SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्री अष्टक प्रकरण में आये हुए श्लोकों की अकारादि अनुक्रमणिका श्लोक-प्रतीक श्लोक-प्रतीक श्रकिञ्चितकरकं ज्ञ ेयं अकृतोऽकारितश्चान्यैः अक्षयोपशमात्त्याग अङ्गष्वेव जरा यातु ं अचिन्त्यपुण्य संभार अत उन्नतिमाप्नोति अत एवागमज्ञोऽपि अतः प्रकर्षसम्प्राप्तात् अतः सर्वगताभासम् अतः सर्वप्रयत्नेन अत्यंत मानिनासार्द्ध म् मत्र वासावदोषश्चेद् प्रदानेऽपि च दीनादे प्रदोषकीर्तनादेव अधिकारिवशाच्छास्त्र श्रन्यस्त्वाहास्य राज्यादि अन्योऽविमृश्य शब्दार्थ अन्यैस्त्वसङ्ख्यमन्येषाम् अपकारिणि सद्बुद्धि अपेक्षा चाविभिश्चैव अप्रदाने हि राज्यस्य अष्टक/ सं० ३२ ६ | ६ १ ८ ५ २१ ६ ३१ ५ २३ ८ २२ ५ २५ १ ३० ७ २३ ५ १२ २ १८ ६ ५ 6 ू २० ५ २८ १ १८ १ २६ २ २६ ७ ८ प्रभव्येषु च भूतार्था प्रभावे सर्वथैतस्या श्रभावेऽस्या न युज्यन्ते अष्टकाख्यं प्रकरणम् अष्टपुष्पी समाख्याता अष्टापायविनिर्मुक्त प्रसम्भवीदं यद्वस्तु पस्माच्छासनमालिन्य २८ २ अस्वस्थस्यैव भैषज्यं अहिंसासत्यमस्तेयं आत्मनस्तत्स्वभावत्वाद् श्रात्मस्थमात्मधर्मत्वात् ध्यानाख्यमेकम् इत्थं चैतदिहैष्टव्यम् इत्थं जन्मैव दोषोऽत्र इत्थमाशयभेदेन इदं तु यस्य नास्त्येव इमौ शुश्रूषमाणस्य इयं च नियमाज्ज्ञ या २ इष्टापूर्त्तं न मोक्षाङ्गम् इष्टेतरवियोगादि ११ अष्टक/ सं० ३१ ६ १४ ३ १५ 5 ३२ १० ३ m २६ २३ ३२ ४ ३० १० १ ३ ५ ४ १० ५ r w ६ ३० ४ Nov 15 ५ १ २८ ८ १८ ४ २७ ६ २२ २५ ३१ w w ६ ५ ५ ८ ~
SR No.022134
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorManoharvijay
PublisherGyanopasak Samiti
Publication Year1973
Total Pages114
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy