SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ૧૨૮ ભાષારહસ્ય પ્રકરણ ભાગ-૨ | સબક-૫ | ગાથા-૮૮ अवतरnिs: अन्यच्च - अवतरशिक्षार्थ :અને અન્ય સાધુએ શું ન બોલવું જોઈએ તે બતાવવા અર્થે કહે છે – गाथा : पंचिदियपाणाणं थीपुरिसानिण्णए वए जाई । इहरा उ विपरिणामो जणवयववहारसच्चे वि ।।८।। छाया: पञ्चेन्द्रियप्राणिनां स्त्रीपुरुषानिर्णये वदेज्जातिम् । इतरथा तु विपरिणामः जनपदव्यवहारसत्येऽपि ।।८८।। मन्वयार्थ: जणवयववहारसच्चे वि=14व्यवहारसत्य हो छते , पंचिदियपाणाणं पंथेन्द्रियgilal पंथेन्द्रिय गाय मानिस, थीपुरिसानिण्णए स्त्री-पुरुषका मनियमi, जाइं=तिने, वएगोले, इहरातिरथी, उ=qणी, विपरिणामो- विराम थायलोन साधुविषय विपरम थाय. ॥८८।। गाथार्थ: જનપદવ્યવહારસત્ય હોતે છતે પણ પંચેન્દ્રિયપ્રાણોના પંચેન્દ્રિય ગાય આદિના, સ્ત્રી, પુરુષના અનિર્ણયમાં જાતિને બોલે. ઈતરથી વળી વિપરિણામ થાય લોકોને સાધુવિષયક વિપરિણામ थाय. IIcell टीका: नरनारीगतवाग्विधेरुक्तत्वात् पञ्चेन्द्रियप्राणानां गवादीनां स्त्रीपुरुषानिर्णये इति भावप्रधाननिर्देशात् विप्रकृष्टदेशावस्थितत्वेन मिथः स्त्रीत्वपुरुषत्वानिश्चये सति, जातिं वदेत्, मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति 'अस्माद् गोरूपजातात् कियद्दरेण इदं?' इत्येवमादि (ग्रन्थाग्रम्-९०० श्लोक) लिङ्गाऽविशिष्टमुभयसाधारणधर्मं प्रतिपादयेत् अन्यथा लिङ्गव्यत्ययेन मृषावादापत्तेः, विना तु कारणमव्यापार एवोचितः साधूनामिति ध्येयम् । ननु यद्येवं लिङ्गव्यत्ययेन मृषावादस्तदा प्रस्तरमृत्तिकाकरकावस्यायादीनां नियमतो नपुंसकत्वे कथमन्यलिङ्गप्रयोगः ? 'जनपदव्यवहारसत्याश्रयणादिति चेत् ?' स किं प्रकृते पाणिपिहितः ?
SR No.022032
Book TitleBhasha Rahasya Prakaran Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2013
Total Pages210
LanguageGujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy