SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सूत्रपाठभेदाः सप्तमोऽध्यायः हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्ब्रतम् ॥ १॥ देशसर्वतो ऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पच पच ॥३॥ 'वाङ्मनोगुप्तीर्यादान निक्षेपणसमित्यालोकितपा नभोजनानि पच ॥४॥ क्रोधलोभभीरुत्वद्दास्यप्रत्याख्यानान्यनुवीचिभा षणं च पच ॥५॥ शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादाः पञ्च ॥ ६ ॥ स्त्रीरागकथाश्रवणतन्मनोहराङ्ग निरीक्षणपूर्व रतानुस्मरणवृष्येष्ट रसस्वशरीरसंस्कारत्यागाः पश्च ॥७॥ मनोज्ञा मनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पच ॥८॥ हिंसादिष्विहामुत्रा पायावद्यदर्शनम् ॥९॥ दुःखमेव वा ॥ १०॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्ानि च सत्त्वगुणा धिकक्लिश्यमानाविनेयेषु ॥ ११॥ जगत्कायस्वभाव वा संवेगवैराग्यार्थम् ॥१२॥ प्रमत्त योगात्प्राणव्यपरोपणं हिंसा ||१३|| असदभिधानमनृतम् ॥१४॥ अदत्तादानं स्तेयम् ॥ १५ ॥ मैथुनम ||१६|| मूर्च्छा परिग्रहः ॥१७॥ निःशल्यो व्रती ॥ १८॥ अगार्यनगारच ||१९|| अणुव्रतोऽगारी ||२०| दिग्देशानर्थदण्डविरतिसामायिक'प्रोषधोपवासो १ 'वामनो' इत्यादि पञ्चसूत्राणि न सन्ति इवे० | २ - मुत्र चापायावद्य - श्वे० । ३ सिद्धसेनगणिनः सूत्रयन्ति यत् केचित् 'व्याधिप्रतीकारत्वात् कण्डूपरिगतत्वाच्चाब्रह्म, तथा परिग्रहेष्वासप्राप्तनष्टेषु काङ्क्षाशोकौ प्राप्तेषु च रक्षणमुपभोगे वाऽवितृप्तिः' एतयोः भाष्यवाक्ययोः पृथक् सूत्रत्वमामनन्ति । ४ - माध्यस्थानि च श्वे० । ५ - वौ च संवेग- श्वे० । ६ - पौषधो- श्वे० | पभोगपरिभोग परिमाणातिथिसंविभागव्रतसम्पन्नश्च ॥२१॥ मारणान्तिकीं सल्लेखनां' जोषिता ॥२२॥ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥२३॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥२४॥ " बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ८१५ ||२५|| मिथ्योपदेशर हो" भ्याख्यानकूटलेखक्रियान्यासापहार साकार मन्त्रभेदाः ||२६|| स्तेन प्रयोगतदाहृतादानविरुद्ध राज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपक व्यवहाराः ||२७| परि विवाह करणेत्व' रिकापरिगृहीतापरिगृहीताग मनानङ्गक्रीडाकामती ग्राभिनिवेशाः ||२८|| क्षेत्र वास्तु हिरण्य सुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ||२९|| ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्र वृद्धिस्मृत्यन्त "राधानानि ॥ ३० ॥ "आनयनप्रेष्यप्रयोगशब्दरूपानुपात पुद्गल क्षेपाः ॥३१॥ कन्दर्प कौत्कु" च्यमौखर्या समीक्ष्याधिकरणोभोगपरिभोगानर्थ क्यानि ||३२|| योगदुःप्रणिधानानादर" स्मृत्यनुपस्थानानि ||३३|| ७ - परिभोगातिथि - भा० । सि० । ८ संलेखनां श्वे० । ९ - रतिचारः श्वे० । १० बन्धवधच्छ विच्छेद - इ० । ११ रहस्याभ्याख्यान- श्वे० । १२ वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीय कामा- श्वे० । सिद्धसेनगणिनः 'परविवाहकरणम् इत्वरिकागमनं परिगृहीतागमनम् अनङ्गक्रीडा तीव्रकामाभिनिवेश:' इति सूत्रपाठान्तरं सूत्रयन्ति । १३ स्मृत्यन्तर्धानानि श्वे० । १४ आनायन- हा० पाठान्तरसूचनम् । १५ - पुद्गलप्रक्षेपाः ॥ २६ ॥ भा० । १६ - कौकुथ्य- भा० हा० । १७ - करणोपभोगाधिकत्वानि ॥२७॥ इबे० । १८ - स्मृत्यनुपस्थापनानि ॥ २८ ॥
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy