SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आवश्यक-सप्ततिः तेषां सन्मार्गप्रबोधमुत्पादयितु तद्विप्रतार्यमाणाऽन्यजन्तुजातमव - बोधयितुमात्मस्मृतिं विधातुच सिद्धान्तोद्धारसार भूतं प्रमाणनिष्पन्ननामकमावश्यकसप्तत्याख्यं प्रकरणमारभमाणाः प्रत्यूहव्यूहापोहाय स्वाभिमतं प्रत्यासन्नोपकारित्वाच्चरमं तीर्थाधिपतिं यथार्थाभिधानं श्रीमन्महावीरमभिष्टुवन्तः साक्षादभिधेयप्रयोजनाभिधायिकामिमामादावेद गाथां प्राहु: देविंदविंदवंदिअ-पयपउमं वंदिउं जिणं वीरं । श्रावस्सयस्सरूवं समासो किंपि जंपेमि ॥१॥ व्याख्या-देवेन्द्रवृन्दवन्दितपदपद्म वन्दित्वा जिनं वीरम् आवश्यकस्वरूपं समासतः किमपि जल्पामीति सडक्षेपार्थः।। व्यासार्थस्त्वयं-देवेन्द्राः-शक्रादयः चतुःषष्टिः भवनपतिव्यन्तर-ज्योतिष्क- वैमानिकेषु यथाक्रम विंशति-द्वात्रिशद्-द्वि-दशसङ्ख्योपेतत्वात् । तेषां वृन्दानि सूर्याचन्द्रमसामसङ्ख्य यत्वात् । यद्वा-देवाश्च इन्द्राश्चेति देवेन्द्रास्तेषां वृन्दानि तैर्वन्दितम-अभितः प्रणतं स्तुतं वा 'बदि अभिवादनस्तुत्यो' रितिवचनात् , पदपद्मचरणारविन्दं यस्य स तथा तं, वीरमिति विशेष्याभिधान, कर्मविदारणातपसा विराजनात् तपोवीर्ययोगाच्च वीरः पृषोदरादित्वात् सिद्धिः । यथोक्तं विदारयति यत्कर्म तपसा विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥१।। यद्वा-विशेषेण कर्मणामीरणात् सिद्धिगमनाद्वा वीरः तं, कथम्भूतं ? रागादीनामान्तरशत्रणां जयाज्जिनं वन्दित्वा प्रशस्तमनोवाक्कायव्यापारेण प्रह्वीकृत्येत्यर्थः । किम् ? अवश्यमित्येतस्य भावे चौरादित्वादकवि' आवश्यकम् । अथवाऽवश्यमित्यव्ययं कर्त्तव्यविशिष्टे नियमे वर्त्तते । भव्ययानामनेकार्थत्वात् । ततश्चावश्यकर्त्तव्य
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy