SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ६२६ श्रीयोगसारस्य मूलवृत्तानि, पञ्चमः प्रस्ताव: सुखमग्नो यथा कोऽपि, लीनः प्रेक्षणकादिषु । गतं कालं न जानाति, तथा योगी परेऽक्षरे ॥३२॥ मृगमित्रो यदा योगी, वनवाससुखे रतः । तदा विषयशर्मेच्छा, मृगतृष्णा विलीयते ॥ ३३ ॥ वने शान्तः सुखासीनो, निर्द्वन्द्वो निष्परिग्रहः । प्राप्नोति यत्सुखं योगी, सार्वभौमोऽपि तत्कुतः ? ॥३४॥ जन्मभूत्वात्पुलिन्दानां वनवासे यथा रतिः । तथा विदिततत्त्वानां यदि स्यात् किमतः परम् ? ॥३५॥ " एको गर्भे स्थितो जात, एक एको विनङ्क्ष्यसि । तथापि मूढ ! पल्यादीन् - किं ममत्वेन पश्यसि ॥३६॥ पापं कृत्वा स्वतो भिन्नं, कुटुम्बं पोषितं त्वया । दुःखं सहिष्यसे स्वेन, हा भ्रान्तोऽसि महान्तरे ॥३७॥ चलं सर्वं क्षणाद्वस्तु, दृश्यतेऽथ न दृश्यते । अजरामरवत्पापं, तथापि कुरुषे कथम् ? ॥३८॥ सप्तधातुमये श्लेष्म - मूत्राद्यशुचिपूरिते । शरीरकेऽपि पापाय, कोऽयं शौचाग्रहस्तव ॥ ३९ ॥ शारीरमानसैर्दु:खै - बहुधा बहुदेहिनः । संयोज्य साम्प्रतं जीव !, भविष्यसि कथं स्वयम् ? ॥४०॥ धर्मं न कुरुषे मूर्ख !, प्रमादस्य वशंवदः । कल्ये हि त्रास्यते कस्त्वां नरके दुःखविह्वलम् ? ॥४१॥ , कन्धराबद्धपापाश्मा, भवाब्धौ यद्यधोगतः । क्व धर्मरज्जुसम्प्राप्तिः, पुनरुच्छलनाय ते ॥४२॥ दुःखरूपेऽत्र संसारे, सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्त्रेणा - नुविद्धोऽतः कुतः सुखम् ? ॥४३॥ दुःखितानखिलाञ्जन्तून्- पश्यतीह यथा यथा । तथा तथा भवस्यास्य, विशुद्धात्मा विरज्यति ॥४४॥ परिशिष्टम् १
SR No.022256
Book TitleYogsar Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy