________________
અષ્ટક પ્રકરણ
૧૬૫
૧૨-વાદ અષ્ટક
છે કે અદૂષિત છે તે જાણે છે.
sो छ– ५२मार्थने नरामीले यो छ. (६) कुतोऽयं धर्मवाद उच्यते, यस्मादिह विशिष्टं तत्फलमस्तीत्यत आहविजयेऽस्य फलं धर्म-प्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च, नियमात्तत्पराजयात् ॥७॥
वृत्तिः- 'विजये' सन्यायेनाभिभवे सति, 'अस्य' परलोकप्रधानत्वादिविशेषणस्य प्रतिवादिनः, 'फलम्' अर्थसिद्धिः, धर्मो जिनोक्तश्रुतचारित्रलक्षणस्तस्य प्रतिपत्तिरभ्युपगमः स आदिर्यस्याद्वेषपक्षपातावर्णवादादेः तत् 'धर्मप्रतिपत्त्यादि,' 'अनिन्दितम्' अनवद्यम्, फलविशेषणं क्रियाविशेषणं चेदं, भवतीति चेह गम्यते । अथ प्रतिवादिनः सकाशादात्मनः पराजयो भवति तत्राह-'आत्मनः' साधोरधिकृतवादिनः, 'मोहनाशः' अतत्त्वादौ तत्त्वाद्यध्यवसायलक्षणबोधहानिः, 'चशब्दः' समुच्चयार्थः, 'नियमात्' अवश्यम्भावेन, कुत इत्याह- तेन तस्माद्वा पराजयोऽभिभवः 'तत्पराजयस्तस्माद्' इति ॥७॥
આ વાદ ધર્મવાદ કેમ કહેવાય છે એ પ્રશ્નનો ઉત્તર એ છે કે આ વાદથી વિશિષ્ટફળની પ્રાપ્તિ થાય छ. भाटे मापद धर्म . माथी अंथ।२४ छ
શ્લોકાર્ધ– ધર્મવાદમાં સાધુનો વિજય થાય તો પ્રતિવાદીને ધર્મનો સ્વીકાર વગેરે નિરવદ્ય ફળ મળે છે. प्रतिवहीथी साधुनो ५२।४५ थाय तो अवश्य पोताना (=साधुन) मोडनो नाश थाय. (७)
ટીકાર્થ– ધર્મનો સ્વીકાર વગેરે– જિને કહેલા શ્રુત-ચારિત્રરૂપ ધર્મનો સ્વીકાર. વગેરે શબ્દથી જૈન ધર્મ પ્રત્યે દ્વેષનો અભાવ, પક્ષપાત, નિંદાનો અભાવ વગેરે જાણવું.
मोनो-तत्वमा तत्पना मध्यवसाय३५ लोधना. (७) तर्हि किं धर्मवादः कर्तव्य एवेतरौ तु न कर्तव्यावेवेत्याशङ्कायां यद्विधेयं तदुपदिशन्नाहदेशाद्यपेक्षया चेह, विज्ञाय गुरुलाघवम् । तीर्थकृज्ञातमालोच्य, वादः कार्यो विपश्चिता ॥८॥
वृत्तिः- 'देशो' ग्रामनगरजनपदादिरादिर्येषां कालराजसभ्यप्रतिवाद्यादीनां ते देशादयः, तत्र देशः कुतीर्थिकप्रचुरेतरस्वरूपः, कालो दुर्भिक्षादिः, राजादयो मध्यस्था विज्ञा इतरे वा, प्रतिवादी वादयोग्यस्तदन्यो वा । यदाह-"अत्यवइणा निवइणा, पक्खवया बलवया पयण्डेणं । गुरुणा नीएण तवस्सिणा य सह वज्जए वायं ॥१॥" आत्मा वादसमर्थोऽन्यथा वेति । यदाह-"कः कालः कानि मित्राणि, को देशः को व्ययागमौ । कचाहं का च मे शक्ति-रिति चिन्त्यं मुहुर्महुः ॥१॥" इति । एतेषाम् 'अपेक्षा' तया, देशादीनाश्रित्येत्यर्थः, 'चकारः' पुनः शब्दार्थः, 'इह' वादविषये, 'विज्ञाय' ज्ञात्वा, किं तदित्याह- गुरु च ९१. अर्थपतिना नृपतिना पक्षवता बलवता प्रचण्डेन । गुरुणा नीचेन तपस्विना च सह वर्जयेद्वादम् ॥१॥