SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ( ३.१ ) १७, श्रीअरजिनस्य कुम्भप्रभृतयस्त्रयैस्त्रिंशत् १८, श्रीमल्लिस्वामिनो भिषक्प्रभृतयोऽष्टाविंशतिः १९, श्रीमुनिसुव्रतस्येन्द्रादयोऽष्टादश २०, श्रीनमेः कुम्भाद्याः सप्तदश २१, श्री अरिष्टनेमिनो वरदत्ताद्या अष्टादश, एकादशेत्यन्ये २२, श्रीपार्श्वप्रभोरार्यदत्तादयो दश २३, श्रीवर्द्धमानजिनेशितुरिन्द्रभूतिप्रभृतय एकादशे २४, एतत् ऋषभादीनां चतुर्विंशतेस्तीर्थकृतां यथाक्रमं गणधराणां - मूलसूत्र-कर्तॄणां प्रमाणं विज्ञेयमिति गायात्र्यार्थः ।। ४७ । ४८ । ४९ ॥ इदानीं 'मुणि' त्ति सप्तदशं स्थानं प्रचिकटयिषुराह - चुलसीई सहस्साई १ इगलक्ख २ दुलक्ख तिनि ४ लक्खाई । वीसहिया ५ तीसहिया ६ तिनि ७ य अड्ढाइ ८ य दु ९ इक १०॥५०॥ चउरासीइ सहस्सा १९ बिसत्तरी १२ अट्ठसट्ठि १३ छावट्टो १४ । चट्टी १५ वासट्ठी १६ / सही १७ पन्नास १८ चालीसा १९ ॥ ५१ ॥
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy