SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ८१६ तत्वार्थवार्तिके 'अप्रत्यवेक्षित प्रमार्जितोत्सर्गादा' नसंस्तरोपक्रम - | जीवितमरणाशंसामित्रानुरागसुखानुबन्ध" निदा नानि ॥३७॥ णानादरस्मृत्यनुपस्थानानि ||३४|| सचित्तसंबन्ध'सम्मिश्राभिषवदुः पकाहाराः ||३५|| अनुग्रहार्थं स्वस्यातिसर्गो दानम् ||३८|| सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्य्यका विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ||३९|| लातिक्रमाः ||३६|| मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्ध हेतवः ॥ १॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते' स बन्धः ॥२॥ प्रकृतिस्थित्यनुभाग' प्रदेशास्तद्विधयः ||३|| आद्य ज्ञानदर्शनावरणवेदनीय मोहनीयायुर्नामगोत्रान्तरायाः ||४|| पश्ञ्चनवद्वचष्टाविंशतिचतुर्द्विचत्वारिंशद् द्विपश्च भेदा' यथाक्रमम् ||५॥ 'मतिश्रुतावधिमनः पर्यय केवलानाम् ||६|| चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचला - उच्चैर्नी चैश्च ॥१२॥ प्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ सदसद्बद्ये॥८॥ अष्टमोऽध्यायः "दर्शनचारित्रमोहनीयाकषायकषाय वेदनीयाख्याब्रिद्विषोडशभेदाः सम्यक्त्वमिध्यात्वतदु•भयान्यकषायकषायौ हास्यरत्यरतिशोक १ अप्रत्युपेक्षि- हा० । २ - दाननिक्षेप संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥ श्वे० । ३ सचित सम्बद्धस- इवे० । ४ निक्षेपपिधान- श्वे० । ५ - दत्ते ॥२॥ सम्बन्धः ॥३॥ श्वे० । ६ - भावप्रदेशा- श्वे० । ७ - यायुष्कनाम- । ८ भेदो रा० । ९ मत्यादीनाम् ॥ ७॥ इवे० । १० - स्त्यानगृद्धि वेदनीयानि च ॥ ८॥ श्वे० । स्त्यानद्धिरिति वा पाठ: - सि० । ११ दर्शनचारित्रमोहनीयकषायनोकषाय वेदनीयापास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिध्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानावरणसं ज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुसकवेदाः ॥ १० ॥ श्वे० । भयजुगुप्सास्त्रीपुंनपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसं ज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ||९|| नारकतैर्यग्योनमानुषदैवानि ॥१०॥ गतिजातिशरीराङ्गोपाङ्ग निर्माणबन्धनसंघातसंस्थानसंहननस्पर्श रसगन्धवर्णानुपूर्व्यगुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्र ससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्ति सेतराणि तीर्थ करत्वं च ॥ ११ ॥ "दानलाभभोगोपभोगवीर्याणाम् ||१३|| आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ॥१४॥ सप्ततिर्मोहनीयस्य ||१५|| "विंशतिर्नामगोत्रयोः ॥ १६॥ त्रयत्रिंशत्सागरोपमाण्यायुषः " ॥१७॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १८ ॥ नामगोत्रयोरष्टौ ॥ १९॥ शेषाणामन्तर्मुहूर्ता" ॥२०॥ विपाको ऽनुभवः ॥ २१ ॥ स यथानाम ||२२|| ततश्च निर्जरा ॥ २३ ॥ नामप्रत्ययाः सर्वतो योग विशेषात् सूक्ष्मैकक्षेत्रा". १२ निदानकरणानि ॥ ३२ ॥ श्वे० । १३ - पूर्व्यागुरु- श्वे० । १४ - देययशांसि सेतराणि तीर्थ कृत्वं च ॥ १२॥ श्वे ० | १५ दानादीनाम् ॥ १४ ॥ इवे० । १६ नामगोत्रयोविंशतिः ॥१७॥ इवे० । १७ - व्यायुष्कस्य - श्वे० । १८ - मन्तर्मुहूर्तम् ॥ २० ॥ श्वे० | १९ - नुभावः श्वे० । २० गाढस्थिताः श्वे० ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy