SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। २३ तं यावदिह संप्राप्तिन युज्यते तस्य निर्गुणत्वात् । बहुतरबन्धात्खलु सूत्रविरोधात् यतो भणितम्॥३४॥ तं ग्रन्थिं यावदिह विचारे संप्राप्तिर्न युज्यते न घटते । कुतस्तस्य निर्गुणत्वात्तस्य जीवस्य सम्यग्दर्शनादिगुणरहितत्वात् । निर्गुणस्य च बहुतरबन्धात् खलुशब्दोऽवधारणे बहुतरबन्धादेव ।इत्थं चैतदङ्गीकर्तव्यं । सूत्रविरोधादन्यथा सूत्रविरोध इत्यर्थः कथमिति। आह । यतो भणितं यस्मादुक्तमिति । किमुक्तमिति । आह पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए नालिं। अस्संजए अविरए बहु बंधइ निजरे थोवं ॥३५॥ पल्लेऽतिशयमहति कुम्भं प्रक्षिपति सोधयति नालिम् । असंयतोऽविरतो बहु बन्नाति निरयति स्तोकं ॥३॥ पल्लवत्पल्यस्तस्मिन् पल्ये महति महल्ले अतिशयमहति कुम्भं लाटदेशप्रसिद्धमानरूपं धान्यस्येति गम्यते प्रक्षिपति स्थापयति सोधयति नालिं गृह्णाति सेतिकाम् । एष दृष्टान्तो ऽयमर्थोपनयः । यो ऽसंयतः सकलसम्यक्त्वादिगुणस्थानेष्वसंयतत्वान्मिथ्यादृष्टिः परिगृह्यते अविरतः काकमांसादेरप्यनिवृत्तो बहु बध्नाति निर्जरयति स्तोकं स्तोकतरं क्षपयति निर्गुणत्वात् । गुणनिबन्धना हि विशिष्टनिर्जरेति ॥ पल्ले महइमहल्ले कुंभ सोहेइ पक्खिवे नालिं ॥ जे संजए पमते बहु निजरे बंधए थोवं ॥ ३६॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy