SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५० अवतरलिङ : उक्ता परित्तमिश्रिता ८ । अथाऽद्धामिश्रितामाह अवतरणार्थ : પરિત્તમિશ્રિતભાષા કહેવાઈ. હવે અદ્ધામિશ્રિતભાષાને કહે છે गाथा : भाषा रहस्य प्र२श भाग-२ / स्तजड-3 / गाथा - ५५ छाया : - सच्चामोसा भासा, सा अद्धामीसिया भवे जत्थ । भन्नइ पओअणवसा दिवसनिसाणं विवज्जासो ।। ६६ ।। सत्यामृषा भाषा साऽद्धामिश्रिता भवेद्यत्र । भण्यते प्रयोजनवशाद्दिवसनिशयोर्विपर्यासः ।।६६।। अन्वयार्थ : जत्थ=नेभां=ने भाषामां, पओअणवसा-प्रयोननना पशथी, दिवसनिसाणं-हिवसनो भने रात्रिनो, विवज्जासो - विपर्यास, भन्नइ = हेवाय छे, सा=ते, अद्धामीसिया सच्चामोसा भासा =सद्धामिश्रितसत्यामृषाभाषा, भवे = था. 1991 गाथार्थ : જેમાં=જે ભાષામાં, પ્રયોજનના વશથી દિવસનો અને રાત્રિનો વિપર્યાસ કહેવાય છે તે અદ્ધાमिश्रित सत्यामृषाभाषा थाय ॥५५॥ टीडा : सा अद्धामिश्रिता सत्यामृषा भाषा भवेत् यत्र प्रयोजनवशाद्दिवसनिशयोर्विपर्यासो भण्यते यथापरिणत एव दिवसे कश्चित्सहायं त्वरयन् वदति - उत्तिष्ठोत्तिष्ठ रजनी वर्तत इति रात्रौ वा वर्त्तमानायां वदति उत्तिष्ठोत्तिष्ठोद्गतः सूर्य इति । नवियं मृषैव दिवसे रजनीवर्त्तमानत्वस्य रजन्यां वा दिवससत्त्वस्य बाधात्, वर्त्तमानाद्यभिधायकवचनस्याऽव्यवहितोत्त्पत्तिकत्वे लक्षणायां च सत्यत्वमेवेति नातिरेक इति चेत् ? न लक्ष्यतावच्छेदकघटकव्यवधानाभावकूटेंऽशतो बाधाबाधाभ्यामुभयरूपसमावेशाद् अन्यथा प्रहरान्तरव्यवधानेऽपि तथाप्रयोगप्रसङ्गात्, पदान्तरे लक्षणा च नानुशासनस्वरससिद्धेत्याभाति । । ६६।।
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy