SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ (४२५) ताः ॥ शतं सप्तदशं तेषु । प्रत्येकं स्युर्जिनालयाः ॥१६॥ एकस्तत्र मुख्यवृक्षे । शतमष्टाधिकं पुनः ॥ अष्टाधिके वृ. दाशते । तत्परिक्षेपवर्तिनि ॥ ७ ॥ तदिग्विदिग्वर्तिकूटेध्वेकैक ति मीलिताः ॥ एकादशशती सप्त-त्याव्या वृदजिनालयाः ॥ ७० ॥ लदमेकं सहस्राणि । चत्वारिं: शदथोपरि ॥ चतुःशती जिनार्चानां । वृक्षेषु दशसु स्तुवे ॥ ५॥ चतुःशतीह कुंडानां । या पंचाशा निरूपिता।। तत्र प्रासाद एकैकः । प्रतिमास्तत्र चाईतां ।। ७० ॥ च. तुःपंचाशत्सहस्र-मिता नमस्करोम्यहं ॥ प्राक्तनैस्त्वत्र कुं. तर जिनालयो . ॥ १६ ॥ तेमान एक मुख्यवृदामां ने, तथा तेनी आसपास रहेला एकसो पाठ वृदोमां एक सो घाउ जिनालयो . ॥ ७ ॥ वळी तेनी दिशा त. था विदिशानमा रहेलां शिखरोपर एकेकुं जिनालय , एटले सर्व मळीने ते वृदोमां रहेला अग्यारसो सीतेर जिनालयो . ॥ ७० ॥ एवीरीते ते दशे वृदोमां सर्व मळी एक लाख चालीस हजार चारसो जिनप्रतिमान, अने तेननी हुं स्तुति करुं . ॥ ए॥ वळी अहीं जे चारसो पचास कुमो कहेला , तेनमा एकेको जिनप्रा. साद ने, अने ते मां जिनप्रतिमान ॥ ७० ॥ चोपन
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy