SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (८२) मम कालचक्रसमयान् , संस्पृशतोऽतीतमृत्युभिर्नाथ!। अक्रमतः क्रमतश्च स्थूलः काले तदावतः ॥ ७॥ व्याख्या-उत्सर्पिण्यवसर्पिण्योर्यावन्तः समया वर्तन्ते तान् समयान् मरणैः कृत्वा क्रमाक्रमाभ्यां स्पृशतो जीवस्य स्थूलः कालपुद्गलपरावर्तो भवति ॥ ७॥ क्रमतस्तानेव समयान् , प्रारभूतैर्मृत्युभिः प्रभूतैर्मे । संस्पृशतः सूक्ष्मोऽर्हन् !, कालगतः पुद्गलावतः ॥८॥ व्याख्या-कश्चिजीवोऽवसपिण्याः प्रथमसमये मृतस्तत्सदृशा अवसर्पिण्यानन्तरे द्वितीये समये यावता कालेन म्रियते ते समया लेखके गण्यन्ते नान्याः, एवमवसर्पिण्युत्सपिण्योयोरपि समयान् जीवः क्रमेण मरणैः कृत्वा स्पृशति तदा सूक्ष्मः कालतः पुद्गलपरावर्तो भवति ॥ ८ ॥ अनुभागबन्धहेतून् ,समस्तलोकाभ्रदेशपरिसङ्ख्यान्। म्रियतः क्रमोत्क्रमाभ्यां, भावे स्थूलस्तदावतः ॥९॥ प्राङ्मरणैः सर्वेषामपि, तेषां यः क्रमेण संश्लेषः । भावे सूक्ष्मः सोऽभूत् , जिनेश ! विश्वत्रयाधीश!॥१०॥ १ " मम सकलकालसमयान् ” इत्यपि ॥ २ " कालतः स्थूलपुद्गल:-" इत्यपि । ३ " कश्वन" इत्यपि ।
SR No.022122
Book TitlePrakaran Ratna Sangraha
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages180
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy