SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ફૂપદષ્ટાંતવિશદીકરણ/ ગાથા : ૧ गाथा : नमिऊण महावीरं तियसिंदणमंसियं महाभागं । विसईकरेमि सम्मं दव्वथए कूवदिद्रुतं ।।१।। छाया : (नत्वा महावीरं त्रिदशेन्द्रनमस्कृतं महाभागम् । विशदीकरोमि सम्यक् द्रव्यस्तवे कूपदृष्टान्तम् ।।१।।) मन्वय : त्रिदशेन्द्रनमस्कृतं महाभागं महावीरं नत्वा द्रव्यस्तवे कूपदृष्टान्तं सम्यक् विशदीकरोमि ।।१।। गाथार्थ : ઈન્દ્રો વડે નમસ્કાર કરાયેલા, મહાભાગ=મહપ્રભાવશાળી અથવા મોટી કેવલજ્ઞાનરૂપી શોભાવાળા, શ્રી મહાવીરસ્વામીને નમસ્કાર કરીને દ્રવ્યસ્તવમાં દ્રવ્યસ્તવ વિષયક, ફૂપદષ્ટાંતને સમ્યક્ રીતે હું વિશદ કરું छु. ॥१॥ s: नत्वा महावीरं त्रिदशेन्द्रनमस्कृतं, महाभागं महानुभावं, महती आभा केवलज्ञानशोभा, तां गच्छति यः स तथा तमिति वा । विशदीकरोमि =निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि । सम्यक् असम्भावनाविपरीतभावनानिरासेन, द्रव्यस्तवे स्वपरोपकारजनकत्वानिर्दोषतया साध्ये इति शेषः। कूपदृष्टान्तं अवटदृष्टान्तं, धूमवत्त्वावहिलमत्तया साध्ये पर्वते महानसं दृष्टान्त इतिवदयं प्रयोगः । सार्थ : नत्वा ..... प्रयोगः । विन्ट्री 43 नमार रायेला श्री महावीरस्वामीन નમસ્કાર કરીને, મહાનુભાવ=મહાપ્રભાવશાળી, અથવા મહાભાગનો બીજી રીતે
SR No.022220
Book TitleKupdrushtant Vishadikaran
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages172
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy