________________
(४२४) यं ॥ १ ॥ शेषेषु सर्वगिरिषु । स्यादेकैको जिनाल. यः॥ सहस्रं ते चतुश्चत्वारिंशैत्रिभिः शतैर्युतं ॥२॥ सहरेकषष्ट्याढ्यं । लदामेकं शतद्वयं ॥ अशीत्यान्यधिकं चाल । जिनार्चाः प्रणिदध्महे ॥ १३ ॥ यानि दिग्ग जकूटानि । चत्वारिंशदिहोचिरे ॥ तेष्वेकैकं चैत्यमष्टचत्वारिंशबतानि च ॥ १४ ॥ अर्चास्तत्र नमस्कुर्मो । भवेश्चैत्यमथैककं ॥ दशस्वपि कुरुष्वर्चा-शतानि द्वादशात्रच ॥ १५ ॥ जंबूप्रभृतयो येऽत्र । महावृदा दशोदिश हजारने बसो प्रतिमान थाय . ॥ ११ ॥ बाकीना सर्व पर्वतोपर एकेको जिनालय होय , घने ते एक हजार त्रणसो चमालीस थाय . ॥ ७२ ॥ एवीरीते ए. क लाख एकसठ हजार बसो एंशी प्रतिमानने हुं यहीं वंदन करुं बु. ॥ १३ ॥ वळी जे अहीं चाळीस दिग्गज पर्वतनां शिखरो कहेलां , ते पर एकेकुं चैत्य , अ. ने तेथी ते शिखरोपर सर्व मळीने अडतालीससो प्रति. मानने ॥ १४ ॥ ते प्रतिमानने अमो नमस्कार करीये छीए, वळी दशे कुरुनमा एकेकुं चैत्य , अने ते. नमां बारसो प्रतिमान . ॥ १५ ॥ वळी जे अहीं जं. बूधादिक दश वृदो कहेला , तेज दरेकमां एकसोस- .