SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ : ૩-પૂજા અષ્ટક पूजा क्रियमाणा गृहस्थावस्थां विषयीकरोति किन्तु कैवल्यावस्थामेव । ननु चिन्तनीयमिदं यदष्टापायविनिमुक्तिमालम्ब्य कैवल्यावस्थायां पूजा कार्येति, यतो न चारित्रिणः स्नानादयो घटन्ते, तद्वत्साधूनामपि ततासक्तेः, न च तच्चरितमनालम्बनीयमन्यथा परिणताप्कायादिपरिहार आचरणनिषेधार्थः कथं स्यात्, श्रूयते हि “एकदा स्वभावतः परिणतं तडागोदरस्थाप्कायं तिलराशि स्थण्डिलदेशं च दृष्ट्वापि भगवान्महावीरस्तत्प्रयोजनवतोऽपि साधूंस्तत्सेवनार्थं न प्रवर्तितवान् मा एतदेवास्मच्चरितमालम्ब्य सूरयोऽन्यांस्तेषु प्रवर्तयन्तु साधक्श्च मा तथैव प्रवर्तन्तामिति' । सत्यं, किन्तु बिम्बकल्पोऽन्य इति मन्यते, यथैव भावार्हति वर्तितव्यं न तथैव स्थापनार्हत्यपीति भावः । अत एव भगवत्समीपे गौतमादयः साधवस्तिष्ठन्तिस्म तस्माद् तद्विम्बसमीपावस्थाने तु तेषां निषेध उक्तः । यदाह-"जइवि न आहाकम्म, भत्तिकयं तहवि वज्जयंतेहिं । भत्ती खलु होइ कया, इहरा आसायणा परमा॥१॥ तथा ॥ दुभिगन्धमलस्सावि, तणुरप्पेसण्हाणिया । उभओ वाउवहो चेव, तेण ठन्ति न चेइए२९ ॥२॥" तेनैवार्यिका दण्डकं स्थापनाचार्य स्थापयन्ति, अन्यथा यथा भावाचार्यसमीपे नावश्यकं कुर्वन्ति तथा स्थापनाचार्यसमीपेऽपि न कुर्युः, न च ताः प्रवर्तिनी स्थापयन्तीति वाच्यम्, प्रतिक्रमणकाल एव चैत्यवन्दनावसरे महावीरादेरवश्यं कल्पनीयत्वेन तद्दोषस्य समानत्वात्, नहाचार्य एव पुरुषो न भगवान्, न च वीतरागत्वेऽपि भगवत्समीपे आर्यचन्दनाद्यार्यिका रात्रौ तस्थुः । ननु प्रतिक्रमणादिकाले अर्हत्स्थापनां कृत्वा चैत्यवन्दने क्रियमाणे आशातनादोषप्रसङ्ग इति । नैवं, जिनायतनेऽपि चैत्यवन्दनस्यानुज्ञातत्वात् । यदाह ॥ "निस्सकडमनिस्सकडे, वावि चेइए सव्वहिं थुई तिन्नि । वेलं च चेइयाणि य, नाउं इक्किक्कया वावि ॥१॥" इत्यलं प्रसङ्गेनेति ॥३॥ અશુદ્ધપૂજાનું સ્વરૂપ બે શ્લોકોથી અશુદ્ધપૂજાને કહે છે શ્લોકાર્થ– શુદ્ધાગમ, યથાલાભ, પ્રત્યગ્ર, શુચિભાજન, અલ્પ કે ઘણાં અને જાત્યાદિ સંભવ એવા પુષ્પોથી આઠ અપાયો (=કર્મો)થી વિનિર્મુક્ત અને આઠ કર્મોની મુક્તિથી ઉત્પન્ન થયેલા જ્ઞાનાદિ આઠ ગુણો રૂપી વિભૂતિવાળા દેવાધિદેવને જે અષ્ટપુષ્પી આપવામાં આવે (=અષ્ટપુષ્મી પૂજા કરવામાં આવે) તેને સર્વજ્ઞોએ અશુદ્ધ ही छे. (२-3) ટીકાર્ય–શુદ્ધાગમ- આગમ એટલે પ્રાપ્તિનો ઉપાય. જેમની પ્રાપ્તિનો ઉપાય શુદ્ધ=નિર્દોષ છે તે શુદ્ધાગમ, અર્થાત્ ન્યાયથી મેળવેલા ધનથી લીધેલાં કે ચોરી કર્યા વિના લીધેલાં પુષ્પો. યથાલાભ- પ્રવચનની પ્રભાવના માટે ઉદાર ભાવથી માળી પાસેથી દેશ-કાળની અપેક્ષાએ ઉત્તમમધ્યમ-જઘન્ય પ્રકારનાં જે પુષ્પો મળ્યાં તે પુષ્પો. પ્રત્યગ્ર- કરમાયેલાં કે ચીમળાયેલાં ન હોય તેવાં, અર્થાત્ તાજાં. २८. यद्यपि न आधाकर्म, भक्तिकृतं तथापि वर्जयदिः । भक्तिः खलु भवति कृता, इतरथा आशातना परमा ॥१॥ २९. दुरभिगन्धमलस्राविणी तनुरप्येषा स्नापिता । द्विधा वायुफ्थो (वहो) वापि तेन तिष्ठन्ति न चैत्ये ॥२॥ ३०.निश्राकृतेऽनिश्राकृते वापि चैत्ये सर्वत्र स्तुतयस्तिस्रः । वेलां च चैत्यानि च ज्ञात्वैकैका वापि ॥२॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy