SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३१२ द्वादश भावनाः योगसारः ४/४ गुरुः शिष्यं शास्त्राणि पाठयति । आसेवनशिक्षया गुरुः शिष्यमाचारान्शिक्षयति । गुरुः शिष्यमाज्ञामपि करोति । इदं सर्वं गुरुवचोरूपं ज्ञेयम् । मुनिः शास्त्राभ्यासं करोति । तेन स जगतः स्वरूपं जानाति । स सर्वक्षेत्रेषु कुशलो भवति । स आत्मस्वरूपं जानाति । तत्प्राप्त्यर्थं स यतते । मुनिर्भावनाभिरात्मानं भावयति । अनित्याद्या द्वादश भावनाः । तद्यथा-अनित्यभावना, अशरणभावना, संसारभावना, एकत्वभावना, अन्यत्वभावना, अशुचिभावना, आस्रवभावना, संवरभावना, निर्जराभावना, लोकस्वभावभावना, बोधिदुर्लभभावना, धर्मभावना च । यदुक्तं नवतत्त्वप्रकरणे - 'पढममणिच्चमसरणं, संसारो एगया य अन्नत्तं । असुइत्तं आसव, संवरो य तह णिज्जरा णवमी ॥३०॥लोगसहावो बोही, दुल्लहा धम्मस्स साहगा अरिहा । एयाओ भावणाओ, भावेयव्वा पयत्तेणं ॥३१॥' (छाया - प्रथममनित्यमशरणं, संसार एकता चान्यत्वम् । अशुचित्वमास्रवः, संवरस्तथा निर्जरा नवमी ॥३०॥ लोकस्वभावः बोधिः, दुर्लभा धर्मस्य कथका अर्हन्तः । एता भावना, भावनीयाः प्रयत्नेन ॥३१॥) तत्त्वार्थाधिगमसूत्रे नवमाध्यायेऽप्युक्तम् - 'अनित्याऽशरण-संसारैकत्वाऽ-न्यत्वा-ऽशुचित्वाऽऽस्त्रव-संवर-निर्जरा-लोक ગુરુ શિષ્યને શાસ્ત્રો ભણાવે છે. આ સેવનશિક્ષાથી ગુરુ શિષ્યને આચારો શીખવે છે. ગુરુ શિષ્યને આજ્ઞા પણ કરે છે. આ બધું ગુરુમહારાજના વચન સ્વરૂપ જાણવું. મુનિ શાસ્ત્રોનો અભ્યાસ કરે છે. તેનાથી તે જગતનું સ્વરૂપ જાણે છે. તે બધા ક્ષેત્રોમાં કુશળ બને છે. તે આત્માનું સ્વરૂપ જાણે છે. તેની પ્રાપ્તિ માટે તે પ્રયત્ન કરે છે. મુનિ ભાવનાઓથી આત્માને ભાવિત કરે છે. અનિત્ય વગેરે બાર ભાવનાઓ છે. ते ॥ प्रभा छ - १) मनित्यभावना, २) ४२२९ भावना, 3) संसा२मावना, ४) त्वभावना, ५) अन्यत्वभावना, ६) अशुयित्भावना, ७) भावभावना, ८) संव२त्भावना, ८) निभावना, १०) सोस्वभावभावना, ११) બોધિદુર્લભભાવના અને ૧૨) ધર્મભાવના. નવતત્ત્વપ્રકરણમાં કહ્યું છે – “પહેલાં अनित्य, १०२५५, संसार, मेडता भने अन्यत्प, अशुयित्व, माप, संव२ भने નવમી નિર્જરા, લોકસ્વભાવ, બોધિદુર્લભ, ધર્મને કહેનારા અરિહંતો - આ ભાવનાઓ પ્રયત્નપૂર્વક ભાવવી. (૩૦,૩૧)” તત્ત્વાર્થાધિગમસૂત્રમાં નવમા अध्यायमा ५९॥ पुंछे - अनित्य, अश२५१, संसार, मेडत्व, अन्यत्व, अशुयित्व,
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy