SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प ष्टांत विशधीश / गाथा : ४ उत्थान : ૨૧ पूर्वमां ह्युंडे, पूभविषय आयवधभां 'कथंचित्' शब्दप्रयोग छे, तेनो अर्थ ५. अलयहेवसूरि महाराष्ठे 'न कथंचित्' उरेल छे, तेथी नड्डी थयुं डे, पूभमां 'कथंचित्' કાયવધ નથી. તેથી-વિધિવિરહયુક્ત ભક્તિવાળી જિનપૂજા જ અલ્પદોષવાળી છે, એવો अर्थ इंसित थयो. हवे से अर्थनो शुं भाव छे, ते 'अयं भाव: ' थी जतावे छे टीडा : -- अयं भावः-पूजापञ्चाशके जिनार्चने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायाम् " भण्णइ जिणपूयाए, कायवहो जइवि होइ उ कहंचि । तहवि तई परिसुद्धा, गिहीण कूवाहरणजोगा " ।। ४२ ।। इति श्रीहरिभद्रसूरिभिस्समाहितम् । तत्र च 'यतनाविशेषेण प्रवर्त्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिद्ग्रहणमि' त्यभयदेवसूरिभिर्व्याख्यातम्, तेन विधिविरह एव कायवधः पर्यवस्यति, “प्रमादयोगेन प्राणव्यपरोपणं हिंसे " ति (७.८) तत्त्वार्थोक्तहिंसालक्षणसद्भावात् हिंसारूपस्यैव कायवधस्यात्र प्रतिषेध्यत्वात् । जलपुष्पोपनयनादिरूपस्य च पूजाभ्यन्तरीभूतस्य "देहादिनिमित्तं पि हु जे कायवहंमि तह पयट्टन्ति । जिणपूआकायवहंमि तेसिमपवत्तणं मोहो ” ( पू. पञ्चा. ४५) । इत्यादिना उपेत्यकरणस्याप्यनुज्ञानात्, अप्रवृत्तिनिन्दार्थवादस्य विध्याक्षेपकत्वात् । विधिस्पष्टे च निषेधानवकाशात् । टीडार्थ : अयं भावः ....... . समाहितम् । शास्त्रमां निषेध उरायेल येवो अथवध होवाने કારણે દુષ્ટપણું હોવાથી જિનપૂજામાં કેવી રીતે પરિશુદ્ધપણું છે ? એ પ્રકારની खाशंामां “भण्णइ कूवाहरणजोगा" ।। थी भूभ पंयाशड गाथा- ४२ द्वारा પૂજ્ય હરિભદ્રસૂરિ મહારાજ વડે સમાધાન કરાયેલ છે. भण्णइ कूवाहरणाजोगा । हे छे, निभमां भेडे अथंयित् अयवध छे, तो પણ ગૃહસ્થોને કૂપદૃષ્ટાંતના યોગથી તે જિનપૂજા પરિશુદ્ધ છે. तत्र पर्यवस्यति, त्यां=निपूनम, यतनाविशेषथी प्रवर्तती व्यक्तिने સર્વ પ્રકારે પણ કાયવધ થતો નથી, એ પ્રમાણે બતાવવા માટે કથંચિત્ શબ્દનું
SR No.022220
Book TitleKupdrushtant Vishadikaran
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages172
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy