SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं । १६५ [पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा । दयोरपियथासंख्यं भणिता त्रैलोक्यदर्शिभिः॥३०२ पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा जघन्या सौधर्मे एव साधोः पल्योपमपृथक्त्वं स्थितिः द्विप्रभृतिरा नवभ्यः पृथक्त्वं श्रावकस्य तु पल्योपममिति अत एवाह द्वयोरपि साधुश्रावकयोभणिता त्रैलोक्यदर्शिभिः स्थितिर्गम्यते इति द्वार। तथा गतिर्भदिकेत्याह। पंचसु ववहारेणं जइणो सडस्स चउसु गमणं तु । गइसु चउपंचमासु चउसु य अन्ने जहाकमसो ३०३ [व्यवहारेण पञ्चसु यतेः श्राद्धस्य चतसृषु गमनमिति । गतिषु चतुःपंचमासु चतसृषु चान्ये यथाक्रमशः ।।३०३॥] · व्यवहारेण सामान्यतो लोकस्थितिमङ्गीकृत्य पञ्चसु यतेः साधोः श्रावकस्य चतसृषु गमनमिति। कासु गतिषु नारकतिर्यरामरसिद्धिरूपासु चउपंचमासु चउसु य अन्ने जहाकमसो अन्ये त्वभिदधति साधोः सुरगतौ मोक्षगतौ च श्रावकस्य चतसृष्वपि भवांतर्गतिष्विति द्वारं । कषायाश्च भेदका इत्याह ॥ . चरमाण चउन्हें पि हु उदओऽणुदओ व हुज्ज साहुस्स। इयरस्स कसायाणं दुवालसट्ठाणमुदओ उ॥३०४ ॥ [चरमाणां चतुर्णामपि उदयोऽनुद्यो वा भवेत् साधोः । इतरस्य कषायाणां द्वादशानामष्टानामुद्यातु ॥३०४॥]
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy