SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४ 211211 : छाया : भाषा रहस्य प्र२ भाग-२ / स्तजड-५ / गाथा-63 पुनाउ कायतिज्जा, नईउ णावाहि तारिमाओ ति । ण व अ पाणिपिज्जा, वए पुणो सुद्धवयणेणं ।। ९३ ।। पूर्णास्तु न कायतीर्यानद्यो नौभिस्तरणीयाः । न वदेच्च प्राणिपेया वदेत्पुनः शुद्धवचनेन ।।९३।। अन्वयार्थ : उ=वजी, नईउ= नहीखो, पुत्रा = पूर्ग छे, कायतिज्जा = अयतीर्थ छे= अयाथी तरी शाय तेवी छे, णावाहि = नावथी, तारिमाओ तरी शाय खेवी छे, त्ति=खे प्रभागे, ण वए=न डे, अ=खने, पाणिपिज्जा = आएगीथी पेय छे (जे प्रभागे थए।), वए = 5 हे नहि. पुणो परंतु, सुद्धवयणेणं - शुद्धवयनथी हे. ॥3॥ गाथार्थ : નદીઓ પૂર્ણ છે, કાયતીર્ય છે=કાયાથી તરી શકાય તેવી છે, નાવથી તરી શકાય એવી છે એ પ્રમાણે ન કહે અને પ્રાણીથી પેય છે એ પ્રમાણે પણ કહે નહિ. પરંતુ શુદ્ધવચનથી કહે. II3II asi : 'नद्यः पूर्णाः' इति न वदेत्, तथाश्रवणतः प्रवृत्तस्य निवृत्त्यादिदोषप्रसङ्गात्, तथा 'कायतीर्याः= शरीरतरणीयाः' इत्यपि न वदेत्, साधुवचनतोऽविघ्नप्रवृत्तिधिया निवर्त्तितुमुद्यतानामप्यनिवृत्तिप्रसङ्गात्, 'कायपेयाः' इति सूत्रपाठान्तरे तु 'प्राणिपेया:' इत्यर्थान्नातिविशेष इति ध्येयम्, तथा नौभिः=द्रोणिभिः तरणीयाः = तरणयोग्या इत्यादि न वदेत्, अन्यथा विघ्नशंकया तत्प्रवृत्तिप्रसङ्गात्, तथा प्राणिपेयाः=तटस्थजन्तुपानीयपानीयाः वा इत्यपि न वदेत्, तथैव प्रवर्त्तनादिदोषात् । वदेत् पुनः साधुमार्गकथनादौ प्रयोजने शुद्धवचनेन । तथाहि - 'बहुभृता एता: ' - प्रायशो भृता इत्यर्थः, तथा 'बह्वगाधा: ' = प्रायो गम्भीरा इत्यर्थः, तथा बहुसलिलोत्पीडोदकाः = प्रतिश्रोतोवाहितापरसरित इत्यर्थः, तथा बहुविस्तीर्णोदकाः = स्वतीरप्लावनप्रवृत्तजला इत्यर्थः । अत्र यद्यपि एतादृशशुद्धवचनार्थेदम्पर्यपरिज्ञाने श्रोतॄणां प्रवृत्तिनिवृत्यादिपूर्वोक्तदोषतादवस्थ्यं, तदाऽऽगतप्रश्नोपेक्षया तूष्णीम्भावे च प्रयोजनाऽसिद्धेः 'न वेद्मि अहं' इत्युत्तरप्रदाने च प्रत्यक्षमृषावादित्वेन प्रवचनोड्डाहतत्प्रद्वेषादिदोषोपनिपातः तथापि 'एतादृशस्थले संमुग्धमेवोत्तरं देयं' इत्यभि
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy