SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-શ્વર १3 "इच्छा य १ अणुन्नवणा २, अव्वाबाहं च ३ जत्त ४ जवणा य ५ । अवराहखामणावि अ ६, वंदणदायस्स छठ्ठाणा ।।१।।" [आवश्यकनियुक्तौ १२१८, गुरुवन्दनभाष्ये ३३]। गुरुवचांस्यपि षडेव"छंदेण १ णुजाणामि २, तहत्ति ३ तुब्भंपि वट्टए ४ एवं ५ । अहमवि खामेमि तुमं ६, आलावा वंदणरिहस्स ।।१।।” [आवश्यकनिर्युक्तौ १२२४, गुरुवन्दनभाष्ये २४, प्रवचनसारोद्धारे १०१] एते द्वयेऽपि यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । गुणास्त्वमी "विणओवयार १ माणस्स, भंजणा २ पूअणा गुरुजणस्स ३ । तित्थयराण य आणा ४, सुअधम्माराहणा ५ ऽकिरिआ ६।१ ।” [आवश्यकनियुक्तौ १२२९, प्रवचनसारोद्धारे १००, विचारसारे ७१८] विनय एवोपचारो-भक्तिविशेषः १ तया मानस्याहङ्कृतेर्भञ्जनम् २ गुरुजनस्य पूजना ३, तीर्थकराणां चाज्ञा ४, श्रुतधर्माराधना ५, अक्रियेति-सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति ६ । वन्द्या वन्दनारे"आयरिअ उवज्झाए, पवित्ति थेरे तहेव रायणिए । एएसिं किइकम्मं, कायव्वं निज्जरट्ठाए ।।१।।" आचार्यादिस्वरूपं, चेदम्"पंचविहं आयारं, आयरमाणा तहा पभासंता । आयारं दंसंता, आयरिआ तेण वुच्चंति ।।१।।" [आवश्यकनिर्युक्तौ ९९४] "बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । तं उवइसंति जम्हा, उज्झाया तेण वुच्चंति ।।२।।" [आवश्यकनिर्युक्तौ ९९७] “तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो पवत्ती उ ।।३।।" [संबोधप्रकरण १९१ (७०१)] “थिरकरणा पुण थेरो, पवत्ति वावारिएसु अत्थेसु । जो जत्थ सीयइ जई, संतबलो तं थिरं कुणइ ।।४।।" [संबोधप्रकरण १८९ (६९९)]
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy