________________
उपदेशपE : भाग-२
૪૯૫
તત્પર બનવું. અહીં શુદ્ધ આચાર વિષે દુર્ગતા નારીનું દૃષ્ટાંત છે. આ દૃષ્ટાંત હવે પછીની ગાથાઓમાં કહેવામાં આવશે. (૧૦૧૮)
एतदेव संक्षेपतस्तावदाह
सुव्वति दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहिं । पूजापणिहाणेणं, उववन्ना तियसलोगम्मि ॥ १०१९॥
श्रूयते जिनागमे दुर्गतनारी दरिद्रा जरती स्त्री जगद्गुरोः सिन्दुवारकुसुमैर्निगुण्डीपुष्पैः कृत्वा यत् पूजाप्रणिधानमभ्यर्च्चनाभिलाषस्तेनोपपन्ना त्रिदशलोके ॥१०१९ ॥
આને જ સંક્ષેપથી કહે છે–
શાસ્ત્રોમાં સંભળાય છે કે વૃદ્ધ, દરિદ્ર, એવી દુર્ગતના૨ી સિંદુ૨વા૨ના ફૂલોથી હું ભગવાનની પૂજા કરીશ એવા અભિલાષથી તે દેવલોકમાં ઉત્પન્ન થઇ. (૧૦૧૯)
एतामेव कथां गाथैकादशकेन व्याचष्टे
कायंदी ओसरणे, भत्ती पूजत्थि दुग्गयत्ति ततो । तह सिंदुवारगहणं, गमणंतरमरण देवत्तं ॥ १०२०॥ जणदगसिंचण संका, मोहो भगवंत पुच्छ कहणा य । आगमणे एसो सा, विम्हय गंभीरधम्मका ॥१०२१ ॥ एपि उदगबिंदु, जह पक्खित्तं महासमुद्दम्मि । जायति अक्खयमेवं, पूजावि हु वीयरागेसु ॥१०२२॥
-
उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूजाए वीयरागाण ॥ १०२३॥ एएणं बीजेणं, दुक्खाइं अपाविऊण भवगहणे । अच्छंतुदारभोगो, सिद्धो सो अट्ठमे जम्मे ॥ १०२४ ॥ कणगउरे कणगधओ, राया होऊण सरयछणगमणे । दट्टूण वइससमिणं, जाओ पत्तेयबुद्धोत्ति ॥१०२५॥ मंडुक्कसप्पकुररजगराण कूरं परंपरग्गसणं । परिभाविऊण एवं, लोगं हीणाइभेयंति ॥१०२६॥