SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ८१४ स्निग्धरूक्षत्वाद् बन्धः॥३३॥ न जघन्यगुणानाम् ॥३४॥ गुणसाम्ये सदृशानाम् ॥३५॥ द्वथधिकादिगुणानां तु॥३६।। 'बन्धेऽधिको पारिणामिकौ च ॥३७॥ तत्त्वार्थवार्तिके | "गुणपर्ययवद् द्रव्यम् ॥३८॥ कालश्च ॥३९॥ सोऽनन्तसमयः॥४०॥ द्रव्याश्रया निर्गुणा गुणाः ॥४॥ तभावः परिणामः ॥४२॥ षष्ठोऽध्यायः कायवाङमनःकर्म योगः ॥१॥ बहारम्भपरिग्रहत्वं नारकस्यायुषः ॥१५।। स आस्रवः ॥२॥ माया तैर्यग्योनस्य ॥१६॥ शुभः पुण्यस्याशुभ: पापस्य ॥३॥ "अल्पारम्भपरिग्रहत्वं मानुषस्य ॥१७॥ सकषायाकषाययोःसाम्परायिकर्यापथयोः॥४॥ स्वभावमार्दवं च ॥१८॥ इन्द्रियकषायाव्रतक्रियाः पश्चचतुःपञ्चपञ्चविंश- निःशील तित्वं च सर्वेषाम् ॥१९॥ तिसंख्याः पूर्वस्य भेदाः॥५॥ सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि तीब्रमन्दज्ञाताज्ञात भावाधिकरणवीर्यविशेषेभ्य- देवस्य ॥२०॥ स्तद्विशेषः॥६॥ सम्यक्त्वं च ॥२१॥ अधिकरणं जीवाजीवाः ॥७॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमत- तद्विपरीतं शुभस्य ।।२३।। ___ कषायविशेषैलिस्लिखिश्चतुश्चैकशः ॥८॥ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतीचानिवर्तन निक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः रोऽभीक्ष्ण"ज्ञानोपयोगसंवेगौ शक्तितस्त्यागपरम् ॥९॥ तपसी' साधुसमाधिर्वैयावृत्त्यकरणमर्हदातत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता चार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाज्ञानदर्शनावरणयोः ॥१०॥ णिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति .. तीर्थकरत्वस्य ॥२४॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभ परमात्मनिन्दाप्रशंसे "सदसद्गुणोच्छादनोद्भायस्थानान्यसद्वेद्यस्य ॥११॥ वने च नीचैर्गोत्रस्य ॥२५॥ भूतव्रत्यनुकम्पादानसरागसंयमादियोगः तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२६।। क्षान्तिः शौचमिति सद्वेद्यस्य ॥१२॥ विघ्नकरणमन्तरायस्य ॥२७॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ७ गुणपर्याय-श्वे। ॥१३॥ ८ कालश्चेत्येके ॥३०॥ श्वे० । कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥१४॥ ९ एतदनन्तरम् 'अनादिरादिमाँश्च ॥४२॥ रूपादि१ बन्धे समाधिको पारिणामिकौ ॥३६॥ श्वे०। प्वादिमान् ॥४३॥ योगोपयोगी जीवेषु ॥४३॥'च' नास्ति स० श्लो। एतानि सूत्राणि अधिकानि इवे। २ शुभः पुण्यस्य ॥३॥ अशुभः पापस्य ॥४॥ १. -त्वं च नारक-श्वे। श्वे० । 'शुभः पुण्यस्य । शेपं पापम्' हा० । | ११ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवाजवं च ३ अवतकषायेन्द्रियक्रियाः श्वे० । इन्द्रियकषाया- मानुषस्य ॥१८॥- श्वे ।। व्रतक्रियाः हा०, सि.। १२ -व्रतत्वं-श्वे०। १३ विपरीतं श्वे०। ४ -भाववीर्याधिकरणविशे-श्वे०। १४ भीक्ष्णज्ञानो-श्वे०।१५-सी संघसाधु- श्वे०। ५ भूतव्रत्यनुकम्पा दाणं सरागसंयमादि योगः- १६ तीर्थकृत्वस्य ॥२३॥ श्वे०।। श्वे०। १७ सदसद्गुणाच्छादनो- श्वे० । सदसद्गुणोच्छा६ -तीवात्मपरिणाम-श्वे। . स.। सदसद्गुणच्छा-रा०, श्लो०, सि.।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy