SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ૯૯ ઉપદેશપદ : ભાગ-૧ अर्थतज्ज्ञातानि गाथात्रयेणाहअभए सेट्रिकुमारे, देवी उदिओदए हवए राया । साहू य णंदिसेणे, धणदत्ते सावग अमच्चे ॥४९॥ खमए अमच्चपुत्ते, चाणक्के चेव थूलभद्दे य । नासिक्कसुंदरीणंद वइर परिणामिया बुद्धी ॥५०॥ 'अभए' इति अभयकुमारः १, “सिट्ठि'त्ति काष्ठश्रेष्ठी २, 'कुमारे' इति क्षुल्लककुमारः ३, देवी पुष्पवत्यभिधाना ४, उदितोदयो भवति राजा ५, साधुश्च नन्दिषेणः श्रेणिकपुत्रः ६, धनदत्तः सुंसुमापिता ७, श्रावकः ८, अमात्यः ९ ॥४॥शमकः १०, अमात्यपुत्रः ११, चाणक्यश्चैव १२, स्थूलभद्रश्च १३, 'नासिक्कसुंदरीनंद' त्ति नासिक्यनाम्नि नगरे सुंदरीनन्दो वणिक् १४, वइर' इति वैरस्वामी १५, पारिणामिकी बुद्धिरित्यनेन वाक्येनात्र पारिणामिकीबुद्धियुक्ता ब्राह्मणी देवदत्ता च गणिका गृह्यते १६ ॥५०॥ હવે તેના ઉદાહરણોને ત્રણ ગાથાથી કહે છે समय, श्रेष्ठी, कुमार, वी, हितोय २%1, नहि साधु, पनहत्त, श्री भने अमात्य, શમક, અમાત્ય પુત્ર, ચાણક્ય, સ્થૂલભદ્ર, નાસિક્ય સુંદરી પુત્ર, વજસ્વામી પારિણામિકીના ઉદાહરણો छ. (४८-५०) (१) समयमा२ (२) 506 श्रेष्ठी (3) शु भा२ (४) पुष्पवती हेवी (५) हितोय २ . (5) श्रेलिपुत्र नहि। साधु (७) सुंसुभापित पनहत्त (८) श्र4 () अमात्य (१०) शम (११) अमात्य पुत्र (१२) मने याय भने (१3) स्थूलभद्र (१४) नसिध्य નામની નગરીમાં સુંદરીનો પુત્ર વણિક (૧૫) આર્ય વજસ્વામી (૧૬) અને પરિણામિકી બુદ્ધિ એ વાક્યથી અહીં પારિણામિકી બુદ્ધિથી યુક્ત બ્રાહ્મણી અને દેવદત્તા ગણિકા ગ્રહણ કરાય છે. चलणाहण आमंडे, मणी य सप्पे य खग्ग थूभिंदे । परिणामियबुद्धीए, एमाई होंतुदाहरणा ॥५१॥ चरणाहननं १७, 'आमंड' इति कृत्रिमामलकं १८, मणिश्च १९, सर्पश्च २०, 'खग्ग' त्ति खड्गः २१, स्तूपेन्द्रः २२ । पारिणामिक्यां बुद्धौ ‘एमाइय' त्ति एवमादीनि भवन्त्युदाहरणानि । एवं च पारिणामिक्यां बुद्धौ सूत्रोपात्तानि द्वाविंशतिर्जातानि । एतान्यपि स्वयमेव सूत्रकृता भणिष्यन्त इति नेहाश्रितो विस्तरः ॥५१॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy