SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सि ४२. (शिखरिमिवृत्तम् ) बरं क्षिसः पाणिः कुपितफणिनो वक्रकुहरे, वरं झंपापातो ज्वलनदनलकुंडे विरचितः । वरं प्रासप्रातः सपदि जठरांतर्विनिहितो, नजन्यं दौर्जन्यं तदपि विपदा सम्म विदुषा ॥६१॥ २१ २२ २० १५ ११ १८ १८ १७ ॥ श्लोक ६१ ॥ विरचितः स्येला, असा बरं उत्तम, श्रेष्ट, स॥३. प्रास प्रान्तः सालानी मी क्षिप्तः नांवा सपदि तुरत पाणिः हाथ जठरान्तः पेटनी म४२ विनिहितः नभेटा, माया कुपित धायमान फणिनः सपना न जन्यम् । ३२ नेमे दौर्जन्यम् हुन वक कुहरे भुमना छिद्रमा तदपि । ५९ झंपापातः पारा ५ विपदाम् विपत्तियानु ज्वालदमलकुण्डे सात सद्म ३२ भिना मा | विदुषा ५डित माणसे કોપાયમાન થયેલ અહિના વદનમાં કર નાંખ, મળતાજ અગ્નિકુંડમાં વર ભૂસકો ઝટ માર; સારી અણુ ભાલાતણી ઝટ ઉદરમાંહે ભેવી, પણ આપદાનું ઠાણ વિશે પિશુની ટેવ ન પાડવી. ૧,
SR No.022135
Book TitleSindur Prakar
Original Sutra AuthorN/A
AuthorPadmavijay Gani
PublisherMaster Umedchand Raichand
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy