SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ७४ ૪-અગ્નિકારિકા અષ્ટક वृत्तिः- इज्यते दीयते स्मेतीष्टम्, पूर्यते स्मेति पूर्तम्, इष्टं च पूर्तं चेति 'इष्टापूर्तम्' इति समाहारद्वन्द्वः, छान्दसत्वाच्च 'इष्टापूर्तम्,' तत्स्वरूपं चेदम्- "xअन्तर्वेद्यां तु यहत्तं, ब्राह्मणानां समक्षतः । ऋत्विग्भिर्मन्त्रसंस्कारै-रिष्टं तदभिधीयते ॥१॥ वापीकूपतडागानि, देवतायतनानि च । अन्नप्रदानमारामाः, पूर्तं तदभिधीयते ॥२॥" तदेवमुक्तस्वरूप'मिष्टापूर्त,' 'न' नैव, 'मोक्षाङ्ग' मुक्तिकारणम्, इहायमभिप्राय:- अग्निकारिका न मोक्षामिष्टकर्मरूपत्वात्तस्या यतोऽन्तर्वेद्यामाहुतिप्राधान्येन कर्माणीष्यन्त इति, कुतस्तन्न मोक्षाङ्गमित्याह- 'सकामस्याऽ'भ्युदयाभिलाषिणः, यस्मात्तदित्येष वाक्यशेषो दृश्यः, 'उपवर्णित'मुपदिष्टं भवदीयसिद्धान्त एव, यतः श्रूयते "स्वर्गकामो यजेत' इत्यादि श्रुतिवचनम् । तथा "इष्टापूर्तं मन्यमाना वरिष्ठं, नान्य यो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा, इमं लोकं हीनतरं वा विशन्ति ॥१॥" अथाकामस्य का वार्तेत्याशङ्कयाह- 'अकामस्य' स्वर्गपुत्राधनाशंसावतो मुमुक्षोः, 'पुनः शब्दः पूर्ववाक्याथपिक्षयोत्तरवाक्यार्थस्य विशेषाभिधायकः, 'या उक्ता' कर्मेन्धनमित्यादिना प्रतिपादिता, 'सैव' नान्या पराभ्युपगता, 'न्याय्या' न्यायादनपेता, न्यायश्च दर्शित एव, 'अग्निकारिकाऽ'ग्निक्रियेति ॥८॥ ॥ चतुर्थाष्टकविवरणं समाप्तम् ॥४॥ વાદીના આગમથી જ દ્રવ્યાગ્નિકારિકાનો નિષેધ હવે અન્યના શાસ્ત્રનો આશ્રય લઇને જ દ્રવ્યાગ્નિકારિકા કરવાનું નિરાકરણ કરતા ગ્રંથકાર કહે છે– શ્લોકાર્થ– ઇષ્ટાપૂર્ત મોક્ષનું કારણ નથી. કામનાવાળા જીવોને ઇષ્ટાપૂર્તનો ઉપદેશ આપ્યો છે. કામનાથી રહિતને જે પૂર્વે કહેલી છે તે જ અગ્નિકારિકા ન્યાયયુક્ત છે. (૮) टीडा- "इज्' धातुथी ४ष्ट २५६ पन्यो . "इज्' धातुनो मा५g मेपो मर्थ छ. हे अपायुं ते ४ष्ट. "" धातुथी पूर्त १०६ बन्यो छ. "प्' धातुनो 'पू[ ४२' पो अर्थ छ. पू[ रायुं ते पूत. साम અહીં ઇષ્ટ અને પૂર્ત એમ બે શબ્દ છે. પણ દ્વન્દ્રસમાસમાં વેદમાં થયેલા પ્રયોગથી ઇષ્ટાપૂર્ત એવો શબ્દ पन्यो छे. ઇષ્ટાપૂર્તનું સ્વરૂપ આ પ્રમાણે છે-“બ્રાહ્મણોની સમક્ષ યાલિકોવડે મંત્રસંસ્કારોથી સંસ્કારિત કરાયેલું અંતર્વેદીમાં અપાયું હોય તે ઇષ્ટ કહેવાય છે. “વાવડી, કૂવો અને તળાવ બનાવવા, દેવમંદિરો બંધાવવા, मन-हन २, आई पूर्त छ. म तपहीमो 9 छ." (यो. १. स. ११७) ® समाहारे पूर्वपददीर्घ च इष्टापूर्तम् ॥ . x पृथिव्या मध्यस्थितत्वादन्तर्वेदीव । हरिद्वारावधिप्रयागपर्यन्ते शशस्थलीति ब्रह्मावर्त इति च ख्याते देशे ॥ १ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यविगिहोच्यते ।।१।। एकाग्निकर्महवनं त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥११॥ अग्निहोत्रं तपः सत्यं वेदानां चार्थपालनम् । आतिथ्यं वैश्वदेवं च प्राहुरिष्टं सदा बुधाः १. छन्दस्=पे६. छन्दसि भवः छान्दसः प्रयोगः । छान्दसत्वात् भेटले छम=थयेदा प्रयोथी. ૨. પ્રયાગથી હરદ્વાર સુધીના ગંગા-યમુનાની વચ્ચે આવેલા પ્રદેશને અંતર્વેદી કહેવામાં આવે છે.
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy