________________
(४२६) मानां । साशीतिस्त्रिशतीरिता ॥ १ ॥ पृथग्महानदीचैः त्य-सप्ततिश्च मया पुनः ॥ महानदीष्वपि कुंडे-वेवं प्रासादसंभवः ॥ ७२ ॥ संभाव्य पंचाशा । चतुःशती यदीरिता ॥ कुंमचैत्यानां तदत्र । नदीचैत्यविवदया। ॥ ३ ॥ यदि चान्यत्र कुंडेन्यो। नदीषु चैत्यसंनवः ।। तदा वृद्योक्तिरेवास्त । प्रमाणं नाग्रहो मम ॥४॥श. शीतिहदचैत्यानि । प्रत्येकमेकयोगतः ॥ धर्चा नव सह. स्राणि । तेषु वंदे शतानि षट् ॥ १५ ॥ एवं मनुष्यक्षेहजार , तेजने हुं नमस्कार करुं बुं, परंतु पूर्वाचार्योए तो त्यां त्रणसो एंशी कुंमो कहेला ने. ॥१॥ श्रने म. हानदीनना सीतेर चैत्यो जूदां कह्यां ने, अने में ते म. हानदी बने कुंडोना प्रासादो साथे कह्या बे, तेथी न. परनी संख्या मळी यावे . ॥ ७२ ॥ एम विचारीने ते कुंडचैत्योनी जे चारसो पचासनी संख्या कही , ते थ. ही नदीननां चैत्योने साथे लेने कहेली . ॥ ३ ॥ वळी जो कुंमोशिवाय नदीमां चैत्यो होय, तो ते वृ घोनुं वचन सुखेथी प्रमाणत थानं, तेमां मने अाग्रह नथी. ॥ ॥ दरेक हृदमां एकेकुं लेखवाथी एंशी हृ. दोनां चैत्यो बे, तथा तेनमा रहेली नव हजार अने उ.