________________
અષ્ટક પ્રકરણ
२५
૧-મહાદેવ અષ્ટક शकटभरवधे एका हिंसा।" यत्रैव विसंवादस्तदेव चासत्यमित्यादि । अयं हि पापप्रतिषेधो नात्यन्तिकः ।
तथा "अष्टवर्गान्तकं बीजं, कवर्गस्य च पूर्वकम् । वह्निनोपरिसंयुक्तं, गगनेन विभूषितम् ॥१॥" अर्हमित्यर्थः । "एतदेव परं तत्त्वं योऽभिजानाति तत्त्वतः । संसारबन्धनं छित्त्वा, स गच्छेत्परमां गतिम् ॥१॥" इत्यादिस्वरूपश्च ध्यानविधिः न रागादिविकुट्टनसहः, यतः सुचिरमप्येतद्ध्यानध्यायिनस्तदुत्तरकालं रागादयः स्वरूपस्था एव । रागादीनां पुनरैहिकामुष्मिकापायजनकत्वचिन्तयितुस्तदुत्तरकालमपि ते प्रतनवो भवन्तः सर्वथा न भवन्त्यपीति रागाद्यपायध्यानं श्रेष्ठो विधिः । अत एव ध्यानान्तरत्यागेन ध्यानविधिरेवं सद्भिरभिधीयते- "रागहोसकसाया-सवाइकिरियासु वट्टमाणाणं । इहपरलोगावाए, झाएज्जाऽवज्जपरिवज्जी ॥१॥"
तथा छेदशुद्धं शास्त्रं यत्र समितिगुप्त्यादिकमुक्तविधिप्रतिषेधोपायभूतमनुष्ठानमुपदय॑ते । आह च"एएण न बाहिज्जइ संभवइ यतं दुगंपि नियमेण ॥ एयवयणेण सुद्धो, जो सो छेएण सुद्धोत्ति ॥५॥" तदशुद्धं प्राणिसंरक्षणशुभध्यानकरणविशुद्धपिण्डग्रहणेषूपायभूतवस्त्रपात्राद्युपकरणप्रतिषेधप्रवणं बोटिकशास्त्रमिव इति । अथवा देवताराधनाय साधूनां सङ्गीतककरणाद्युपदेशप्रवणम् । आह च-"जह देवाणं संगीययाइकज्जम्मि उज्जमो जइणो । कन्दप्पाईकरणं, असब्भवयणाभिहाणं च ॥६॥"
तापशुद्धं पुनः “आत्मास्ति, स परिणामी, बद्धः स तु कर्मणा विचित्रेण । मुक्तश्च तद्वियोगात् हिंसा-हिंसादि तद्धेतुः ॥१॥" इत्यादिभाववादप्रधानम् । एवंविधे ह्यात्मादिवस्तुनि सति विधिप्रतिषेधादिकं सर्वमुक्तस्वरूपममुपपद्यते न पुनरन्यथाविध इति । तदन्यथाविधवस्तुप्रणयनप्रवणं तु शास्त्रं तापाशुद्धमिति । तदेवं येनैवंविधं "शास्त्रमुदाहृतं महादेवः स उच्यत' इति । एतमर्थं मुख्यवृत्त्या वदतानेन श्लोकेन गौणवृत्त्या नानाविधोऽर्थ उक्त इति ॥१॥
- શુદ્ધ વર્તન અને શાસ્ત્રરચનાથી મહાદેવનું લક્ષણ प्रस्तुत मडावने अन्य लक्षथी सक्षम वा माटे (=ो भाटे) छ
શ્લોકાર્થ– આવા પ્રકારના સદ્વર્તનથી યુક્ત જે દેવે મોક્ષમાર્ગરૂપ, અન્યની સાથે તુલના ન કરી શકાય તેવું, જ્યોતિ સ્વરૂપ અને ત્રિકોટિ દોષથી રહિત શાસ્ત્ર રચ્યું છે તે મહાદેવ છે. (૫)
ટીકાર્થ– આવા પ્રકારના– એટલે હમણાં જ કહેલા પ્રકારવાળા. સદ્વર્તન એટલે અનિંદિત વર્તન. અહીં રાગ-દ્વેષના ક્ષયના કારણે થનારું અને સાંસારિક અવસ્થાને ઉચિત એવું સદ્વર્તન જાણવું. સિદ્ધાવસ્થાને ઉચિત એવું શાશ્વત સુખનું ઐશ્વર્ય વગેરે સદ્વર્તન ન સમજવું. કારણ કે સિદ્ધાવસ્થામાં શાસ્ત્ર રચનાનો અભાવ છે.
જ્યોતિ સ્વરૂપ- જ્યોતિ એટલે પ્રદીપ. મહામોહ રૂ૫ અંધકારસમૂહનો નાશ કરવામાં સમર્થ હોવાથી શાસ્ત્ર પ્રદીપ સમાન છે.
ત્રિકોટિ દોષથી રહિત- અહીં ત્રિકોટિ એટલે શાસ્ત્રના આદિ-મધ્ય-અંતરૂપ ત્રણ વિભાગો. આ ત્રણ ६. रागद्वेषकषायास्रवादिक्रियासु वर्तमानानाम् । इहपरलोकापायान् ध्यायेत् अवद्यपरिवर्जी ॥ ७. एतेन न वाध्यते सम्भवति च तद्वयमपि नियमेन । एतद्वचनेन शुद्धो यः स छेदेन शुद्ध इति ॥ ८. यथा देवानां संगीतकादिकार्य उद्यमो यतेः । कन्दर्पादिकरणमसभ्यवचनाभिधानं च ॥