SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद् अनिगृहितवीर्येण, भाव्यं हि साधुना सदा । अभ्यर्थना न कार्याडतः, कार्यादुत्कृष्टतो विना ।।६।। अभ्यर्थनां मुनिः कुर्याद, ग्लानत्वादिककारणैः । रानिकं परिहृत्यैव, मुक्त्वा ज्ञानादिकारणम् ।। ७ ।। निर्जरैकाभिलाषी तु, प्रेक्ष्य परप्रयोजनम् । उपेत्यापि मुनिः कुर्या-दिच्छाकारं विधानतः ।।८।। (वसन्ततिलका) न कल्पते मुनिजनस्य बलाभियोग, इच्छैन् रानिकजनप्रभृतौ प्रयोज्या । कार्याऽभियोगकृतिरप्यपवादतः सा, ज्ञेयाविनीतहयसत्कनिदर्शनेन ॥ ९ ॥
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy