SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ मोत्थु णं समणस्स भगवओ महावीरस्स । आगमोद्धारक - आचार्य प्रवर श्री आनन्दसागरसूरीश्वरेभ्यो नमः । · श्राचार्य श्री मुनिचन्द्रसूरिरचिता पाक्षिक-सप्तत्यपराभिधाना आवश्यक-सप्ततिः श्रीमते वर्द्धमानाय जिनेन्द्राय जगद्विदे | सुरासुरनमस्याय वागीशाय नमो नमः ॥ १ ॥ अनन्यसाधारणशीलसम्पदे विनम्रविद्वज्जन मुद्रितापदे । दिगम्बराडम्बरभङ्गसूरये प्रणम्य तस्मै गुरुदेव सूरये ||२|| स्वगुरूणामपि श्रीमद्-गुरूणामनघा गिरः । सिद्धान्तगर्भसन्दर्भाः क्वचित् किञ्चिद् विवृण्महे || ३ || इद्द किल कलिकालबल प्रबल कुतर्क कर्कशप्रादुर्भवत्कुग्रहप्रवेशवशीकृतान्तःकरणाः केचित् तपस्विनः कष्टानुष्ठानेनाऽऽत्मानमायासयन्तः सन्तोऽन्यानपि मुग्धबुद्धीन् व्यामोहयन्ति । ततस्तानेविधानवलोक्य अपारकरुणा सारसुधार से कपारावारा: अनेकान्तजयपताकाचारु-चारी संचार चतुर नर्त्तकी नर्त्तनमूत्रधाराः दुःषमासमयसमुल्लासितप्रमादपातालतलाव मज्जन्निःकलङ्कानुष्ठाननिष्ठाधरणीसमुद्धरणादिवराहरूपाः संसारकान्तारान्तः परिभ्रान्तनितान्तश्रान्तजन्तुजातसन्तापनिर्वाकसद देशना मृतकूपाः कर्मप्रकृत्याद्यखिल खिलप्रन्थप्रन्थिभिदुर - स्वशेमुषीविमुखीकृताखर्व गर्व सुपर्व सूरयः पूज्याः श्रीमन्मुनिचन्द्रसूरयः सूर्या इव मूलोन्मूलिततमः सम्भारेण स्वगोप्रस्तारेण
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy