SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १८ संटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। पराक्रमकृतं यशः । अयशकीर्तिनाम चोक्तविपरीतं । निर्माणनाम यदुदयात्सर्वजीवानां जातौ अङ्गोपाङ्गनिवेशो भवति जातिलिङ्गाकृतिव्यवस्थानियम इत्यन्ये अतुलं प्रधानं । चरमं प्रधानत्वात्सूत्रक्रमप्रामाण्याच्चेति तीर्थकरनाम यदुदयात्सदेवमनुष्यासुरस्य जगतः पूज्यो भवति । चः समुच्चये इति ॥ गोयं च दुविहभेयं उच्चागोयं तहेव नीयं च। चरमं च पंचभे पन्नतं वीयरागेहिं ॥२५॥ गोत्रं च द्विविधभेदमुच्चैर्गोत्रं तथैव नीचं च। चरमं च पञ्चभेदं प्रज्ञ२ वीतरागैः ॥ २५॥ गोत्रं प्राङ्गिरूपितशब्दार्थ भवति द्विविधं द्विप्रकारं उच्चैर्गोत्रं तथैव नीचं चेति नीचैर्गोत्रं च । तत्रोच्चैर्गोत्रं यदुदयादज्ञानी वि. रूपोऽपि सत्कुलमात्रादेव पूज्यते । नीचैर्गोत्रं तु यदुदयाज्ज्ञानादियुक्तोऽपि निंद्यते ॥ चरमं च पर्यन्तवर्ति च सूत्रक्रमप्रामाण्यात्पञ्चभेदं पञ्चप्रकारं प्रज्ञप्तं प्ररूपितं वीतरागैरर्हद्भिरिति ॥ तं दाणलाभभोगोवभोगविरियंतराइयं जाण। चितं पोग्गलरूवं विनेयं सब्वमेवेयं ॥२६॥ तहानलाभभोगोपभोगवीर्यान्तरायिक जानीहि । चित्रं पुद्गलरूपं विज्ञेयं सर्वमेवेदम् ॥ २६ ॥ तदानलाभभोगोपभोगवीर्यान्तरायं जानीहि । तत्र दानान्तरायं यदुदयात्सति दातव्ये प्रतिग्राहके च पात्रविशेषे दानफलं च जा
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy