SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद् २. मिथ्याकारः यत्किञ्चिद्वितथं चेत् स्या-दाचरितं मुनेः क्वचित् । मिथ्यैतदिति विज्ञाय, मिथ्याकारः प्रयुज्यते ।। १ ।। अवश्यं अनिक-व्यं नेतुत् क्त्व प्राप्तं नो वरम् ॥ अवश्यं प्रतिक्रम्यं चेत्, कृत्वा पापं ततो वम् । पापस्याकरणं चैव, ह्युत्सर्गेऽयं प्रतिक्रमः ।। २ ।। पुनर्यो नाचरेत् पापं, प्रतिक्रान्तस्त्रिधाऽपि यः । मिथ्याकारः श्रुते प्रोक्त-स्तस्यैव पारमार्थिकः ।। ३ ।। मिथ्याकारं प्रयुज्यापि, पापं कुर्यात्तदेव यः । प्रत्यक्षः स मृषावादी, मायानिकृतितत्परः ॥ ४ ॥ 'मि' मृदुमार्दवत्वे स्यात्, 'छा' दोषस्थगने स्मृतम् । 'मि' मर्यादास्थितो 'दु' त्ति, जुगुप्सामि निजं तथा ।।५।।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy