SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीयोगसारस्य मूलवृत्तानि पञ्चमः प्रस्तावः परिशिष्टम् १ संसारावर्त्तनिमग्नो, घूर्णमानो विचेतनः । अध एव जनो याति, निकटेऽपि तटे हहा ॥४५॥ तिर्यगोघं यथा छिन्दन्- नद्याः स्यात् पारगः सुधीः । भवस्यापि तथोत्सर्गा-पवादकुशलो मुनिः ॥४६॥ एभिः सर्वात्मना भावै-र्भावितात्मा शुभाशयः । कामार्थविमुखः शूरः, सुधर्मैकरतिर्भवेत् ॥४७॥ इति तत्त्वोपदेशौघ - क्षालितामलमानसः । निर्द्वन्द्व उचिताचारः, सर्वस्यानन्ददायकः ॥४८॥ ? स्वस्वरूपस्थितः पीत्वा, योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं, प्राप्नोति परमं पदम् ॥४९॥ ॥ युग्मम्॥ ६२७
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy