SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) तीसा २० वीसा २१ अट्ठा रसेव २२ सोलस २३ चउद्दस २४ कमेणं ॥ एयं साहुपमाणं इत्तो अज्जाण वच्छामि ॥ १२ ॥ 3 २० 3 3 व्याख्या- 'चुलसीई' इत्यादि, तत्र श्री ऋषभस्वामिनचतुरशीतिः सहस्राः साधवः १, अजितस्यैकं लक्षं २, सम्भवस्य द्वे लक्षे ३, अभिनन्दनस्य त्रीणि लक्षाणि ४, सुमतिजिनस्य विंशत्या सहस्रैः समन्विता त्रिलक्षी ५, पद्मप्रभस्य त्रिंशत्सहस्रयुक्तानि त्रीणि लक्षाणि ६, सुपार्श्वस्य त्रीणि लक्षाणि ७, चन्द्रप्रभस्य सार्द्धं लक्ष द्वे ८, सुविधिस्वामिनो द्वे' लक्षे ९, श्रीशीतलस्यकं लक्षं १०, श्रेयांसस्य चर्तुर्रेशीतिः सहस्राः ११, श्रीवासुपूज्यस्य द्वसप्ततिः सहस्राणि १२, विमलस्याऽष्र्ष्टषष्टिसहस्राणि १३, अनन्तस्य पट्षष्टिः सहत्राणि १४, धर्मजिनस्य चतुःषष्टिः सहस्राणि १९, श्रीशान्तिनाथस्य द्वौषष्टिः सहस्राणि १६, कुन्थुजिनस्य षष्टिसहस्त्री १७, अरस्वामिनः पञ्चशत्सहस्राणि १८, मल्लिजिनस्य चत्वारिंशत्सहस्राः १९, मुनिसुव्रतस्य त्रिंशत्सहस्राः २०, नमेर्विंशतिसहस्राणि २१, अरिष्टनेमिनोऽष्टादशसहस्राणि २२, पार्श्वप्रभोः षोर्डेशसहस्राणि २३, श्रीवर्द्धमानं स्वामिनतुर्दशसहस्राणीति ऋषभादिवर्द्धमानान्तानां चतुर्विंशतेस्तीर्थकृतां क्रमेण साधु प्रमाणं विनिर्दिष्टं एतेषां
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy