SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। पल्लेऽतिशयमहति कुम्भ सोधयति प्रक्षिपति नालिम् । यः संयतः प्रमत्तो बहु निर्जरयति बध्नाति स्तोकम्॥३६॥ पले अतिशयमहति कुम्भं सोधयति प्रक्षिपति नालिं । एष दृष्टान्तो ऽयमर्थोपनयः । यः संयतः सम्यग्दृष्टिरीषत्प्रमादवान् प्रमत्तसंयत एव नान्ये बहु निर्जरयति बध्नाति स्तोकं सगुणत्वादिति ॥ पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवह न किंचि ॥ जे संजए अपमते बहु निजर बंधइ न किंचि॥३७॥ पल्लेऽतिशयमहति कुम्भं सोधयति प्रक्षिपति न किंचितू यः संयतोऽप्रमत्तो बहु निर्जरयतिबध्नाति न किंचित्३७ पल्ले ऽतिशयमहति कुम्भं सोधयति प्रक्षिपति न किंचित् । एष दृष्टान्तो ऽयमर्थोपनयः । यः संयतो ऽप्रमत्तः प्रमादरहितःसाधुरित्यर्थः बहु निर्जरयति बध्नाति न किंचिद्विशिष्टतरगुणत्वात् बन्धकारणाभावादिति । गुरुराह ॥ एयमिह ओहविसयं भणियं सच्चे न एवमेवंति ॥ अस्संजओ उ एवं पडुच्च ओसन्नभावं तु ॥ ३ ॥ एतदिह ओघविषयं भणितं सर्वे न एवमेवेति । असंयतस्त्वेवं प्रतीत्य ओसन्नभावं तु ॥ ३८ ॥ एतदिति पल्ले महइमहल्ले इत्यादि इहास्मिन्विचारे ओघविषयं सामान्यविषयं भणितमुक्तं । सर्वे न एवमेवेति सर्वे नैवमेव बन
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy