SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्लोक-प्रतीक अष्टक/सं० ल क-प्रतीक अष्टक/सं. ३२ ३ १६ ४ २८ ६ ३२ ४ w .x xn ku ३२ १ १५ مہ س ع २४ مہ . इष्यते चेत् क्रिया उच्चते कल्प एवास्य उदग्रवीर्यविरहात् उद्वेगकृद्विषादाढयम् उपन्यासश्च शास्त्रस्ऽयाः ऋषीणामुत्तमं हय तत् एको नित्यस्तथाऽबद्धः एतद्विपर्ययाद्भाव एतत्तत्त्वपरिज्ञानात् एतस्मिन्सततं यत्नः एतावन्मात्रसाम्येन एभिर्देवाधिदेवाय एवं न कश्चिदस्यार्थ एवमाहेह सूत्रार्थम् एवम्भूताय शान्ताय एवं विज्ञाय तत्त्यागएवं विरुद्धदानादौ एवं विवाह धर्मादौ एवं सद्वृत्तयुक्तेन एवं सामायिकादन्यद् एव ह्य भयथाप्येतद् एवं ह्य तत्समा दानं औचित्येन प्रवृत्तस्य कर्तव्या चोन्नतिः कर्मेन्धनं समाश्रित्य १४ ८ | कश्चिदाहान्नपानादि २७ २ | कश्चिदृषिस्तपस्तेपे किञ्चेहाधिक दोषेभ्यः १० ३ | किम्फलोऽन्नादि संभोगो १५ .७ | किं वेह बहुनोक्तेन . २ ७ | कृत्वेदं यो विधानेन १० ४ कृत्स्नकर्मक्षयान्मोक्षो क्व खल्वेतानि युज्यन्ते क्षणिकज्ञानसंतान गृहीतोऽभिग्रहः श्रेष्ठो गृहोत्वा ज्ञानभैषज्य ७ गेहाद् गेहान्तरं कश्चित् २७ ८ " " " १ ८ " " . जगद्गुरोर्महादानम् २१ ७ जलेन देहदेशस्य २८ ५ | जिनोक्तमिति सद्भक्त्या जीवतो गृहवासेऽस्मिन् । ज्ञाने तपसि चारित्रे ज्ञापकं चात्र भगवान् २१ ४ ततश्च भ्रष्टसामर्थ्य २२ ८ | ततश्चास्या सदा सत्ता २३ ७ ततश्चोर्ध्वगतिधर्मात् ४ १ | ततः सदुपदेशादेः 9s २४ ر سه » . . لع ا C Gx » ع م ३० २ २७ ५ १६ ८ १५ ३ م س م »
SR No.022134
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorManoharvijay
PublisherGyanopasak Samiti
Publication Year1973
Total Pages114
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy