रं 4/4 311 तावद्धैर्य महत्त्वं च 4/11 .338 तिर्यगोघं यथा छिन्दन् 5/46 तैर्दोषैर्दूषितो देवः 1/40 123 तोषणीयो जगन्नाथ 3/26 281 79 . त्यक्त्वा रजस्तमोभावौ 4/1 301 80. त्रिलोक्यामपि ये दोषा 5/18 493 81 त्वमार्या त्वं च माता मे 4/18 361 दिनातिवाहिकां कष्ट 459 दुविजेया दुरुच्छेद्या 3/13 - 251 दुःखरूपेऽत्र संसारे दुःखितानखिलाञ्जन्तून् 5/44 दुःसहा विषयास्तावत् 4/8 595 Ma. 5/43 581 587 328 Page #380 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. Clo 354 192 139 188 416 151 211 569 4/6 319 279 98 परिशिष्टम् 2 श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः क्र. वृत्तम् वृत्त क्र. दूरे दूरतरे वाऽस्तु 4/16 दृढप्रहारिवीरेण 2/26 दृष्टिरागो महामोहो 2/2 दृष्ट्वा श्रीगौतम बुद्ध 2/25 द्विवास्त्रिचतुरा वा ते 4/38 धर्मकल्पद्रुमस्यैता : 2/7 धर्मस्य बहुधाऽध्वानो 2/34 धर्म न कुरुषे मूर्ख 5/41 धीराणामपि वैधुर्य नाज्ञानाबालको वेत्ति 3/25 नाञ्चलो मुखवस्त्रं न 2/24 नार्थ्यते यावदैश्वर्यं । 4/28 निरुन्ध्याच्चित्तदुर्ध्यानं 100 निःसङ्गो निर्ममः शान्तो 3/29 101 नैरपेक्ष्यादनौत्सुक्य 5/19 102 नोपेन्द्रस्य न चेन्द्रस्य 3/7 103 पतितव्यं जनैः सर्वैः 104 परे हितमतिमैत्री 2/5 105 परं पतन्तं पश्यन्ति 2/12 106 पापबुद्ध्या भवेत्पापं 2/31 107 पापं कृत्वा स्वतो भिन्न 5/37 108 प्रणम्य परमात्मानं 1/1 109 प्रशान्तस्य निरीहस्य 4/26 110 बाहुल्येन तदाभास 4/39 111 बीजभूतं सुधर्मस्य 5/13 112 बुद्धो वा यदि वा विष्णु 1/36 113 भवेद्विरतिरप्यस्य 1/32 114 मदीयं दर्शनं मुख्यं 115.. ममैव देवो देवः स्यात् 1/37 116 मानुष्यं दुर्लभं लब्ध्वा .4/40 186 . 394 454 290 99 495 2/3 236 141 147 . 159 203 552 389 419 480 112 104 155 2/9 116 422 Page #381 -------------------------------------------------------------------------- ________________ परिशिष्टम् 2 क्र. पृष्ठ क्र. 2/15 120 166 335 463 482 539 448 149 143 134 123 359 215 274 161 129 632 श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः वृत्तम् वृत्त क्र. 117 मानेऽपमाने निन्दायां 118 मुनयोऽपि यतस्तेन 4/10 119 मुनिना मसृणं शान्तं 5/8 मूर्तो धर्मः सदाचारः 5/14 121 मृगमित्रो यदा योगी 5/33 122 मृतप्रायं यदा चित्तं मैत्री निखिलसत्त्वेषु 2/6 124 मोहोपहतचित्तास्ते 2/4 125 य एव वीतरागः स 1/46 126 यत्तदर्थं गृहस्थानां 4/17 127 यत्र साम्यं स तत्रैव 2/36 128 यथा गुडादिदानेन 3/23 यथा परस्य पश्यन्ति 2/13 130 यथावस्थितविज्ञात । 1/38 131 यथाऽऽहतानि भाण्डानि 2/11 132 यदा दुःखं सुखत्वेन 5/30 133 यदा ध्यायति यद्योगी 1/2 134 यदि त्वं साम्यसन्तुष्टो 3/18 135 यद्यात्मा निर्जितोऽमीभि 3/14 136 यद्वा रागादिभिर्दोषैः 1/41 137 यादृशोऽनन्तवीर्यादि 1/15 येन केन प्रकारेण 2/27 येनाऽऽज्ञा यावदाराद्धा 1/34 140 येनैवाराधितो भावात् 141 ये सिद्धा ये च सेत्स्यन्ति 4/31 / 142 यैस्तु पापभराक्रान्तैः 1/26 143 रागद्वेषमयेष्वेषु 1/13 144 रागद्वेषविनाभूतं 2/14 145 रागादयस्तु पाप्मानो 1/44 146 रागादिदूषितं ध्यायन् 1/43 118 157 531 11 261 254 125 125 138 / 139 1/20 163 130 128 Page #382 -------------------------------------------------------------------------- ________________ परिशिष्टम् 2 श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः 633 क्र. वृत्त क्र. पृष्ठ क्र.. 148 239 344 409 411 484 239 541 80 3/8 4/144/35 4/36 5/15 3/9 5/34 1/24 1/45 1/42 3/21 3/11 2/16 3/6 5/40 1/3 5/17 1/33 132 127 वृत्तम् 147, रागोऽभीष्टेषु सर्वेषु रात्रौ दिवा च सा सा सा 149 लोकेऽपि सात्त्विकेनैव 150 लोकोत्तरान्तरङ्गस्य 151 लोभमुन्मूलयन्मूला 152 लोभः पदार्थसम्प्राप्तौ 153 वने शान्तः सुखासीनो 154 विश्वस्य वत्सलेनाऽपि 155 वीतरागमतो ध्यायन् 156 वीतरागं यतो ध्यायन् 157 वृक्षस्य छिद्यमानस्य 158 वेदोदयश्च सम्भोगे 159 शत्रौ मित्रे सुखे दुःखे 160 शब्दरूपरसस्पर्श 161 शारीरमानसैर्दुःखै 162 शुद्धस्फटिकसङ्काशो 163 शोकादीनां महाकन्दो श्रावको बहुकर्माऽपि 165 श्रुतश्रामण्ययोगानां 166 सङ्ख्ययाऽनेकरूपोऽपि 167 स तावद्देहिनां भिन्नः 168 सदा तत्पालने लीनैः सदृक्षं प्राप्य निर्वाति सन्तुष्टं सरलं सोमं 171 सप्तधातुमये श्लेष्म 172 सर्वजन्तुहिताजैवा सर्वभूताविनाभूतं 174 सर्वमज्ञस्य दीनस्य 175 सर्वमोहक्षयात्साम्ये 176 सर्वसङ्गपरित्यागः 269 239 166 232 564 15 487 106 164 3/19 263 1/17 1/14 1/35 169 3/30 5/22 111 294 503 561 170 86 173 5/39 1/27 3/24 4/37 1/7 3/3 276 414 Page #383 -------------------------------------------------------------------------- ________________ 634 श्रीयोगसारस्य मूलवृत्तानामकारादिक्रमेण सूचिः परिशिष्टम् 2 वृत्त क्र. पृष्ठ क्र. 136 533 256 222 344 518 T क्र. वृत्तम् 177 सर्वेऽपि साम्प्रतं लोकाः 178 सर्वं वासनया दुःखं 179 सहजानन्दता सेयं 180 सहजानन्दसाम्यस्य 181 सा मित्रं सैव मन्त्री च 182 183 184 185 186 187 188 189 साम्प्रतं तु दृढीभूय साम्यशुद्धिक्रमेणैव साम्यं मानसभावेषु साम्यं समस्तधर्माणां सावद्यं सकलं योगं सुकरं मलधारित्वं सुकुमाररूपेण सुखमग्नो यथा कोऽपि 2/1 5/31 3/15 3/1 4/13 5/28 1/6 3/16 2/38 4/3 2/30 5/23 5/32 5/21 4/33 3/4 23 258 220 308 200 506 536 500 190 403 191 192 सुखमार्जवशीलत्वं सुखाभिलाषिणो ऽत्यर्थं सूक्ष्माः सूक्ष्मतरा भावा सूर्यो जनस्य तापाय 230 193 3/22 272 487 5/16 194 195 5/45 589 संसारसरणिर्लोभो संसारावर्त्तनिमग्नो स्त्रीसमुद्रेऽत्र गम्भीरे स्थिरो धीरस्तु गम्भीरः 196 349 4/15 4/30 197 397 198 3/17 स्वपता जाग्रता रात्रौ स्वरूपं वीतरागत्वं 258 120 199 1/39 200 स्वर्गापवर्गदो द्रव्य 101 1/31 2/35 201 202 203 204 205 स्वस्वदर्शनरागेण स्वस्वरूपस्थितः स्वाधीनं स्वं परित्यज्य 211 600 5/49 3/20 1/11 266 हन्तव्यः क्षमया क्रोधो हर्षः शोको जुगुप्सा च 1/12 206 हीनसत्त्वो यतो जन्तु 4/2 33 44 305 Page #384 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 3 श्रीयोगसारस्य 'पद्मीय वृत्तौ साक्षितया दर्शितानां ग्रन्थानां सूचिः कर्त्तारः पृष्ठ क्र. श्रीमुनिसुन्दरसूरयः 149, 151, 292, 337, 351, 438, 453, 462, 466, 471, 530, 564 उपा. श्रीहर्षवर्धन गणयः 295 उपा. श्रीयशोविजयगणयः 164 उपा. श्रीयशोविजयगणयः 7, 11, 41, 41, 49, 131, 191, 408, 445, 455, 456, 456, 548 193, 266, 541, 541 71, 112, 138, 456, 570 35, 62, 262, 373, 426, 568, 574, 575, 575, 592 592 437 244, 245, 517, 555 427, 447, 517 381 336 526 476 478 224, 224 31, 41, 42, 42, 64, 262, 355, 575 395 78 क्र. 1 2 3 4 Jw 9 साक्षिग्रन्थनाम 6 अध्यात्मकल्पद्रुमः 5 अध्यात्मोपनिषद् अध्यात्मबिन्दुः अध्यात्ममतपरीक्षा अध्यात्मसार: अष्टकप्रकरणम् आचाराङ्गसूत्रम् आचाराङ्गसूत्रवृत्तिः आचारोपदेशः 8 9 10 आत्मबोधकुलकम् 11 आत्मानुशासनम् 12 आभाणशतकम् 13 आराधनापताका 14 आराधनापताका आवश्यक निर्युक्तिवृत्ति: 15 16 आवश्यक निर्युक्तिः 17 18 उत्तराध्ययनसूत्रम् इन्द्रियपराजयशतकम् 19 उपदेशकल्पवल्लि 20 उपदेशकुलकम् उपा. श्रीयशोविजयगणयः श्रीहरिभद्रसूरयः श्रीसुधर्मस्वामिनः श्री शीलाङ्काचार्याः श्रीचारित्रसुन्दरगणयः श्रीनेमिचन्द्रविजयाः श्री पार्श्वनागगणयः श्रीधनविजयगणयः श्रीवीरभद्रसूरयः पूर्वाचार्याः श्रीहरिभद्रसूरयः श्रीभद्रबाहुस्वामिनः पूर्वाचार्याः प्रत्येकबुद्धमहर्षयः श्रीसुमतिविजयाः श्रीजिनदत्तसूरयः Page #385 -------------------------------------------------------------------------- ________________ 636 'पद्मीय 'वृत्तौ साक्षितया दर्शितानां ग्रन्थानां सूचिः कर्त्तारः साक्षिग्रन्थनाम क्र. 21 उपदेशरङ्गिणी 22 उपदेशपदवृत्तिः 23 उपदेशपदः 24 उपदेशप्रदीपः 25 उपदेशमाला 26 उपदेशरहस्यम् 27 उपदेशशतकम् 28 एकविंशतिद्वात्रिंशिकाः 29 ओघनिर्युक्तिः 30 कर्मविपाकवृत्तिः 31 कर्मविपाकः 32 कर्मस्तववृत्तिः 33 कल्पसूत्रम् 34 कल्पसूत्रसुबोधिका 35 क्षमाकुलकम् 36 गुरुगुणषट्त्रिंशत् षट्त्रिंशिकावृत्तिः 37 गुरुतत्त्वविनिश्चयः 38 गौतमकुलकम् 39 चरणकरणमूलोत्तरगुण प्रकरणम् 40 चैत्यवन्दनभाष्यम् 41 जीवदयाप्रकरणम् 42 जीवविचारप्रकरणम् 43 ज्ञानसारः 44 तत्त्वबोधतरङ्गिणी श्रीरत्नमन्दिरगणयः श्रीमुनिचन्द्रसूरयः श्रीहरिभद्रसूरयः श्रीमुक्तिविमलमुनयः श्रीधर्मदासगणयः श्रीविबुधविमलमुनयः श्रीसिद्धसेनदिवाकरसूरयः 68, 226, 271, 318, 350, 353, 405, 437, 448, 465, 517, 526, 549, 566, 575, 593 उपा. श्रीयशोविजयगणय: 5, 396, 428, 499, 577 556 4, 213 60 78, 78, 446, 572 572 श्रीभद्रबाहुस्वामिनः श्रीदेवेन्द्रसूरयः श्रीदेवेन्द्रसूरयः 445, 446 श्रीदेवेन्द्रसूरयः श्रीभद्रबाहुस्वामिनः 465 उपा. श्रीविनयविजयगणयः 78, 379 पूर्वाचार्याः 35 श्रीरत्नशेखरसूरयः 324 उपा. श्रीयशोविजयगणयः पूर्वाचार्याः श्रीचक्रेश्वरसूरयः श्रीदेवेन्द्रसूरयः पूर्वाचार्याः श्रीशान्तिसूरयः 103 137, 423, 424 422, 423, 426 512, 513 श्रीमुक्तिविमलगणयः परिशिष्टम् 3 पृष्ठ क्र. 164, 191 353 218 95 492 250 उपा. श्रीयशोविजयगणयः 9, 40, 45, 231, 245, 271, 285, 292, 292, 293, 327, 327, 383, 461, 544, 563 39 Page #386 -------------------------------------------------------------------------- ________________ परिशिष्टम् 3 'padmIya'vRttau साक्षितया दर्शितानां ग्रन्थानां सूचिः 637 क्र. साक्षिग्रन्थनाम कर्तारः पृष्ठ क्र. 45 तत्त्वामृतम् श्रीज्योतिर्विजयाः 43, 44, 226, 239, 255, 307, 348, 494, 516, 540, 563, 599 46 तत्त्वार्थाधिगमसूत्रभाष्यम् श्रीउमास्वातिवाचकाः । 37, 459 47 तत्त्वार्थाधिगमसूत्रम् श्रीउमास्वातिवाचकाः 295, 312, 320, 459, 512 48 तीर्थोद्गालिकप्रकीर्णकम् पूर्वाचार्याः 65, 373 49 त्रिषष्टिशलाकापुरुषचरित- क.स. श्रीहेमचन्द्रसूरयः 36 महाकाव्यं दशमपर्व त्रिषष्टिशलाकापुरुषचरित- क.स. श्रीहेमचन्द्रसूरयः 122 महाकाव्यं प्रथमपर्व 51 दर्शनसारः श्रीदेवसेनाचार्याः 212 52 दशवैकालिकसूत्रम् श्रीशय्यंभवसूरयः 30, 30, 34, 317, 373, 455, 463, 464, 470, 516, 525, 568 53 दृष्टान्तशतकम् पूर्वाचार्याः 54 देशनाशतकम् पूर्वाचार्याः 447, 519, 523, 582 55 द्वात्रिंशद्वात्रिंशिकावृत्तिः । उपा. श्रीयशोविजयगणयः 468 56 द्वात्रिंशद्वात्रिंशिकाः उपा. श्रीयशोविजयगणयः 115, 173, 478, 495, 500, 604 57 द्वादशभावनाः पूर्वाचार्याः 218, 557 द्वादशभावनाः पूर्वाचार्याः 557 धर्मपरीक्षा उपा. श्रीयशोविजयगणयः 164 60 धर्मबिन्दुः श्रीहरिभद्रसूरयः 61 धर्मरत्नकरण्डकः श्रीवर्धमानसूरयः 495, 497, 553, 585 62 धर्मरत्नप्रकरणम् श्रीशान्तिसूरयः 582 63 धर्मोद्यमकुलकम् पूर्वाचार्याः 436 64 धर्मोपदेशकुलकम् श्रीमुनिचन्द्रसूरयः धर्मोपदेशमाला श्रीजयसिंहसूरयः 513, 585 66 धर्मोपदेशश्लोकाः पूर्वाचार्याः 242, 492, 492 67 ध्यानदीपिका उपा. श्रीसकलचन्द्रगणयः 91, 173 68 ध्यानशतकम् श्रीजिनभद्रगणिक्षमाश्रमणाः 11 69 नवतत्त्वप्रकरणम् पूर्वाचार्याः 218, 312, 403 42 491 B-25 Page #387 -------------------------------------------------------------------------- ________________ 638 638 'padmIya'vRttau साक्षितया दर्शितानां ग्रन्थानां सूचिः परिशिष्टम् 3 क्र. साक्षिग्रन्थनाम कर्तारः पृष्ठ क्र. 70 नवतत्त्वसंवेदनम् श्राद्धवर्य श्रीअम्बप्रसादाः 499, 558 71 निशीथभाष्यचूर्णिः श्रीजिनदासगणिमहत्तराः 8 72 न्यायखण्डखाद्यः उपा. श्रीयशोविजयगणयः 530 73 पञ्चलिङ्गिप्रकरणम् श्रीजिनेश्वरसूरयः 245 74 पञ्चवस्तुकः श्रीहरिभद्रसूरयः 190, 570 75 पञ्चसूत्रम् पूर्वाचार्याः 582 76 पञ्चाशकप्रकरणम् श्रीहरिभद्रसूरयः 408, 430 77 पञ्चाशकप्रकरणवृत्तिः श्रीअभयदेवसूरयः 408, 596 78 परमात्मपञ्चविंशतिका उपा. श्रीयशोविजयगणयः 14 79 पातञ्जलयोगसूत्रम् पतञ्जलीमहर्षयः 173, 174 80 पार्श्वनाथचरित्रान्तर्गत- श्रीभावदेवसूरयः 149 धर्माराधनशिक्षा 81 पिण्डनियुक्तिवृत्तिः श्रीमलयगिरिसूरयः 363 82 पिण्डनियुक्तिः श्रीभद्रबाहुस्वामिनः 363 83 पुष्पमाला मल. श्रीहेमचन्द्रसूरयः 5, 60, 190, 521, 522, 522, 523 84 प्रमादपरिहारकुलकम् पूर्वाचार्याः 576, 578 85 प्रवचनसारोद्धारवृत्तिः श्रीसिद्धसेनसूरयः 332 86 प्रवचनसारोद्धारः श्रीनेमिचन्द्रसूरयः 248, 331, 571 प्रशमरतिः श्रीउमास्वातिवाचकाः 22, 39, 40, 48, 91, 248, 248, 280, 384, 427, 532 88 बालावबोधप्रकरणम् पूर्वाचार्याः 517 89 बृहच्छन्तिस्तोत्रम् पूर्वाचार्याः 103 90 बृहत्सङ्ग्रहणी श्रीजिनभद्रगणिक्षमाश्रमणाः 247 91 बृहत्सङ्ग्रहणीवृत्तिः श्रीमलयगिरिसूरयः 247 92 भरतेश्वरबाहुबलिवृत्तिः श्रीशुभशीलगणयः 506 93 भवभावना मल. श्रीहेमचन्द्रसूरयः 263, 313, 520, 521, 580 94 यतिदिनचर्या श्रीभावदेवसूरयः 320 95 यतिलक्षणसमुच्चयः उपा. श्रीयशोविजयगणयः 209, 527 96 यतिशिक्षापञ्चाशिका 97 योगदृष्टिसमुच्चयः श्रीहरिभद्रसूरयः पूर्वाचार्याः 171 469 Page #388 -------------------------------------------------------------------------- ________________ परिशिष्टम् 3 क्र. 98 योगप्रदीपः 99 योगबिन्दुः 100 योगबिन्दुवृत्तिः 101 योगशतकम् 102 योगशास्त्रम् साक्षिग्रन्थनाम 103 योगशास्त्रवृत्तिः 104 ललितविस्तरा 105 लोकतत्त्वनिर्णयः 'पद्मीय 'वृत्तौ साक्षितया दर्शितानां ग्रन्थानां सूचिः कर्त्तारः 106 विचारसारः 107 विशेषावश्यकभाष्यम् 108 विंशतिविंशिकाः 109 वीतरागस्तोत्रम् 110 वैराग्यरङ्गकुलकम् 111 वैराग्यरसायनम् 112 वैराग्यशतकम् 113 शतकवृत्तिः 114 शान्तसुधारसः पूर्वाचार्याः श्रीहरिभद्रसूरयः श्रीहरिभद्रसूरयः श्रीहरिभद्रसूरयः क.स. श्रीहेमचन्द्रसूरयः क.स. श्रीहेमचन्द्रसूरयः पूर्वाचार्याः श्रीलक्ष्मीलाभगणयः पूर्वाचार्याः 243, 303, 516 151, 530 468 151, 271, 474 26, 34, 40, 41, 42, 49, 144, 171, 171, 185, 203, 218, 313, 334, 436, 443, 486, 491, 498, 548 37, 43 क.स. श्रीहेमचन्द्रसूरयः श्रीहरिभद्रसूरयः श्रीहरिभद्रसूरयः 293 115 श्री प्रद्युम्नसूरयः 190, 320 श्रीजिनभद्रगणिक्षमा श्रमणाः 320, 390 श्रीहरिभद्रसूरयः 9, 66 138, 267 255 555 223, 519, 548, 550, 550, 553, 555, 557 श्रीदेवेन्द्रसूरयः 446 उपा. श्रीविनयविजयगणयः 35, 36, 145, 512, 516, 524, 115 शास्त्रवार्त्तासमुच्चयः 116 शोकनिवारणकुलकम् 117 श्रमणप्रतिक्रमणसूत्रम् 118 श्रमणप्रतिक्रमणसूत्रवृत्तिः 1199 श्राद्धदिनकृत्यम् 120 षड्दर्शनसमुच्चयवृत्तिः 121 षड्दर्शनसमुच्चयवृत्तिः 122 षड्दर्शनसमुच्चयावचूरिः पूर्वाचार्याः 123 षड्दर्शनसमुच्चयः उपा. श्रीयशोविजयगणयः श्रीमुनिचन्द्रसूरयः पूर्वाचार्याः पूर्वाचार्याः श्रीदेवेन्द्रसूरयः श्रीगुणरत्नसूरयः श्रीसोमतिलकसूरयः श्रीहरिभद्रसूरयः पृष्ठ क्र. 562, 563 277 511 574 432 341, 555 302 4 4 302 639 Page #389 -------------------------------------------------------------------------- ________________ 45 640 'padmIya'vRttau साक्षितया दर्शितानां ग्रन्थानां सूचिः परिशिष्टम् 3 क्र. साक्षिग्रन्थनाम कर्तारः पृष्ठ क्र. 124 षोडशकप्रकरणम् श्रीहरिभद्रसूरयः 149, 418 125 षोडशकप्रकरणवृत्तिः उपो. श्रीयशोविजयगणयः 126 सङ्ग्रहणीसूत्रम् श्रीश्रीचन्द्रसूरयः 247, 248 127 सङ्ग्रहणीसूत्रवृत्तिः . श्रीदेवभद्रसूरयः 247 128 सङ्ग्रहशतकम् पूर्वाचार्याः 224 129 सप्ततिशतकस्थानप्रकरणम् श्रीसोमतिलकसूरयः 476 130 समताशतकम् उपा. श्रीयशोविजयगणयः 175 131 समाधिसाम्यद्वात्रिंशिका उपा. श्रीयशोविजयगणयः 260 132 सम्बोधप्रकरणम् श्रीहरिभद्रसूरयः 91, 94, 457 133 सम्बोधसप्ततिका श्रीरत्नशेखरसूरयः 89, 569 134 साङ्ख्यप्रवचनभाष्यम् श्रीविज्ञानभिक्षवः 135 सामाचारीप्रकरणम् उपा. श्रीयशोविजयगणयः 164 136 साम्यशतकम् श्रीसिंहसूरयः 164, 174, 277, 299 137 सुभाषिताष्टकानि श्रीलक्ष्मीचन्द्रमुनयः 138 सूत्रकृताङ्गचूर्णिः पूर्वाचार्याः 378 139 सूत्रकृताङ्गसूत्रम् श्रीसुधर्मस्वामिनः 576, 591 140 सूत्रकृताङ्गसूत्रवृत्तिः श्रीशीलाङ्काचार्याः 425, 438, 439, 439, 569, 591, 594 141 संयममञ्जरी श्रीमहेश्वरसूरयः 526 142 संवेगरङ्गमाला श्रीरत्नसिंहसूरयः - 243 143 हिगुलप्रकरणम् उपा. श्रीविनयविजयाः 494, 513 144 हृदयप्रदीपषट्त्रिंशिका पूर्वाचार्याः 370, 385, 544 513 Page #390 -------------------------------------------------------------------------- ________________ परिशिष्टम्-4 श्रीयोगसारस्य 'पद्मीय वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः पृष्ठ क्र. 423 36 Mm939 साक्षिग्रन्थनाम उपदेशपदः 4,5 त्रि.श.पु.च.म.का. 10/1/133 ध्यानशतकम् 5 कर्मविपाकटीका 6 उपदेशकुलकम् 6 सूत्रकृताङ्गसूत्रम् 1/3/4/14,15 निशीथभाष्यचूर्णिः 46 धर्मोपदेशश्लोकाः सूत्रकृताङ्गसूत्रवृत्तिः 1/3/2/14,15,16 शान्तसुधारसः 3/5 तत्त्वार्थाधिगमसूत्रम् 9/7 नवतत्त्वसंवेदनम् 90 उपदेशशतकम् 14 अध्यात्मोपनिषद् 4/85 षड्दर्शनसमुच्चयावचूरिः 46 षड्दर्शनसमुच्चयवृत्तिः 46 492 591 524 312 558 क्र. शास्त्रपाठः ऐदुल्लहं च एवं अज्ञानजादुर्विनयान्न अट्टं रुदं धम्म अट्ठारस पयसहसा आयारे अट्ठारस पयसहसोवसोहिए अणागयमपस्संता अण्णाणोवचियस्स कम्मचयस्स अतिलोभं वितन्वानो अथेत्यधिकारान्तरदर्शनार्थः 10 अनन्तान्पुद्गलावर्तान् अनित्याशरण 12 अनित्याः प्रीतयो भोगा 13 अनित्यं संसारे भवति 14 अन्तर्निमग्नः समतासुखाब्धौ 15 अपरे सौगतादयः मोक्षं 16 अपरे हि सौगतादयो 17 अपि मेरुसमं प्राज्ञ 18 अप्पविसुद्धिनिमित्तं 19 अप्पा कत्ता विकत्ता 20 अप्पा खलु सययं 21 अप्पा चेव दमेयव्वो 22 अपप्पाणमेव जुज्झाहि 23 अप्पाणं अप्पवसे 24 अप्रीतिनैव कस्यापि 25 अमन्दानन्दजनने 26 अयमात्मैव संसारः 27 अरिहंता भगवंतो 557 541 * m 262 317 318 क्षमाकुलकम् 18 उत्तराध्ययनसूत्रम् 30/37 दशवैकालिकसूत्रम् द्वि.चू. 16 उपदेशमाला 185 उत्तराध्ययनसूत्रम् 9/35 वैराग्यरङ्गकुलकम् 23,24 द्वात्रिंशद्वात्रिंशिकाः 5/4 योगशास्त्रम् 3/50-52 योगशास्त्रम् 4/5 उपदेशमाला 448,449 255 478 Page #391 -------------------------------------------------------------------------- ________________ 642 क्र. शास्त्रपाठः 28 अविक्खा अणाणंदे 29 अष्टाङ्गस्याऽपि योगस्य 30 31 32 33 34 'पद्मीय 'वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः साक्षिग्रन्थनाम 35 36 37 38 39 40 असूनृतस्य जननी अहिमे संति आवट्टा अहिंसासत्यास्तेय अहं ममेति मन्त्रोऽयं आकरः सर्वदोषाणां आजीविकार्थमिह आज्ञापायविपाकस्य आज्ञापायविपाकानां आणारहिओ धम्मो आणाविजयवा आत्माधीनं तु यत्सौख्यं 41 आत्मा यस्य वशे नास्ति 42 आत्मार्थिना ततस्त्याज्यो 43 आनुश्रोतसिकी वृत्ति 44 आप्तवचनं प्रवचनं आर्जवं नाम मर्त्यानां आवर्त्तन्ते परिभ्रमन्ति प्राणिनो 45 * 46 47 48 49 आसन्नकालभवसिद्धियस्स 50 इत्थी नाम मणुस्साणं आवायसुंदरा आशापिशाचिका नित्यं 51 इलिका भ्रमरीध्यानाद् इह खलु अणाई जीवे 52 53 ईश्वरो नाम सन्तोषी 54 उत्सर्गापवादयोः उदधाविव सर्वसिन्धवः 55 56 उदासीनता परिनयन 57 उपसर्गाः क्षयं यान्ति 58 उपसर्गाः क्षयं यान्ति साम्यशतकम् 8 योगशास्त्रम् 15 सूत्रकृताङ्गसूत्रम् 1/3/2/14,15,16 पातञ्जलयोगसूत्रम् 2/30, 2/32, 2/46, 2/49, 2/54, 3/1, 3/2, 3/3 ज्ञानसार: 4/1 योगशास्त्रम् 4 / 18 अध्यात्मकल्पद्रुमः 13/4 ध्यानदीपिका 120 अध्यात्मसार: 16 / 35-39 सम्बोधसप्ततिका 40 सम्बोधप्रकरणम् 1355 तत्त्वामृतम् 305 तत्त्वामृतम् 304 द्वात्रिंशद्वात्रिंशिका: 3/19 ज्ञानसार: 31/2 प्रशमरतिः 247, 248 दृष्टान्तशतकम् 89 आचाराङ्गसूत्रवृत्ति: 1/1/5/41 पञ्चलिङ्गीप्रकरणम् 15 धर्मरत्नकरण्डकः 130 उपदेशमाला 290 श्राद्धदिनकृत्यम् 310-316 परमात्मपञ्चविंशतिका 24 पञ्चसूत्रम् 1 तत्त्वामृतम् 246 पञ्चाशकवृत्ति: 11 / 41 एकविंशतिद्वात्रिंशिका : 4/15 समताशतकम् 5 उपदेशतरङ्गिणी 88 बृहच्छान्तिस्तोत्रम् परिशिष्टम् 4 पृष्ठ क्र. 496 174 498 591 174 292 491 337 91 456 89 91 540 255 500 327 91 42 592 245 497 350 341 14 582 43 596 213 175 103 103 Page #392 -------------------------------------------------------------------------- ________________ 643 पृष्ठ क्र. 457 465 34 499 548 548 437 423 247 378 परिशिष्टम् 4 'padmIya'vRttau दर्शितानां शास्त्रपाठानां सूचिः क्र. शास्त्रपाठः साक्षिग्रन्थनाम 59 उप्पायठीभंगाइपज्जवाणं... सम्बोधप्रकरणम् 1391-1396 60 उवसमसारं खु सामन्नं... कल्पसूत्रम् 9 61 उवसमेण हणे कोहं दशवैकालिकसूत्रम् 8/39 62 ऋजुता जन्तुजातानां नवतत्त्वसंवेदनम् 64 63 एक उत्पद्यते जन्तु योगशास्त्रम् 4/68 64 एकः परभवे याति अध्यात्मसारः 5 65 एगदिक्सपि जीवो उपदेशमाला 90 66 एतद् मनुजत्वं पुनः उपदेशपदवृत्तिः 16 67 एते च सर्वे यथोत्तर सङ्ग्रहणीसूत्रवृत्तिः 125 68 एतेण चेव सेसयाइंपि सूत्रकृताङ्गचूर्णि: 12 / 8 69 एवं पुण एवं खलु उपदेशपदः 16 70 एवं तुल्लबलत्तं उपदेशरहस्यम् 47 71 एवं वियाणिऊणं मुंच प्रमादपरिहारकुलकम् 33 72 एस खलु निरए आचाराङ्गसूत्रम् 73 औचित्यादुचितप्रवृत्तिरूपात् योगबिन्दुटीका 357 74 औचित्याद्-उचितप्रवृत्तिलक्षणाद् द्वात्रिंशद्वात्रिंशिकाटीका 18/2 75 औदार्यं कार्पण्यत्यागा षोडशकप्रकरणम् 4/3 76 अंगग्गभावभेया चैत्यवन्दनभाष्यम् 10 77 कथानकम्-तओ सामी आवश्यकनियुक्तिवृत्तिः 461 कमठे धरणेन्द्रे च त्रि.श.पु.च.म.का. 1/1/25 79 कषायमुक्तिः किल मुक्तिरेव 80 कषायवशगो जीवः तत्त्वामृतम् 33,34 81 कषायविषयातनां तत्त्वामृतम् 29 कषायविषयैर्येन आभाणशतकम् 58,60,68 83 कामरागस्नेहरागा वीतरागस्तोत्रम् 6/10 84 कामश्चतुर्विंशतिविधः प्रवचनसारोद्धारवृत्तिः 62-65 85 कामार्थो वैरिणौ नित्यं तत्त्वामृतम् 110 86 कामी त्यजति सद्वृत्तं तत्त्वामृतम् 108 87 कामो चउवीसविहो प्रवचनसारोद्धारः 62-65 88 कालेण निक्खमे भिक्खू दशवैकालिकसूत्रम् 5/2/4,5 89 किंतु मय-माण-मच्छर पुष्पमाला 397,398 90 किंपाकफलसमाणा आत्मबोधकुलकम् 6 422 396 578 35 468 468 418 95 476 122 78 44 307 226 381 138 332 599 348 331 470 522 245 Page #393 -------------------------------------------------------------------------- ________________ 644 'padmIya'vRttau दर्शितानां शास्त्रपाठानां सूचिः परिशिष्टम् 4 पृष्ठ क्र. 164 530 553 506 112 471 35 30 30 571 41 क्र. शास्त्रपाठः साक्षिग्रन्थनाम 91 किं बहुणा इह जह जह उपदेशरहस्यम् 201 92 किं बहुणा इह जह जह गुरुतत्त्वविनिश्चयः 4/165, धर्मपरीक्षा 103, अध्यात्ममतपरीक्षा 183, सामाचारीप्रकरणम् 100 93 किं मोदसे पण्डितनाममात्रात् अध्यात्मकल्पद्रुमः 96,97 94 कुटुम्बस्य कृते धावन्नितश्चेतश्च । धर्मरत्नकरण्डकः 127,128 95 कुर्वाणो मनुजो नित्यं भरतेश्वरबाहुबलिवृत्तिः 96 कृत्स्नकर्मक्षयान्मोक्षो अष्टकप्रकरणम् 32/1 97 कृपया संवृणु स्वाङ्गं अध्यात्मकल्पद्रुमः 248,249 98 कोपादिहापि दह्यन्ते 99 कोपं न कुर्यान्निर्वाण धर्मोपदेशश्लोकाः 37 100 कोहो अ माणो अ दशवैकालिकसूत्रम् 8/40 101 कोहो पीइं पणासेइ दशवैकालिकसूत्रम् 8/38 102 कोहो माणो माया लोभो प्रवचनसारोद्धारः 561 103 कौटिल्यपटवः पापाः योगशास्त्रम् 4/16 104 क्रियते-विधीयतेऽञ्जन कर्मविपाकवृत्ति: 1 105 क्रोधं क्षान्त्या शान्तसुधारसः 8/3 106 क्षणं सक्तः क्षणं मुक्तः वीतरागस्तोत्रम् 16/4 107 क्षमया मृदुभावेन योगशास्त्रम् 408,349 108 क्षमा खड्गः करे यस्य 109 क्षमा शक्तस्याशक्तस्य वा योगशास्त्रवृत्तिः 4/93 110 क्षान्त्यादिभेदैर्धर्मं च द्वादशभावनाः 125 111 खणं जाणाहि पंडिते ! आचाराङ्गसूत्रम् 1/2/1/68 112 खुहा पिवासा सीउण्हं यतिदिनचर्या 43,44 113 खुहा पिवासा सीउण्हं विचारसारः 259,260 114 खंती मद्दव अज्जव नवतत्त्वप्रकरणम् 29 115 खंती य maddava'jjava चरणकरणमूलोत्तरगुणप्रकरणम् 5 116 गते शोको न यस्यास्ति योगप्रदीप: 92 117 गुणैर्यदि न पूर्णोऽसि ज्ञानसारः 18/1 118 गृहीतलिङ्गस्य च हृदयप्रदीपषविशिका 19,20 119 ग्रामारामादि मोहाय ज्ञानसारः 19/3 120 चौहिं विकहाहिं श्रमणप्रतिक्रमणसूत्रम् 35 218 426 320 320 218 218 243 40 370 45 574 Page #394 -------------------------------------------------------------------------- ________________ परिशिष्टम् 4 शास्त्रपाठः क्र. 121 चतुर्विधोपसर्गास्तु 122 चित्तरत्नमसङ्क्लिष्ट... 123 चरमे पुद्गलपरावर्त्ते ऽपद्मीय 'वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः साक्षिग्रन्थनाम गुरुगुणषट्त्रशत् षट्त्रिशिकावृत्ति: 34 अष्टकप्रकरणम् 24/7 योगदृष्टिसमुच्चयः 31,32 द्वादशभावना: 2 अध्यात्मसार: 18/83 नवतत्त्वप्रकरणम् 60 124 चलु जीविउ जुव्वणु 125 चित्तमेव हि संसारो 126 जइआइ होइ पुच्छा 127 जै जिणमयं पवज्जह 128 जणणी जायै जाया 129 जननी जन्मभूमिः 130 जयं चरे जयं चिट्ठे 131 जरा जाव न पीडेइ 132 जह कच्छुल्लो कच्छु 133 जह निव्विग्घं सिग्घं गमणं 134 जह निंबदुमुप्पन्नो 135 जह संझाए सउणाणं 136 जह संझाए सउणाणं 137 जहा लाहो तहा लोहो 138 जाइ सद्धाइ निक्खंतो 139 जाए सद्धाए णिक्खंतो 140 जातिलाभकुलैश्वर्य 141 जात्यादिमदोन्मत्तः 142 जाव न पीडइ देहु जर 143 जावाऽऽउ सावसेसं 144 जिनैर्नानुमतं किञ्चिन् 145 जुद्धारिहं खलु जीवियं 146 जे गुणे से आवट्टे 147 जेण जिओ निआप्पा 148 जो चंदणेण बाहुं आलिंपइ 149 जं च कामसुहं लोए 150 जं थिरमज्झवसाणं तं झाणं 151 जं नरए नेरइया दुक्खं 152 जं नरए नेरइया दुहाई पुष्पमाला 228 वैराग्यशतकम् 22 दशवैकालिकसूत्रम् 4/8 दशवैकालिकसूत्रम् 8/36 उपदेशमाला 212 उपदेशरहस्यम् 184 इन्द्रियपराजयशतकम् 11 आत्मबोधकुलकम् 8 वैराग्यशतकम् 38 उत्तराध्ययनसूत्रम् 8/17 दशवैकालिकसूत्रम् 8/61 आचाराङ्गसूत्रम् 1/1/3/20 योगशास्त्रम् 4/339 प्रशमरतिः 98 बालावबोधप्रकरणम् 6 उपदेशमाला 258 अध्यात्मसार: 3/20 आचाराङ्गसूत्रम् 1/2/5/41 वैराग्यरङ्गकुलकम् 24 उपदेशमाला 92 सङ्ग्रहणीसूत्रम् 126 ध्यानशतकम् 2 देशनाशतकम् 91 वैराग्यशतकम् 49 645 पृष्ठ क्र. 324 456 469 557 49 403 190 548 546 455 516 226 577 224 244 550 42 373 373 40 40 517 517 41 255 592 318 271 248 11 519 519 Page #395 -------------------------------------------------------------------------- ________________ 646 - 'padmIya'vRttau दर्शितानां शास्त्रपाठानां सूचिः परिशिष्टम् 4 क्र. साक्षिग्रन्थनाम पृष्ठ क्र. 575 190 209 499 575 ,247 247 37 379 78 445 137 आचाराङ्गसूत्रम् 1/2/3/78 पञ्चवस्तुकः 1014 यतिलक्षणसमुच्चयः 132 उपदेशरहस्यम् 139 आचाराङ्गसूत्रम् 1/4/2/134 बृहत्सङ्ग्रहणीवृत्तिः 102 बृहत्सङ्ग्रहणी 102 तत्त्वार्थभाष्यम् 9/6 कल्पसूत्रसुबोधिका 3 कल्पसूत्रसुबोधिका 1 कर्मस्तववृत्तिः 1 उपदेशपदवृत्तिः 189 शतकवृत्तिः 27 योगशास्त्रम् 4/343 उपदेशप्रदीप: 322 तत्त्वार्थाधिगमसूत्रम् 9/3 हिगुलप्रकरणम् 161 दशवैकालिकसूत्रम् 7/12 दशवैकालिकसूत्रम् 7/11 आत्मबोधकुलकम् 17,18 श्रमणप्रतिक्रमणसूत्रवृत्तिः षड्दर्शनसमुच्चयवृत्तिः 35 उत्तराध्ययनसूत्रम् 10/34 . इन्द्रियपराजयशतकम् 6 446 शास्त्रपाठः 153 ज्ञानिनो धर्मतीर्थस्य 154 णत्थि kAlassa'NAgamo 155 ण वयो एत्थ पमाणं 156 ण वहै जो गुणरायं 157 णवि किंचि अणुण्णायं 158 णाऽणागमो मच्चुमुहस्स अत्थि 159 ततस्तस्मादच्युत 160 ततो परं तु देवा 161 तत्र क्षमा तितिक्षा 162 तत्र निमित्तस्य अष्टा अङ्गानि 163 तत्र पूर्वाणि च प्रथमं । 164 तत्र मिथ्यात्वादि 165 तत्र रागोऽभिष्वङ्गः स 166 तथेहाबाधाकालः 167 तदार्जवमहौषध्या 168 तपसा किं न साध्येत 169 तपसा निर्जरा च 170 तपसा क्षीयते कर्म 171 तहेव काणं काणे त्ति 172 तहेव फरुसा भासा 173 ता एअन्नाऊणं 174 तानि चाष्टादशशीला... 175 तावच्छब्दः अवधारणे 176 तिण्णो हु सि अण्णवं महं 177 तिलमित्तं विसयसुहं 178 तृष्णा खनिरगाधेयं 179 तेनाऽऽत्मदर्शनाकाङ्क्षी 180 तेसि बहुभिग्गहा 181 तं बेंति अम्मापियरो 182 त्रिविधं नरकस्येदं 183 दग्धेन्धनः पुनरुपैति भवं 184 दम्भेन व्रतमास्थाय 42 513 512 513 464 463 517 432 302 594 224 43 अध्यात्मोपनिषद् 2/5 सप्ततिशतकस्थानप्रकरणम् 167,170 उत्तराध्ययनसूत्रम् 19/24-42 266 476 355 एकविंशतिद्वात्रिंशिकाः 2/18 अध्यात्मसारः 3/6 Page #396 -------------------------------------------------------------------------- ________________ परिशिष्टम् 4 'पद्मीय वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः 647 शास्त्रपाठः पृष्ठ क्र. 250 522 263 575 580 94 582 साक्षिग्रन्थनाम जीवविचारप्रकरणम् 42 पुष्पमाला 383,384 भवभावना 172 उत्तराध्ययनसूत्रम् 10/1 भवभावना 478 सम्बोधप्रकरणम् 42-50 धर्मरत्नप्रकरणम् 63 प्रशमरतिः 40 आवश्यकनियुक्तिः 462,463 उपदेशप्रदीपः 329 उपदेशपदवृत्तिः 5 सङ्ग्रहणीसूत्रम् 125 प्रवचनसारोद्धारः 1439,1440 शान्तसुधारसः 6/10 अध्यात्मकल्पद्रुमः 10/7 सूत्रकृताङ्गसूत्रवृत्तिः 3/8/15 532 478 512 424 247 248 562 185 दसहा जियाण पाणा 186 दीहं ससंति कलुणं 187 दुप्पत्थिओ अमित्तं अप्पा 188 दुमपत्तए पंडुयए जहा 189 दुलहो पुणरवि धम्मो 190 दुविहा पूया दव्वभावेहि. 191 दुहरूवं दुक्खफलं 192 दुःखद्विट् सुखलिप्सु 193 दूइज्जंतगा पिउणो वयंस 194 दृढप्रहारी नितराम्प्रहारी 195 दृष्टान्तभावना चैवं कार्या 196 दो कप्प कायसेवी 197 दो कायप्पवियारा 198 द्वादशनवरन्ध्राणि निकामम् 199 धर्मस्यावसरोऽस्ति 200 धर्मार्जनकालस्तु प्रायशः 201 धर्मो रक्षति रक्षितः 202 धैर्यं भयहेतूपनिपाते 203 न करंति जे तवं संजमं च 204 नत्थि तवसो अस्झ्ण्। 205 न देवराजस्य न चक्रवर्तिन 206 न परो करेइ दुक्खं 207 न पुनरिदमतिदुर्लभमगाध 208 न भवै पत्थंताण वि 209 न मोहोद्रिक्तताभावे 210 नरनरवैदेवाणं 211 न वि अत्थि मणुसाणं 212 न स्याद्धर्माय योग्यो 213 निकाचितानामपि कर्मणां यद् 214 निजः परो वेति 215 निर्जितमदमदनानां 216 निर्दयं वधबन्धादि 438 438 518 45 षोडशकप्रकरणवृत्तिः 4/4 उपदेशमाला 86 धर्मोपदेशमाला 74 हृदयप्रदीपषट्विशिका 34 देशनाशतकम् 95 526 513 544 447 422 523 138 436 65 पुष्पमाला 387,389,394,395 अष्टकप्रकरणम् 22/4 धर्मोद्यमकुलकम् 1, 6 तीर्थोद्गालिकप्रकीर्णकम् 1247,1248 धर्मोपदेशश्लोकाः 62 शान्तसुधारसः 9/4 अध्यात्मकल्पद्रुम 1/22 प्रशमरतिः 238 अध्यात्मसारः 16/11-13 492 512 292 280 456 Page #397 -------------------------------------------------------------------------- ________________ 648 'पद्मीय 'वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः साक्षिग्रन्थनाम शास्त्रपाठः क्र. 217 निर्वाणादिसुखप्रदे नरभवे 218 नैतद्वयं वदामो यद् 219 नोपकारो जगत्य स्मि... 220 पढममणिच्चमसरणं 221 पढमं अणिच्चभावं 222 पतङ्गभृङ्गमीनेभ 223 पत्थरेणाहओ कीवो 224 परपीडेह सूक्ष्मापि 225 परस्पृहा महादुःखं 226 परहितचिन्ता मैत्री 227 परहितचिन्ता मैत्री 228 परिकम्म सुत्त पुव्वाणुओग 229 परिसोढव्वा जइणा 230 पवराइं वत्थपायासणो 231 पव्वज्जं विज्जं विव 232 पावं न तिव्वभावा कुणै 233 पावाणं च खलु भो 234 पासणाहतित्थे सरऊतीरे 235 पियपुत्तभायभइणीमाया 236 पियपुत्तमित्तघरघरणिजाय 237 पियमाइभाई भइणी 238 पियमायभायपरियण 239 पियमायसयणरहिओ 240 पुढवी फोडण - संचिणण 241 पुत्रदारादिसंसार: 242 पुद्गलानां परावर्त्ते 243 पुरिसा तुममेव तुमं मित्तं 244 प्रत्यक्षं प्रशमसुखं 245 प्रमत्तान्तगुणस्थानानुगतं 246 बन्धः कर्मात्मसंश्लेषो 247 बन्धुर्न नः स भगवानरयो 248 बबन्ध पापं नरकेषु वेद्यं अध्यात्मसार: 13/72 धर्मबिन्दुः 2/12 नवतत्त्वप्रकरणम् 30, 31 भवभावना 9, 10 ज्ञानसार: 7/7 उपदेशमाला 139 योगदृष्टिसमुच्चयः 150 ज्ञानसार: 12/8 अध्यात्मकल्पद्रुमः 1/12 षोडशकप्रकरणम् 4/15 कर्मविपाकवृत्तिः 6 विशेषावश्यकभाष्यम् 3004 उपदेशमाला 324, 325, 326 यतिलक्षणसमुच्चयः 102 योगशतकम् 13 दशवैकालिकसूत्रम् प्र.चू. दर्शनसारः 1-5 श्राद्धदिनकृत्यम् 307 वैराग्यशतकम् 71 आत्मबोधकुलकम् 9,10 वैराग्यरसायनम् 24 वैराग्यशतकम् 86 भवभावना 180-182 योगबिन्दुः 509 आचारोपदेशः 7 आचाराङ्गसूत्रम् 1/3/3/124 प्रशमरतिः 237 . अध्यात्मसार: 16 / 10,16,72,80 अध्यात्मसार: 18/166 लोकतत्त्वनिर्णयः 32,38, 40 समाधिसाम्यद्वात्रिंशिका 21 परिशिष्टम् 4 पृष्ठ क्र. 425 408 2 312 313 245 448 567 292 149 149 78 320 405 527 474 525 212 554 553 555 555 555 520 530 437 262 39 11 445 115 260 Page #398 -------------------------------------------------------------------------- ________________ परिशिष्टम् 4 'padmIya'vRttau दर्शितानां शास्त्रपाठानां सूचिः 649 पृष्ठ क्र. 64 383 285 185 151 60 427 427 575 408 594 544 क्र. शास्त्रपाठः 249 बारसहिं जोयणेहिं 250 बाह्यदृष्टिप्रचारेषु 251 बाह्यदृष्टेः सुधासार 252 बाह्याः प्राणा नृणामों 253 भजस्व मैत्री जगदङ्गिराशिषु 254 भरहेरवयविदेहे पन्नरसवि 255 भरहेरवयविदेहे पन्नरसवि 256 भवकोटिभिरसुलभं । 257 भवकोटिष्वपि दुर्लभ 258 भवसयसहस्सदुल्लहे 259 भव्वावि एत्थ णेया 260 भूतेषु जङ्गमत्वं तस्मिन् 261 भूशय्या भैक्षमशनं 262 भोगसुखैः किमनित्यैर्भय 263 मच्चुमणागयकाले वि 264 मज्जाररसियसरिसोवमं 265 मज्जं विसयकसाया 266 मद्यं पुनः प्रमादाङ्गं 267 मनोहरशनैः पानैः 268 मनःकपिरयं विश्व 269 मनःक्षपाचरो भ्राम्यन् 270 मनः संवृणु हे विद्वन् ! 271 मस्तकसूचिविनाशात् 272 महुरं निउणं थोवं 273 मा कार्षीत्कोऽपि पापानि 274 मातापित्रादिरूपतया 275 मानम्मुञ्चत मुञ्चताऽत्र 276 मायपी पुव्वसंथव 277 माया पिया य भाया 278 मायालोभकषाय 279 माया लोहो रागो 280 मार्गाच्यवननिर्जरार्थं साक्षिग्रन्थनाम उत्तराध्ययनसूत्रम् 36/57-62 ज्ञानसारः 20/1-8 ज्ञानसारः 19/4-7 योगशास्त्रम् 1/22 अध्यात्मकल्पद्रुमः 1/10,11 ओघनियुक्तिः 526,527 पुष्पमाला 420,421 प्रशमरतिः 64 आत्मानुशासनम् 40 उपदेशमाला 123 पञ्चाशकप्रकरणम् 3/47 सूत्रकृताङ्गसूत्रवृत्तिः 1 / 2 / 2 / 30 ज्ञानसारः 12/7 प्रशमरतिः 122 शोकनिवारणकुलकम् 19 आराधनापताका 118 सम्बोधसप्ततिका 73 अष्टकप्रकरणम् 19/1 द्वादशभावनाः 3-5 योगशास्त्रम् 365,366,368 योगशास्त्रम् 361 अध्यात्मकल्पद्रुमः 14/2,3 प्रशमरतिः 266 उपदेशमाला 80 योगशास्त्रम् 118-121 पिण्डनियुक्तिवृत्तिः 485-489 तत्त्वबोधतरङ्गिणी 87,88 पिण्डनियुक्तिः 485-489 उपदेशमाला 144-151 प्रशमरतिः 32 पुष्पमाला 321 तत्त्वार्थाधिगमसूत्रम् 3/8 248 511 526 569 570 557 203 443 462 22 465 144 363 39 363 549 Page #399 -------------------------------------------------------------------------- ________________ 650 'पद्मीय वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः साक्षिग्रन्थनाम क्र. शास्त्रपाठः 281 मुक्खेण जोयणाओ जोगो 282 मुक्तेरध्वाऽयमेको भवति 283 मुक्तो बुद्धोऽर्हन्वापि 284 मुनिः कालत्रयवेत्ता 285 मुनिः कालत्रयवेदी 286 मुह्यसि प्रणयचारुगिरासु 287 मूलोत्तरगुणरूपं 288 मैत्री परहिते चिन्ता 289 मैत्री परेषां हितचिन्तनं 290 मैत्रीप्रमोदकारुण्य 291 मैत्रीं भावयतो नित्यं 292 मैत्र्यादिवासनामोद 293 मोक्षेण योजनादेव 294 मोक्षेण योजनाद्योगः 295 मोक्षः कर्मक्षयो नाम 296 यतः शुचीन्यप्यशुचीभवन्ति 297 यत्प्रातस्तन्न मध्याह्ने 298 यत्सर्वविषयकाङ्क्षोद्भूतं 299 यथावस्थितिबद्धानां 300 यदीयसंसर्गमवाप्य सद्यो 301 यद्दूरे यद्दूराराध्यं 302 यमनियमासनप्राणायाम 303 यमनियमासनबन्धं 304 यस्य चाराधनोपायः 305 यस्य प्रभावादाकाराः 306 यावच्छरीरपटुता यावन्न 307 यावद्देहमिदं गदैर्न मृदितम् 308 यावन्न ग्रस्यते रोगै 309 यावन्न मृत्युवज्रेण 310 या सर्वसुरवरद्धि 311 युगसमिलादिदृष्टान्त 312 येनाशायै ददे स्वाम्यं विंशतिविंशिका: 17/1 अध्यात्मबिन्दुः 4/4 द्वात्रिंशद्वात्रिंशिका: 16/18 सूत्रकृताङ्गसूत्रवृत्ति: 225 सूत्रकृताङ्गसूत्रवृत्तिः 221 अध्यात्मकल्पद्रुमः 2/1-8 सूत्रकृताङ्गसूत्रवृत्ति: 3 / 4 / 21 पार्श्वनाथचरित्रान्तर्गतधर्माराधनशिक्षा 49 शान्तसुधारस: 13/3 योगबिन्दुः 402 शास्त्रवार्त्तासमुच्चयः 1/8 साम्यशतकम् 98 द्वात्रिंशद्वात्रिंशिका: 10/1 ज्ञानसारः 27/1 द्वात्रिंशद्वात्रिंशिका: 12/22 अध्यात्मकल्पद्रुमः 59 योगशास्त्रम् 4/57-109 प्रशमरतिः 124 कर्मस्तववृत्तिः 1 शान्तसुधारस: 6/4 सुभाषिताष्टकानि 5,7 पातञ्जलयोगसूत्रम् 2/29. ध्यानदीपिका 98 अष्टकप्रकरणम् 1/6 आत्मानुशासनम् 58 शान्तसुधारसः 12/6 योगप्रदीपः 1 तत्त्वामृतम् 129 प्रशमरतिः 256 सूत्रकृताङ्गसूत्रवृत्ति: 1/2/20/30 योगशास्त्रवृत्ति: 171 परिशिष्टम् 4 पृष्ठ क्र. 9 295 115 439 439 351 569 149 145 151 277 277 173 9 604 564 313 248 446 563 513 174 174 71 417 517 516 516 516 384 425 43 Page #400 -------------------------------------------------------------------------- ________________ 651 पृष्ठ क्र. 385 494 164 36 26 426 428 327 486 492 491 466 235 191 परिशिष्टम् 4 'पद्मीय वृत्तौ दर्शितानां शास्त्रपाठानां सूचिः क्र. शास्त्रपाठः साक्षिग्रन्थनाम 313 ये निःस्पृहास्त्यक्तसमस्त हृदयप्रदीपषविशिका 22,23 314 यैः सन्तोषोदकं पीतं तत्त्वामृतम् 248,249 315 योगग्रन्थमहाम्भोधि साम्यशतकम् 97 316 योऽपि न सहते शान्तसुधारसः 16/8 317 रागादिध्वान्तविध्वंसे योगशास्त्रम् 4/53 318 लभ्रूण माणुसत्तं उपदेशपदः 3 319 लखूण माणुसत्तं उपदेशरहस्यम् 2 320 लोकसञ्जामहानद्या ज्ञानसारः 23/3 321 लोभसागरमुद्वेल योगशास्त्रम् 4/22 322 लोभाओ आरंभो जीवदयाप्रकरणम् 21 323 लोहो भुयंगमो विव धर्मोपदेशकुलकम् 15 324 वचोऽप्रवृत्तिमात्रेण अध्यात्मकल्पद्रुमः 14/6-8 325 वरं विसं खइयं 326 ववहारो वि हु बलवं गुरुतत्त्वविनिश्चयः 1/72 327 ववहारो वि हु बलवं विचारसारः 885 328 वहमारणाब्भक्खाणदाण उपदेशमाला 177,178 329 वासीचंदणकप्पो योगशतकम् 20 330 विगलिंदिया अवत्तं रसंति भवभावना 186 331 विद्वानहं सकललब्धिरहं अध्यात्मकल्पद्रुमः 10/5 332 विषयकषायावेशः अध्यात्मसारः 20/22-24 333 विषस्य विषयाणाञ्च 334 विसयसुहं दुक्खं चिय विशेषावश्यकभाष्यम् 2006 335 विसयसुहं दुक्खं चिय सङ्ग्रहशतकम् 72 336 विसया य दुक्खरूवा पञ्चवस्तुकः 879 337 विहडंति सुआ विहडंति वैराग्यशतकम् 12 338 विहवावलेवनडिएहिं 339 विहवो सज्जणसंगो वैराग्यशतकम् 14,36,37 340 वैरूप्यं व्याधिपिण्डः 341 व्यवहाराविनिष्णातो अध्यात्मसारः 165,195 342 व्यापारः सर्वशास्त्राणां ज्ञानसारः 26/2 343 शत्रौ मित्रे तृणे स्त्रैणे योगशास्त्रम् 3/145 344 शब्दादीनामनिष्टानां अध्यात्मसारः 16/4,5 190 566 271 521 453 235 390 224 570 550 577 557 570 191 231 171 455 Page #401 -------------------------------------------------------------------------- ________________ 652 'padmIya'vRttau दर्शितानां शास्त्रपाठानां सूचिः परिशिष्टम् 4 क्र. पृष्ठ क्र. 271 साक्षिग्रन्थनाम ज्ञानसारः 6/7 तत्त्वार्थभाष्यम् 9/4 न्यायखण्डखाद्यः 91 ज्ञानसारः 14/4 459 530 563 306 334 151 302 303 302 495 शास्त्रपाठः 345 शमसूक्तसुधासिक्तं 346 शयनाऽऽसनाऽऽदान 347 शास्त्राण्यधीत्य बहवोऽत्र 348 शुचीनप्यशुचीकर्तुं 349 श्रेयांसि बहुविघ्नानि 350 सङ्कल्पयोनिनाऽनेन 351 सत्तेसु ताव मेत्ति 352 सत्त्वं नाम प्रसाद 353 सत्त्वं रजस्तमश्चेति 354 सत्त्वं रजस्तमश्चेति 355 सन्तोषसारसद्रलं 356 सन्तोषादुत्तमं सौख्यं 357 सन्तोषामृततृप्तानां 358 सन्तोषः परमं सौख्यं 359 सब्भावो वीसंभो 360 समतां सर्वभूतेषु 361 समसत्तुमित्तचित्तो 362 सम्यग्दर्शनज्ञान 363 सम्यग्योगनिग्रहो गुप्तिः 364 सर्वभव्यानां निर्वाणाप्राप्तेरिति 365 सर्वाशुचिमये काये 366 सर्वं परवशं दुःखं 367 सव्वे जीवा वि इच्छंति 368 सत्वे पाणा सव्वे भूता 369 साधुधर्मः पुनः 370 साम्यब्रह्मास्त्रमादाय 371 सिद्धस्स सुक्खरासी 372 सी-उन्ह-खुप्पिवासा 373 सीलंगाण सहस्सा 374 सीहत्ता निक्खंता 375 सुखदुःखानां कर्ता 376 सुखेनाकृच्छ्रेण 495 494 353 239 योगशास्त्रम् 3/135 योगशतकम् 79 साङ्ख्यप्रवचनभाष्यम् 127 योगप्रदीपः 98-100 षड्दर्शनसमुच्चयः 35 तत्त्वामृतम् 242 द्वात्रिंशद्वात्रिशिकाः 22/4 धर्मरत्नकरण्डकः 120,121 हिगुलप्रकरणम् 14 उपदेशमाला 114 तत्त्वामृतम् 215 यतिशिक्षापञ्चाशिका 32,33 तत्त्वार्थाधिगमसूत्रम् 1/1 तत्त्वार्थाधिगमसूत्रम् 9/4 पञ्चाशकप्रकरणवृत्तिः 3/47 तत्त्वामृतम् 321 अध्यात्मोपनिषद् 2/12 दशवैकालिकसूत्रम् 6/11 आचाराङ्गसूत्रम् 1 / 4 / 1 / 132 ललितविस्तरा साम्यशतकम् 95 विंशतिविशिकाः 20/6 पुष्पमाला 385 पञ्चाशकप्रकरणम् 4/2-9 तीर्थोद्गालिकप्रकीर्णकम् 398 आत्मानुशासनम् 11 कर्मविपाकवृत्ति: 11,12 171 295 459 408 563 541 568 568 293 299 66 521 430 371 447 572 Page #402 -------------------------------------------------------------------------- ________________ परिशिष्टम् 4 'padmIya'vRttau दर्शितानां शास्त्रपाठानां सूचिः 653 पृष्ठ क्र. 585 593 574 461 42 572 585 523 62 576 41 क्र. शास्त्रपाठः साक्षिग्रन्थनाम 377 सुखे वैषयिके लुब्धाः धर्मरत्नकरण्डकः 36,37 378 सुच्चा ते जिअलोए उपदेशमाला 260 379 सुत्ता अमुणी मुणिणो आचाराङ्गसूत्रम् 1 / 3 / 1 / 211 380 सुलभं वागनुच्चारं ज्ञानसारः 13/7 381 सुवण्णरूप्पस्स उ पव्वया भवे उत्तराध्ययनसूत्रम् 9/48 382 सुहपडिबोहा निद्दा कर्मविपाकः 11,12 383 सुहबिंदुं इच्छंतो धर्मोपदेशमाला 53 384 सुइहिं अग्गिवण्णार्हि देशनाशतकम् 92 385 से ण दीहे ण हस्से आचाराङ्गसूत्रम् 386 सोढाइं तिक्खदुक्खाई प्रमादपरिहारकुलकम् 13 387 सोयै वेवै तप्पर्3a आराधनापताका 546-548 388 सोही उज्जुयभूयस्स उत्तराध्ययनसूत्रम् 3/12 389 संजमु सुरसत्थिहि पुअउ संयममञ्जरी 2 390 संजोगा सवियोगा संवेगरङ्गमाला 68 391 संयमः सूनृतं शौचं योगशास्त्रम् 4/93 392 संसारम्मि असारे वैराग्यशतकम् 1 393 संसारे नत्थि सुहं देशनाशतकम् 1 394 स्त्रीभूणगोब्राह्मणघात अध्यात्मोपनिषद् 4/21 395 स्नानं खलु प्रथम 396 स्नेहाभ्यक्ततनोरङ्गं अध्यात्मसारः 18/112,113 397 स्वभावलाभात्किमपि ज्ञानसारः 12/1 398 स्वमनोमण्डपे काङ्क्षाविषवल्ली उपदेशकल्पवल्लिः 373 399 स्वाख्यातः खलु धर्मोऽयं योगशास्त्रम् 4/92-102 400 हतं मुष्टिभिराकाशं 401 हिंसापसत्तस्स गौतमकुलकम् 18 526 243 218 223 582 193 564 131 293 395 436 577 353 Page #403 -------------------------------------------------------------------------- ________________ Yi परिशिष्टम्-5 .81 * 3 .81 ओर् 353 58 श्रीयोगसारस्य मूलपद्मीयवृत्त्योरुक्तानां दृष्टान्तानां सूचिः क्र. दृष्टान्तः वृत्त क्र. पृष्ठ क्र. 1 अध्वगदृष्टान्तः । 3/30 294 2 अभयकुमारादिदृष्टान्तः । 1/25 आवर्तमग्ननरदृष्टान्तः । 5/45 590 इलापुत्रदृष्टान्तः । 2/26 192 इलिकादृष्टान्तः । 1/42 127 ___ कामुकदृष्टान्तः । 1/43 128 7 कालसौकरिकादिदृष्टान्तः । 1/26 कूरगडुकमुनिदृष्टान्तः । 5/22 चिलातीपुत्रदृष्टान्तः । 2/26 192 10 जम्बूकुमारदृष्टान्तः । 4/15 11 जातरूपदृष्टान्तः । 1/18 12 त्रिपञ्चशततापसदृष्टान्तः । 13 दधिमन्थदृष्टान्तः । 2/18 14 दृढप्रहारिदृष्टान्तः । 2/26 15 धेनुदृष्टान्तः । 2/29 199 16 परवाहिनीदृष्टान्तः । 4/35 409 17 पुलिन्ददृष्टान्तः । 5/35 545 18 बन्धादिदृष्टान्तः । 19 बालकदृष्टान्तः । 20 भरतचकिदृष्टान्तः । 2/25 21 भाण्डदृष्टान्तः । 2/11 22 मधुबिन्दुदृष्टान्तः । 5/43 583 23 मनुष्यभवदुर्लभताप्रतिपादकदशदृष्टान्ताः । 4/40 424 24 मृगतृष्णिकादृष्टान्तः । 25 वज्रमुनिदृष्टान्तः । 4/15 353 26 वृक्षवाजिदृष्टान्तौ । 269 2/25 175 459 272 188 157 3/6 234 3/21 Page #404 -------------------------------------------------------------------------- ________________ 655 पृष्ठ क्र. 353 506 परिशिष्टम् 5 योगसारमूलवृत्त्योरुक्तानां दृष्टान्तानां सूचिः क्र. दृष्टान्तः वृत्त क्र. 27 शालिभद्रदृष्टान्तः । 4/15 28 शालिभद्रदृष्टान्तः । 5/23 29 शिशुदृष्टान्तः । 3/23 शृगालदृष्टान्तः । 4/21 31 श्रीवीरदृष्टान्तः । 5/12 32 षडुपकरणवर्तिजलज्ञातम् । 1/16 33 सिंहदृष्टान्तः । 4/21 34 सुवर्णमुद्रास्वामीदृष्टान्तः । 5/31 35 सूर्यसोमदृष्टान्तौ । 2/22 36 स्थूलिभद्रमुनिदृष्टान्तः । 4/15 274 374 30 474 55 372 534 272 353 Page #405 -------------------------------------------------------------------------- ________________ ऋ परिशिष्टम्-6 क्र. 1 श्रीयोगसारस्य 'padmIya'vRttau प्रोक्तानां सूक्तरत्नानां सूचिः सूक्तरत्नम् वृत्त क्र. पृष्ठ क्र. अयं संसारो दुःखस्वरूपः । 5/43 581 आ संसार दुःखरूप छे. आज्ञापालनेन परमात्माऽऽराद्धो भवति । 1/21 71 आज्ञाना पालनथी परमात्मानी आराधना थाय छे. आध्यात्मिकजगतोऽयं नियमो वर्त्तते-परेषु यदृश्यते 2/11 158 तदात्मन्यागच्छतीति । आध्यात्मिक जगतनो आ नियम छे के बीजामां जे देखाय छे ते पोतानामां आवी जाय छे. इमं ग्रन्थमभ्यस्याऽऽत्मानं भावयित्वा कामार्थौ त्यक्त्वा सद्धर्मे 5/47 600 लीनैर्भवितव्यम्, एवं करणेनैवैतद्ग्रन्थाभ्यासः सफलो भवति । आ ग्रंथनो अभ्यास करीने आत्माने भावित करीने कामार्थने छोडीने सद्धर्ममां लीन थवुं. आम करवाथी ज आ ग्रंथनो अभ्यास सफळ थाय छे. उपदेशदानं सुकरम्, स्वयमाचरणं दुष्करम्, ततो न केवलमुपदेश- 5/29 531 दानेन मोदनीयम्, परन्त्वाचरणेऽपि यतनीयम् । उपदेश आपवो सहेलो छे, पोते आचरण करवुं मुश्केल छे. माटे मात्र उपदेश आपीने खुश न थवुं, पण तेनुं आचरण पण करवुं. ऐहिकसुखं क्षणिकं, मुक्तिसुखं तु शाश्वतम्, ततो मुक्तिसुख- 4/23 382 प्रापकचारित्रं त्यक्त्वौहिकसुखप्राप्त्यर्थं न प्रयतनीयम्, परन्त्वैहिकसुखं त्यक्त्वा निरतिचारचारित्रं परिपाल्य मुक्तिसुखप्राप्त्यर्थमेव प्रयतनीयम् । आलोकनुं सुख क्षणिक छे, मोक्षनुं सुख शाश्वत छे. माटे मोक्षना सुखने पमाडनार चारित्रने छोडीने आलोकना सुखो मेळववा प्रयत्न न करवो, पण आलोकनुं सुख छोडीने निरतिचार चारित्र पाळीने मोक्षनुं सुख मेळववा ज प्रयत्न करवो. Page #406 -------------------------------------------------------------------------- ________________ 4/17 361 10 परिशिष्टम् 6 'padmIya'vRttAvuktAnAM सूक्तरत्नानां सूचिः 657 क्र. सूक्तरत्नम् वृत्त क्र. पृष्ठ क्र. औचित्यं परमो धर्मः । 5/10 469 औचित्य ए श्रेष्ठ धर्म छे. 8 कर्मरहित आत्मैव परमात्मा । 1/1 कमरहित आत्मा ए ज परमात्मा छे. कश्चिदेव महासत्त्वशाली संयमी यथाविधि निरतिचारचारित्रं पालयति कोईक ज महासत्त्वशाळी संयमी विधिपूर्वक निरतिचार चारित्र पाणे छे. कषायसंयुक्तं आत्मैव संसार्यात्मा । कषायनिर्मुक्त आत्मैव 1/13 49 परमात्मा । कषायथी युक्त आत्मा ए ज संसारी आत्मा छे, कषायथी रहित आत्मा ए ज परमात्मा छे. कषायाञ्जित्वाऽऽत्मा विशुद्धः कर्त्तव्यः । 5/22 506 कषायोने जीतीने आत्माने विशुद्ध करवो. 12 . कुटुम्बमात्मनो भिन्नम्, तदर्थं कृतेन पापेनाऽऽत्मा दुःखी भवति । 5/37 556 तत: कुटुम्बे ममत्वं न धर्तव्यम्, आत्मसाधनैव कर्तव्या । कुटुंब आत्मा करता जुदुं छे. तेनी माटे करेला पापथी आत्मा दुःखी थाय छे. माटे कुटुंब उपर ममत्व न करवुं. आत्मानी साधना 4 42वी. 13 क्रोधकरणेन परस्य पराजये कृते न काऽपि शूरवीरता, क्षमया 1/11 35 क्रोधस्य पराभवने एव वस्तुतः शूरवीरता । क्रोध करीने बीजाने हराववामां कोई शूरवीरता नथी, क्षमाथी क्रोधनो पराभव करवामां ज खरी शूरवीरता छे. जगज्जयार्थं न प्रयतनीयम्, हीनसत्त्वा एव तथा कुर्वन्ति । 4/5 319 आत्मजयार्थमेव प्रयतनीयम् । तत्कृते च सत्त्वशालिना भवितव्यम् । जगतने जीतवा माटे प्रयत्न न करवो. अल्पसत्त्ववाळा ज तेम करे छे. आत्माने जीतवा माटे ज प्रयत्न करवो. तेनी माटे सत्त्वशाळी थवुं. 15 जगद्रञ्जनेन न कोऽपि लाभः । परमात्मगुर्वात्मान एव तोषणीयाः । 3/26 283 जगतने खुश करवाथी कोई लाभ नथी. परमात्मा, गुरुदेव अने आत्माने खुश करवा. Page #407 -------------------------------------------------------------------------- ________________ 658 'padmIya'vRttAvuktAnAM सूक्तरत्नानां सूचिः परिशिष्टम् 6 क्र. सूक्तरत्नम् वृत्त क्र. पृष्ठ क्र. 16 जिनाज्ञापालनमेवाऽऽराधना । 1/27 89 निशानुं पालन में 4 माराध्न्। छे. 17 जिनाज्ञापालनरतैर्भवितव्यं जिनाज्ञाविराधना च सर्वथा हेया । 1/26 86 जिनाज्ञाना पालनमां रत थवुं अने जिनाज्ञानी विराधना बधी रीते त्यजवी. 18 जीव एक एव । स्वजनाः परकीयाः । ततस्तेषु ममता न 5/36 552 कर्तव्या । जीव एकलो छे. स्वजनो पारका छे. माटे तेमनी उपर ममता न 72वी. 19 जीवितशेषेऽपि चित्तं धर्मे स्थिरीकरणेन जीवनं सफलीकर्त्तव्यम् । 5/26 518 बचेला जीवनमां पण मनने धर्ममां स्थिर करीने जीवनने सफळ 42. __ ज्ञानी विशिष्टज्ञानवान् सन्नप्यज्ञबालवत्सर्वत्र समो भवति । ततः 3/25 281 स भवेऽपि मुक्तिसुखमनुभवति । ज्ञानी विशेष ज्ञानवाळो होवा छतां पण अज्ञ बाळकनी जेम बधे समान होय छे. तेथी ते संसारमां पण मोक्षना सुखने अनुभवे छे. तटसमीपमागत्य नरेण विशेषयत्नं कृत्वा तटं प्रापणीयं न त्वावर्ते 5/45 593 निमङ्क्तव्यम् । एवं त्रसत्वादिचारित्रपर्यन्तां सामग्री प्राप्य जीबेन विशेषयत्नेनाऽप्रमत्ततया चारित्रमाराध्य मुक्तिः प्रापणीया न पुनः संसारे भ्रमितव्यम् । किनारानी नजीक आवीने माणसे वधु महेनत करीने किनारे पहोंचवुं जोईए, पण वमळमां डूबवुं न जोईए. एम त्रपणाथी मांडीने चारित्र सुधीनी सामग्री पामीने जीवे विशेष उद्यम करीने अप्रमत्तपणे चारित्रनी आराधना करीने मोक्ष मेळववो जोईए, पण फरी संसारमां न भमवुं जोईए. 22 तपः कृत्वा जीवनं सफलं कर्त्तव्यम्, तपो विना तद्धारितमेव । 5/25 514 तप करीने जीवन सफळ करवुं. तप विना ते हारी जवायुं. 23 दुर्लभं मानुष्यं प्राप्य लोकोत्तरफलप्राप्त्यै सात्त्विकीभूय सर्वविरतिधर्मः 4/41 433 पालनीयः । दुर्लभ एवुं मनुष्यपणुं पामीने लोकोत्तर फळने मेळववा सात्विक थईने सर्वविरति धर्मनुं पालन करवुं. 21 Page #408 -------------------------------------------------------------------------- ________________ 'पद्मीय 'वृत्तावुक्तानां सूक्तरत्नानां सूचिः क्र. सूक्तरत्नम् 24 दोषाणां प्रारम्भसमये एव ते निवारणीयाः, पश्चात्तु ते प्रबला भवन्ति । दोषोनी शरूआतमां ज तेमने निवारवा, पछी तो तेओ बळवान बनी जाय छे. परिशिष्टम् 6 25 26 27 28 32 धर्माराधनार्थं स्त्रीभ्यो विरक्तव्यम् । धर्मनी आराधना करवा माटे स्रीओथी विरक्त थवुं. धर्मार्थिना सरलेन भवितव्यम् । 29 परमानन्दप्राप्त्यर्थमपेक्षा नाश्या । 33 धर्मार्थीए सरळ थवुं जोईए. परमात्मनस्तिस्र आज्ञा: (1) चित्तं निर्मलं कर्त्तव्यम्, (2) रत्नत्रयस्य पुष्टिः कर्त्तव्या, (3) दोषाश्च हन्तव्याः । परमात्मानी त्रण आशाओ छे - (1) चित्तने निर्मळ करवुं, (2) रत्नत्रयनी पुष्टि अरवी जने (3) घोषोने हावा . परमात्मा वीतराग एव भवति । परमात्मा वीतराग ज होय छे. परमानंद पामवा अपेक्षानो नाश करवो. 30 प्रणिधानकृतं च कर्म तीव्रविपाककृद्भवति । प्रणिधान (एकाग्रता) पूर्वक बंधायेलुं कर्म तीव्र फळ आपे छे. 31 प्रमादेन संसारभ्रमणं भवति, अप्रमादेन तु मोक्षोऽवाप्यते 34 - प्रमादथी संसारभ्रमण थाय छे, अप्रमादथी तो मोक्ष मळे छे. प्रशान्तो निरीहः सानन्दश्च मुनिस्त्रैलोक्योपरिवर्त्ती भवति । ततस्तेन गृहस्थानां चाटूनि न कर्त्तव्यानि । राजहंसोऽशुचौ चञ्चपातं न करोति । प्रशांत, स्पृहा विनानो अने सदा आनंदवाळो मुनि त्रण लोकनी उपर रहेल छे. माटे तेणे गृहस्थोनी आगळ खुशामत न करवी. राजहंस विष्टामां चांच नांखतो नथी. भाविदुःखं विचिन्त्य परपीडा परिहरणीया । भविष्यमां आवनारा दुःखने विचारी बीजाने पीडा न करवी. मुक्तिस्तु समतयैव भवति । मोक्ष तो समताथी ज थाय छे. 35 मुनिना स्वपरसन्तापकृद्भाषा न वक्तव्या । मुनिए पोताने अने बीजाने संताप थाय तेवी भाषा न जोसवी. वृत्त क्र. 3/13 4/14 5/20 1/22 1/40 5/19 1/2 5/41 4/6 5/40 2/24 5/8 659 पृष्ठ क्र. 253 348 499 76 124 497 12 577 391 568 187 466 Page #409 -------------------------------------------------------------------------- ________________ 660 'पद्मीय वृत्तावुक्तानां सूक्तरलानां सूचिः परिशिष्टम् 6 वृत्त क्र. पृष्ठ क्र. 4/21 375 5/30 533 5/2 444 5/5 453 2/8 154 क्र. सूक्तरलम् 36 मुनिभिः सइंही वृत्तिरेवाऽऽचरणीया । मुनिओए सिंहवृत्तिनुं ज आचरण करवुं. 37 मुमुक्षुणा दुःखं सुखत्वेन मन्तव्यं सुखञ्च दुःखत्वेन । मोक्षना अभिलाषीए दुःखने सुख तरीके अने सुखने दुःख तरीके मानवुं. 38 मुमुक्षुभिर्मनः स्थिरीकर्तव्यम्, मनसः स्थिरीकरणमेव तात्त्विको धर्मः । मुमुक्षुओए मनने स्थिर करवुं जोईए. मनने स्थिर करवुं ए ज साचो धर्म छे. 39 मूढेन स्वकृतासच्चेष्टाः स्मृत्वा वैदग्ध्यमदो न कर्त्तव्यः । मूढ जीवे पोते करेली खराब चेष्टाओ याद करीने विद्वत्तानो मद न करवो. 40 मोहान्धः परस्मिन्नविद्यमानानपि दोषान्पश्यति, परस्मिन् विद्या मानानपि गुणान्न पश्यति, स्वात्मनि विद्यमानानपि दोषान्न पश्यति, स्वात्मन्यविद्यमानानपि गुणान्पश्यति । मोहथी आंधळो जीव बीजामां नहीं रहेला एवा पण दोषोने जुवे छे, बीजामां रहेला पण गुणोने जोतो नथी, पोतानामां रहेला पण दोषोने जोतो नथी, पोतानामां नहीं रहेला एवा पण गुणोने जुवे छे. 41 यत्र साम्यं तत्र धर्मः । ज्यां साम्य छे त्यां धर्म छे. 42 यथा यथाऽऽत्मनि गुणानां प्रादुर्भावो भवति तथा तथाऽऽत्मनि विद्यमानस्य परमात्मन आविर्भावो भवति । जेम जेम आत्मामां गुणो प्रगट थाय छे तेम तेम आत्मामां ' रहेल परमात्मा प्रगट थाय छे. यथाशक्ति परोपदेशदाने यतितव्यम् । शक्ति मुजब बीजाने उपदेश आपवा प्रयत्न करवो जोईए. 44 यस्य वस्तुनो दुरुपयोगः क्रियते तद्भवान्तरे न प्राप्यते । जे वस्तुनो दुरुपयोग कराय छे ते भवांतरमां मळती नथी. 45 योगस्य सारः समत्वम् । योगनो सार समता che. 16 1/6 24 43 1/1 2 336 176 Page #410 -------------------------------------------------------------------------- ________________ परिशिष्टम् 6 'पद्मीय 'वृत्तावुक्तानां सूक्तरत्नानां सूचिः क्र. सूक्तरत्नम् 46 योगिसुखं चक्रवर्त्तिसुखमतिशेते । ततः शान्तेन सुखासीनेन निर्द्वन्द्वेन निष्परिग्रहेण च सता योगिसुखार्थं प्रयतनीयम् । योगीनुं सुख चक्रवर्तीना सुख करतां चढियातुं छे. तेथी शांत, सुखमां लीन, द्वन्द्व रहित अने परिग्रह रहित थईने योगीना सुख माटे प्रयत्न करवो. यो याचते स दरिद्रः कथ्यते । यो न याचते स ईश्वर इत्युच्यते । 1/11 जे मांगे छे ते दरिद्र कहेवाय छे. जे मांगतो नथी ते श्रीमंत दुहेवाय छे. 47 48 49 50 51 विषयसुखेच्छाक्षयार्थमात्मानन्दे मग्नेन भवितव्यम् । 52 रागद्वेषयोरपि रागोऽनिष्टतरः, द्वेषकारणत्वात् । राग-द्वेषमां पण राग वधु खराब छे, केमके द्वेषनुं पण कारण राग 4 छे. रागद्वेषरहितमनसो निष्पादनमेव तात्त्विको धर्मः । मनने राग-द्वेष रहित करवुं ए ज साचो धर्म छे. लोभः सर्वेषां पापानां जनकः । लोभ बधा पापोनो बाप छे. 54 विषयसुखनी ईच्छानो नाश करवा आत्माना आनंदमां मग्न वीतरागनुं ध्यान करनार जीव वीतराग बने छे. 53 वीरविभुदृष्टान्तेन सर्वत्राऽप्रीतिः परिहार्या । प्रभुवीरनुं दृष्टांत लई बधे अप्रीति त्यजवी. शरीरमशुचि, तस्य शुचीकरणायाऽऽग्रहो न कर्त्तव्यः, परन्तु शरीरेणाऽऽत्महितं साध्यम् । शरीर अपवित्र छे. तेने पवित्र करवानो आग्रह न करवो, पण za2I2 वडे आत्मानुं हित साधवुं. 56 थज्. वीतरागं ध्यायञ्जीवो वीतरागो भवति । 55 सत्त्वशालीभूय रौद्रपरीषहाः सानन्दं सोढव्याः । सात्त्विक थईने भयंकर परीषहो आनंदपूर्वक सहन करवा. सदा तपोरतेन भवितव्यम् । हंमेशा तपमां रत रहेवुं. वृत्त क्र. 5/34 1/1 5/3 5/17 5/33 2/45 5/12 5/39 4/6 5/23 661 पृष्ठ क्र. 545 43 5 448 492 541 133 479 564 322 509 Page #411 -------------------------------------------------------------------------- ________________ क्र. 487 198 2/26 सर 162 '5/38 560 662 'पद्मीय वृत्तावुक्तानां सूक्तरत्नानां सूचिः परिशिष्टम् 6 सूक्तरत्नम् वृत्त क्र. पृष्ठ क्र. 57 सदाऽनुत्सुकेन भाव्यम् । 5/15 हंमेशा अनुत्सुक थवुं. 58 समता परमो धर्मः । 2/28 समता ए श्रेष्ठ धर्म छे. समत्वं लक्ष्यीकृत्यैव बाह्याऽनुष्ठानानि विधेयानि । समतानुं लक्ष्य राखीने ज बाह्य अनुष्ठानो करवा. 60 सर्वदोषाभाव एव मुक्तिः । 2/13 बधा दोषोनो अभाव ए ज मोक्ष छे. 61 सर्वमनित्यम्, ततो वस्तु स्वं वा शाश्वतं मत्वा पापं न करणीयम् । बधुं अनित्य छे. माटे वस्तुने के पोताने शाश्वत मानीने पाप न करवुं. 62 सात्त्विक एव परमात्मा भवति, न तु निःसत्त्वोऽल्पसत्त्वो वा । 4/31 401 सात्त्विक ज परमात्मा बने छे, निसत्त्व के अल्पसत्त्ववाळो नही. 63 सात्त्विकीभूयोपसर्गे धीरैर्भवितव्यमसंयमाच्च भीरुभिर्भवितव्यम् । . 4/7 सात्त्विक थईने उपसर्गमां धीर थवुं अने असंयमथी डरवुं. 64 साधकैः स्त्रीसम्पर्कः सर्वथा हेयः । / ___4/12 साधकोए स्त्रीनो संपर्क बधी रीते छोडवो. 65 सुखदुःखे न पारमार्थिके, परन्तु काल्पनिके । ततः सुखे न 5/31 मोदनीयं दुःखञ्च न द्वेष्टव्यम् । सुख-दु:ख वास्तविक नथी, परंतु काल्पनिक छे. माटे सुखमां खुश न थवुं अने दुःखनो द्वेष न करवो. 66 सुखाद्वैतानुभवार्थं परमात्मनि लीनैर्भवितव्यम् । ... 5/32 538 असाधारण सुखने अनुभववा परमात्मामां लीन थवुं. 67 संसारे सर्वाञ्जीवान्दुःखितान्दृष्ट्वाऽऽत्मा वैराग्येण वासनीयः । 5/44 589 संसारमां बधा जीवोने दुःखी जोईने आत्माने वैराग्यथी वासित 42वो. 68 संसारे सुखलेशमपि नास्ति । 3/6 संसारमां जराय सुख नथी. 327 344 536 236 Page #412 -------------------------------------------------------------------------- ________________ परिशिष्टम् 6 'padmIya'vRttAvuktAnAM सूक्तरलानां सूचिः 663 क्र. सूक्तरत्नम् वृत्त क्र. पृष्ठ क्र. 69 संसारे सुखं नास्ति । ततः सांसारिकसुखार्थं न प्रयतनीयम् । 5/43 587 मुक्तावेव सुखं विद्यते, ततस्तदर्थमेव प्रयतनीयम् । संसारमां सुख नथी. तेथी संसारना सुख माटे प्रयत्न न करवो. मुक्तिमां ज सुख छे, तेथी तेनी माटे ज प्रयत्न करवो. स्वात्मनः साधनां परित्यज्य न केवलं परांस्तारयितुमेव प्रयत- 3/20 269 नीयम् । स्वात्मसाधनां कुर्वतैवाऽन्यतारणप्रयासः कर्तव्यः । पोताना आत्मानी साधना छोडीने मात्र बीजाने ज तारवानो प्रयत्न न करवो. पोताना आत्मानी साधना करतां करतां ज बीजाने तारवानो प्रयत्न करवो. स्वोदरपूरणार्थं गृहस्थान्प्रशंसन्मुनिरुभयभ्रष्टो भवति-प्रव्रजितत्वेन स 4/20 371 ऐहिकपदार्थांस्त्यजति, साध्वाचारविराधनेन स परलोकमपि त्यजति । पोतानुं पेट भरवा गृहस्थोनी प्रशंसा करतो मुनि उभयभ्रष्ट थाय छे. दीक्षा लीधी होवाथी ते आलोकना पदार्थोने छोडे छे. साध्वाचारनी विराधना करवाथी ते परलोकने पण छोडे che. Page #413 -------------------------------------------------------------------------- ________________ atha ग्रन्थप्रकाशकप्रशस्तिः (शार्दूलविक्रीडीतम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ॥ 11 ॥ (उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सूरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ॥ 2 ॥ (वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ॥ 3 ॥ श्रीदानसूरिवरशिष्यमतल्लिका स, श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ॥ 4 ॥ ____(शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ॥ 5 ॥ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बढ्शेन निवारितः खकरखौ-ष्ठे piNDavADApure ॥ 6 // Page #414 -------------------------------------------------------------------------- ________________ ग्रन्थप्रकाशकप्रशस्तिः (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-र्मतिमच्छरण्यः ॥ 7 ॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपः श्रुतसमर्पणतेजसा सः । पन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥ 8 ॥ सर्वाधिकश्रमणसार्थपतिर्मतीशः पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः, 'सिद्धान्तसूर्य' यशसा जयतीह चोच्चैः ॥ 9 ॥ सद्बुद्धिनीरधिविबोधनबद्धकक्षो, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः , 665 - ॥ 10 ॥ कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव - श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन-आराधनाट्रस्ट विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः । Page #415 -------------------------------------------------------------------------- ________________ (सुकृत अनुमोदना __ श्री जिनशासन सुकृत मुख्य आधारस्तंभ (1) श्री नयनबाळा बाबुभाई जरीवाला परिवार, ह. लीनाबेन चंद्रकुमारभाई जरीवाला - मुंबई. (2) श्री मूळीबेन अंबालाल शाह परिवार, ह. रमाबेन पुंडरीकभाई शाह, खंभात - मुंबई. (3) श्री नयनबाळा बाबुभाई जरीवाला परिवार, ह. शोभनाबेन मनीषभाई जरीवाला - मुंबई (4) श्री सायरकंवर यादवसिंहजी कोठारी परिवार, ह. मीनाबेन विनयचन्द कोठारी, जोधपुर-मुंबई (5) श्री हसमुखभाई केसरीचंद चूडगर - इन्टास, अमदावाद (6) शेठश्री कांतिलाल लल्लुभाई झवेरी परिवार श्री जिनशासन सुकृत आधारस्तंभ (1) श्री कमळाबेन कांतिलाल शाह परिवार, ह. बीनाबेन कीर्तिभाई शाह (घाटकोपर-सांघाणी) (2) श्रीमती जागृतिबेन कौशिकभाई बावीशी, डालिनी जयकुमार महेता, म्हेंक, कांदिवली, मुंबई. (प्रेरक : प.pU.A. श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजा) श्री श्रुतोद्धार मुख्य आधारस्तंभ (1) श्री माटुंगा श्वेताम्बर मूर्तिपूजक जैन संघ - मुंबई (2) श्री अठवालाईन्स श्वेतांबर मूर्तिपूजक जैन संघ अने श्री फूलचंद कल्याणचंद झवेरी ट्रस्ट, सुरत. (3) श्री गोवालिया टेंक जैन संघ, मुंबई (4) श्री नवजीवन श्वेताम्बर मूर्तिपूजक जैन संघ, मुंबई (5) श्री यशोविजयजी जैन संस्कृत पाठशाला तथा श्री जैन श्रेयस्कर मंडल, महेसाणा (6) श्री दादर जैन पौषधशाला ट्रस्ट संचालित OM श्री दादर आराधना भवन जैन श्वे.मू.तपा. संघ (7) श्री मुलुन्ड श्वे.मू. जैन संघ, मुंबई (प्रेरक : प.pU.A. श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजा) (8) श्री शंखेश्वर पार्श्वनाथ श्वे.मू.तपा. जैन संघ, घाटकोपर (I), मुंबई (9) श्री सहसावन कल्याणक भूमि तीर्थोद्धारक समिति, जूनागढ (प.पू.पं. चन्द्रशेखरवि. म.ना शिष्य पू. मुनिश्री धर्मरक्षितवि. म. तथा पू. मुनिश्री हेमवल्लभवि. म.नी पंन्यासपदवी निमित्ते) (10) श्री जवाहरनगर श्वे.मू. जैन संघ, गोरेगांव, मुंबई (प्रेरक : प्रेम-भुवनभानुसूरि समुदायना राजप्रभावक ___ प.pU.A. श्री रत्नसुंदरसूरीश्वरजी महाराजा) श्री श्रुतोद्धार आधारस्तंभ (1) श्री हेमचंद्राचार्य जैन ज्ञानमंदिर - पाटण Page #416 -------------------------------------------------------------------------- ________________ श्री श्रुतोद्धार आधारस्तंभ (2) श्री मनफरा श्वेतांबर मूर्तिपूजक जैन संघ मनफरा. (प्रेरक : प.पू. A. श्रीमद् विजयकलाप्रभसूरीश्वरजी म. ) (3) श्री नडियाद वे.मू. जैन संघ - नडियाद (प्रेरक : प.पू. A. श्रीमद्विजय हेमचन्द्रसूरीश्वरजी 667 महाराजा) (4) श्री के.पी. संघवी चेरीटेबल ट्रस्ट संचालित श्री पावापुरी तीर्थधाम- जीवमैत्रीधाम (प्रेरक : प.पू. A. श्रीमद्विजय कल्याणबोधिसूरि म.सा.) (5) श्री जैन श्वेतांबर मूर्तिपूजक संघ, सायन (शिव), मुंबई (6) श्री बाबुभाई सी. जरीवाला चेरीटेबल ट्रस्ट, ह. श्री आदिनाथ जैन संघ, निझामपुरा, वडोदरा. (प्रेरक : प.pU.A. श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजा) (7) श्री रिद्धि सिद्धि वर्धमान हाईट्स श्वे. मू. जैन संघ, भायखला, मुंबई. (प्रे. : प.पू.मु. श्री जिनप्रेमवि. म. सा.) (8) श्री आदिनाथ सोसायटी जैन टेम्पल ट्रस्ट, पूना, (प्रेरक : पू.पं. श्री अपराजितविजयजी गणिवर्य) (9) श्री मुलुंड वे.मू. तपागच्छ समाज, मुंबई (प्रेरक : प.पू.पं. श्री हिरण्यबोधिवि. म. सा. प.पू.मु. श्री हेमदर्शनवि. म. सा.) (10) श्री विक्रोली संभवनाथ जैन श्वे. मू. पू. संघ, विक्रोली (I), मुंबई (प्रेरक : प.पू.मु. श्री यशकल्याण वि. म. प.पू.मु. श्री तीर्थप्रेमवि. म.) (11) श्री विश्वनंदीकर जैन संघ, भगवाननगरनो टेकरो, अमदावाद. (प्रेरक : पू. A. श्री जगच्चंद्रसूरीश्वरजी म.सा.) (12) श्री आदिश्वरजी महाराज मंदिर ट्रस्ट, श्री दशा ओसवाल सिरोहीया साथ गोटीवाला, धडा, पूना. (प्रेरक : तपस्वीरत्न पू.मु. श्री अभयरत्नवि. म. ) (13) श्री गोडी पार्श्वनाथ टेम्पल ट्रस्ट, पूना (प्रेरक : प.पू. A. श्री कल्याणबोधिसूरीश्वरजी म.सा.) (14) श्री कस्तूरधाम, पालीताणा, प.पू. A. श्री हेमप्रभसूरीश्वरजी म. सा. नी आचार्यपदवी निमित्ते (प्रेरक : प.पू.पं. श्री वज्रसेन वि. गणिवर्य ) (15) श्री शाहीबाग गीरधरनगर जैन श्वेताम्बर मूर्तिपूजक संघ, अमदावाद. (प्रेरक : प.पू. A. श्रीमद्विजय कल्याणबोधिसूरि म.सा.) (16) श्री कस्तुरधाम-पालीताणा (प्रेरक : प.पू.पं. श्री भद्रंकरविजयजी शिष्य A. श्रीकुंदकुंदसरिशिष्यप.पू.पं. श्री वज्रसेनविजयजी म.सा. ) (17) श्री साबरमती श्वे. मू. जैन संघ, रामनगर, अमदावाद (प्रेरक : प.पू. A. श्रीमद्विजय कल्याणबोधिसूरीश्वरजी म.सा. ) (18) श्री गांधीनगर वे.मू. जैन संघ (प्रेरक : प.पू. मुनिश्री अभयरत्नवि. म. प. पू. मुनिश्री रत्नबोधि वि.म., प.पू. मुनिश्री मुक्तिप्रेम वि.म.) Page #417 -------------------------------------------------------------------------- ________________ 668 (19) श्री भवानीपुर श्वे. मू. संघ, कलकत्ता (20) श्री कल्याणजी सौभागचंदजी जैन पेढी, पिंडवाडा (प्रेरक : प.पू. A. श्री हेमचंद्रसूरीश्वरजी म. प.पू. A. श्री कल्याणबोधिसूरि म.) (21) श्री महेसाणा उपनगर जैन संघ (प्रेरक : प.पू. A. श्री हेमचंद्रसूरीश्वरजी म. सा. ) (22) श्री पार्श्वनाथ श्वे. मू. जैन संघ, संघाणी, घाटकोपर, मुंबई (प्रेरक : प.pU.A. श्री हेमचंद्रसूरीश्वरजी म. प.पू. A. श्री कल्याणबोधिसूरि म. ) (23) श्री उमरा श्वेताम्बर मूर्तिपूजक जैन संघ, सुरत 1) 3) 4) 6) श्रुतसमुद्धारक 7) (श्रुतसमुद्धारक भाणबाइ नानजी गडा, मुंबइ. (प. पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरि म. सा.ना उपदेशथी) शेठ आणंदजी कल्याणजी, अमदावाद. श्री शांतिनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (प. पू. तपसम्राट आचार्यदेव श्रीमद्विजयहिमांशुसूरि म. सा. नी प्रेरणाथी) श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई. (प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.सा. नी दिव्यकृपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंदसू. म. सा. नी प्रेरणाथी) श्री लावण्य सोसायटी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. ( प. पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी) नयनबाला बाबुभाइ सी. जरीवाला हा. चंद्रकुमार, मनीष, कल्पनेश (प. पू. मुनिराज श्री कल्याणबोधि विजयजी म. सा. नी प्रेरणाथी) केशरबेन रतनचंद कोठारी हा. ललितभाइ (प. पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी महाराजानी प्रेरणाथी) 8) श्री श्वेतांबर मूर्तिपूजक तपागच्छीय जैन पौषधशाला ट्रस्ट, दादर, मुंबई. ( प.पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्रीहेमचंद्रसूरीश्वरजी म. सा.नी प्रेरणाथी) 9) श्री मुलुंड श्वेतांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबइ. ( प.पू. आचार्यदेव श्रीहेमचंद्रसूरीश्वरजी म. सा.नी प्रेरणाथी) 10) श्री सांताक्रुझ श्वेतां. मूर्ति तपागच्छ संघ, सांताक्रुझ, मुंबई. (प.पू. आचार्यदेव श्रीहेमचंद्रसूरि म. सा.नी प्रेरणाथी) Page #418 -------------------------------------------------------------------------- ________________ श्रुतसमुद्धारक 669 11) श्रीदेवकरण मूलजीभाइ जैन देरासर पेढी, मलाड (वेस्ट), मुंबइ. (प. पू. मुनिराज श्री संयमबोधिवि. म. सा.नी प्रेरणाथी) 12) संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात. (पूज्य साध्वीश्री वसंतप्रभाश्रीजी म., पूज्य साध्वीश्री स्वयंप्रभाश्रीजी म. तथा पू. साध्वीश्री दिव्ययशाश्रीजी म.नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे) 13) बाबु अमीचंद पन्नालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबइ-6. (पू. मुनिराजश्री अक्षयबोधिविजयजी म.सा., पू. मुनिराजश्री महाबोधिविजयजी म.सा. तथा पू. मुनिराजश्री हिरण्यबोधि विजयजी म.सा.नी प्रेरणाथी) 14) श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबइ. (पू. मुनिराजश्री हेमदर्शन वि.म. तथा पू. मुनिराजश्री रम्यघोष वि.म.नी प्रेरणाथी) 15) श्री जैन श्वेतांबर मूर्तिपूजक संघ, मंगल पारेखनो खांचो, शाहपुर, अमदावाद. (प. पू. आचार्यदेव श्रीरूचकचंद्रसूरि म.नी प्रेरणाथी) 16) श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, सांघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबइ. (पू. मुनिराजश्री कल्याणबोधिविजयजी म. सा.नी प्रेरणाथी) 17) श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबइ. (पू. मुनिराजश्री अक्षयबोधि वि. म.नी प्रेरणाथी) 18) श्री कल्याणजी सौभागचंदजी जैन पेढी, पिंडवाडा. (सिद्धांतमहोदधि स्व. A. श्रीमद्विजयप्रेमसूरीश्वरजी म. सा.ना संयमनी अनुमोदनार्थे) श्री घाटकोपर जैन श्वेतांबर मूर्तिपूजक संघ, घाटकोपर (वेस्ट), मुंबइ. (वैराग्यदेशनादक्ष पू. A. श्रीहेमचंद्रसूरि म. सा.नी प्रेरणाथी) 20) श्री आंबावाडी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (पू. मुनिराजश्री कल्याणबोधि विजयजी म.नी प्रेरणाथी) श्री जैन श्वेतांबर मूर्तिपूजक संघ, वासणा, अमदावाद. (पू. आचार्यश्री नररत्नसूरि म.ना संयमजीवननी अनुमोदनार्थे पूज्य तपस्वीरत्न आचार्यश्री हिमांशुसूरीश्वरजी म. सा.नी प्रेरणाथी) 22) श्री प्रेमवर्धक आराधक समिति, धरणिधर देरासर, पालडी, अमदावाद. (पू. गणिवर्य श्रीअक्षयबोधिविजयजी म.नी प्रेरणाथी) 23) श्री महावीर जैन श्वेता. मूर्तिपूजक संघ, शेठ केशवलाल मूळचंद जैन उपाश्रय, पालडी, अमदावाद. (प. पू. आचार्यश्री राजेन्द्रसूरि महाराज सा.नी प्रेरणाथी) 24) श्री माटुंगा जैन श्वेतां. मूर्तिपूजक तपगच्छ संघ एन्ड चेरिटीझ, माटुंगा, मुंबइ. 25) श्री जीवित महावीरस्वामी जैन संघ, नांदिया. (राजस्थान) (पू. गणिवर्य श्री अक्षयबोधिवि. म.सा. तथा मुनिराजश्री महाबोधिवि. म.सा.नी प्रेरणाथी) 26) श्री विशा ओशवाल तपागच्छ जैन संघ, खंभात. (वैराग्यदेशनादक्ष प. पू. आचार्यदेवश्री हेमचंद्रसूरि म. सा.नी प्रेरणाथी) 21) Page #419 -------------------------------------------------------------------------- ________________ श्रुतसमुद्धारक 670 27) श्री विमल सोसायटी आराधक जैन संघ, बाणगंगा, वालकेश्वर मुंबई - 400 007. 28) श्री पालिताणा चातुर्मास आराधना समिति (प. पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद्विजयहेमचंद्रसूरीश्वरजी म. सा. ना सं. 2053ना पालिताणा मध्ये चातुर्मास प्रसंगे ज्ञाननिधिमांथी) 29) श्रीसीमंधरजिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी (i), मुंबई. ( मुनिराज श्री नेत्रानंदविजयजी म. सा.नी प्रेरणाथी) 30) श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेतांबर मूर्तिपूजक संघ, जैननगर, अमदावाद. (प.पू. मुनिराज श्री संयमबोधिविजयजी म.सा. नी प्रेरणाथी) 31) श्रीकृष्णनगर जैन श्वेतांबर मूर्तिपूजक संघ, सैजपुर, अमदावाद. ( प.पू. आचार्यदेव श्रीमद्विजय हेमचंद्रसूरीश्वरजी म. सा. ना कृष्णनगर मध्ये संवत 2052ना चातुर्मास निमित्ते प. पू. मुनिराज श्री कल्याणबोधिविजयजी म. सा. नी प्रेरणाथी) 32) श्री बाबुभाइ सी. जरीवाला ट्रस्ट, निझामपुरा, वडोदरा - 2. ( प. पू. मुनिराज श्री कल्याणबोधिविजयजी म. सा.नी प्रेरणाथी) 33) श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पुना. ( प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी म.सा. तथा पू. मुनिराज श्री महाबोधिविजयजी म. सा.नी प्रेरणाथी) 34) श्री शंखेश्वर पार्श्वनाथ जैन श्वेतांबर मंदिर ट्रस्ट, भवानी पेठ, पुना. ( पू. मुनिराज श्री अनंतबोधिविजयजी म. सा. नी प्रेरणाथी) 35) श्री रांदेर रोड जैन संघ, सुरत. (पू.पं. श्री अक्षयबोधि विजयजी म. सा. नी प्रेरणाथी ) 36) श्री श्वेतांबर मूर्तिपूजक तपागच्छ दादर जैन पौषधशाला ट्रस्ट, आराधना भुवन, दादर, मुंबई. ( मुनिराज श्री अपराजितविजयजी म. सा. नी प्रेरणाथी) 37) श्री जवाहरनगर जैन श्वेता. मूर्ति. संघ, गोरेगाव, मुंबइ. ( पू. A. श्री राजेन्द्रसूरि म. सा. नी प्रेरणाथी) 38) श्री कन्याशाळा जैन उपाश्रय, खंभात. (प. पू. सा. श्री रंजन श्रीजी म. सा., पू. प्र. सा. श्री इंद्र श्रीजी म. सा. ना संयमजीवननी अनुमोदनार्थे प. पू. सा. श्री विनयप्रभाश्रीजी म. सा., प. पू. सा. श्री वसंतप्रभाश्रीजी म. सा. तथा प. पू. साध्वीजी श्री स्वयंप्रभाश्रीजी म. सा. नी प्रेरणाथी ) 39) श्री माटुंगा जैन श्वेतांबर मूर्तिपूजक तपागच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबई. ( प. पू. पंन्यासप्रवर श्री जयसुंदरविजयजी म. सा. नी प्रेरणाथी) 40) श्री शंखेश्वर पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, 60 फुट रोड, घाटकोपर (ईस्ट) (पू. पं. श्री वरबोधिविजयजी गणिवर्यनी प्रेरणाथी) 41) श्री आदिनाथ श्वेतांबर मूर्तिपूजक जैन संघ, नवसारी. (प.pU.A. श्री गुणरत्नसूरि म.ना शिष्य पू. पंन्यासजी श्री पुण्यरत्नविजयजी गणिवर्य तथा पू. पं. यशोरत्नविजयजी गणिवर्यनी प्रेरणाथी) 42) श्री कोइम्बतुर जैन श्वेतांबर मूर्तिपूजक संघ, कोइम्बतुर. Page #420 -------------------------------------------------------------------------- ________________ 58 श्रुतसमुद्धारक 671 43) श्री पंकज सोसायटी जैन संघ ट्रस्ट, पालडी, अमदावाद. (प. पू. A. श्री भुवनभानुसूरि म. सा.नी गुरुमूर्ति प्रतिष्ठा प्रसंगे थयेल आचार्य-पंन्यास-गणि पदारोहण, दीक्षा वगेरे निमित्ते थयेल ज्ञाननिधिभांथी.) 44) श्री महावीरस्वामी जैन श्वेतांबर मूर्तिपूजक देरासर, पावापुरी, खेतवाडी, मुंबइ. (पू. मुनिराजश्री राजपालविजयजी म.सा. तथा पू.पं. श्री अक्षयबोधिवि. म.सा.नी प्रेरणाथी) 45) जगद्गुरु श्री हीरसूरीश्वरजी श्वेताम्बर मूर्तिपूजक जैन संघ ट्रस्ट, मलाड (पूर्व), मुंबइ. 46) श्री पार्श्वनाथ श्वेतां. मूर्तिपूजक जैन संघ, सांघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबइ. (प. पू. मुनिराजश्री कल्याणबोधिविजयजी म. सा.नी संघमां थयेल गणि पदवीनी अनुमोदनार्थे) 47) श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेतां. मूर्तिपूजक संघ, जैननगर, अमदावाद. (पू. मुनिराजश्री सत्यसुंदर वि. म.सा.नी प्रेरणाथी) रतनबेन वेलजी गाला परिवार, मुलुंड, मुंबइ. (प्रेरक-पू. मुनिराजश्री रत्नबोधिविजयजी म. सा.) 49) श्री मरीन ड्राइव जैन आराधक ट्रस्ट, मुंबइ. 50) श्री सहस्रफणा पार्श्वनाथ जैन देरासर उपाश्रय ट्रस्ट, बाबुलनाथ, मुंबइ. (प्रेरक-मुनिराज श्री सत्त्वभूषणविजयजी म.) श्री गोवालीया टेंक जैन संघ मुंबइ. (प्रेरक : पू. गणिवर्यश्री कल्याणबोधि विजयजी म.सा.) 52) श्री विमलनाथ जैन देरासर आराधक संघ, बाणगंगा, मुंबइ. 53) श्री वाडिलाल साराभाइ देरासर ट्रस्ट प्रार्थना समाज, मुंबइ (प्रेरक : मुनिराजश्री राजपालविजयजी तथा पंन्यास श्रीअक्षयबोधिविजयजी गणिवर.) 54) श्री प्रिन्सेस स्ट्रीट, लुहारचाल जैन संघ. (प्रेरकः पू. गणिवर्य श्री कल्याणबोधि विजयजी म.सा.) 55) श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदिवली (ईस्ट), मुंबई. (प्रेरक-मुनिराजश्री राजपालविजयजी तथा पं.श्री अक्षयबोधिविजयजी गणिवर) 56) सा. श्री सूर्ययशाश्रीजी तथा सा. श्री सुशीलयशाश्रीना पार्ला (I) कृष्णकुंजमां थयेल चोमासानी __ आवकमांथी. 57) श्री प्रेमवर्धक देवास श्वे. मूर्तिपूजक जैन संघ, देवास, अमदावाद (प्रेरक-pU.A. श्री हेमचंद्रसूरिजी म.सा. तथा पू. मुनिराजश्री कल्याणबोधिविजयजी म.) 58) श्री पार्श्वनाथ जैन संघ, समारोड, वडोदरा (प्रेरक-पंन्यासप्रवर श्री कल्याणबोधि विजयजी गणिवर्य) 59) श्री मुनिसुव्रतस्वामी जैन देरासर ट्रस्ट-कोल्हापुर (प्रेरक-पू.मुनिराजश्री प्रेमसुंदरविजयजी म.) 60) श्री धर्मनाथ पो. हे. जैननगर श्वे. मू. पू. संघ, अमदावाद (प्रेरक - प. पू. पंन्यासप्रवर श्री पुण्यरत्नविजयजी गणि) 61) श्री दिपक जयोति जैन संघ, कालाचोकी, परेल, मुंबई (प्रेरक - पू.पं. श्री भुवनसुंदरविजयजी गणिवर्य तथा पू.पं. श्री गुणसुंदरविजयजी गणिवर्य) Page #421 -------------------------------------------------------------------------- ________________ 672 श्रुतसमुद्धारक 62) श्री पद्ममणि जैन श्वेतांबर तीर्थ पेढी - पाबल, पुना (प. पू. पंन्यासजी श्री कल्याणबोधिविजयजी गणिनी वर्धमान तपनी सो ओळीनी अनुमोदनार्थे प. पू. पंन्यास श्रीविश्वकल्याणविजयजी गणिवर्यनी प्रेरणाथी) 63) OMkArasUrIzvarajI आराधना भुवन - सुरत (प्रेरक- A. गुणरत्नसूरि म. ना शिष्य मुनिराजनी जिनेशरत्नविजयजी म.) 64) श्री गोडी पार्श्वनाथ जैन श्वेतांबर मूर्तिपूजक संघ, नायडु कोलोनी, घाटकोपर(ईस्ट), मुंबई. 65) श्री आदीश्वर श्वेतांबर मूर्तिपूजक संघ, गोरेगाव-मुंबइ. 66) श्री आदीश्वर श्वेतांबर ट्रस्ट, सालेम(प्रेरक-प.पू. गच्छाधिपति A.zrI जयघोषसूरीश्वरजी म.सा.) 67) श्री गोवालिया टेंक जैन संघ, मुंबई... 68) श्री विलेपार्ला श्वे. मू.पू. जैन संघ एन्ड चेरीटीझ, विलेपार्ला (पूर्व), मुंबई. 69) श्री नेनसी कोलोनी जैन श्वे. मू. पू. संघ, बोरीवली (वेस्ट), मुंबई. 70) मातुश्री रतनबेन नरसी मोनजी सावला परिवार. (पू. पं. श्री कल्याणबोधिविजयजीना शिष्य मुनिराजश्री भकितवर्धनविजयजी म. सा. तथा पू. साध्वीजी श्री जयशीलाश्रीजी म. ना संसारी सुपुत्र राजननी पुण्यस्मृति निमित्ते ह. : सुपुत्रो नवीनभाइ, चुनीलाल, दिलीप, हितेश.) 71) श्री सीमंधर जिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी (i.) मुंबइ (प. पू. पंन्यासप्रवर श्री कल्याणबोधिविजयजी म. सा.नी प्रेरणाथी) 72) श्री धर्मवर्धक श्वे. मू. पू. जैन संघ, कार्टर रोड नं. 1, बोरीवली (प. पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्री विजयहेमचंद्रसूरीश्वरजी म.सा. तथा पंन्यासप्रवर श्री कल्याणबोधि विजयजी गणिवर्यनी प्रेरणाथी) 73) श्री उमरा जैन संघनी श्राविकाओ (ज्ञाननिधिमांथी) (प्रेरक : प.पू. मुनिराज श्री जिनेशरत्नविजयजी. म.सा.) 74) श्री केशरिया आदिनाथ जैन संघ, झाडोली, राज. (प्रेरक : प.पू. मु. श्री मेरूचंद्र वि. म. तथा पं. श्री हिरण्यबोधि वि. ग.) 75) श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदीवली, मुंबई (प्रेरक : प.पू. मुनिराज श्री हेमदर्शनवि. म.) 76) श्री जैन श्वे. मू. सुधाराखाता पेढी, महेसाणा. 77) श्री विक्रोली संभवनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, विक्रोली (I), मुंबईनी आराधक बहेनो . तरफथी (ज्ञाननिधिमांथी) 78) श्री के.पी. संघवी चेरीटेबल ट्रस्ट, सुरत, मुंबई. (प्रेरक - प.पू. वैराग्यदेशनादक्ष आचार्य भ. श्रीमद्विजय हेमचंद्रसूरीश्वरजी म.सा. तथा पंन्यासप्रवर श्री कल्याणबोधि विजयजी गणिवर्य) 79) शाह जेसिंगलाल मोहनलाल आसेडावालाना स्मरणार्थे ह. प्रकाशचंद्र जे. शाह (आफिकावाळा) (प्रेरक : पं. कल्याणबोधि वि. गणिवर) Page #422 -------------------------------------------------------------------------- ________________ श्रुतसमुद्धारक 673 80) शेठ कनैयालाल भेरमलजी चेरीटेबल ट्रस्ट, चंदनबाळा, वालकेश्वर, मुंबई... 81) श्री नवा डीसा श्वे.मू.पू. जैन संघ (बनासकांठा) 82) श्री पालनपुर जैन मित्र मंडळ संघ, बनासकांठा (प्रेरक - पू. पंन्यासप्रवर कल्याणबोधि विजयजी गणिवर्य.) 83) श्री उंझा जैन महाजन (प्रेरक - पू. पंन्यासप्रवर श्री अपराजितविजयजी गणिवर्य तथा पू. मुनिराज श्री हेमदर्शनवि. म.) 84) श्री सीमंधर जैन देरासर, एमरल्ड एपार्टमेन्ट, अंधेरी (पूर्व), मुंबई. / (प्रेरक - पू.सा. श्री स्वयंप्रभाश्रीजीना शिष्या पू.सा. श्री तत्त्वप्रज्ञाश्रीजी आदि) 85) श्री बापुनगर श्वे. मू. जैन संघ, अमदावाद. 86) श्री शेफाली जैन संघ, अमदावाद. 87) शान्ताबेन मणिलाल घेलाभाई परीख उपाश्रय, साबरमती, अमदावाद. (प्रेरक- सा. श्री सुवर्णप्रभाश्रीजी म. तथा सा.श्री रत्नत्रयाश्रीजी म.) 88) श्री आडेसर विशा श्रीमाळी जैन देरावासी संघ (प्रेरक - A. श्री कलाप्रभसूरीश्वरजी म.सा.) 89) श्रीमद् यशोविजयजी जैन संस्कृत पाठशाला एवं श्री श्रेयस्कर मंडल, महेसाणा. 90) श्री तपागच्छ सागरगच्छ आणंदजी कल्याणजी पेढी, विरमगाम (प्रेरक : A. श्री कल्याणबोधिसूरीश्वरजी म.) 91) श्री महावीर श्वे. मूर्तिपूजक जैन संघ, विजयनगर, नारणपुरा, अमदावाद 92) श्री सीमंधरस्वामि जैन संघ, अंधेरी (पूर्व) (प्रेरक : सा. श्री स्वयंप्रभाश्रीजी म.) 93) श्री चकाला श्वेताम्बर मूर्तिपूजक जैन संघ (प्रेरक : A. श्री कल्याणबोधिसूरीश्वरजी म.) 94) श्री अठवालाईन्स श्वेताम्बर मूर्तिपूजक जैन संघ तथा श्री फूलचन्द कल्याणचंद झवेरी ट्रस्ट, सुरत 95) श्री जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ - संस्थान, ब्यावर (राजस्थान) (प्रेरक : A. श्री पुण्यरत्नसूरीश्वरजी म.सा.) 96) पालनपुरनिवासी मंजूलाबेन रसिकलाल शेठ (हाल मुंबई). (प्रेरक : A. श्री कल्याणबोधिसूरीश्वरजी म.) 97) श्री शंखेश्वर पार्श्वनाथ श्वे.मू.जैन संघ, पद्मावती एपार्टमेन्ट, नालासोपारा (I). (प्रेरक- प.pU.A. श्री हेमचंद्रसूरीश्वरजी म.सा.) 98) श्री ऋषभ प्रकाशभाई गाला, संघाणी एस्टेट, घाटकोपर (वे.), (प्रेरक : प.pU.A. श्री हेमचंद्रसूरीश्वरजी म.सा.) 99) श्री शंखेश्वर पार्श्वनाथ आराधक ट्रस्ट, पुखराज रायचंद आराधना भवन, साबरमती (प.पू. व्याख्यानवाचस्पति A.de. श्रीमद्विजय रामचन्द्रसूरीश्वरजी म.सा.ना उपकारोनी स्मृतिमा) 100) श्री कुंदनपुर जैन संघ, कुंदनपुर - राजस्थान, ह. श्री शांतिलालजी मुथा. Page #423 -------------------------------------------------------------------------- ________________ श्री जिनशासन आराधना ट्रस्ट-मुंबई द्वारा । प्रकाशित ग्रन्थोकी सूचि । 1 जीवविचार प्रकरण सटीक, दंडक प्रकरण । 32 अनेकान्तव्यवस्थाप्रकरण सटीक, कायस्थितिस्तोत्राभिधान सटीक । 33 प्रकरणसंदोह 2 न्यायसंग्रह सटीक 34 उत्पादादिसिद्धिप्रकरण सटीक 3 धर्मसंग्रह सटीक भाग-1 35 अभिधान व्युपत्ति प्रक्रिया कोश भाग-1 4 धर्मसंग्रह सटीक भाग-2 (चिंतामणि टीकार्नु अकारादि क्रमे संकलन) 5 धर्मसंग्रह सटीक भाग-3 36 अभिधान व्युत्पत्ति प्रक्रिया कोश भाग-2 6 जीवसमास टीकानुवाद (चिंतामणि टीकार्नु अकारादि क्रमे संकलन) 7 जंबूद्वीपसंग्रहणी सटीक 37 प्रश्नोत्तर रत्नाकर (सेनप्रश्न) 8 स्याद्वादमंजरी सानुवाद 38 संबोधसप्तति सटीक 9 संक्षेप समरादित्य केवळी चरित्र 39 पंचवस्तुक सटीक 10 बृहत्क्षेत्रसमास सटीक 40 श्रीजंबूस्वामिचरित्र 11 बृहत्संग्रहणी सटीक 41 सम्यक्त्वसप्तति सटीक 12 संग्रहणीसूत्रम् सटीक 42 गुरुगुणषट्त्रिंशत्षट्त्रिंशिका सटीक 13 चेइयवंदण महाभास 43 स्तोत्ररत्नाकर 14 नयोपदेश सटीक 44 उपदेशसप्तति 15 पुष्पमाळा (मूळ+अनुवाद) 45 उपदेशरत्नाकर 16 महावीरचरियं 46 श्री विमलनाथ चरित्र 17 मल्लिनाथ चरित्र 47 सुबोधा सामाचारी 18 वासुपूज्य चरित्र शांतिनाथ चरित्र ग्रंथ 19 शांतसुधारस सटीक 49 नवपद प्रकरण सटीक भाग-1 20 श्राद्धगुणविवरण 50 नवपद प्रकरण सटीक भाग-2 तत्त्वज्ञानतरंगिणी 51 नवपद प्रकरण लघुवृत्ति 22 त्रिषष्टिशलाकापुरुष चरित्र पर्व 3/4 52 श्राद्ध प्रकरण वृत्ति 23 त्रिषष्टिशलाकापुरुष चरित्र पर्व 5/6 53 श्री पार्श्वनाथ चरित्र 24 अष्टसहस्री तात्पर्य विवरण 54 विजय प्रशस्ति भाष्य (विजयसेनसूरि चरित्र) 25 युक्तिप्रबोध 55 कुमारपाल महाकाव्य सटीक 26 विशेषणवति-वंदन प्रतिक्रमण अवचूरी (प्राकृत व्याश्रय) 27 प्रव्रज्याविधानकुलक सटीक । 56 धर्मरत्न प्रकरण सटीक भाग-1 28 चैत्यवंदनभाष्य (संघाचारभाष्य सटीक) | 57 धर्मरत्न प्रकरण सटीक भाग-2 29 वर्धमानदेशना पद्य (भाग-1 छाया साथे) 58 उपदेशपद भाग-1 30 वर्धमानदेशना पद्य (भाग-2 छाया साथे) | 59 उपदेशपद भाग-2 31 व्यवहारशुद्धिप्रकाश 60 श्राद्धदिनकृत्य भाग-1 Page #424 -------------------------------------------------------------------------- ________________ 675 प्रकाशित ग्रन्थों की सूचि 61 श्राद्धदिनकृत्य भाग-2 62 पार्श्वनाथ चरित्र विचाररत्नाकर 64 उपदेशसप्ततिका 65 देवेन्द्र-नरकेन्द्र प्रकरण 66 पुष्पमाला सटीक गुर्वावली पुष्पप्रकरणमाला नेमिनाथ महाकाव्य 70 पांडव चरित्र भाग-1 71 पांडव चरित्र भाग-2 72 पार्श्वनाथ चरित्र गद्य हीरप्रश्नोत्तराणि 74 धर्मविधि प्रकरण 75 सुपार्श्वनाथ चरित्र भाग-1 76 देवधर्मपरीक्षादि ग्रंथो 77 सुपार्श्वनाथ चरित्र भाग-2-3 प्रकरणत्रयी 79 समताशतक (सानुवाद) 80 उपदेशमाळा-पुष्पमाळा 81 पृथ्वीचंद्र चरित्र उपदेशमाळा पाइयलच्छी नाममाला दोढसो सवासो गाथाना स्तवनो 85 द्विवर्ण रत्नमाला 86 शालिभद्र चरित्र 87 अनंतनाथ चरित्र पूजाष्टक कर्मग्रंथ अवचूरी 89 उपमिति भव प्रपंच कथा भा.1 धर्मबिंदु सटीक 91 प्रशमरति सटीक 92 मार्गणाद्वार विवरण 93 कर्मसिद्धि 94 जंबूस्वामी चरित्र अनुवाद 95 चैत्यवंदन भाष्य सानुवाद 96 गुणवर्मा चरित्र सानुवाद 97 सवासो दोढसो गाथा स्तवनो 98 द्वात्रिंशद्वात्रिंशिका 99 कथाकोष 100 जैन तीर्थदर्शन 101 जैन कथासंग्रह भाग-1 102 जैन कथासंग्रह भाग-2 103 जैन कथासंग्रह भाग-3 104 रयणसेहरनिवकहा सटीक 105 आरंभसिद्धि 106 नेमिनाथ चरित्र गद्य 107 मोहोन्मूलनम् (वादस्थानम्) 108 श्री भुवनभानु केवळी चरित्र (अनुवाद) 109 श्री चंद्रप्रभवस्वामी चरित्र (अनुवाद) 110 आपणा ज्ञानमंदिरो 111 प्रमालक्षण 112 आचार प्रदीप 113 विविध प्रश्नोत्तर 114 आचारोपदेश अनुवाद 115 पट्टावली समुच्चय भाग-1 116 पट्टावली समुच्चय भाग-2 117 रत्नाकरावतारिका सानुवाद भाग-1 118 रत्नाकरावतारिका सानुवाद भाग-2 119 चैत्यवंदन चोवीशी तथा प्रश्नोत्तर चिंतामणी 120 निरयावलिसूत्र 121 दानप्रकाश (सानुवाद) 122 कल्याणमंदिर-लघुशांति सटीक 123 उपदेशसप्ततिका (टीकानुवाद) (पुस्तक) 124 प्रतिक्रमण हेतु (पुस्तक) 125 जैन कुमारसंभव महाकाव्य 126 देवचंद्र स्तवनावलि 127 आनंदकाव्य महोदधि भाग-1 128 श्री पर्यंत आराधना सूत्र (अवचूरी अनुवाद साथे) 129 जिनवाणी (तुलनात्मकदर्शन विचार) 130 प्रश्नोत्तर प्रदीप । 131 प्राचीन कोण श्वेतांबर के दिगंबर ? (gujarAtI) Page #425 -------------------------------------------------------------------------- ________________ 676 132 जंबूद्वीप समास (अनुवाद) 133 सुमति चरित्र (अनुवाद) 134 तत्त्वामृत (अनुवाद) 135 त्रिषष्टिशलाकापुरुष चरित्र पर्व - 1 136 त्रिषष्टिशलाकापुरुष चरित्र पर्व - 2 137 जैन कथासंग्रह भाग - 4 ( प्रताकार संस्कृत ) 169 138 जैन कथासंग्रह भाग - 5 139 जैन कथासंग्रह भाग - 6 140 जैन धर्म भक्ति कंचनमाळा (सानुवाद) भाग-1 141 जैन धर्म भक्ति कंचनमाळा (सानुवाद) भाग - 2 142 श्रीमोक्षपद सोपान (चौदगुणस्थानकनुं स्वरूप) 143 रत्नशेखर - रत्नवती कथा ( पर्वतिथि माहात्म्य पर) 144 षष्ठिशतकम् (सानुवाद) 145 नमस्कार महामंत्र (निबंध) 146 जैन गोत्र संग्रह (प्राचीन जैन इतिहास सहित) 147 नयमार्गदर्शक याने सातनयनुं स्वरूप 148 महोपाध्याय श्री वीरविजयजी महाराज चरित्र 149 मुक्ति मार्गदर्शन याने धर्म-प्राप्तिना हेतुओ 150 चेतोदूतम् 151 मूर्तिमंडन प्रश्नोत्तर 152 पिंडविशुद्धि अनुवाद 153 नंदिसूत्र (मूळ) 154 नंदिसूत्र सटीक बीजी आवृत्ति 155 नंदिसूत्र चूर्णि सटीक 156 अनुयोग द्वार सटीक 157 दशवैकालिक सटीक 158 दशवैकालिक सटीक 159 ओघनिर्युक्ति सटीक 160 पिंडनिर्युक्ति सटीक 161 आवश्यक सूत्रनी टीका भाग - 1 162 आवश्यक सूत्रनी टीका भाग - 2 163 आवश्यक सूत्रनी टीका भाग - 3 प्रकाशित ग्रन्थों की सूचि 164 आवश्यक सूत्रनी टीका भाग-4 165 आवश्यक सूत्रनी टीका भाग - 1 166 आवश्यक सूत्रनी टीका भाग - 2 167 आवश्यक सूत्रनी टीका भाग - 3 168 आवश्यक सूत्रनी दीपीका भा. 1 आवश्यक सूत्रनी दीपीका भा. 2 170 आवश्यक सूत्रनी दीपीका भा. 3 171 उत्तराध्ययन सटीक भाग - 1 172 उत्तराध्ययन सटीक भाग - 2 173 उत्तराध्ययन सटीक भाग - 3 174 जंबूद्वीप प्रज्ञप्ति भाग - 1 175 जंबूद्वीप प्रज्ञप्ति भाग - 2 176 जीवाजीवाभिगमसूत्र भा. 1 177 जीवाजीवाभिगमसूत्र भा. 2 178 राजप्रश्नीय 179 आचारांग दीपिका 180 भगवती सूत्र भाग - 1 181 भगवती सूत्र भाग - 2 182 भगवती सूत्र भाग - 3 183 पन्नवणा सूत्र भाग - 1 184 पन्नवणा सूत्र भाग - 2 185 ऋषिभाषितसूत्र 186 हारिभद्रीय आवश्यक टीप्पणक 187 सूर्यप्रज्ञप्ति सटीक 1988 आचारांग दीपिका भाग - 1 189 सूत्रकृतांग दीपिका 190 ठाणांग सटीक भाग - 1 191 ठाणांग सटीक भाग - 2 192 अनुयोगद्वार मूळ 193 समवायांग सटीक 194 आचारांग दीपिका भाग - 2 195 सूत्रकृतांग सटीक भाग - 1 196 सूत्रकृतांग सटीक भाग - 2 197 भगवती सूत्र 198 कल्पसूत्र प्रदीपिका 199 कल्पसूत्र कौमुदि Page #426 -------------------------------------------------------------------------- ________________ 677 प्रकाशित ग्रन्थों की सूचि 200 आनंद काव्य महोदधि भा.3 201 श्री श्रुतज्ञान अमीधारा 202 उत्तराध्ययन सूत्र-मूळ 203 उपधान विधि प्रेरक विधि 204 हीरस्वाध्याय भाग-1 205 हीरस्वाध्याय भाग-2 206 चैत्यवंदनादि भाष्यत्रयी (विवेचन) 207 भोजप्रबंध 208 श्री वस्तुपाल चरित्र भाषान्तर 209 श्री योगबिंदु सटीक 210 गुरुगुणरत्नाकर काव्यम् 211 जगद्गुरु काव्यम् 212 योगदृष्टिसमुच्चय (अनुवाद) 213 जैनज्योतिग्रंथसंग्रह 214 प्रमाणपरिभाषा 215 प्रमेयरत्नकोष 216 जैन स्तोत्रसंग्रह भाग-2 217 श्री योगदृष्टिसमुच्चय (भावानुवाद) 218 नवस्मरण (इंग्लीश सार्थ सानुवाद) 219 आठ दृष्टिनी सज्झाय 220 आगमसार (देवचंद्रजी) 221 नयचक्रसार (देवचंद्रजी) 222 गुरुगुणषट्त्रिंशिका देवचंद्रजी 223 पंचमकर्मग्रंथ (देवचंद्रजी) 224 विचारसार (देवचंद्रजी) 225 श्रीपर्युषण पर्वादिक पर्वोनी कथाओ 226 विमळ मंत्रीनो रास 227 बृहत्संग्रहणी अंतर्गत यंत्रोनो संग्रह 228 दमयंती चरित्र 229 बृहत्संग्रहणी यंत्र 230 जैन स्तोत्रसंग्रह 231 यशोधर चरित्र 232 चंद्रवीरशुभादि कथा चतुष्टयम् 233 विजयानंद अभ्युदय महाकाव्यम् 234 जैनधर्मवरस्तोत्र-गोधूलिकार्थ - सभाचमत्कारेति कृतित्रियतम् । 235 अनेकार्थरत्नमंजूषा 236 सिरिपासनाहचरियं 237 सम्यक्त्व कौमुदी (भाषांतर) 238 विमलनाथ चरित्र (अनुवाद) 239 जैन कथारत्नकोष भाग-1 (अनुवाद) 240 जैन कथारत्नकोष भाग-2 241 जैन कथारत्नकोष भाग-3 242 शत्रुजय तीर्थोद्धार (अनुवाद) 243 जैन स्तोत्र तथा स्तवनसंग्रह सार्थ 244 वस्तुपाल चरित्र 245 सिद्धप्राभृत सटीक 246 सूक्तमुकतावली 247 नलायनम् (कुबेरपुराणम्) 248 बंधहेतुदयत्रिभंगी प्रकरणादि 249 धर्मपरीक्षा 250 आगमीय सूक्तावल्यादि 251 जैन तत्त्वसार सटीक 252 न्यायसिद्धांतमुक्तावली 253 हैमधातुपाठ 254 नवीन पूजासंग्रह 255 सिद्धचकाराधन विधि वि. संग्रह 256 नायाधम्मकहाओ (पुस्तक) 257 प्रमाणनयतत्त्वालोकालंकार (साव.) 258 तत्त्वार्थाधिगमसूत्र (गुजराती) 259 विचारसप्ततिका सटीक + विचारपंचाशिका सटीक 260 अध्यात्मसार सटीक 261 लीलावती गणित 262 संक्रमकरण (भाग-1) 263 संक्रमकरण (भाग-2) 264 भक्तामरस्तोत्र (प्रत) 265 षट्स्थानक प्रकरण (प्रत) 266 सुव्रतऋषिकथानक + संवेगद्रुमकंदली (प्रत) 267 श्री शत्रुजयमहातीर्थोद्धार (मूळ) 268 जीवानुशासनम् । 269 प्रबंध चिंतामणी (हिन्दी भाषांतर) Page #427 -------------------------------------------------------------------------- ________________ 678 270 देवचंद्र (भाग-2) 271 भानुचंद्रगणि चरित 272 दिग्विजय महाकाव्य 273 विज्ञप्तिलेखसंग्रह 274 आबू (भाग-1) 275 आबू (भाग-2) 276 आबू (भाग-3) 277 आबू (भाग-4) 278 आबू (भाग-5) 279 न्यायप्रकाश 280 श्री पिंडवशुइद्धि सटीक 281 ऋषभपंचाशिका ग्रंथ 282 कुमारविहारशतकम् 283 मानव धर्म संहिता 284 वर्धमान द्वात्रिंशिका 285 प्रशमरति प्रकरण-भावानुवाद 286 तत्त्वामृत (प्रत) 287 षट्पुरुषचरित्र (प्रत) 288 ईर्यापथिकी षट्त्रिंशिका प्रत 289 कर्मप्रकृति (प्रत) 290 दृष्टांतशतक (प्रत) 291 षट्त्रिंशिका चतुष्क प्रकरण 292 सुभाषित पद्य रत्नाकर (भाग-1) 293 सुभाषित पद्य रत्नाकर (भाग-2) 294 सुभाषित पद्य रत्नाकर (भाग-3) 295 सुभाषित पद्य रत्नाकर (भाग-4) 296 श्रीचन्द्रकेवली चरितम् 297 त्रिषष्टिशलाकापुरुष चरित्र भाग-1 (पर्व-1) 298 त्रिषष्टिशलाकापुरुष चरित्र भाग-2 (पर्व-2-3) 299 त्रिषष्टिशलाकापुरुष चरित्र भाग-3 (पर्व-4-5-6) 300 त्रिषष्टिशलाकापुरुष चरित्र भाग-4 (पर्व-7) प्रकाशित ग्रन्थों की सूचि 301 त्रिषष्टिशलाकापुरुष चरित्र भाग-5 (पर्व-8-9) 302 त्रिषष्टिशलाकापुरुष चरित्र भाग-6 (पर्व-10) 303 रत्नाकर-अवतारिका गुजराती अनुवाद (भाग-1) 304 रत्नाकर-अवतारिका गुजराती अनुवाद (भाग-2) 305 रत्नाकर-अवतारिका गुजराती अनुवाद (भाग-3) 306 साधुमर्यादापट्टकसंग्रह 307 जैन रामायण गद्य 308 विशेषावश्यक भाष्य सटीक (भाग-1) 309 विशेषावश्यक भाष्य सटीक (भाग-2) 310 जैन कथारत्न कोष (भाग-7) 311 जैन कथारत्न कोष (भाग-8) 312 धर्मसर्वस्व अधिकार सार्थ, कस्तुरी प्रकरण सार्थ 313 हिंगुल प्रकरण सार्थ - 314 नयवाद अने युक्तिप्रकाश 315 अंगुलसित्तरी सार्थ, स्वोपज्ञ नमस्कार स्तव सार्थ 316 द्रव्यगुणपर्यायरास (भाग-1) सटीक सविवरण 317 द्रव्यगुणपर्यायरास (भाग-2) सटीक सविवरण 318 चोवीशी विशेषार्थ 319 काव्यसंग्रह (भाग-1) 320 काव्यसंग्रह (भाग-2) 321 चैत्यवंदनकुलकवृत्ति 322 स्याद्वादमुक्तावली तथा भावसप्ततिका 323 प्रज्ञापना उपांग सटीक 324 लघुशांतिस्तव सटीक, समवसरणस्तव साव. तथा प्रमाणप्रकाश Page #428 -------------------------------------------------------------------------- ________________ प्रकाशित ग्रन्थों की सूचि 325 श्रेयांसनाथ चरित्र 326 भकतामर-कल्याणमंदिर - नमिऊण स्तोत्रत्रयं 327 जैन धर्मनो प्राचीन ईतिहास ( भाग - 1 ) 328 श्रीमद् देवचंद्रजी कृतिसंग्रह 329 सारस्वत व्याकरण सटीक 330 सिद्धांतरनिका व्याकरण 331 अढी द्वीपना नकशानी हकीकत 332 कर्मप्रकृति भाषांतर 333 मुद्रित कुमुदचंद्र 334 श्री प्रश्नव्याकरण सटीक 335 श्रीमदन्तकृदनुत्तरोपपातिक - विपाकसूत्र सटीक 366 विशेषशतक सानुवाद 336 श्री ज्ञाताधर्मकथा सटीक 337 श्री हिमवदाचार्य निर्मित 367 साम्योपनिषद् सानुवाद 368 आत्मतत्त्वविवेक सानुवाद 369 तत्त्वोपनिषद् सानुवाद 370 धर्माचार्य बहुमानकुलक, टीका अने भावानुवाद सहित 371 धर्मोपनिषद् सानुवाद 372 प्रव्रज्योपनिषद् 373 श्री मूलशुद्धिप्रकरण विवेचन सहित 374 उपशमनाकरण भाग-2, स्थविरावली (गुजराती) 338 श्री हिमवदाचार्य निर्मित स्थविरावली (हिन्दी) 339 श्री जयतिहुअणस्तोत्र (मूळ + अर्थ ) 340 शमोपनिषद् सानुवाद 341 श्री जयतिहुअण (मूळ - अर्थ ) 342 उपशमनाकरण विस्तृत गुजराती विवेचन, भाग - 1 343 समतामहोदधि महाकाव्यम् (सानुवाद) 344 चन्द्रप्रभ चरितम् 345 समतासागर चरित्रम् (गद्य) 346 अर्हन्नीति 347 तिलकमंजरी कथा सारांश 348 न्यायप्रदीप 349 अनेकान्तवाद प्रवेश सटीक सानुवाद 350 हेमप्रकाश व्याकरण भाग - 1 351 हेमप्रकाश व्याकरण भाग - 2 352 नीतितत्त्वादर्श (विविध श्लोक संग्रह) 353 चतुर्विंशति जिन स्तवन (स्वोपज्ञवृत्ति) 679 356 श्री ऋषिभाषित आगमसूत्र सटीक भाग - 1 357 श्री ऋषिभाषित आगमसूत्र सटीक भाग - 2 358 शिक्षोपनिषद् अने स्तवोपनिषद् 359 स्तोत्रोपनिषद् सानुवाद 360 सत्त्वोपनिषद् सानुवाद 361 देवधर्मपरिक्षा - परमोपनिषद् 362 नानाचित्तप्रकरण-हिंसोपनिषद् 363 वादोपनिषद् - वेदोपनिषद् 364 भर्तृहरिनिर्वेद - सूक्तोपनिषद् 365 कर्मसिद्धि सानुवाद 354 प्रेममन्दिर स्तोत्र ( सानुवाद) 355 छन्दोऽलंकार निरूपण क्षपक श्रेणि अर्थाधिकार अने पश्चिमस्कंध अर्थाधिकार (विस्तृत गुजराती विवेचन ) 375 आर्हन्त्य 376 विमलस्तुति 377 आगमप्रतिपक्षनिराकरण 378 संबोधसप्तति ( भाग - 1 ) 379 संबोधसप्तति (भाग-2) 380 ईष्टोपदेश 381 श्रामण्योपनिषद् 382 हितोपनिषद् 383 अष्टावक्रगीता 384 आचारोपनिषद् 385 सुखोपनिषद् 386 देशनोपनिषद् Page #429 -------------------------------------------------------------------------- ________________ 680 प्रकाशित ग्रन्थों की सूचि 387 अस्पृशद्गतिवाद 435 विपाकश्रुत अमृतम् 388 उपदेशरत्नकोष 436 राजप्रश्नीय अमृतम् 389 पूर्णोपनिषद् 437 जीवाभिगम अमृतम् 390 मोहपराजय (भाग-1) 438 औपपातिक अमृतम् 391 मोहपराजय (भाग-2) 439 प्रज्ञापना अमृतम् 392 अंगचूलिका (भाग-1) 440 निरयावलिका अमृतम् 393 अंगचूलिका (भाग-2) 441 प्रकीर्णक अमृतम् 394 वर्गचूलिका 442 आगम अमृतम् 395 दुःषमगंडिका 443 त्रिपदीशतकम् 396 पंचसूत्रोपनिषद् 888 Opinions of the world for Jainism 397 दानादिप्रकरण 445 आगमनी आछी झलक 45 आगम परिचय 398 सद्बोधचंद्रोदय 446 AI AI रे अंजनशलाका 399 अवधूतगीता 447 अणगारनो शणगार (गुरु-गुणानुवाद) 400 जीवदयाप्रकरण 448 चाणक्यनीति (सानुवाद) 401 ज्ञानपंचक विवरण 449 मृत्यूपनिषद् (सानुवाद) 402 ध्यानोपनिषद् आगम उपनिषद् श्रेणि 403 मग्नोपनिषद् 450 आचारांगोपनिषद् 404 प्रार्थनोपनिषद 451 सूत्रकृतांगोपनिषद् 405 आनंदघननी आत्मानुभूति (पद 1 थी 25) 452 स्थानांगोपनिषद् 420 आनंदघननी आत्मानुभूति (पद 26 थी 28) 453 समवायांगोपनिषद् 421 आनंदघननी आत्मानुभूति (पद 29 थी 31) 454 भगवत्युपनिषद् 422 आनंदघननी आत्मानुभूति (पद 32 थी 34) 455 ज्ञाताधर्मकथोपनिषद् 423 आनंदघननी आत्मानुभूति (पद 35 थी 37) 456 उपासकदशोपनिषद् 424 आनंदघननी आत्मानुभूति (पद 38 थी 41) 457 अंतकृद्दशोपनिषद् 425 आचारांग अमृतम् 458 अनुत्तरोपपातिकदशोपनिषद् 426 सूत्रकृतांग अमृतम् 459 प्रश्नव्याकरणोपनिषद् 427 स्थानांग अमृतम् 460 विपाकश्रुतोपनिषद् 428 समवायांग अमृतम् 461 राजप्रश्नीयोपनिषद् 429 भगवती अमृतम् 462 जीवाभिगमोपनिषद् 430 ज्ञाताधर्मकथा अमृतम् 463 औपपातिकोपनिषद् 431 उपासकदशा अमृतम् 464 प्रज्ञापनोपनिषद् 432 अंतकृद्दशा अमृतम् 465 निरयावलिकोपनिषद् 433 अनुत्तरोपपातिकदशा अमृतम् 466 प्रकीर्णकोपनिषद् 434 प्रश्नव्याकरण अमृतम् । 467 सुधोपनिषद् Page #430 -------------------------------------------------------------------------- ________________ यदा दुःखं सुखत्वेन, दुःखत्वेन सुखं य्दा। मुनित्ति तदा तस्य, मोक्षलक्ष्मीः स्वयंवरा ॥5/301॥ - योगसार: ज्यारे मुनि दुःखने सुख तरीके अने सुखने दुःख तरीके जाणे छे. त्यारे तेने भोक्ष35I सभी स्वयं वरे छ. (5/30) / - योगसार MULTV GRAPHICS 10221 2287322227834222 BHARAT GRAPHICS - आह्मेदबद्-1 9 Ph: 079-22134176, M: 9925020106