SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०० ઉપદેશપદ : ભાગ-૧ પગથી હનન, કુત્રિમ આમળું, મણિ, સર્પ, ખગ, સ્તૂપેન્દ્ર વગેરે પારિણામિક બુદ્ધિના ઉદાહરણો છે.(૨૧) (१७) ५थी. उन ४२ (१८) त्रिम मामj (१८) भने मणि (२०) सर्प (२१) - ખગ્ન (૨૨) સ્તૂપેન્દ્ર વગેરે આ પરિણામિકી બુદ્ધિના ઉદાહરણો છે આ પ્રમાણે સૂત્રમાં પારિણામિકી બુદ્ધિના બાવીશ ઉદાહરણો કહ્યા છે અને સ્વયં જ સૂત્રકાર આગળ વિસ્તારથી કહેશે તેથી અહીં કહ્યા નથી. (૫૧) साम्प्रतमुद्दिष्टज्ञातानां स्वरूपं बिभणिषुरादावेव भरहसिलेतिज्ञातसंग्रहगाथां भरहसिलमेंढकुक्कुडेत्यादिकामष्टाविंशतिगाथाभिर्व्याचष्टे હમણાં બતાવેલા દૃષ્ટાંતોના સ્વરૂપને કહેવાની ઇચ્છાવાળા ગ્રંથકાર આદિમાં ભરતશિલા ઉદાહરણની સંગ્રહગાથાને અર્થાત્ ભરતશિલા, ઘેટો, કુકડો વગેરેને અઠ્યાવીશ ગાથાથી કહે છે. उज्जेणिसिलागामे, छोयर रोहण्णमाउवसणम्मि । पितिकोवेतरगोहे, छायाकहणेणमब्भुदओ' ॥५२॥ पितिसममुज्जेणीगमणिग्गम पम्हुट्ठणदिणियत्तणया । . सइ दिट्ठनयरिलिहणं, रायणिसेहो णियघरम्मि ॥५३॥ पुच्छा साहु निमित्तं, मंतिपरिच्छा सिलाइ मंडवए । आदण्णेसुं पिति जगमण खणणेगथंभो उ ॥५४॥ कहणे चालण संबद्धभासगो तंसि अण्णहा णेयं । माणुसमेत्तस्सुचियं, तयपुच्छण पुच्छ रोहेणं ॥५॥ अथ पूर्वोक्तसंग्रहगाथाचतुष्टयस्याक्षरार्थ: उज्जयिन्याः समीपे शिलाग्रामे 'छोयररोह' त्ति छोकरो मृतस्वमातृकः रोहकनामा भरतसुतः समभूत् । तस्य च अन्यमात्रा व्यसनेऽसम्यगुपचाररूपे क्रियमाणे सति पितुः कोप इतरश्च संतोषोऽन्यमातृगोचर एव तेन संपादितः । कथमित्याह-गोहस्य परपुरुषस्य प्रथमं, पश्चात्स्वदेहच्छायाया गोहत्वेन परिकल्पितायाः कथनेन पितुर्निवेदनेन ततोऽभ्युदयः सम्यगुपचाररूपोऽन्यमात्रा संपादितोऽस्य ॥५२॥ पित्रा सममुज्जयिनीगमो रोहकस्य कदाचिदभूत् । तदनु दृष्टोजयिनीवृत्तान्तस्य निर्गमः पित्रैव सह । ततः 'पम्हटु' त्ति विस्मृतस्य कस्यचिदर्थस्य निमित्तं 'णइनियत्तणया' इति नदीपुलिनात् पित्रा निवर्त्तनं १. इयं प्राग्-४८ तमे पत्रे आगता, तथापि पुनरप्यत्रोल्लिखितादर्शपुस्तकेषु प्रायः सर्वत्रैवं दृश्यते अतोत्रापि तथेवन्यस्तेति ।
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy