SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૬૨ कुत्सितं=ज्ञानादित्रयविराधकं, शीलं = स्वभावो यस्य स कुशीलो, यथा "कालविणयाइरहिओ, नाणकुसीलो अ दंसणे इणमो । निस्संकिआइविजुओ, चरणकुसीलो इमो होइ ।।१।। कोऊ अभूइकम्मे, पसिणापसिणे निमित्तमाजीवी । कक्ककरुआइलक्खण, उवजीवइ विज्जमंताई ।।२।। " [ स. प्र. गुर्वधि. १५- ६, प्रवचन सारो. १११] संविग्नासंविग्नसंसर्गात्तत्तद्भावं संसजति स्मेति संसक्तो यथा “पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ । तहि तारिसओ होई, पिअधम्मो अहव इअरो अ ।। १ ।। सोविअप्पो भणिओ, जिणेहिं जिअरागदोसमोहेहिं । एगो अ संकिलिठ्ठो, असंकिलिट्ठो तहा अण्णो ।।२।। " [ प्रवचनसारोद्धारे ११८, १२० ] यथा कथञ्चिद् = गुर्वागमनिरपेक्षतया, सर्वकार्येषु छन्दोऽभिप्रायो यस्य स यथाछन्दो, यथा “उस्सुत्तमणुवइट्टं, सच्छंदविगप्पिअं अणणुवाई | परतत्ति पवत्तेइ, तिणे अ इणमो अहाछंदो । । १ । । " [ प्रवचनसारोद्धारे १२२] “पासत्थाइ वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव, कुणई तह कम्मबंधं च ।। १ ।। ” [आव.नि.११८८] किं बहुना ? तैः संसर्गं कुर्वन्तो गुणवन्तोऽप्यवन्दनीयाः, यतः 'असुइट्ठाणे पडिआ, चंपगमाला न कीरई सीसे । ૧૫ पासत्थाईठाणेसुं, वट्टमाणा तह अपुज्जा ।।१।। पक्कणकुले वसंतो, सउणीपारोवि गरहिओ होइ । अगरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं ।। २ ।। [ आवश्यक नि. १९११ - १११२] इति । ज्ञातानि " दव्वे भावे वंदण १, रयहरणा २ऽऽवत्त ३ नमण ४ विणएहिं ५ । सीअल १ खुड्डय २ कण्हे ३, सेवय ४ पालय ५ उदाहरणा ।। १ ।। " तत्र वन्दने = गुणस्तुतौ शीतलाचार्यदृष्टान्तः १ द्रव्यचितौ = रजोहरणादिधारणे, भावचितौ ज्ञानादित्रये क्षुल्लकाचार्यकथा २ । आवर्त्तादिकृतिकर्मणि कृष्णदृष्टान्तः ३ शिरोनमनपूजायां सेवकद्वयदृष्टान्तः ४ विनयकर्मणि शम्बपालकदृष्टान्तः ५ कथानकविस्तरस्तु ग्रन्थान्तरादवसेयः, एकोऽवग्रहः सार्द्धत्रयहस्तमानः सूत्रव्याख्यायां वक्ष्यमाणः ।
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy