________________
८१४
स्निग्धरूक्षत्वाद् बन्धः॥३३॥ न जघन्यगुणानाम् ॥३४॥ गुणसाम्ये सदृशानाम् ॥३५॥ द्वथधिकादिगुणानां तु॥३६।। 'बन्धेऽधिको पारिणामिकौ च ॥३७॥
तत्त्वार्थवार्तिके
| "गुणपर्ययवद् द्रव्यम् ॥३८॥ कालश्च ॥३९॥ सोऽनन्तसमयः॥४०॥ द्रव्याश्रया निर्गुणा गुणाः ॥४॥ तभावः परिणामः ॥४२॥
षष्ठोऽध्यायः कायवाङमनःकर्म योगः ॥१॥
बहारम्भपरिग्रहत्वं नारकस्यायुषः ॥१५।। स आस्रवः ॥२॥
माया तैर्यग्योनस्य ॥१६॥ शुभः पुण्यस्याशुभ: पापस्य ॥३॥
"अल्पारम्भपरिग्रहत्वं मानुषस्य ॥१७॥ सकषायाकषाययोःसाम्परायिकर्यापथयोः॥४॥
स्वभावमार्दवं च ॥१८॥ इन्द्रियकषायाव्रतक्रियाः पश्चचतुःपञ्चपञ्चविंश- निःशील तित्वं च सर्वेषाम् ॥१९॥ तिसंख्याः पूर्वस्य भेदाः॥५॥
सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि तीब्रमन्दज्ञाताज्ञात भावाधिकरणवीर्यविशेषेभ्य- देवस्य ॥२०॥ स्तद्विशेषः॥६॥
सम्यक्त्वं च ॥२१॥ अधिकरणं जीवाजीवाः ॥७॥
योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमत- तद्विपरीतं शुभस्य ।।२३।। ___ कषायविशेषैलिस्लिखिश्चतुश्चैकशः ॥८॥ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतीचानिवर्तन निक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः
रोऽभीक्ष्ण"ज्ञानोपयोगसंवेगौ शक्तितस्त्यागपरम् ॥९॥
तपसी' साधुसमाधिर्वैयावृत्त्यकरणमर्हदातत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता
चार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाज्ञानदर्शनावरणयोः ॥१०॥
णिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति ..
तीर्थकरत्वस्य ॥२४॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभ
परमात्मनिन्दाप्रशंसे "सदसद्गुणोच्छादनोद्भायस्थानान्यसद्वेद्यस्य ॥११॥
वने च नीचैर्गोत्रस्य ॥२५॥ भूतव्रत्यनुकम्पादानसरागसंयमादियोगः
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२६।। क्षान्तिः शौचमिति सद्वेद्यस्य ॥१२॥
विघ्नकरणमन्तरायस्य ॥२७॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य
७ गुणपर्याय-श्वे। ॥१३॥
८ कालश्चेत्येके ॥३०॥ श्वे० । कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥१४॥
९ एतदनन्तरम् 'अनादिरादिमाँश्च ॥४२॥ रूपादि१ बन्धे समाधिको पारिणामिकौ ॥३६॥ श्वे०। प्वादिमान् ॥४३॥ योगोपयोगी जीवेषु ॥४३॥'च' नास्ति स० श्लो।
एतानि सूत्राणि अधिकानि इवे। २ शुभः पुण्यस्य ॥३॥ अशुभः पापस्य ॥४॥ १. -त्वं च नारक-श्वे। श्वे० । 'शुभः पुण्यस्य । शेपं पापम्' हा० ।
| ११ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवाजवं च ३ अवतकषायेन्द्रियक्रियाः श्वे० । इन्द्रियकषाया- मानुषस्य ॥१८॥- श्वे ।। व्रतक्रियाः हा०, सि.।
१२ -व्रतत्वं-श्वे०। १३ विपरीतं श्वे०। ४ -भाववीर्याधिकरणविशे-श्वे०।
१४ भीक्ष्णज्ञानो-श्वे०।१५-सी संघसाधु- श्वे०। ५ भूतव्रत्यनुकम्पा दाणं सरागसंयमादि योगः- १६ तीर्थकृत्वस्य ॥२३॥ श्वे०।। श्वे०।
१७ सदसद्गुणाच्छादनो- श्वे० । सदसद्गुणोच्छा६ -तीवात्मपरिणाम-श्वे।
. स.। सदसद्गुणच्छा-रा०, श्लो०, सि.।