________________
અષ્ટક પ્રકરણ
પ-ભિક્ષા અષ્ટક
આ પ્રમાણે તાત્ત્વિક મહાદેવને ભાવનાનપૂર્વક ભાવપૂજાથી પૂજતા, ધર્મધ્યાનાગ્નિકારિકા કરવામાં તત્પર મુમુક્ષુ આરંભરહિત અને નિષ્પરિગ્રહી છે. આથી તેના ધર્મનો આધાર એવા શરીરની સ્થિતિ (ટકવું ભિક્ષાથી જ થઇ શકે. આથી ભિક્ષાના સ્વરૂપનું નિરૂપણ કરવા માટે ગ્રંથકાર કહે છે–
ભિક્ષાના ત્રણ પ્રકાર લોકાઈ— પરમાર્થના જાણકારોએ એક સર્વસંપન્કરી, બીજી પૌરુષની અને ત્રીજી વૃત્તિભિલા એમ । १२नी मिu sी छ. (१)
टीमार्थ- (१) में सर्वसम्परी- दसंबंधी भने ५२८ संबंधी संपत्तिमा ४३, मंत. भोव આપે એમ સર્વસંપત્તિઓને કરે તે સર્વસંપન્કરી ભિક્ષા. અહીં એક એટલે તેના જેવી બીજી કોઇ ભિક્ષા ન હોય તેવી. અથવા એક એટલે પ્રધાન.
(२) पौषमी-पौरुषने पुरुषार्थन नि६८. ४२१॥ 43 ४ ते पौषमी. मा धन्यमिक्षu छ.
(3) तिमिक्षा-वृत्ति भेटले विst. भाविst भाटे (=04 Abs भाटे) देवता HEL तिमि छ. (१)
तत्राद्यां तावदाहयतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य, सर्वसम्पत्करी मता ॥२॥
वृत्तिः- 'यतिः' साधुः, तस्य सर्वसम्पत्करी ‘मता' इति क्रिया, भिक्षेति प्रकृतमनेन च व्यवच्छेदफलत्वाद्वचनस्य गृहस्थस्य व्यवच्छेदः कृतः, यतिश्च द्रव्ययतिरपि स्यादतस्तद्व्यवच्छेदायाह- 'ध्यानादियुक्तः' तत्र ध्यानं भवशतसमुपचितकर्मवनगहनज्वलनकल्पमखिलतपःप्रकारप्रवरमान्तरतपः क्रियारूपं धर्मध्यान शुक्लध्यानं च, आदिशब्दात् निखिलपारलौकिकाधनुष्ठानप्रकाशनप्रदीपकल्पज्ञानपरिग्रहः, अतस्तेन ध्यानादिना युक्तो युतो यः स तथा, अनेन च तपः-क्रियाज्ञानयुक्तत्वविशेषणेन केवलक्रियाकारिणः क्रियाशून्यज्ञानवतश्च व्यवच्छेद उक्तः, केवलयोस्तयोरनर्थकत्वात् । यदाह-"हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो धावमाणो उ अंधओ ॥१॥ इति उभय(युक्त)स्यैवार्थप्रसाधकत्वात् । यदाह"संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्त नगरं पविट्ठा ॥२॥" इति । 'य' इति सामान्योऽनिर्दिष्टनामा ध्यानादियुक्त इतिविशेषणसामर्थ्यात्तथाविधविशिष्टज्ञानविकलानां माषतुषादिचारित्रिणां मा भूत्सर्वसम्पत्करभिक्षाप्रतिषेध इत्यत आह- 'गुर्वाज्ञाय व्यवस्थितः' गुरोर्गुरुगुणोपेताचार्यस्याज्ञा वचनं, तस्यां विशेषेणावस्थितः, एष हि गुरुज्ञानत एव ज्ञानवान ज्ञानफलसिद्धेः, यदाह-“यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः ३३. हतं ज्ञानं क्रियाहीनं, हताऽज्ञानतः क्रिया । पश्यन् पर्दवः धावमानस्तु अन्धकः ।।१।। ३४. संयोगसिद्धौ फलं वदन्ति, न खल्वेकचक्रेण रथः प्रयाति । अयश्च पहुच वने समेत्य तौ सम्प्रयुक्तौ नगरं प्रविष्टौ ॥२॥