SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 19 कुलनीतिधर्मविशिका तृतीया अन्नेसिं तत्तचिंता देसाणाभोगओ य अन्नेसिं । दीसंति च जइणो वित्थ केइ संमुछिमप्पाया ॥ १५ ॥ अन्येषां तत्त्वचिन्ता देशानाभोगतश्चान्येषाम् । दृश्यन्ते च यतयोप्यत्र केचित्संमूर्छिमप्रायाः ॥ १५ ॥ કેટલાકને તત્ત્વનું ચિન્તન હોય છે, કેટલાકને અંશે અનાભોગસહિત ભાવ ચિન્તન હોય છે, જ્યારે કેટલાક યતિઓ પણ મૂર્છાિમપ્રાયઃ (ઉપયોગ શૂન્ય પણે डिया इरना।) हेपाय छे. अन्ने उ लोगधम्मा पहुया देसाइभेयओ हुंति । वारिज्जसोयसूयगविसया आयारभेएण ॥ १६ ॥ अन्ये तु लोकधर्मा प्रभूता देशादिभेदतो भवन्ति । विवाहशौचसूतकविषया आचारभेदेन ॥ १६ ॥ બીજા પણ વિવાહ, શૌચ, સૂતક વિષયક અનેક લોક ધર્મો છે. જેમાં દેશાદિભેદે આચારભેદ હોય છે. कुलधम्माउ अपेया सुरेह केसिंचि पाणगाणं-पि । ईत्थियणमुज्झियव्वा तेणाणज्जविह इमा मेरा ॥ १७ ॥ कुलधर्मादपेया सुरेह केषांचित्पानकानामपि । स्त्रीजनोज्झितव्या स्तेनानामद्यापीहेमा मर्यादा ॥ १७ ॥ (स्त्रीजनशोधयित्वा तेनाज्ञाप्यत इहेयं मर्यादा । इति पाठभेदानुसारेण) જેમ કેટલાક દારૂડિયાઓને પણ કુલ ધર્મથી અમુક પર્વ દિવસે દારુ અપેય હોય છે. સ્ત્રીઓ માટે મધ ત્યાજ્ય છે. કેટલાક ચોરના કુલોમાં પણ આ મર્યાદા હોય છે. गणगुट्ठिघडापेडगजल्लाईणं च जे इहायारा । पाणापडिसेहाई ते तह धम्मा मुणेयव्वा ॥ १८ ॥ गणगोष्ठीघटापेटकजल्लादीनां च ये इहाचाराः । पानाप्रतिषेधादयस्ते तथा धर्मा मन्तव्याः ॥ १८ ॥ १ अ सुरा हि २ क ख इत्थियणसुज्झियव्वा ३ घ च तेमाणविज्जह इमा मेरा; छ तेणाणविजह ४ क गणगुठ्ठिथडा
SR No.022073
Book TitleVinshati Vinshika Sarth
Original Sutra AuthorHaribhadrasuri
AuthorKantivijay, Hembhushanvijay, Chandrabhushanvijay
PublisherParamshreddhay Prakashan
Publication Year
Total Pages182
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy