________________
(४२३) सायसुधर्माख्ये । नांति पंचाप्यमूः सभाः ॥ ६७ ॥ दौरैस्त्रिनिनिनिरे । हारेऽनिश्चतसृन्निः ॥ भाति स्तूपः प्रतिसन्नं । द्वादश द्वादशेति ताः ॥ १० ॥ षष्टिः पंचानां सभाना-मिति प्रतिसुरालयं ।। प्राग्वदिशं शतं चैत्ये । त्यशीतियुतं शतं ॥ ६ए । एवमादादशवर्ग । साशीतिः प्रतिमाशतं ॥ ग्रैवेयकादिषु शतं । विशं चानुत्तरावधि ॥ ॥ ७० ॥ यय प्रकृतं-पंचानामिति मेरूणां । पंचाशी. तिर्जिनालयाः ॥ जिनार्चानां सहस्राणि । दशोपरि शत.
. ॥ ६७ ॥ तेनमानी दरेक सन्नामां त्रण त्रण हारो. वाळो, अने ते द्वारे द्वारे चार चार प्रतिमानवाळो स्तु. न शोने ने, थने तेथी ते दरेक सन्नामां बार बार प्रतिमान थ३. ॥ ६० ॥ एवीरीते दरेक देवलोकमां पांचे सन्नाननी मळी साठ प्रतिमान थर, अने पूर्व कह्यामुः जब चैत्यमां एकसो वीस होवाथी सर्व मली एकसो एं. सी प्रतिमा थ३. ॥ ६ए। एवीरीते क बारमा देवलोकसुधी एकसो एंसी एकसो एंसी प्रतिमान में, अने अवेयकादिकमां नेक अनुत्तरविमानसुधी एकसो वीस प्र. तिमान ने. ॥ ७० ॥ हवे चालती बाबत कहे -पांच मेरुनना एवीरीते पंच्यासी जिनालयो थाय ने, अने द