SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ( 3 ) व्याख्या - पूर्वं सूक्ष्मानिकायेषु ये पृथिव्यादयो जीवाः प्रविश्यमाना एकस्मिन् समये सन्ति तेऽसङ्ख्याताः । के इव १ चतुर्दशरज्जुगताकाशप्रदेशतुल्या इव ते जीवा ज्ञेयाः । यतःएगसममि लोए, सुहुमा जीवा अ जे भविस्संति । ते हुतऽसंखलोए, पएसतुल्ला असंखिजा || १ || " एकस्मिन्नङ्गुलभूमौ असङ्ख्याता आकाशप्रदेशा ज्ञेयाः । यतः - " सुहुमो य होइ कालो, तत्तो सुहुम्मयरं हवइ खित्तं । अंगुलसेढीमित्ते, ओसप्पिणिओ असंखिज्जा ॥ २ ॥ " तेभ्योऽपि पृथिव्यादिप्रविश्यमानजीवेभ्योऽपि सूक्ष्माग्निकाये ये पूर्वं प्रविष्टाः पृथिव्यादयो जीवाः सन्ति ते जीवाः असङ्ख्यातगुणेनाधिकाः । पूर्वप्रविष्टेभ्यो जीवेभ्योऽपि असङ्ख्यातगुणेनाधिकाः सूक्ष्माग्निकायिकानां काय स्थितिः, असङ्ख्यातकालं यावदग्नौ वह्निकाये उत्पद्यते पुनर्मृत्युः पुनरुत्पत्तिरेवमसङ्ख्यातकालं यावज्ज्ञेयम् । अग्निकायिकेभ्योऽसङ्ख्यातगुणेनाधिकानि संयमस्थानानि नानाजीवानाश्रित्य तद्भवे एकजीव माश्रित्य वा संयमपरिणामाःसंयमभेदा अनुभागबन्धस्थानानि च प्रत्येकं प्रत्येकमसङ्ख्यातगुणेनाधिकानि । संयमपरिणामा अनुभागबन्धाश्च तत्तुल्या भवन्ति । अष्टानां कर्मपरमाणूनां ये रसभेदास्तेऽसङ्ख्याता वर्त्तन्ते तान् कर्मपुद्गलरसविशेषान् निबध्य निवध्य स्पृष्ट्वा स्पृष्ट्वा मुञ्चति उत्क्रमेण तदा बादरो भावतः पुद्गलपरावर्त्तः॥९॥ एकं कर्म पुद्गलरसभेदं स्पृष्ट्वा तदनु द्वितीयं इति क्रमेणाष्टकर्म 44 ..
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy