SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ૧૪ ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૨ गणावच्छेदकोऽप्यत्रानुपात्तोऽपि साहचर्यादत्र द्रष्टव्यः, स च“उद्धावणा पहावण, खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ, गणवच्छो एरिसो होइ ।।५।।" एते पञ्चापि न्यूनपर्याया अपि वन्दनीया, रत्नाधिकस्तु पर्यायज्येष्ठ एव, चूर्णी त्वन्यमते इत्थमपि, यथा "अन्ने पुण भणंति-अन्नोवि जो तहाविहो रायणिओ सो वंदेयव्वो, रायणिओ नाम जो नाणदंसणचरणसाहणेसु सुट्ठ पयओ" [आवश्यक चूर्णी ] त्ति । अवन्द्या=निष्कारणे वन्दनानर्हाः, यथा"पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदोवि य एए, अवंदणिज्जा जिणमयंमि ।।१।।” [सम्बोधप्र. गुर्वधि. ८, प्रवचनसारोद्धारे १०३] तत्र पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । “सो पासत्थो दुविहो, सव्वे देसे य होइ नायव्वो । सव्वंमि नाणदंसणचरणाणं जो उ पासंमि ।।१।। देसंमि य पासत्थो, सिज्जायरभिहडरायपिंडं च । नियं च अग्गपिंडं, भुंजइ निक्कारणे चेव ।।२।। कुलनिस्साए विहरइ, ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए, गच्छइ तह संथवं कुणइ ।।३।।" [सम्बोध प्र. गुर्वधि ९-११] अवसीदति स्म क्रियाशैथिल्यान्मोक्षमार्गे श्रान्त इवावसन्नः "ओसन्नोवि य दुविहो, सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीठफलगो, ठवियगभोई य नायव्वो ।।१।। आवस्सयसज्झाए, पडिलेहणझाणभिक्खअभत्तढे । आगमणे निग्गमणे, ठाणे निसीयण तुय ।।२।। आवस्सयाइआई, न करइ अहवा विहीणमहिआइं । गुरुवयणबलाइ तहा, भणिओ एसो उ ओसन्नो ।।३।।" [सम्बोधप्र. गुर्वधि. १२-४, प्रवचनसारो. १०६-८]
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy