SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० श्रामण्योपनिषद् लोभगर्त्तः प्रतिप्राणि, यस्मिन् विश्वमणूपमम् । कस्य वा कियदायाति, वृथैव लोभधारिता ॥४॥ लोभखानिरगाधेयं, विश्वविश्वे महाद्भुता । या तां पूरयितुं क्षिप्तैः, पूरणैरेव खन्यते ॥५॥ लुप्यते यो न लोभेन, रमणीनामगोचरः । विषयाविषयो यश्च, तस्य मुक्ति स्वयंवरा ॥६॥ मुक्तिरस्ति दुरापेति, क आह ? सुलभैव सा । कषायान् विषयान् मुञ्च, मुक्तिरस्ति करे स्थिता ॥७॥ ममत्वमरणे जाते, समत्वे सुप्रतिष्ठिते । यत्र यत्र मनो याति, तत्र तत्र समाधयः ॥८॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy